________________ चण्डस्तूर्णं प्रविष्टोऽथ, रमणं च ददर्श सः / असिपुत्रीं समाकृष्य, हन्तुं व्यवसितश्च तम् // 984 // दैन्यं प्राप्तोऽथ रमणो, मुखक्षिप्तदशाङ्गुलिः / अष्टाङ्गपादपतनं, चण्डस्य कृतवान् भिया // 985 // ततश्चण्डो दयोत्पत्त्या, मारयामास नैव तम् / रोषोत्कर्षात् परं तस्य, बोटिता तेन नासिका // 986 // लुप्तौ कर्णौ चक्षुरेकं, कृष्टं विदलिता रदाः / दत्तः पार्ष्णिप्रहारोऽथ, हसितं गणिकाद्वयम् // 987 // कृतस्ताभ्यां हृतस्वान्तश्चण्ड: पेशलभाषितैः / राजलोकैर्हतो निर्यन्, मुक्तश्च रमणोऽसुभिः // 988 // दध्यौ प्रकर्षः कामस्य, भयस्य च विचेष्टितम् / कुट्टिन्याश्चातिगहनं, साक्षात् प्रेक्षणकोपमम् // 989 // विमर्शः प्राह येऽप्यन्ये, भवन्ति गणिकारताः / तेषामीदृशमेव स्यान्नाटकं विस्मयावहम् . // 990 // वेश्याभिर्हतसर्वस्वा, भवन्ति कुलदूषणाः / न च मूढा विरज्यन्ते, शोच्यामपि गता दशाम् // 991 // सर्पिण्य इव विश्वास्या, नान्या अपि हि योषितः / दृग्विषाहिसमानासु, वेश्यासु प्रश्न एव कः // 992 // कुष्टिनोऽपि हि पश्यन्ति, स्मराभान् धनदायिनः / निलाक्षालक्तकप्रायान्, वेश्या मुश्चन्ति निर्धनान् // 993 // प्रकर्षेणोदितं सत्यमेतन्नास्त्यत्र संशयः / ततो निर्वाहितस्ताभ्यां, रात्रिशेषः कृचिद् गृहे // 994 // आलिलिङ्ग रजनीविरहार्ता, द्यां ससंभ्रममथाम्बुजपाणिः / तद्वशेन निपपात मणीनां, हास्यष्टिरिव तारकराजी // 995 // 2013