Book Title: Ras Gangadhar
Author(s): Jagganath Pandit
Publisher: Nirnaysagar Yantralaya Mumbai
Catalog link: https://jainqq.org/explore/020600/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / / cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUrijJAnamaMdira punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka :1 jaina ArAdhanA na kandra mahAvIra kobA. // amarta tu vidyA zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079)26582355 - - - For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA. 12. mahAkavizrIjagannAthapaNDitarAyaviracito rsgnggaadhrH| nAgezabhaTTakRtayA TIkayA samanaH / jayapuramahArAjAzritena paNDitavrajalAlasUnunA paNDitadurgAprasAdena, mumbApuravAsinA parabopAva pANDuraGgAtmajakAzinAthazarmaNA ca saca mumbathyAM nirNayasAgarokhyayantrAlaya tadadhipatima mukArayitvA kAzya niitH| . . (asya granthasya punarmudraNAdiviSaye sarvathA jAvajI dAdAjI ityasyevAdhikAraH / ) mUlyaM sAdhai rUpyUkatrayam / For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra viSayaH ( prathamamAnanam ) maGgalAcaraNam . dhvanibhedAH rasalakSaNam rasabhedAH ... kAvyalakSaNam kAvyabhedAH uttamottamakAvyalakSaNam uttamakAvyalakSaNam madhyamakAvyalakSaNam. adhamakAvyalakSaNam ... hAsalakSaNam bhayalakSaNam ... sthAyibhAvAH ratilakSaNam zokalakSaNam.. nirvedalakSaNam krodhalakSaNam ... utsAhalakSaNam vismayalakSaNam... ... jugupsAlakSaNam vibhAvalakSaNam ... anubhAvalakSaNam vyabhicArilakSaNam rasodAharaNAni zRGgArarasaH... ... ... ... ... ... viSayAnukramaH / ... ... ... ... ... ... ... www. kobatirth.org ... pRSTha 1 4 karuNaH zAntaH viSaya: saMyogazRGgAraH vipralambhazRGgAraH.. 24 Acharya Shri Kailassagarsuri Gyanmandir ... 9 raudraH 17 | vIraH 19 19 21 21 29 | adbhutaH 30 hAsya: 31 32 | bhayAnakaH 32 | bIbhatsaH 44 32 | rasAnAM parasparavirodhAvirodhanirNayaH 46 32 | zabdaguNabhedAH 55 32 zleSaH 56 32 prasAdaH 56 32 samatA 33 mAdhuryam ... 33 33 dAnavIraH... dayAvIraH yuddhavIra : . dharmavIraH paDDuidhahAsyalakSaNAni udAratA ojaH kAntiH For Private And Personal Use Only ... ... sukumAratA arthavyaktiH ... ... ... ... ... ... puDhe ... 34 24 35 35 36 37 37 39 40 40 42 43 43 44 56 56 57 57 27 78 58 Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / ... viSayaH pRSThe samAdhiH ... arthaguNAH ... zleSaH ... prasAdaH ... samatA ... mAdhuryam ... sukumAratA ... ... arthavyaktiH udAratA ... paJcavidhamojaH kAntiH ... ... samAdhiH ... ... mAdhuryavyaJjakavarNAdivicAraH ... 64 vaidarbhIrItilakSaNam ... ... bhAvadhvanivicAraH ... ... vyabhicAribhAvasAmAnyalakSaNam vyabhicAribhAvabhedAH... ... 76 harSaH ... ... smRtiH ... viSayaH nidrA ... ... matiH vyAdhiH trAsaH guptam ... vivodhaH ... amarSaH ... avahittham ugratA unmAdaH ... maraNam ... vitakaH ... viSAdaH ... autsukyam AvegaH ... jaDatA ... Alasyam... asUyA ... apasmAraH... capalatA ... : :: :: :: :: :: :: :: :: :: :: :: :: brIDA ... mohaH nirvedaH dhRtiH ... ... ... zaGkA ... glAniH dainyam rasabhAsaH 8. bhAvazAntiH ... ... ... 102 bhAvodayaH ... bhAvasaMdhiH ... 82 bhAvazabalatvam. ... ... 103 (dvitIyamAmanama) 83 salakSyakramadhvanibhedAH .. 110 83 vyaJjanAlakSaNam ... ... 118 cintA * bhadaH amaH For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir viSayAnukramaH / viSayaH ananvayaH... .. 213 *. 122 dezaH viSayaH zabdArthavyavasthApakAH... ... 118 saMyogaH ... ... ... ... 118 viprayAgaH ... ... ... 110 sAhacayama ... ... 119 virodhitA arthaH ... prakaraNam ... ... liGgabha ... ... anyazabdasanidhiH sAmarthyama aucitI ... ... ... ... ... 124 kAla: ... vyaktiH ... svaraH ... ... zabdazaktimUlAlaMkAra dhvaniH zabdazaktimUlavastuniH arthaktimUlAnuraNanama lakSaNAmUlaniH abhidhAlakSaNama ... ... 140 abhidhAbhedAH ... ... 141 lakSaNAlakSaNama lakSaNAbhedAH ... ... alaMkAraprakaraNam upamA ... ... upamAbhedAH upamAdUSaNAni ... upameyopamA ... ... ... upameyopamAdoSAH 202 :::::::::::::::::::::::::::: asamama ... ... udAharaNam smaraNam ... ... ... 216 rUpakam ... ... pakabhedAH ... mAvayavarUpakam ... samastavastuviSayarUpakam ... ekadezavivartirUpakam ... niravayavarUpakam ... ... 233 niravayavaM kevalaM rUpakam ... 233 niravayavaM mAlArUpakam ... paramparitarUpakam ... ... zliSTaparamparitarUpakam ... 233 pariNAmaH... ... masaMdehaH ... ... bhrAntimAna ulegvaH ... apadbhutiH ... utprekSA ... atizayoktiH tulyayogitA dIpakam ... prativastupamA 329 dRSTAntaH ... nidarzanA... vyatirekaH mahoktiH ... ... ... 357 vinoktiH ... ... mm@ :: :: :: :: :: :: :: :: : : For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| ... 367 367 .. 482 viSayaH samAsoktiH ... parikaraH ... ... leSaH ... aprastutaprazaMsA paryAyoktam ... vyAjastutiH AkSepaH ... virodhaH ... vibhAvanA... vizeSoktiH asaMgatiH... ... 809 ... ... 427 ... viSamam ... viSayaH yathAsaMkhyama paryAyaH ... parivRttiH ... parimakhyA... arthApattiH vikalpaH ... samuccayaH ... samAdhiH ... pratyanIkam pratIpam ... prauDhoktiH lalitam ... pradarSaNam ... viSAdanam ullAsa: ... avajJA anujJA ... tiraskAraH lezaH ... tadguNaH ... atadguNaH ... mIlitam ... sAmAnyam... uttaram ... : :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: :: ... 504 samam ... ... 44 vicitram ... adhikam ... anyonyam vizeSaH ... ... vyAghAtaH ... ... zRGkhalAmUlAlaMkArAH kAraNamAlA ... ekAvalI... ... sAraH ... ... kAvyaliGgam arthAntaranyAsaH ... ... 471 anumAnam ... ',08 ... '512 ... 513 ... 514 ... '515 466 ... 519 For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jgnnaathpnndditraajH| "jagannAthapaNDitastailaGgadezAjjayapure samAgatya pAThazAlAM sthApitavAn , parAjitavAMzca vivAde tatra dillInagarAdAgataM 'kAjI'ti prasiddhaM kaMcana yavanapaNDitaM satvarameva tanmata granthAnadhItya. tatazca 'kAjI'mukhAttadvidyAbuddhicamatkAramAkarNya paritudhyatA dilInarendreNa paNDito jayapurAtsamAhUtaH, sabhAjitazca. tatra ca kasvAMcana yevanakanyAyAmAsakto bAdazAhAnugraheNa tAM pariNIya tayA saha sukhenAtivAhitavAnyauvanaM bAdazAhasamAzraya eva. vArdhake ca vArANasyAM gato 'yavanIsaMsargadUSito'yam' ityappadIkSitAdipaNDitaistiraskRto jhAtibahiSkRtazca gaGgAtaTe gatvA sopAnapatizikhare samupaviSTastatkSaNanibhitairbhaktibharitaiH padyairgaGgAM stotumupacakrame. bhaktavatsalA gaGgApi pratizlokamekaikaM sopAnamadhirohantI dvApaJcAzanmite zloke praNIte prAptavatI paNDitarAjopakaNTham, plAvitavatI ca satvarameva yavanIsametametam. tatathAsUyAmatsarAbhyAM dRSitA vArANaseyAH paNDitAstAdRzaM paNDitarAjaprabhAvamAlokyAtIva vilakSA babhavaH' ityeke vadanti. apare tvevaM kathayanti--"dillInarendrakRpApAtratA prAptasya tatprasAdAlavdhazriyastAruNyatimiratiraskRtavivekAlokasya jagannAthapaNDitasya babhUva kasyAMcana yavanayuvatyAmAsaktiH. sA ca kiyatkAlAnantaraM paJcatvaM gatA. tatastadvirahAturaH paNDito'pi dilI parityajya vArANasyAmAgatastadAcaraNamAkarNitavadbhistatrayaiH paNDitairanAdRto durAcaraNAnu 1. jayapure tu mahArASTradezasthabrAhmaNaH samrADjagannAthapaNDito bhinna evAsIt, yatsaMtatiradyApi jayapurasamIpe brahmapuryA vartate, yazca mahArAjasavAijayasiMhAjJayA 1731 khristAvde siddhAntasamrAjam , siddhAntakostubham, paJcadazAdhyAyAtmakasya 'zrIka bhASAnibaddhasya 'yUklIpraNItasya granthasya rekhAgaNitanAmaka saMskRtAnuvAdaM ca viracitavAn. mahArAjasavAIjayasiMhastu 1688 khistAbde janma lebhe, 1700 khristAbda rAjyasiMhAsanamadhirUDhaH, 1714 khristAbde'zvamedhayAgaM kRtavAn , 1728 khristAnde ca paralokaM jagAmeti jayapurotihAse samupalabhyaMta. 2. 'yavanIramaNI vipadaH zamanI kamanoyatamA navanItasamA / uhihivaco'mRtapUrNamukhI sa sukhI jagatIha yadaGkagatA // ', 'yavanI navanItakomalAGgI zayanIya yadi nIyate kadAcit / avanItalameva sAdhu manye na banI mAghavanI vinodahetuH // ', 'na yAce gajAli na vA vAjirAjina vittaSu cittaM madIyaM kadApi / iyaM sustanI mastakanyastahastA lavaGgI kuraGgIdagaGgIkarotu / / ' ityAdyAH pa. NDitarAjapraNItA yavanyAsaktyanumApakAH zlokAH santIti kecidvadanti, paramete paNDi. tarAjagrantheSvasmadRSTeSu nopalabhyante. 3. saiva stutiradhunA 'gaGgAlaharI'nAmnA prasiddhA sarvatra bhAgIrathIbhaktaH paThyate. 