________________ // 440 // // 441 // // 442 // // 443 // // 444 // // 445 // गच्छेतस्त्वं गतिर्नो चेत् तवापीयं भविष्यति / इत्थं निवार्यमाणाऽपि, लग्ना सा तेन ताडिता ततः शान्तिशिवो दध्यौ, ज्ञातं भट्टारकौषधम् / प्रश्नेन किं बहिर्वाचां, निर्गमश्रमकारिणा निर्गत्यासौ ततस्तूर्णं, माहेश्वरगृहं गतः / याचिता तेन रज्जुश्च, तैर्नातिपरुषाऽपिता ततः शान्तिशिवः प्राह, नानया मे प्रयोजनम् / रज्ज्वा ममातिपारुष्यशालिन्याऽस्ति प्रयोजनम् ततो माहेश्वरैस्तस्मै, तादृशी रज्जुरर्पिता / पृष्टं च तैः किमनया, कार्य भट्टारकास्ति ते स प्राह कार्यमनया, सदाशिवमहात्मनाम् / सुगृहीताभिधानानामित्युक्त्वाऽसौ गतो मठे . तत्र दृष्ट्वा गुरुं चक्रे, वक्त्रं भ्रूभङ्गभीषणम् / बद्ध्वा स्तम्भे च तं रज्ज्वाऽताडयल्लकुरैदृढम् बद्धाराटि स तं रेजे, निघ्नन् भ्रूभङ्गभीषणः / क्षेत्रपाल इवाकृष्टः, शाकिनी विनिवारयन् ऐयुर्माहेश्वरास्तत्र, प्रतिकारदिदृक्षवः / .. दृष्टः शान्तिशिवो बाढं, ताडयंस्तैः सदाशिवम् तैरुक्तं किं करोष्येतत्, स प्राह न शृणोत्ययम् / पापात्मा तेन हन्म्येनं श्रोष्यत्यस्मात् किलौषधात् महाकन्दमथ प्राणवंशस्फोटरवोपमम् / सदाशिवगिरिस्तेने, दयां माहेश्वरा ययुः तं मोचयितुमीषुस्ते, न चायं स्म निवर्तते / प्रत्युताभ्युत्थितो. हन्तुं, लग्नास्तान् विनिवारणे 100 // 446 // // 447 // // 448 // // 449 // // 450 // // 451 //