________________ अश्रेयसां राजपथः पृथूनां, कल्याणमार्गाचलवज्रपातः / लुण्टाकचूडामणिरुग्रवीर्य-स्तत्रेक्षितो रागमृगेन्द्रराजः // 72 // परानपेक्षोऽभिमतप्रवृत्तौ, जगद्वशीकर्तुमलम्भविष्णुः / पापप्रकाशे पटुधीरमात्यो, दृष्टोऽस्य जिष्णुर्विषयाभिलाषः // 73 // अत्रान्तरे च ध्वनदध्वकर्षि, मिथ्याभिमानादिरथप्रथाढ्यम् / गर्जन्ममत्वादिगजं प्रधाव-दसंयमायुद्धतवाजिराजि // 74 // मदातिरेकोत्सुकचापलादि-पदातिकन्दर्पकृताग्रयानम् / विलासहासादिविचित्रतूर्य-कोलाहलं तन्मिलितं बलं द्राग् (युग्मम्) 75 // पृष्टोऽत्र हेतुं पुरुषो विपाको, निर्बन्धबद्धो निजगाद मन्त्री / स्वमानुषाणि प्रजिघाय पञ्च, प्राक् स्पर्शनादीनि जगद्विजेतुम् // 76 // काष्ठा परा साहसिकाग्रिमाणां, दुर्दान्तवर्गस्य निदर्शनं च। . अवार्यधैर्याणि परं परीक्षा-स्थानं ध्रुवं तानि च वञ्चकानाम्।। 77 // जगज्जितप्रायममीभिरुच्चै-रत्रान्तरे तानभिभूय चौरः / सन्तोषनामा कतिचित् प्रसा, मुक्तौ नगर्यां मनुजानिनाय // 78 // श्रुत्वेति संतोषजयाय राजा, प्रगल्भतेऽसौ परिवारयुक्तः / पराभवं स्वस्य भटाः पदाते-स्तेजोऽभिरामाः कतमे सहन्ते।॥ 79 // नन्तुं महामोहनृपस्य पाद-मूलं गतोऽसौ स्वपितुपोऽथ / दृष्टः स तेनासमलम्बमान-रजस्तमोभ्रूयुगलाभिरामः // 80 // सितास्मितास्म(श्म) श्रुधरः प्रकम्पा-विद्याजराजीर्णशरीरयष्टिः / विशालतृष्णाभिधवेदिकायां, महाविपर्याससुविष्टरस्थः (युग्मम्) // 81 / / पृष्टं शरीरे कुशलं नतेन, प्रोक्ता च तेन प्रकृतप्रवृत्तिः / जगौ महामोहनृपोऽथ युक्तो, ममैव वृद्धस्य रणाभियोगः // 82 // यशःप्रवाहेन रणे हि धीराः, प्रक्षालिताशक्तिकलङ्कपङ्काः / दीप्ति पसं यान्ति धनुर्भृतस्तत्, प्रस्थानमस्थानसुखं ममेदम्॥ 83 // 73