4. atra bhAminIvilAsasya tRtIyo vilAsaH pramANamiti vadanti, taistu rasagaGgAdhare karuNaprakaraNe samudAhRtAt 'apahAya sakalabAndhavacintAmudvAsya gurukulapraNayam / hA tanaya vinayazAlinkathamiva paralokapathiko'bhUH // ' ityasmAtpadyAtpaNDitasya putramaraNamapi kuto nAnumIyate ? For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| zayena tiraskAreNa priyatamAvirahAnalena ca dUyamAnamanAH kutrApi nirvRtimalabhamAnaH svakRtAM gaGgAlaharIM paThanprAkRSi pravRddhe gaGgApravAhe jhampAmadatta, nimamaja ca tatraiva." e. vamanyA api nAnAvidhAH paNDitarAja viSayiNyo janazrutayaH zrayante. etAH sarvA api pramANazUnyA ityupekSya paNDitarAjapraNItagranthebhyo yadavagataM yaccAnumitaM tadevAtra sapramANamasmAbhiH puraskriyate--- AsItailaGgAbhijano veginADakulotpana: perubhaTTAkhyo mahAsurasattamaH, yo vArANasyAM jJAnendrabhikSorvedAntazAstram, mahendrapaNDitAnyAyavaizeSikadarzane, khaNDadevAtpUrvamImAMsAm, zeSopAhAvIrezvarapaNDitAca mahAbhASyamadhotavAn. tasmAlakSmInAmikAyAM taddhamaMpanyAM jaganAtho janma lebhe, paThitavAMzca nikhilAni zAstrANi prAyaH svapitureva. prAptayauvanazcAzrayecchayA dillInagare samAgatya zakropamavaibhavasya zAhajahAnAbhidhayavanasArvabhaumasya saMsadi pravezaM labdhavAn. adhigatavAMzca nijavidyAcamatkAraparitoSitAttasmAdeva paNDitarAjapadavIm. sthitazca madhyame vayasi prAyastatraiva tatsamIpe tatsUnArdArAzikohasya samIpe ca. zAhajahAnamahIpatistu 1628 khristAbde rAjasiMhAsanamadhirUDhaH, 1658 khristAbde auraGgajebanAmnA svaputreNa kArAgAre nivezitaH, 1666 khristAbda ca paJcatvaM gataH. dArAzAhastu prAgeva durdazAmanubhAvya auraGgajebena ghAtitaH. paNDitarAjo'pi vArdhake kAzyAM mathurAyAM vA gatvA paramezvarArAdhanena vayaHzeSaM nItavAn. tasmAvistAbdIyasaptadazazatakamadhyabhAge paNDitarAja Asoditi suvyaktameva, 1. 'telaGgAnvayamaGgalAlaya-' ityAdi prANAbharaNasamAptisthe padye, agre samudte AsaphavilAsaprArambhasthe gaye ca sphuTamasya tailagatvam. 2. kecidbhAminIvilAsapustake .samAptau 'iti zrImadakhilAndhraveginADikulAvataMsa-' ityAdi samupalabhyate. 3. perubhaTTasya peramabhaTTa ityapi nAmAntaraM prANAbharaNAnte samupalabhyate. 4. siddhAntakaumudITIkAyAstattvabodhinyAH kartAyaM jJAnendrabhikSuH syAt. 5. svapiturguroH zeSopAlavIrezvarapaNDitAdapi kiMcidadhItavAniti manoramAkucamardanArambhe samupalabhyate. 6. 'atha sakalalokavistAravistAritamahopakAraparamparAdhInamAnasena pratidinamudyadanavadyagadyapadyAdyanekaviyAvidyotitAntaHkaraNaH kavibhirupAsyamAnena kRtayugIkRtakalikAlena kumatitRNajAlasamAcchAditavedavanamArgavilokanAya samuddIpitasutarkadahanajvAlAjAlena matimateva navAbAsaphakhAnamanaHprasAdena dvijakulasevAhevAkivAGmanaHkAyena mAthurakulasamudrendunA rAya. mukandenAdiSTena sArvabhaumazrIzAhajahAMprasAdAdadhigatapaNDitarAjapadavIvirAjitana tailaGgakulAvataMsana paNDitajagannAthenAsaphavilAsAkhyeyamAkhyAyikA niramIyata / seyamanugraheNa sahadayAnAmanudinamullAsitA bhavatAt / ' etadgadyamAsaphavilAsaprArambha samupalabhyate. 7. dillIvallabhapANipallavatale nItaM navInaM vayaH' iti bhAminIvilAsAnte vartate. 8. jagadAbharaNe dArAzAhasyaiva varNanaM kRtamasti. 9. bhAminIvilAsAnte 'saMpratyandhakazAsanasya nagare tattvaM paraM cintyate' ityasti. kecitpustakepa saMpratyujjhitavAsanaM madhupurImadhye hariH sevyate' ityapi pAThaH samupalabhyate. tatrAndhakazAsanasya nagaraM kAzI, madhupurI ca mathureti jJeyam. For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org jagannAthapaNDitarAjaH / Acharya Shri Kailassagarsuri Gyanmandir adyAvadhi jJAtAH paNDitarAjapraNItA granthAstvete ( 1 ) amRtalaharI - yamunAstutirUpo'yaM granthaH kAvyamAlAyAM mudritaH. ( 2 ) AsaphavilAsaH- :- atra navtrAbAsaphakhAnasya varNanamasti rasagaGgAdhare'pi padyadvayamAsaphanAmAGkitaM samupalabhyate taccAsmAdeva samuddhRtaM syAt grantho'yamadyApi nAsmAbhirupalabdhaH kevalaM pUrva TippaNyAmuddhRtaM gadyamalavaramahArAjAzritapaNDitabhavAnandodayAnandarAmacandrazarmabhirlikhitvA pUrvatare varSe prahitamAsIt. mIpe'pyayaM granthaH saMpUrNA nAstItyapi tairuktama. asmatsa ( 3 ) karuNAlaharI - viSNustutirUpA kAvyamAlAyAM mudritA. ( 4 ) citramImAMsAkhaNDanam - aprasiddha evAyaM granthaH atrAppadIkSitakRtacitramImAMsAyA dUSaNAni saMkalitAni santi. ( 5 ) jagadAbharaNam - atra zAhajahAnasUnordArAzikohasya stutirasti. kiMtu prANAbharaNasamAnamevaitatkAvyam prAyaH prANanArAyaNanAmasthale dArAzAhasya nAma nyastamasti asyaikaM pustakaM koTAnagaranarendrAzritakailAsavAsigaGgAvalamapaNDitamamIpe dRSTamAsIt. ( 6 ) pIyUSalaharI - - iyaM gaGgAlaharInAmnA suprasiddhA madAzivacaturbhujarAmacandrAdikRtakatipayaTokAsametA sulabhA mudritA ca. ( 7 ) prANAbharaNam - atra kAmarUpadezAdhipateH prANanArAyaNamahIbhRto varNanamasti mudritaM caitatkAvyamAlAyAm etaTTippaNamapi paNDitarAjakRtamevAsti. ( 8 ) bhAminIvilAsaH - ayaM paNDitarAjapraNItapaya saMgraharUpo granthaH sarvatra sulabha eva, mudrita bahuvAram. moDakopAhvapaNDitAcyutarAyapraNItA bhAminIvilAsaTokApi samupalabhyate. ( 9 ) manoramAkucamardanam - ayaM grantho mahojidIkSitapraNItAyA manoramAyAH khaNDanarUpo viralapracAra eva tatrAsmAbhirupalabdhasya pustakasya prArambhe- "lakSmIkAntapadAmbhojamAnamya zreyasAM padam / paNDitendro jagannAthaH syati garva guruduhAm // ' iha kecinnikhilavidvanmukuTamayUkhamAlA [lA ]litacaraNakamalAnAM gIrvANaga[r] gauravagrAsa (grAma ?) mAMsalamahimamaNDitAkhaNDamahImaNDalAnAM zeSavaMzAvataMsAnAM zrIkRSNapaNDitAnAM cirAyAcitayoH pAdukayoH prasAdaT [T] sAditazabdAna (nu)zAsanAsteSu ca pAramezvaraM padaM prayAteSu kalikAlavazaMvadI bhavantastatrabhavadbhiha (ru)llA sitaM prakriyA prakAzamAzayAnavavedhanibandhanivaM (navabodhanibandhanai) dUSaNaiH svayaM nirmitAyAM ma For Private And Personal Use Only 1. bhojidIkSitAnAm 2. mahojidIkSitAH 3. ayameva zeSazrIkRSNa paNDitaH kaMsavadha - pArijAtaharaNayoH karteti bhAti, yataH kaMsavadhaprastAvanAyAmapyAtmano vaiyAkaraNatAM prakaTayati, atha ca samaye'pi sAmyamastIti sudhIbhirvicAraNIyam. 4. zeSazrIkRSNaiH. 5. prakriyAprakAzaH prakriyAkaumudITIkA. Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 4 kAvyamAlA | noramAyAmAkulyakArSuH / sA ca prakriyAprakAzakRtAM pautrairakhilazAstra mahArNavamanyAcalA[ya]mAnasA[nA]masmadgurupaNDitavIrezvarANo (NAM) tanayairdRSitApi svamatiparIkSArtha punarasmAbhirnirIkSyate / tatra tAvatsArvadhAtukamapiditi sUtragakaustubhavadbhirupahasanIyamarthaM nirUpayatAm, tathANuditsUtragata kaustubhekSaNaM svavyutpattipATavamuhiratAm bhavatera iti sUtragatamanoramAyAMyamAnAnAM gurudveSadUSitamatInAM yadyapi puruSAyuSeNApi na zakyante gaNayituM pramAdAstathApi ditreNa kAnapi kuzAgrIyadhiSaNeSu nirUpayAmaH / " ityAdi vartate. -ityAdinA saMkhyA-ityarthasya nirNayena vila-zapaH pravRtti sama (10) yamunAvarNanam -- gadyanibaddho'yaM grantho nAdyApyupalabdha: rasagaGgAdhara udAhRtAni dvitrANi gadyAnyasya samupalabhyante. (11) lakSmIlaharI - kAvyamAlAyAM mudritaiva. ( 12 ) sudhAlaharI - kAvyamAlAyAM mudritaiva. (13) rasagaGgAdharaH - ayaM paNDitajagannAthasya mukhyo granthaH, kiMtu sarvatrAsamApta eva labhyate. adyAvadhi dRSTeSvasmAbhirnavasu pustakeSvekamapyuttarAlaMkAraprakaraNaM nAtikrAmati paNDitarAjAtsvalpakAlAnantaraM samutpannena nAgezabhaTTenApyayaM grantha uttarAlaMkAraprakaraNAntameva prAptaH, yatastatpraNItA rasagaGgAdharaTIkApyuttarAlaMkAraprakaraNaparyantamevAsti. ataH paJcAnanAtmakaH saMpUrNo'yaM granthaH kadAcidupalapsyata iti durAzA - mAtram granthasamAptiM kartumapArayanmadhya evaM paNDitarAjaH paralokaM gata ityapi vaktuM na yujyate. yatazcitramImAMsAkhaNDanamanena rasagaGgAdharAnantaraM praNItamiti tattrArambhe sphu Tamasti. kevalametAvadanumIyate - appadIkSita dveSeNa citramImAMsAnukaraNapravRttaH paNDita - rAjo'pi svagranthaM citramImAMsAvadasamAptameva sthApitavAn citramImAMsA tu buddhipUrvame* vASpadIkSitena samAptiM na nIteti tatsamAptisyazlokato jJAyate. Acharya Shri Kailassagarsuri Gyanmandir evaM trayodazagranthAH paNDitarAjapraNItA jJAyante. zazisenA. paNDitarAjazatakaM cetyanyadapi granthadvayaM paNDitarAjapraNItamastIti keciducyate. (1) azvaghATI - ratimanmatha- vasumatIpariNayakartA taauranagaravAsI jagannAthaH, (2) 1. manoramA 2. pustakapaJcakamasmAbhiH sAkSAddRSTam, pustakacatuSTayasya tvantimA parismanmitraiH kAzyAdi nagarebhyo likhitvA prahitA dRSTA. 3. 'nAmanAma ghanazyAmaM dhAma tAmarasekSaNam / paNDitendro jagannAthazarmA nirmAti kautukam // ', 'rasagaGgAdhare citramImAMsAyA mayoditAH / ye dopAste'tra saMkSipya kathyante viduSAM mude // ', 'sUkSmaM vibhAvya mayakA samudIritAnAmappayyadIkSitakRtAviha dUSaNAnAm / nirmatsaro yadi samuddharaNaM vidadhyAdasyAhamujjvalamatezvaraNau vahAmi ||' iti citramImAMsAkhaNDanaprArambhazlokAH. 4. 'apyardhacitramImAMsA na mude kasya mAMsalA / anUruriva tIkSNAMzoranduriva dhUrjaTeH // ' ayaM citramImAMsAsamAptau zlokaH 5. kAvyamAlAyA dvitIye'Gke prANAbharaNaprArambhaTippaNe'zvaghATI ratimanmathaM vasumatIpariNayaM ceti granthatrayaM paNDita - rAjapraNItagranthanAmamAlAyAM bhrameNa likhitamAsIditi jJeyam. For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jagannAthapaNDitarAjaH / rekhAgaNitAdikartA samrAjagannAthaH, (3) vivAdabhaGgArNavakartA jagannAthatarkapazcAnanaH,(4) atandracandrikanATakakartA jaganAthamaithilaH, (5) anaGgavijayabhANakartA zrInivAsasUnujaganAthapaNDitaH, (6) sabhAtaraGgakartA jagannAthamizraH, (7) advaitAmRtakartA jaganAthamarasvatI, (8) samudAyaprakaraNakartA jagannAthasUriH, (9) zarabharAjavilAsakartA jagannAthaH, (10) jJAnavilAsakAvyakartA nArAyaNadaivajJasUnurjagannAthaH, (11) anubhogakalpatarukartA jagannAthaH, ityAdyA bahvo jagannAthanAmAnaH paNDitAH samabhUvana , te seve'pi paNDitarAjAdbhinnA iti jJeyam. namra sUcana isa grantha ke abhyAsa kA kArya pUrNa hote hI niyata samayAvadhi meM zIghra vApasa karane kI kRpA kareM. jisase anya vAcakagaNa isakA upayoga kara sakeM. 1. ayaM jagannAtho'pi tauranagaravAstavya Asoditi ratimanmathAdipraNetuna bhinna iti bhAti. For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir naageshbhttttH| ayaM rasagaGgAdharaTIkApraNetA kAlopanAmakadezasthamahArASTrabrAhmaNazivabhaTTasatIdevyoH sUnurnAgezabhaTTaH kAzyAM kasminsamaya AsIditi vicAre manoramAkucamardana-zabdaratna-majhUSAdigranthavilokanenetyaM puruSaparamparAvagatA - zeSazrIkRSNaH bhaTojidIkSita: (ziSyaH) zeSavorezvaraH (putraH) vIrezvaradIkSitaH (putraH) paNDitarAjajagannAthaH (ziSyaH) haridIkSitaH (putraH) nAgezabhaTTaH (ziSyaH) atra paNDitarAjAdvitIyaH puruSo nAgeza AsIditi jJAyate. pUrvanirNIte Amanne jagannAthapaNDitarAjasamaye 1666 khristAbde puruSadvayaparyAptAni catvAriMzadvarSANi yojyante cettadA 1706 rivrastAbdo'yamAsanno nAgezasamayaH samAyAti. atha ca "jayapuramahArAjAH zrIsavAIjayasiMhabarmANo'zvamedhaprasaGge nAgezabhaTTAya nimantraNapatraM prahita. vantaH. tadA nAgezena 'ahaM kSetrasaMnyAsaM gRhItvA kAzyAM sthito'smi, atastAM parityajyAnyatra gantuM na zanomi' ityuttaraM prahitam' eSA kiMvadantI jayapure'dhunApi prasiddhAsti. zrIjayasiMhamahArAjAzca 1714 khristAbde'zvamedhaM kRtavanta ityuktameva prAka. ayamazvamedhasaMvatsaro'pi pUrvalikhita 1706 khristasaMvatsarAsana eveti khristAbdIyAyAdazazatakaprathamaturIyAMze nAgezabhaTa AsIditi vyaktameva. kecitta khristAbdIyASTAdazazatakapUrvArdhAnantaraM nAgezasattAM kathayanti. haridIkSitaziSyo'yaM nAgezabhaTTaH svaziSyAcchRGgaverapurAdhIzabisenavaMzasamudbhUtarAmanR 1. 'adhItya phaNibhASyAbdhi sudhIndraharidIkSitAt / nyAyatantraM rAmarAmAdvAdirakSoghnarAmataH // yAcakAnAM kalpatarorarikakSahutAzanAt / zRGgaveraparAdhIzarAmato labdhajI. vikaH // vaiyAkaraNanAgezaH sphoTAyanaRSermatam / pariSkRtyottAvAMstena prIyatAmumayA zivaH // dRDhasta'sya nAbhyAsa iti cintyaM na paNDitaiH / dRpado'pi hi saMtIrNAH payodhau rAmayogataH // ete zlokA maJjUSAdisamAptau vartante. 2. 'bisenavaMzajaladhau parNaH zIta. kro'prH|-naamnaa himmativarmA bhaddharyeNa himvaaniv|--tsmaajaato raamdttthndraaccaandririvaaprH|------ten zrIrAmabhaktena sarvAvidyAH prjaantaa| zRGgaverapurezena ripu. kakSadavAgninA // athinAM kalpavRkSeNa vidvjnsbhaasdaa| bhaTTanAgezaziSyeNa badhyate gamava For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nAgezabhaH / pAlandhajIvano bahUngranthAnpraNItavAn. tatrAdyAvadhi jJAtA granthAstvete--(1) kAvyapradIpoddayotaH, (2) paramalaghumaJjUSA, (3) paramArthasAravivaraNam, (4) paribhASenduzekharaH, (5) prAyazcittenduzekharaH, (6) bRhacchabdenduzekharaH, (7) bRhanmaaSA, (8) bhASyapradIpoddayotaH, (9) yogasUtravRttiH, (10) rasagaGgAdharamarmaprakAzaH, (11) rasataraGgiNITIkA, (12) rasama barITIkA, (13) laghumaJjUSA, (14) laghuzabdenduzekharaH, (15) vRttisaMgrahaH, (16) vedAntasUtravRttiH, (17) saptazatIstotraTIkA, (18) sAMkhyasUtravRttiH, (19) sApiNDyanirNayaH. kAvyaprakAzohayotaH, nyAyasUtrattiH, mImAMsAsUtravRttiH, vaizeSikasUtravRttiH, etadnyacatuSTayamanyadapi nAgezapraNItamastoti kecidvadanti, svagurorharidIkSitasya nAnA zabdaratnam, svaprabhoH zaGgaverapurAdhIzarAmasya nAmnAdhyAtmavAlmIkIyarAmAyaNayoSTIkAdvayaM ca nAMgazabhaneva praNItamityapi prasiddhirasti. maNA ||-----setuH propkRtye'dhyaatmraamaaynnaambudhau|' ete zlokA adhyAtmarAmAyaNaTIkAprArambha santi. 3. zRGgaveraparaM gaGgAtIre vartata iti vAlmIkIyarAmAyaNe'yodhyAkANDe paJcAzanmite sarge'sti. adhyAtmarAmAyaNe'yodhyAkANDe paJcame sarge ca 'gaGgAtIraM samAgacchacchRGgiverAvidUrataH / ' ityAdi (60)zlokaTIkAyAM 'Ggivera GgIRSyAzramaH / tdvidrtsttprvbhaage|' ityasti. kolabuka (11. ''. Colebrooke) paNDito'pi 'misselenias esses' (Miscellaneous Essays) nAmakagranthe (dvitIyabhAge 13 pRSThe TippaNe) 'zRGgaverapuraM gaGgAtaTopari siMghoranAmnA khyAtaM prayAgAduparibhAge vartate' iti vadati. 1. zabdaratne nAgezasya tatkRtazekharamaJjUSayozca nAma samupalabhyate. For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / _ 'paNDitarAjajagannAthakRto rasagaGgAdharaH satvarameva prasiddhi prApaNIyaH' iti nAnAdezavAsibhirbahabhimitraH protsAhitAH, vizeSatazca mAnyavaryabhANDArakaropAharAmakRSNazarmabhirvidvanmUrdharatneH samAdiSTA vayaM kAvyamAlAyAmetanmudraNe pravRttAH smaH. tatrAsmanmudraNAdhArabhUtAni pustakAnyetAni santi 1 jayapurIyarAjaguruparvaNokaranArAyaNabhaTTAnAM mUlamAtramuttarAlaMkAraprakaraNAntaM nAtizuddham. 2 jayapurIyarAjagurubhalakSmIdattasUnubhaTTazrIdattAnAM tAdRzameva. 3 jayapurIyarAjagurukathAbhaTTacandrezvarANAM mUlamAtramaprastutaprazaMsAprakaraNAntamazuddhameva prAyaH. 4 pUrvoktavizeSaNaviziSTanArAyaNabhaTTareva gvAhneranagarAdAnAyitaM malamAtramapatiprakaraNAntaM prAyaH zuddham. 5 jayapurIyajainapAThazAlApradhAnAdhyApakadraviDakAzinAthazAstriNAM TIkAmAtra prA. yaH zuddham. 6 pUrvoktavizeSaNaviziSTabhazrIdattAnAM TippaNamAtraM zuddhameva. atra mUlapustakacatuTaye'pyazuddhatAmapahAya prAyo nAsti pAThabhedaH. ata eva pAThAntarapradarzanAya na yatitam. vihite cAnakapustakAvalambenApi madraNe mAnuSyasulabhAtpramAdAvyutpattizaithilyAdakSarayojakAdidoSAdvA saMjAtA kvacitvacidazuddhateti sthUladRSTayA bhalamanyazodhanapatraM vidhAya granthAnte nihitam. atastatsAhAyyena prathamaM granyazodhanaM kRtvA vidvadbhiH paThanapAThanAdi vidheyamasya granthasyeti zivam. 1. etahippaNaM tu kenacinnAgezakRtarasagaGgAdharaTIkAta eva samuddhatam. 2. TIkAyA ekameva pustakaM samupalabdhamiti bahupu sthaleSu saMdeho vartate. ata eva TIkAyAH zodhanapatramapi kartuM na pAritam. For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| paNDitarAjazrIjagannAthaviracito rsgnggaadhrH| nAgezabhakRtayA gurumarmaprakAzAkhyavyAkhyayA sametaH / prathamamAnanam / smRtApi taruNAtapaM karuNayA harantI nRNA mabhaGgaratanutviSAM valayitA zatairvidyutAm / kalindagirinandinItaTasuradrumAlambinI madIyamaticumbinI bhavatu kApi kAdambinI // natvA gaGgAdharaM marmaprakAzaM tanute gurum / rasagaGgAdharamaNeratigUDhArthasaMvide // yAcakAnAM kalpatarorarikakSahutAzanAt / nAgezaH zRGgaverezarAmato labdhajIvikaH // prAripsitapratibandhakaduritazamanAya zRGgArAlambanAdivibhAvatayA taddevatAtvena ca samucitasveSTadevatAvastunirdezarUpaM maGgalamAcaraJziSyazikSAyai vyAkhyAtRzrotaNAmanuSaGgato maGgalAya ca nibadhnAti-smRtApIti / kAdambinI meghapatitvenAdhyavasitA kRssnnmuurtiH| vilakSaNazyAmatvAtsakalameghakAryakaratvAcca / ata eva meghatvenAdhyAsaH / kApItyanenAtra taddharmasattve'pi tato'dhikakAryakAritvena prasiddha kAdambinIto vyatirekastatra bodhyate / maticumbinI mativiSayaH / bhavatviti prArthane loT / vyatirekapoSakaM vizeSaNatrayam / prasiddhA sA tu dRSTA varSaNadvArA spRSTA vA svAbhAvyA druSasthabhAnvAtapAnyatApaM keSAMcinna tu sarveSAM bhUtabhaviSyadvartamAnabhedena hRtavatI / iyaM tu smRtApi / dRSTAdisamuccAyako'piH / taruNAtapam / tamapi karuNayA na tu yathAkathaMcit / nRNAM sarveSAM na tu keSAMcit / harantI na tu jahAra hariSyati vA / kiM ca sA bhaGgazIlatanukAntividyutA vessttitaa| iyaM tu cirakAlasthAyizarIrakAntInAM viyatAM tattvenAdhyAvasitAnAM gopAGganAnAM zatairna tvekadvitryAdibhirvalayitA vessttitaa| yadvA 'dhAnyena dhanavAn' itivattRtIyA / tadabhinnasaMjAta. valayA / kalindAkhyamahIdharotpannayamunAtIre suradrumA nIpAH / teSAM tattvaM tu haripriya For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| zrImajjJAnendrabhikSoradhigatasakalabrahmavidyAprapaJcaH kANAdIrAkSapAdIrapi gahanagiro yo mahendrAdavedIt / devAdevAdhyagISTa smaraharanagare zAsanaM jaiminIyaM zeSAGkaprAptazeSAmalabhaNitirabhUtsarvavidyAdharo yH|| pASANAdapi pIyUSaM syandate yasya liilyaa| taM vande perubhaTThAkhyaM lakSmIkAntaM mahAgurum // nimagnena klezairmananajaladherantarudaraM mayonnIto loke lalitarasagaGgAdharamaNiH / harannantantiM hRdayamadhirUDho guNavatA malaMkArAnsarvAnapi galitagarvAnracayatu // tvAt / 'maNidvIpe nIpopavanavati cintAmaNigRhe' iti liGgAcca bodhyam / yadvA tIrameva suradrumAstattvena prasiddhAH paJca / tadAzrayikA / sA tu viyatsaraNyAyiketi bhAvaH / yadvA kAdambinItvenAdhyavasitA kaalii| sA ca kRSNamUrtiH / vRndAvanAdhiSThAtrI devatA rAdhA vA / vidyuttvenAdhyavasitAstatparicArakadevyaH / tRtIyavizeSaNArthastu spaSTa eveti bodhyam / atra vyatirekarUpakAtizayokyoraGgAGgibhAvAkhyaH saMkaraH // svokteH kalpitatvanirAsAya svavidyAyAH sAMpradAyikatvasUcanAya ca gurunati dvAbhyAmAha-zrImaditi / zrIH sarasvatI brahmavarcasaM vA / jJAnendrAkhyayateH / sakAzAdityarthaH / pUrvAdhaM ya ityubhayatrAnveti / uttarArdhe ya iti triSu / prapaJce nikhilatvoktyA lezato'pi tadatyAgaH sUcitaH / kaNAdAkSapAdAbhyAM proktA gambhIravANyaH / nyAyavaizeSikazAstrANIti yAvat / devAdeva / evaH prasiddhau / khaNDadevAdevetyarthaH / smareti / kAzyAM jaiminiproktaM zAstram / zeSa ityaGka upanAma yasya tasmAdvIrezvarapaNDitAtprAptA zeSasya pataJjaleramalA bhaNitirmahAbhASyarUpA yena tAdRzaH / upasaMharati-saveti / etena taditarazAstravedAdijJAtatvaM sUcitam / atra ya ityasya tamityuttarazlokenAnvayaH / / pASANAdapIti / yacceSTAvizeSeNa jaDAdapyamRtasrAvazcetanAditi tu kimu vAcyam / ityanena mahAmahimazAlitA vnnitaa| tena tanmukhazravaNamAtreNa pASANatulyasvasya sakalavi. dyAvirbhAvo'nAyAsena sUcitaH / lakSmIti tatpatnInAma / yadvA lakSmIkAntaM viSNusvarUpam / sarvavidyAnAmekasmAdeva lAbhAttatra mahattvam // tataH kimata Aha-nimaneneti / yuktihetukAnucintanarUpodadhyudaramadhye na tu yatra kvacit / klezairna tu klezena / nitarAM na tu yathAkathaMcit / manena mayA jagannAthena loke bhUloka unnIta AnIto lalito ramaNIyo rasagaGgAdhara eva maNiguNavatAm / anena tadrahitAnAmanAdare'pi na kSatiriti sUcitam / hRdayamadhirUDha: svAntaM praviSTaH / asA. For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / pariSkurvantvarthAnsahRdayadhurINAH katipaye tathApi klezo meM kathamapi gatArtho na bhavitA / timIndrAH saMkSobhaM vidadhatu payodheH punarime kimetenAyAso bhavati viphalo mandaragireH // nirmAya nUtanamudAharaNAnurUpaM kAvyaM mayAtra nihitaM na parasya kiMcit / kiM sevyate sumanasAM manasApi gandhaH kastUrikAjananazaktibhRtA mRgeNa // mananataritIrNa vidyArNavo jagannAthapaNDitanarendraH / rasagaGgAdharanAmnIM karoti kutukena kAvyamImAMsAm || m dhAraNadharmamAha - antariti / granthapakSe sAhityaviSayamajJAnam / maNipakSe tu spaSTameva / alaMkArAnbhUSaNAni tacchAstrANi vA / sarvAnapi na tu kAMzcit / galitaH svayameva cyuto naSTo garvo yeSAM tAnracayatu / karotvityarthaH // For Private And Personal Use Only nanu tAdRzArSaprathenaiva nirvAhe kimityapUrvo'yaM grantho'ta Aha- parIti / kecana kAvyavAsanAvAsitAntaHkaraNazreSThA arthAnASanalaMkArAdInpariSkurvantu, tathApi taistathA kRte'pi me klezo rasagaGgAdhararacanarUpaH kathamapi svalpato'pi gatArthazcaritArtho na bhavitA | bhaviSyatIti vAcye bhavitetyanenedaM sUcitam svagranthakaraNakAle svatulyapaNDitasattvena teSAM gatArthatve'pyagrimANAmalpabuddhInAM na gatArthatvam / ata eva kecana sahRdaya - dhurINA ityuktamiti / uktamarthamarthAntaropanyAsena draDhayati - timIndrA matsyavizeSazreSThAH punarbhUyaH samyaG na tu yathAkathaMcitkSobhamAloDanaM kurvantu / etena tatkartRkena tena mandarAcalaprayAsa viphalo niSphalaH kiM bhavati / api tu neti / timIndrANAM tatratyaratnalAbhespi devAnAM tadalAbhAttatkaraNena sAphalyamiti bhAvaH // itaragranthato vizeSAntaramAha-nirmAyeti / udeti / tattadalaMkArAdilakSyatvayogyaM kAvyaM bhAminIvilAsAkhyam / atra rasagaGgAdharagranthe / lezato'pi parakIyatvAbhAvAyAha- -na parasyeti / nihitamityasyAnuSaGgaH / pUrvavadAha - kimiti / sumanasAM puSpA - NAm / gandha AmodaH / kastUrikAvateti vAcye jananazaktItyanena sUcitam kadApi parakIyagrahaNaM na / tajjananazaktisattvena yAvadapekSitotpAdanasaMbhavAditi / / pratijAnIte - mananeti / mananarUpanaukApAraMgata vidyArUpo dadhirjagannAthAkhyapaNDitazreSThaH / paNDito narendraH pRthvIzo yena vA / narendrasya paNDita iti vA / paNDitazcAsau narendrazca tattulyatvAditi vA / vastutastu jagannAthapaNDitarAja iti pRthvIpatidattanAmAbhilApo'yam / kutukenetyanena svasya granthakaraNe klezAbhAvaH sUcitaH / mImAMsA vicAraH / / Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| rasagaGgAdharanAmA saMdarbho'yaM ciraM jayatu / kiM ca kulAni kavInAM nisargasamyaJci raJjayatu // __ tatra kIrtiparamAhAdagururAjadevatAprasAdAdyanekaprayojanakasya kAvyasya vyutpatteH kavisahRdayayorAvazyakatayA guNAlaMkArAdibhirnirUpaNIye tasminvizeSyatAvacchedakaM taditarabhedabuddhau sAdhanaM ca tallakSaNaM tAvannirUpyate ramaNIyArthapratipAdakaH zabdaH kAvyam / ramaNIyatA ca lokottarAhAdajanakajJAnagocaratA / lokottaratvaM cAhAdagatazcamatkAratvAparaparyAyo'nubhavasAkSiko jAtivizeSaH / kAraNaM ca tadavacchinne bhAvanAvizeSaH punaHpunaranusaMdhAnAtmA / 'putraste jAtaH', 'dhanaM te dAsyAmi' iti vAkyArthadhIjanyasyAhAdasya na lokottaratvam / ato na tasminvAkye kAvyatvaprasaktiH / itthaM ca camatkArajanakabhAvanAviSayArthapra prArthayate-raseti / ayaM buddhisthaH saMdarbhaH paJcAGgakaM vAkyaM ciraM cirakAlaM jayatu sarvotkarSeNa vartatAm / kiM ca sa eva nisargasamyazci svabhAvaramaNIyAni / etena kR. trimaramaNIyanirAsaH / kavInAM kulAni vaMzAnsamUhAnvA raJjayatvanuraktAnkarotu // tatra karaNIye anthe / paramAlAdo vigalitavedyAntarAnandaH / AdinA dravyalAbhAdiH / kaviH kAvyakartA / sahRdayastadanubhavavAn / kaveranubhavazcetsahRdayatvenaiva na tu kavitvena / gaNeti / vizeSaNairityarthaH / AdinA rasAdiparigrahaH / tsminkaavye| niSThatvaM saptamyarthaH / tasya vizeSyatAyAmanvayaH / tallakSaNaM kAvyalakSaNam / iSTatAvacchedakaM ca tadeva / tatprakArakajJAnasya pravartakatvAditi bodhyam / tAvadAdau / ramaNIyeti / kaTAkSAdivAraNAya zabda iti / vyaGgayAdisaMgrahAya vAcaka ityanuktvA pratipAdaka ityuktam / ramaNIyazabdapratipAdake vyAkaraNAdirUpe'tivyAptivAraNAyArtheti / 'ghaTamAnaya' ityAdivAkyavAraNAya ramaNIyeti / nanu ramaNIyasyAnanugatatvAttatrApi tattvamastyevetyata Aha-ramaNIyatA ceti / nanu lokottaratvaM yathAkathaMcicceduktadoSaH / AtyantikaM cedbrahmAnanda evAta Aha-lokottaratvaM ceti / anubhavasAkSika ityanena tadanyapramANanirAsaH / sa cAnubhavaH sahRdayAnAmeva / evaM ca noktadoSa iti bhAvaH / jJAnaM ca bhAvanArUpameva nA. nyadityAha-kAraNaM ceti / tadavacchinne camatkAratvAparaparyAyalokottaratvarUpajAtyavacchinne / vizeSo na tu sAmAnyam / ata eva tatsvarUpamAha-punariti / lokottareti vizeSaNakRtyamAha-putraste ityaadi| atra vAkyArthadvayam / tathA sati pariSkRtaM lakSaNamAha-itthaM ceti / uktArthasiddhau cetyarthaH / phalitamityatrAnvayaH / yatkici For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| tipAdakazabdatvam, yatpratipAditArthaviSayakabhAvanAtvam, camatkArajanakatAvacchedakaM tattvam / svaviziSTajanakatAvacchedakArthapratipAdakatAsaMsargeNa camatkAratvavattvameva vA kAvyatvamiti phalitam / yattu prAJcaH 'adoSau saguNau sAlaMkArau zabdArthoM kAvyam" ityAhustatra vicAryate-zabdArthayugalaM na kAvyazabdavAcyam / mAnAbhAvAt / kAvyamuccaiH paThyate, kAvyAdartho'vagamyate, kAvyaM zrutamartho na jJAtaH, ityAdivizvajanInavyavahArataH pratyuta zabdavizeSasyaiva kAvyapadArthatvapratipattezca / vyavahAraH zabdamAtre lakSaNayopapAdanIya iti cet, syAdapyevam, yadi kAvyapadArthatayA parAbhimate zabdArthayugale kAvyazabdazakteH pramApakaM dRDhataraM kimapi pramANaM syAt / tadeva tu na pazyAmaH / vimatavAkyaM tvazraddheyameva / itthaM cAsati kAvyazabdasya zabdArthayugalazaktigrAhake pramANe prAguktAdvayavahArataH zabdavizeSe siddhayantI zakti ko nAma nivArayitumISTe / etena vinigamanAbhAvAdubhayatra zaktiriti pratyuktam / tadevaM zabdavizeSasyaiva kAvyapadArthatve siddhe tasyaiva lakSaNaM vaktuM yuktam, na tu svakalpi camatkArajanakajJAne samUhAlambanavidhayA bhAsamAnAnyArthapratipAdakazabde kAvyatvavAra. NAya jJAnetyapahAya bhAvanetyuktam / zabdatvamityasya kAvyatvamityatrAnvayaH / dhArAvAhikasakalajJAnaviSayatAdRzArthapratipAdake vAkye'tivyApterAha-yatpratipAditeti / yAdRzAnupUrvIpratipAditArthaviSayakatvaviziSTabhAvanAtvaM tajjanakatAvacchedakaM tAdRzAnupUrvImatvamityarthaH / tena noktadoSaH / lAghavAdAha-sveti / svaM camatkAratvam / janakatAvacchedakArtheti / arthe bhAvanAniSThajanakatAvacchedakatA viSayatAsaMbandhena bodhyA / lakSyatAvacchedakaM caitatsamAnAdhikaraNaM kAvyetyAdyanugatavyavahAreNAsvAdajanakatayA ca siddhajAtivizeSarUpamupAdhirUpaM vA kAvyatvaM bodhyam / prAJcaH prakAzakRdAdayaH / nanvAsvAdavyaJjakatvasyobhayatrAvizeSa eva mAnamata Aha-kAvyamiti / pratyuta vaiparItyena / AdinA kAvyaM paThitamityAdisaMgrahaH / ityAdi / ityAdi sArvajanInavyavahArAt / sArvavibhaktikastasiH / vizeSapadena prAguktArthakatvasUcanam / evamagre'pi / evenArthanirAsaH / pratipattezca nirNayAcetyanvayArthI / pareti / prakAzakRdAdItyarthaH / pratyAyakaM nizcAyakam / vimateti / prakAzakRdityarthaH / upasaMharati-itthaM ceti / tasyAzraddhayatve cetyarthaH / zabdasyetyasyobhayatra zaktAvanvayaH / etena vyavahArarUpavinigamakasatvena / prakaraNArthamupasaMharati-tadevamiti / evamuktaprakAreNa / tasyaiva zabdavizeSarUpasyaiva / prAsaGgika For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| tasya kAvyapadArthasya / eSaiva ca vedapurANAdilakSaNeSvapi gatiH / anyathA tatrApIyaM duravasthA syAt / yattvAsvAdodbodhakatvameva kAvyatvaprayojakaM tacca zabde cArthe cAviziSTamityAhuH, tanna / rAgasyApi rasavyaJjakatAyA dhvanikArAdisakalAlaMkArikasaMmatatvena prakate lakSaNIyatvApatteH / kiM bahunA nATyAGgAnAM sarveSAmapi prAyazastathAtvena tattvApattirdurvAraiva / etena rasodbodhasamarthasyaivAtra lakSyatvamityapi parAstam / api ca kAvyapadapravRttinimitta zabdArthayoAsaktam, pratyekaparyAptaM vA / naadyH|eko na dvAvitivyavahArasyeva zlokavAkyaM na kAvyamiti vyavahArasyApatteH / na dvitIyaH / ekasmipadye kaavydvyvyvhaaraaptteH| tasmAdvedazAstrapurANalakSaNasyeva kAvyalakSaNasyApi zabdaniSThataivocitA / lakSaNe guNAlaMkArAdinivezo'pi na yuktaH / 'uditaM maNDalaM vidhoH' iti kAvye dUtyabhisArikAvirahaNyAdisamudIrite'bhisaraNavidhiniSedhajIvanAbhAvAdipare 'gato'stamarkaH' ityAdau cAvyApyApatteH / na cedamakAvyamiti zakyaM vaditum / kAvyatayA parAbhima mAha-eSaiva ceti / anyathA vedatvAderubhayatrAGgIkAre duravasthA vyavahArocchedApatti. rUpA / lakSaNIyatveti / tathA ca tatrAtivyAptiriti bhAvaH / sarveSAmapi ceSTAdonAmapi / kvacittadabhAvAdAha-prAyaza iti / tathAtvena rasavyaJjakatvena / tattvApattiH kAvyatvApattiH / matatrayasAdhAraNaM doSamAha-api ceti / vyAsaktaM vyAsajyavRtti / uciteti / yadi tvAsvAdavyaJjakatvasyobhayatrApyavizeSAccamatkAribodhajanakajJAnaviSa. yatAvacchedakadharmavattvarUpasyAnupahasanIyakAvyalakSaNasya prakAzAyuktalakSyatAvacchedakasyobhayavRttitvAcca kAvyaM paThitam, zrutaM kAvyam, buddha kAvyamityubhayavidhavyavahAradarzanAca kAvyapadapravRttinimittaM vyAsajyavRtti / ata eva vedatvAderubhayavRttitvapratipAdakaH 'tadadhote' ityAdi sUtrastho bhagavAnpataJjali: saMgacchate / lakSaNayAnyatarasminnapi tattvAdeko na dvAvitivanna tadApattiH / tenAnupahasanIyakAvyalakSaNaM prakAzoktaM niryAdham / evamAsvAdAdau vailakSaNyanivezAduktalakSaNadvayamapi nidhimiti nAnyamatamapi duSTamityucyate tAstu tathA / sAmAnyalakSaNaM tvadoSAdipadAghaTitameva teSAmapi mate / evaM ca na ko'pi doSa iti bodhyam / tadAha-lakSaNa iti / kAvyasAmAnyalakSaNa ityarthaH / AdinA sakhyAdiparigrahaH / yathAsaMkhyamanvayaH / AdinA patiprAptyAdiparigrahaH / idaM ca madhyamaNinyAyenobhayAnvayi / avyAptyApatteriti / guNAlaMkArayorabhAvAditi bhAvaH / tathA akAvyamitIti / nanu kAvyajIvitaM camatkAritvaM tatrAstItyata Aha--kAvyati / For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / tasyApi tathA vaktuM zakyatvAt / kAvyajIvitaM camatkAritvaM cAvaziSTameva / guNatvAlaMkAratvAderananugamAcca / duSTaM kAvyamiti vyavahArasya bAdhakaM vinA lAkSaNikatvAyogAcca / na ca saMyogAbhAvavAnvRkSaH saMyogItivadaMzabhedena doSarahitaM duSTamiti vyavahAre bAdhakaM nAstIti vAcyam / 'mUle mahIruho vihaMgamasaMyogI na zAkhAyAm' iti pratIterivedaM padyaM pUrvArdhe kAvyamuttarArdhe tu na kAvyamiti svarasavAhino vizvajanInAnubhavasya virahAdavyApyavRttitAyA api tasyAyogAt / zauryAdivadAtmadharmANAM guNAnAm, hArAdivadupaskArakANAmalaMkArANAM ca zarIraghaTakatvAnupapattezca / yattu 'rasavadeva kAvyam' iti sAhityadarpaNe nirNItam, tanna ! vastvalaMkArapradhAnAnAM kAvyAnAmakAvyatvApatteH / na ceSTApattiH / mahAkavisaMpradAyasyAkulIbhAvaprasaGgAt / tathA ca jalapravAhaveganipatanotpatanabhramaNAni kavibhirvarNitAni / kapibAlAdivilasitAni ca / na ca tatrApi yathAkathaMcitparamparayA rasasparzo'styeveti vAcyam / IdRzarasasparzasya 'gauzcalati', nanu vilakSaNacamatkAritvaM tatraiveti noktadoSo'ta Aha-guNatveti / nanu kAvyadharmatvaM rasadharmatvaM vA guNatvam, kAvyazobhAdhAyakatvaM kAvyadharmalaM vAlaMkAratvamityanugama eveti cetsatyam / tathApi guNAlaMkArAdItyAdipadenAdoSAviti vizeSaNamayuktamityabhimatam / yuktaM caitat / doSasAmAnyAbhAvaniveze kAvyavyavahArasya viralaviSayatApatteH / idaM kAvyaM duSTamiti vyavahArAnApattezca / na cAdoSapadena sphuTadoSarAhityaM vivakSitam / sphuTatvaM ca zAbdabodhapratibandhakatvam / tena nirAkAGkatvAnAsannatve gRhyate / anyathA rasAdidoSANAM tyAge bIjAnApattiH / nahyadoSau zabdArthAvityukte rasAdidoSAbhAvaH pratIyata iti vAcyam / arthazabdena rasasyApi grahAditi bhAvaH / tadAhaduSTakAvyamitIti / evaM ca teSAmapi mate tAdRzakAvyalakSaNe'doSAviti mAtrasyAniveza iti bodhyam / svaraseti / svArasikasyetyarthaH / vizveti / sarvajanInetyarthaH / apiH prAguktarItisamuccAyakaH / nanu sAmAnyalakSaNasyAdoSapadAghaTitatvAttathA vyavahA. ropapattirata Aha-zauryAdIti / utkarSAdhAyakatvena sAmyatvam / evaM ca vizeSalakSaNe teSAM niveze'pi sAmAnyalakSaNe teSAM na niveza iti na ko'pi doSa iti bhAvaH / vastviti / pradhAnapadasyobhayatrAnvayaH / aakuliiti| ucchedetyarthaH / saMpradAyamevAha-tathA ceti / vilasitAni ceti / varNitAnItyasyAnuSaGgaH / na ca tatra raso. 'stIti bhAvaH / yathAkathaMcidityasyaiva vyAkhyA paramparayeti / paramparAmevAha-atheti / - sarvasyArthasyetyarthaH / For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| 'mRgo dhAvati' ityAdAvatiprasaktatvenAprayojakatvAt / arthamAtrasya vi. bhAvAnubhAvavyabhicAryanyatamatvAditi dik // tasya ca kAraNaM kavigatA kevalA pratibhA / sA ca kAvyaghaTanAnukUlazabdArthopasthitiH / tadgataM ca pratibhAtvaM kAvyakAraNatAvacchedakatayA siddho jAtivizeSa upAdhirUpaM vAkhaNDam / tasyAzca hetuH kvaciddevatAmahApuruSaprasAdAdijanyamadRSTam / kvacicca vilakSaNavyutpattikAvyakaraNAbhyAsau / na tu trayameva / bAlAdestau vinApi kevalAnmahApuruSaprAsAdAdapi pratibhotpatteH / na ca tatra tayorjanmAntarIyayoH kalpanaM vAcyam / gauravAnmAnAbhAvAtkAryasyAnyathApyupapattezca / loke hi balavatA pramANenAgamAdinA sati kAraNatAnirNaye pazcAdupasthitasya vyabhicArasya vAraNAya janmAntarIyamanyathAnupapattyA kAraNaM dharmAdharmAdi kalpyate / anyathA tu vyabhicAropasthityA pUrvavRttakAraNatAnirNaye bhramatvapratipattireva jAyate / nApi kevalamadRSTameva kAraNamityapi zakyaM vaditum / kiyantaM citkAlaM kAvyaM kartumazaknuvataH kathamapi saMjAtayoryutpattyabhyAsayoH pratibhAyAH prAdurbhAvasya darzanAt / tatrApyadRSTasyAGgIkAre prAgapi tAbhyAM tasyAH tasya ca kAvyasya / kevaletyanena nipuNatAdivyAvRttiH / zabdArthopeti / zabdArthobhayetyarthaH / upAdhirveti / upAdhitvaparityAgena tattvAGgIkAre bIjamityarthaH / nIlaghaTatvAdivatsakhaNDopAdhireveti vArthaH / 'akhaNDam' iti pAThastu cintya eva / tasyAH pratibhAyAH / AdinA tapaAdiparigrahaH / vyutpattIti / lokazAstrAdiviSayetyarthaH / na tu trayamevati / pratibhAtvAvacchinnaM prati militaM tritayameva kAraNamiti netyarthaH / evakAreNa kvacitritayasyApi kAraNatvamiti dhvanayati / vilakSaNatritayajanyapratibhA cAtivilakSaNA / tajjanyaM kAvyaM cAtivilakSaNameveti na doSa iti dik / doSAntaramAha-mAneti / nanu kAryAnyathAnupapattireva mAnamata Aha-kAryeti / kevalA. STAdapItyarthaH / tadeva vizadayati-loke hIti / lokazabdaH prakRtetaraparaH / Agama: zrutiH / AdinA smRtyAdiparigrahaH / ata eva balavattvam / anyathA tu, balavatAgamAdinA tadanirNaye tu / evena pramAtvavyAvRttyA kAryAsAdhakatvaM sUcitam / kevalapadaM spaSTArtham / pratibhA pratIti zeSaH / kathamapi kenApi prakAreNa / vyutpatyabhyAsayoH sato. riti zeSaH / tAbhyAM vyutpattyabhyAsAbhyAm / tasyAH pratibhAyAH / tatra vyutpattyabhyAsaprAkAlikAdRSTaviSaye / evaM ca tadAnIM sA na / anantaraM kathamapi pratibandhakanAze For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| prasakteH / na ca tatra pratibhAyAH pratibandhakamadRSTAntaraM kalpyamiti vAcyam / tAdRzAnekasthalagatAdRSTadvayakalpanApekSayA klRptavyutpattyabhyAsayoreva pratibhAhetutvakalpane lAghavAt / ataH prAguktasaraNireva jyAyasI / tAhazAdRSTasya tAdRzavyutpattyabhyAsayozca pratibhAgataM vailakSaNyaM kAryatAvacchedakam, ato na vyabhicAraH / pratibhAtvaM ca kavitAyAH kAraNatAvacchedakaM pratibhAgatavailakSaNyameva vA vilakSaNakAvyaM pratItinAtrApi saH / na ca satorapi vyutpattyabhyAsayoryatra na pratibhotpattistatrAnvayavyabhicAra iti vAcyam / tatra tayostAdazalakSaNye mAnAbhAvena kAraNatAvacchedakAnavacchinnatvAt / pApavizeSasya tatra pratibandhakatvakalpanAdvA na doSaH / pratibandhakAbhAvasya ca kAraNatA samuditazaktyAditrayahetutAvAdinaH zaktimAtrahetutAvAdinacAviziSTA / prativAdinA mantrAdibhiH kRte katipayadivasavyApini vAstambhe vihitAnekaprabandhasyApi kaveH kAvyAnudayasya darzanAt // taccottamottamottamamadhyamAdhamabhedAccaturdhA / zabdArthI yatra guNIbhAvitAtmAnau kamapyarthamabhivyaGgastadAyam / sA bhavatyeveti bhAvaH / klptti| pratibandhakAdRSTAdi nAzakatayeti bhAvaH / etenoktadvayavyAvRttiH / nanvevaM pratibhAkAryakakAryakAraNabhAve vyabhicAro'ta Aha-tAdRzati / kevaletyarthaH / tathA ca vijAtIyapratibhA prati tatkAraNaM vijAtIyapratibhA prati tAviti na doSa iti bhAvaH / nanvevamapi pratibhAkAraNakakAryakAraNabhAve vyabhicAra evAta AhapratibhAtvaM ceti / prAguktaM sAmAnyarUpamityarthaH / nanvevamapyekapratibhAto'paramapi kAvyaM syAdata Aha-pratibhAgateti / atrApIti / dvitIyakAryakAraNabhAve'pi na vyabhicAra ityarthaH / nanu vailakSaNyamadRSTAsahakRtatvarUpamevoktaM tacca tatrAstyevetyata Aha-pAti / nanvevamidameva gauravamata Aha-pratIti / evaM ca kAryamAnaM prati pratibandhakAbhAvasya kAraNatAyAH klaptatvena kAvyaM prati yathobhAbhyAM svIkriyate tathAtrApIti na me'dhikakalpanajagauravamiti bhAvaH / samuditahetuvAdimate tatsvIkAra Avazyaka ityAhaprativAdIti / vihiteti / kRtAnekakAvyasyApItyarthaH // tacceti / kAvyaM cetyarthaH / zabdArthAviti / guNIbhAvitAtmAnau zabdArthau yatra kamapyarthamabhivyakta ityanvayaH / bhUmiM nidAnam / vyaGgyapadasyobhayatra saMbandhaH / evamagre For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 kaavymaalaa| kamapIti camatkRtibhUmim / tenAtigUDhasphuTavyaGgacayonirAsaH / aparAGgavAcyasiddhayaGgavyaGgayasyApi camatkAritayA tadvAraNAya guNIbhAvitAtmAnAviti svApekSayA vyaGgayaprAdhAnyAbhiprAyakam / / udAharaNam'zayitA savidhe'pyanIzvarA saphalIkartumaho manorathAn / dayitA dayitAnanAmbujaM daramIlannayanA nirIkSate // ' atrAlambanasya nAyakasya, savidhazayanAkSiptasya rahaHsthAnAderuddIpanasya ca vibhAvasya, tAdRzanirIkSaNAderanubhAvasya, trapautsukyAdezca vyabhicAriNaH, saMyogAdratirabhivyajyate / AlambanAdInAM kharUpaM vakSyate / na ca yadyayaM zayitaH syAttadAsyAnanAmbujaM cumbeyamiti nAyakecchAyA eMva vyaGgacatvamatreti vAcyam / manorathAnsaphalIkartumasamarthatyanena manorathAH sarve'syA hRdi tiSThantIti pratIteH / svazabdena manorathapadena sAmAnyAkAreNa tAdRzecchAyA api nivedanAt / na ca manorathapadena manorathatvAkAraNa sAmAnyecchAyA abhidhAne'pi cumbeyamiti viSayavizeSaviziSTecchAtvena vyaGgayatve kiM bAdhakamiti vAcyam / camatkAro na syAdityasyaiva bAdhakatvAt / na hi vizeSAkAreNa vyaGgayo'pi sAmAnyAkAraNAbhihito'rthaH sahRdayAnAM camatkRtimutpAdayitumISTe / kathamapi vAcyavRttya 'pi / nirAsa iti / asundarasyetyapi bodhyam / guNIbhAvitAtmAnAvityanenApyasya nirAsa iti dhvanayituM dvayorevoktiH / evaM saMdigdhaprAdhAnyatulyaprAdhAnyakAkAkSiptAnAmapi bodhyam / svApekSayA zabdArthApekSayA / savidhe'rthAddayitasya / kAraNasattve'pi kAryAbhAvAdaho ityAzcarye / raha ekAntam / trapautsukyAderiti / daretyanena trapA vyaGgayA, nirIkSaNena cautsukyamiti bodhyam / saMyogAtsaMbandhAt / ratiriti / nAyakAyA iti zeSaH / zayita iti / kartari bhUte ktaH / tadAsyAnanAmbujam' iti pAThaH / eva uktavyavacchede / svazabdenetyasya vyAkhyA manoratheti / sAmAnyeti / manorathave. tyarthaH / tathA ca vAcyasyAvyaGgayatvamiti bhAvaH / sAmAnyenetyasya vyAkhyA manoratheti / yadvA sAmAnyenecchAtvena / avacchinnatvaM tRtIyArthaH / camatkArAbhAve hetumAha-nahIti / tatra hetumAha-kathamapIti / sAmAnyarUpeNa vizeSarUpeNa cetyarthaH / evaM ca dhvanivizeSa evaitadbodhyam / spaSTazcAyamartho gUDhAkhyaguNIbhUtavyaGgayanirUpaNe pazcamollAso rasado. For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| nAliGgitasyaiva vyaGgayasya camatkAritvenAlaMkArikaiH svIkArAt / cumbanecchAyA ratyanubhAvatayaiva sundaratvena tadavyaJjane cumbayAmIti zabdabalAcumbanecchAvadacamatkAritvAcca / evaM trapAyA api na prAdhAnyena vyaGgayatvam / anuvAdyatAvacchedakatayA pratItAyAM tasyAM mukhyavAkyArthatvAyogAt / na ca daramIlannayanatvaviziSTanirIkSaNaM vidheyamiti nAnuvAdyatAvacchedakatvaM tasyA iti vAcyam / evamapi nayanagatadaramIlanasya tatkAryatve'pi daramIlannayanAtvaviziSTanirIkSaNasya ratimAtrakAryatvAt / trapAyA eva mukhyatvena vyaGgayatve nirIkSaNokteranatiprayojanakatvApatteH / vAcyavRttyA rateranubhAve nirIkSaNe trapAyA anubhAvasya daramIlanasyeva vyaJjanayA tasyAM tasyA api guNIbhAvapratyayaucityAt // yathA vA'gurumadhyagatA mayA natAGgI nihatA nIrajakorakeNa mandam / darakuNDalatANDavaM natabhrUlatikaM mAmavalokya ghUrNitAsIt // ' atra ghRNitAsIdityanenAsamIkSyakArinkimidamanucitaM kRtavAnasItyarthasaMvalito'marSazcarvaNAvizrAntidhAmatvAtprAdhAnyena vyajyate / tatra zabdo'rthazca guNaH // panirUpaNe saptamollAse ca / vyaGgayasya vAcyIkaraNe vamanAkhyadoSa iti prAJcaH / nanvatra pakSe yadevocyate tadeva vyaGgayaM yathA tu vyaGgyaM na tathocyata ityAdi paryAyoktaprakaraNasthamalagranthavirodho'ta Aha-cumbanecchAyA iti / saMzayAlaMkAranirUpaNe ca sphuTataraM nirUpayiSyata eva grnthkRtaa| evastadanyathAtvena tttvvyvcchede| tadavyaJjane rtyvyane| evamicchAyA iv| yathAkathaMcittattvasattvAdAha-prAdhAnyeneti / tasyAM trapAyAm / evamagre'pi / mukhyeti| mukhyatayA vAkyatAtparyaviSayatvAyogAdityarthaH / tatkAryeti / trapAkAcaityarthaH / mAtrapadena tadanyavyavacchedaH / nanu mIlannayanAtvameva vidheyamAstAmata Aha-trapAyA iti / trapAjanakatayA nirIkSaNasyopayogAdAha-a. natIti / nanu vaiparItyena nirIkSaNaviziSTadaramIlanayanAtvameva vidheyamAstAmata AhavAcyeti / bhAvapradhAnamAkhyAtamiti siddhAntAditi bhAvaH / tasyAM ratau / tsyaastrpaayaaH| gurumadhyeti / shvshvaadismiipprdeshopvissttaa| kamalamukulena mandaM nitarAM htaa| ata eva ghUrNanaM bhramaNaM tAdRzI sA mAmavalokya dareti nateti ca yathA syAttathA ghUrNitAsIdityanvayaH / mandatvaphalaM dareti / gurumadhyagatatvAnnateti / nAyakoktiriyaM sakhAyaM prati / kR. For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 kaavymaalaa| yathA vA talpagatApi ca sutanuH zvAsAsaGga na yA sehe / saMprati sA hRdayagataM priyapANiM mandamAkSipati / / idaM ca padyaM mannirmitaprabandhagatatvena pUrvasAkAGkSamiti diGmAtreNa vyAkhyAyate-yA navavadhUH palyaGkazayitA zvAsasthAsaGgamAtreNApi saMkucadaGgalatikAbhUtsA saMprati prasthAnapUrvarajanyAM pravatsyatpatikA priyeNa sazaGkena samarpitaM hRdi pANi navavadhUjAtisvAbhAvyAdAkSipati / paraM tu mandam / atra zanaiH svasthAnaprApaNAtmanA mandAkSepeNa ratyAkhyaH sthAyI saMlakSyakramatayA vyajyate / upapAdayiSyate ca sthAyyAdInAmapi saMlakSyakramavyaGgayatvam / amumeva ca prabhedaM dhvanimAmananti / yattu citramImAMsAyAmappayyadIkSitaiH 'niHzeSacyutacandanam' iti padyaM dhvanyudAharaNaprasaGge vyAkhyAtam-'uttarIyakarSaNena candanacyutirityanyathAsiddhiparihArAya niHzeSagrahaNam / tatazcandanacyuteH snAnasAdhAraNyavyAvartanena saMbhogaciboddhATanAya taTagrahaNam / snAne hi sarvatra candanacyutiH syAt, tava tu stanayostaTa uparibhAga eva dRzyate / iyamAzleSakataiva / tathA nirmaSTarAgo'dhara ityatra tAmbUlagrahaNavilambAtprAcInarAgasya kiMcinmRSTatetyanyathAsiddhiparihArAya nirmuSTarAga iti rAgasya niHzeSamRSTatoktA / punaH snAnasAdhAraNyavyAvartanena saMbhogacihnodghATanAyAdhara iti viziSya grahaNam / uttaroSThe sarAge'dharoSThamAtrasya nirmuSTarAgatA cumbanakataiva, ityAdinA, idamapi dhvanerudAharaNam, ityantena saMdarbhaNa taTAdighaTitA vAkyArthAH tavAnasItyartheti / asyApyamarSa prati guNataiva / tatkAryatvAt / saMvalito viziSTaH / carvaNeti / pAryantikAsvAdAzrayatvAdityarthaH / tatrAmarSe / ayameva pUrvodAharaNAdvizeSaH / talpaM zayyA / asahe hetugarbha vizeSaNaM sutanuriti / svahRdayasthitaM zanaiH svasthAnaM prApayatItyarthaH / prabandho bhAminIvilAsAkhyaH / navoDhAprakaraNAdAha-naveti / AG ISadarthe / saMpratItyasyArthamAha-prasthAneti / prkrnnaadaah-prvditi| sazaDreneti / sutanutvAnnAzazaGketi bhAvaH / mandamiti / bhAvivirahazaGkayeti bhAvaH / saMlakSyeti / vyaGgayavyaJjakayoH kramaH saMlakSyo yatra tayetyarthaH / ayameva pUrvato * vizeSaH / nanu sthAyyAdInAmasaMlapakramavyaGgayatvameva prAcInairuktamata Aha-upeti / amumuttamottamam / vyAkhyAname For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| snAnavyAvRttidvArA saMbhogAGgAnAmAzleSacumbanAdInAM pratipAdanena pradhAnavya cavyaJjane sAhAyakamAcaranti' iti, tadetadalaMkArazAstratattvAnavabodhanibandhanam / prAcInasakalagranthaviruddhatvAdupapattivirodhAcca / tathA hi paJcamollAsazeSe 'niHzeSetyAdau gamakatayA yAni candanacyavanAdInyupAttAni tAni kAraNAntarato'pi bhavanti / yatazcAtraiva snAnakAryatvenopAttAnIti nopabhoga eva pratibaddhAnItyanaikAntikAni' iti kAvyaprakAzakatoktam / tathA tatraiva tena _ 'bhama dhammia vIsattho so suNao ajja mAlido teNa / golANaIkacchakuDaGgavAsiNA dariasIheNa // ' ityAdau liGgajaliGgijJAnarUpeNAnumAnena vyaktiM gatArthayato vyaktivivekakRto mataM pratyAcakSANena vyabhicAritvenAsiddhatvena ca saMdihyamAnAdapi liGgAdvayaJjanamabhyupagatam / itthameva ca dhvanikatApi prathamodyote / evaM ca vyaJjakAnAM sAdhAraNyaM pratipAdayatAM prAmANikAnAM granthaiH sahAsAdhAraMNyaM pratipAdayatastava granthasya virodhaH sphuTaH / kiM ca yadidaM niHzeSetyAdyavAntaravAkyArthAnAM vApasniAnavyAvRttidvAreNa vyaGgayAsAdhAraNyaM saMpAdyate vAha-uttarIyetyAdyAcarantItyantena / ityAdItyAdinA prAtardattamaJjanaM kAlavilambana kiMcidvilaptamityanyathAsiddhiparihArAya dUramiti / atyarthamityApAtato'rthaH / etena kAlAnyathAsiddhinirAsaH / punaH snAnasAdhAraNyavyAvarjanena saMbhogacihnoddhATanAya dUre prAnta iti hRdayasthito'rthaH / kAlataH snAnena sarvato'analopaH syAttava tu locanayoH kvacitprAnta evAnaanatvamidaM cumbanakRtamevetyAdi parigrahaH / vAkyArthI vishessnnvaakyaarthaaH| pradhAnavyaGgayaM saMbhogaH / tatra granthavirodhamAha-paJcamolAseti / asyoktamityatrAnvayaH / gamaketi / saMbhogetyAdiH / atraiva niHzeSetyAdAveva / pratibaddhAni, janyatayA na tatraiva saMbaddhAni / anaikAntikAni sAdhAraNAni / tatraiva paJcamollAsa eva / tena prakAzakRtA / abhyupagatamityatrAnvayaH / bhrameti / 'bhrama dhArmika vizrabdhaH sa zunako'dya maaritsten| godAnadIkacchanikuJjavAsinA dRptasiMhena / ' kusumAvacayArtha kuJja dhArmikaparibhramaNena khaNDitasaMketAyAstanivAraNoktiriyam / atra vAcyena bhIrusvabhAvasya gRhe zvanivRttyA bhramaNena nikuJja siMhopalabdhyA bhramaNaniSedho vyaGgyaH / itthamevati / uktaM svIkRtaM ce. tyarthaH / nanu taiH sAdhAraNye vyaJjane svIkRte'sAdhAraNye sutarAmaGgIkRtam, prakRte ca tathA saMbhavAnmayopapAditamiti kastarvirodha iti cetsatyam, ata evopapattivirodho'paro do For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / tatkimarthamiti TacchAmaH / vyaGgayasya vyaJjanArthamiti cenna / vyaJjakagatAsAdhAraNyasya vyaJjanAnupAyatvAt / 'auNidaM dobballaM cintA alasantaNaM saNIsasiam / maha mandabhAaNIe keraM sahi tuha vi parabhavai / ' ityAdau sAdhAraNAnAmevaunnidyAdInAM vakrAdivaiziSTayavazAdarthavizeSavyaJjakatAyA abhyupagateH / pratyutAsAdhAraNyasya vyAptyaparaparyAyasyAnumAnAnukUlatayA vyaktipratikUlatvAcca / atha tadAdighaTitatve'pi na niHzeSetyAdivAkyArthAnAmasAdhAraNyam / salilAvasanakaraNakaproJchanAdinApi tatsaMbhavAditi cettahi vApIsnAnavyAvartanena kaH puruSArthaH / ekatrAnaikAntikatvasyeva bahuSvanaikAntikatAyA api jJAtAyA anumitipratikUlatvAdvayaktipratikUlatvAcca / api cAtra hi tadantikameva rantuM gatAsIti vyaGgayazarIre tadantikagamanaM ramaNarUpaphalAMzazceti dvayaM ghaTakam / tatra tAvattadantikaM gatAsItyaMzasya tvanmate vyaGgyatvaM durupapAdam / tvaduktarItyA vizeSaNavAkyArthAnAM niHzeSetipratipAdyAnAM vAcyArthe vApIsnAne bAdhitatvAdvAcyakakSAgatapradhAnavAkyArthIbhUtavidhiniSedhapratipAdakAbhyAM gatA na gatetizabdAbhyAM virodhilakSaNayA niSedhasya vidhezca pratIterupapatteH / nahi mukhyArthabAdhenonmIlite'rthe vyaktivedyatocitA / yathA 'aho pUrNa saro yatra luThantaH snAnti mAnavAH' ityatra kartRvizeSaNAnupapattyadhInollAse So'bhihitastamupapAdayati-kiM cetyAdi / vyaGgayeti / vyaGgayasaMbhogaM pratyasAdhAraNyamityarthaH / anupAyatve hetumAha-auNihamiti / auniya daurbalyaM cintAlasatvaM sani:zvasitam / mama mandabhAginyAH kRte sakhi tvAmapi paribhavati // kRtakAmukasaMbhogAM dUtI pratyupabhogacihnastaM jJAtavatyA nAyikAyA iyamuktiH / sAdhAraNAnAM rogAdito'pi tatsaMbhavAt / yathAtraiva nAyikAyAstadviyogataH / vakrAdIti / AdinA boddhavyaparigrahaH / nanu tasya tadanupAyatve'pi sati saMbhave tatpratipAdanamityuktamevAta Aha-pratyutati / vyaktIti / vyaJjanetyarthaH / evamagre'pi / evaM ca vyaJjanAsiddhireva na syAditi bhAvaH / ta. TAdItyasya vApInAnavyAvartanAyetyAdi / AdinA jalabindapAtAdiparigrahaH / 'jAtAyAH' iti pAThaH / nanvatra tadantikameva rantuM gatAsIti prAdhAnyanAdhamapadena vyajyata iti prakAzakArAAktatvAtsnAnavyAvRttirmayA kRtAta Aha-api coti / vanmata ityanena teSAM For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| pUrNatvAbhAve / atha tadantikagamanasya lakSaNAvedyatve'pi ramaNasya phalAMzasya lakSyazaktimUladhvananavedyatvamavyAhatameveti cet, 'adhamatvamaprakRSTatvaM tacca jAtyA karmaNA vA bhavati / tatra jAtyApakarSa nottamanAyikA nAyakasya vakti' ityAdinA saMdabhaiNa bhavataivArthApattivedyatAyAH sphuTaM vacanAt / anyalabhyasya ca zabdArthatAyA asvIkRteH / anyacca yathAkathaMcidaGgIkuru vAtra vyaJjanAvyApAra tathApi na taveSTasiddhiH / vAcyAnAM niHzeSacyutacandanastanataTatvAdInAmadhamatvasya ca tvaduktarItyA prakArAntareNAnupapadyamAnatayA dUtIsaMbhogamAtraniSpAdyatvena guNIbhUtavyaGgacatvaprasaGgAt / evaM copapattivirodho'pi sphuTatara eva / tasmAdvAcyArthasAdhAraNyamevocitamatividagdhanAyikAnirUpitAnAM vizeSaNavAkyArthAnAm / tathA hi 'ayi bAndhavajanasyAjJAtapIDAgame svArthaparAyaNe snAnakAlAtikramabhayavazena nadImadIyapriyayorantikamagatvaiva vApI snAtumito mamAntikAdgatAsi na punastasya paravedanAnabhijJatayA duHkhadAtRtvenAdhamasyAntikam / yato niHzeSacyutacandanaM stanayostaTameva noraHsthalam / vApIgatabahulayuvajanatrapApAravazyAdaMsadvayalagnAgrasvastikIkRtabhujalatAyugalena taTasyaivonnatatayA mumate tatsUpapAdamiti sUcitam / tvadukteti / taTAdighaTitatvarUpayetyarthaH / niSedhasyeti / yathAkramamanvayaH / unmIlite prakaTite / karTavizeSaNaM laThanta iti / tadanupapattyadhIna ullAso yasya virodhilakSaNayA pUrNatvAbhAvasya tatra yathA na vyaJjanAvedyatetyarthaH / lakSyeti / lakSyaM tadantikagamanaM tasya yA zaktiH sAmarthya tanmUlaM yaddhyaJjanaM tadvedyatvamityarthaH / AdinA 'nApi svAparAdhaparyavasAyidUtIsaMbhogAdihInakarmA tiriktena karmaNA tAdRzaM hi dUtIpreSaNAtprAcInaM sarva soDhameveti noddhATanAhemanyathA svayaM dRtIsaMpreSaNAnupapatteH' ityAdi parigrahaH / tasyApi ramaNasyApi / nanu tadvadyatve'pi vyaJjanA kuto nAta Aha-anyeti / 'ananyalabhyo hi zabdArthaH' iti nyAyAditi bhAvaH / yathAkathaMciditi / arthApattipramANasyAtiriktasyAbhAvAditi bhAvaH / atra ramaNe / saMbhogamAtreti / tadanyena vAcyasya siddherevAbhAvAditibhAvaH / upasaMharati-evaM ceti| uktarItyA guNIbhUtavyaGgatvaprasaGge cetyarthaH / evaM cAtra tadanurodhena tathoktAvupapattiviro dhavattatra tadanurodhatyAgenAsAdhAraNyapratipAdanaM tadviruddhameva tadAha-apIti / kathaM tarhi * tasya vyaGgayatvaM prkaashaadyuktmaah-tsmaadvaacyaati|vaapiisnaanetyrthH / nirUpiteti / bodhitetyarthaH / game ityantavyAkhyA svArtheti / antikamityatra gatAsItyanuSaGgaH / evaM For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16 kAvyamAlA / hurAmarzAt / evaM tvarayA samyagakSAlanenottaroSTho na nirmRSTarAgo'dharastu tadapekSayA gaNDUSajalaradanazodhanAGgulyAdInAmadhikasaMmardamAvahatIti tathA / kiM ca samyagakSAlanena netre jalamAtra saMsargAddUramuparibhAga evAnaJjane / zItavazAttAnavAcca tava tanuH pulakiteti / evaM tasyA vidagdhAyA gUDhatAtparyaivoktirucitA / anyathA vaidagdhyabhaGgApatteH / evaM sAdhAraNeSveSu vAkyArtheSu mukhyArthe bAdhAbhAvAttAtparyArthasya jhaTityanAkalanAtkuto'tra lakSaNAvakAzo'nantaraM ca vAcyArthapratipattervaktR boddhavyanAyakAdInAM vaiziSTasya pratIto satyAmadhamapadena svapravRttiprayojako duHkhadAtRtvarUpo dharmaH sAdhAraNAtmA vAcyArthadazAyAmaparAdhAntaranimittakaduHkhadAtRtvarUpeNa sthito vyaJjanAvyApAreNa dUtIsaMbhoganimittakaduHkhadAtRtvAkAreNa paryavasyatItyAlaMkArika siddhAntaniSkarSaH / etena 'adhamatvamapakRSTatvaM tacca jAtyA karmaNA vA bhavati / tatra jAtyApakarSa nottamanAyikA nAyakasya vakti / nApi svAparAdhaparyavasAyidUtIsaMbhogAdihInakarmAtiriktena karmaNA / tAdRzaM ca dUtIsaMpreSaNAtprAcInaM soDhameveti nodghATanArhamitI taravyAvRttyA saMbhogarUpameva paryavasyati' iti yaduktam, tadapi nirastam / vidagdhottamanAyikAyAH sakhIsamakSaM tadupabhogarUpasya svanAyakAparAdhasya sphuTaM prakAzayitumatitamAmanaucityena prAcInAnAmeva soDhAnAmapyaparAdhAnAmasahyatayA dUtIM prati pratipipAdayiSitatvAditi dik // pApAravazyAt / tathA nirhRSTarAgaH / tanvItyasyArthamAha - tAnavAcceti / kRzatvAcetyarthaH / upasaMharati - evamiti / uktaprakAretyarthaH / prAguktalakSaNApattidoSa iha netyAha - evamiti / mukhyArthe vApIsnAne / ananteti / vAcyArthapratipatteranantaraM ce - tyarthaH / vakrI vidagdhottamanAyikA / boddhavyA duHzIlA dUtIM / nAyakastAdRzaH / AdinA kAkkAdiparigrahaH / adhamapadeneti / bodhita iti zeSaH / sveti / adhamapadapravRttinimittamityarthaH / sAdhAraNeti / tAdRzakarmAntarasAdhAraNetyarthaH / dAtRtvarUpeNa / sthita iti / adhamapadapravRttinimittasya sakalAdhamasAdhAraNasyaikasyAbhAvAttattaddharmAstatra tatra pravRttinimittatayA svIkAryAH / prakRte tu duHkhadAtRtvarUpo dharmaH / tatra ca vAcyakakSAyAM duHkhatvena rUpeNAparAdhAntaranimittaM duHkhaM prakaraNAdivazAddhaTakIbhUya bhAsate / vyaGgayakakSAyAM tu dUtIsaMbhoganimittaduHkhatvena dUtIsaMbhoganimittakaM duHkhamiti bhAvaH / For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / yatra vyaGgayamapradhAnameva saccamatkArakAraNaM tadvitIyam / vAcyApekSayA pradhAnIbhUtaM vyaGgayAntaramAdAya guNIbhUtaM vyaGgayamAdAyAtivyAptivAraNAyAvadhAraNam / tena tasya dhvanitvameva / lInavyaGgyavAcyacitrAtiprasaGgavAraNAya camatkAretyAdi / yattu 'atAdazi guNIbhUtavyanayam' ityAdi kAvyaprakAzagatalakSaNe citrAnyatvaM TIkAkArairdattaM tanna / paryAyoktasamAsoktyAdi pradhAnakAvyeSvavyAptyApatteH / teSAM guNIbhUtavyaGgatAyAcitratAyAzca sarvAlaMkArikasaMmatatvAt / udAharaNam'rAghavavirahajvAlAsaMtApitasahyazailazikhareSu / zizire sukhaM zayAnAH kapayaH kupyanti pavanatanayAya // ' atra jAnakIkuzalAvedanena rAghavaH zizirIkRta iti vyaGgyamAkasmikakaNikartRkahanUmadviSayakakopopapAdakatayA guNIbhUtamapi durdaivavazato dAsyamanubhavadrAjakalatramiva kAmapi kamanIyatAmAvahati / nanvevaM prAguktamAkSepagataM mAndyamapi navavadhUprakRtivirodhAdanupapadyamAnaM vyaGgayenaivopapAdyata iti kathamuttamottamatA tasya kAvyasyeti cet / na / yato hyanudinasakhyupadezAdibhiranaticamatkAribhirapyupapadyamAnaM mAndyamidaM prathamacittacumbinI tadabhiprAyeNocyate sthita: paryavasyatIti ceti / svaapeti| svaM nAyikA / dUtIsaMbhogAdirUpaM yaddhInakarmetyarthaH / etenetyasyArthamAha-videti / tadapeti / ityupetyarthaH / atitamAmatyantam / prAcIti / duutiisNpressnnaadityaadiH| anyathA vaidagdhyAdibhaGgApattiH / doSAntaramapi prAguktaM tadAha-digiti / dvitIyamuttamam / vAcyeti / vAcyArthataH pradhAnamanyavyaGgayAdapradhAnaM yaddhyaGgayaM tadAdAyetyarthaH / aparAGgodAharaNe 'ayaM sa razanotkarSI' ityatrApi vAcyApekSayA zRGgArasya na prAdhAnyam / zokotkarSakatayA zRGgArarUpavyaGgayApekSayA vAcyasyaiva camatkAritvAt / evaM sarvatrAparAGgodAharaNehyam / avadhAraNe evaH / tasya sAMpratamaktasya / lInavyaGgayeti bahuvrIhiH / zabdacitre tdbhaavaadaah-vaacyeti| tatrottamatvAdiprasaGgetyarthaH / udeti / lakSitadvitIyakAvyodAharaNamityarthaH / rAghavaviraheti / sItAviyogakRtarAmavirahAnalajvAlAsaMtApitasahyanAmakAdizikhareSu ziziratau sukhaM yathA tathA zayAnA ityAdirarthaH / kopo vAcyaH / prAguktaM dhvanitRtIyalakSye 'talpagatApi ca' iti paye uktam / vyaGgayenaiva ratyAkhyasthAyinaiva / evo'nyvyvcchede| pratha For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / vipralambharatimaprakAzayanna prabhavati svAtantryeNa paranirvRticarvaNAgocaratAmAdhAtum / itthameva niHzeSacyutacandanamityAdipadyeSvadhamatvAdIni vAcyAni vyaGgyAtiriktenArthenApAtato niSpannazarIrANi vyaJjakAnIti na tatrApi guNIbhAvaH zaGkanIyaH / anayorbhedayoranapahnavanIyacamatkArayorapi prAdhAnyAprAdhAnyAbhyAmasti kazcitsahRdayavedyo vizeSaH / yattu citramImAMsAhatoktam'praharaviratau madhye vAhnastato'pi pareNa vA kimuta sakale yAte vAhni priya tvamihaipyasi / iti dinazataprApyaM dezaM priyasya yiyAsato harati gamanaM bAlAlApaiH sabAppagalajjalaiH // ityatra sakalamahaH paramAvadhistataH paraM prANAndhArayituM na zaknomIti vyaGgayaM priyagamananivAraNarUpavAcyasiddhyaGgamato guNIbhUtavyaGgayamiti / ' tanna / sabAppagalajjalAnAM praharaviratAvityAdyAlApAnAmeva priyagamananivAraNarUpavAcyasiddhyaGgatayA vyaGgayasya guNIbhAvAbhAvAt / AlApairiti tRtIyayA prakRtyarthasya haraNakriyAkaraNatAyAH sphuTaM pratipatteH / na ca vyaGgayasyApi vAcyasiddhyaGgatAtra saMbhavatIti tathoktamiti vAcyam / niHzeSacyutacandanamityAdAvivAdhamatvarUpavAcyasiddhyaGgatAyA dUtIsaMbhogAdau saMbhavAdguNIbhAvApatteH / astu vA tataH paraM prANAndhArayituM na zaknomIti mameva / cittArUDhAmityarthaH / apreti / avyaJjayan / sveti / mandatvamAtreNetyarthaH / pareti / paramasukhAsvAda viSayatAmityarthaH / arthenAparAdhAntaranimittakaduHkhadAtRtvarUpeNa / tatra tAtparyAbhAvAdAha-ApAtata iti / nanUktabhedayozcamatkRtestaulyAdaikyamevAstAmata Aha-anayoriti / praharaviratAviti / he priya, tvaM kiM praharasamAptau dinamadhye yAte vA madhyAhnAdapi pareNa tRtIyaprahareNa yAtena vA sarvadine gate veha matsamIpe uta nizcayenaiSyasyAgamiSyasi / ityevaM prakAreNa / AlApe'syAnvayaH / agre spaSTam / shtshbdo'niytsNkhyaavaacii| evamuktavyaGgayavyavacchede / vyaGgayasya zaknomItyantasya / nanu vinigamanAviraho'ta Aha-AlApairiti / prakRtyarthasya tAdRzAlApasya / apiruktasamuccaye / nanu sabASpagalajjalatadaktAlApAnAM gamanottaracirakAlAvasthitinivArakatayA. pyupapatteyaMGgayasahitAnAmeva gamananivAraNasAmarthyamata Aha-astu veti / AntarAlikavyaGgayamAdAyaiva dhvaniguNIbhUtavyaGgyAdi vyavahArasyopapadyamAnatayA vipralambhena dhva For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org yathA Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / vyaGgyasya vAcyasiddhyaGgatayA guNIbhAvastathApi nAyakAdervibhAvasya bAppAderanubhAvasya cittAvegAdeva saMcAriNaH saMyogAdabhivyajyamAnena vipralambhena dhvanitvaM ko nivArayet // yatra vyaGgyacamatkArAsamAnAdhikaraNo vAcyacamatkArastattRtIyam / yathA yamunAvarNane 'tanayamainAkagaveSaNalambIkRta jaladhijaTharapraviSTahima giribhujAyamAnAyA bhagavatyA bhAgIrathyA sakhI' iti / atrotprekSA vAcyaiva camatkRtihetuH / caityapAtAlatalacumbitvAdInAM camatkAro lezatayA sannapyutprekSAcamatkRtijaTharanilIno nAgariketaranAyakAkalpitakAzmIradravAGgarAganigIrNo nijAGgagaurimeva pratIyate / na tAdRzo'sti. ko'pi vAcyArtho yo manAganAmRSTapratIyamAna eva svato ramaNIyatAmA - dhAtuM prabhavati / anayoreva dvitIyatRtIyabhedayojagarUkAjAgarUka guNIbhUtavyaGgayayoH praviSTaM nikhilamalaMkArapradhAnaM kAvyam // yatrArthacamatkRtyupaskRtA zabdacamatkRtiH pradhAnaM tadadhamaM caturtham / mitrAtriputranetrAya trayIzAtravazatrave / gotrArigotrajatrAya gotrAtre te namo namaH || 19 For Private And Personal Use Only nitvaM ko nivArayediti cintyam | anyathA 'grAmataruNam' ityAdiguNIbhUtavyaGgacIyaprakAzIyuktodAharaNAnAmapya saMgatyApattI vyAkulI syAt / tatrApi vyaGgayasaMketabhaGgena vAcyamukhamAlinyAtizayarUpAnubhAvamukhenaiva vipralambhAbhAsa poSaNaM na kevalena saMketabhaGgena / tasyAkartavyatvabuddhyApi saMbhavAditi bodhyam / vyaGgayeti / tadasamAnAdhikaraNatvaM cAsphuTatayA bodhyam | himAcalasya mainAkaH putraH / lambIkRtatvapraviSTatve bhujavizeSaNe / tadvadAcaritA | 'upamAnAdAcAre' iti kyaG / sakhI yamunA vAcyaiva / tadarthe kyaGaH sattvAt / atra zvetapAtAlatalagAminI bhAgIrathI tAdRzaviziSTabhujatvenotprekSyate / eva vyAvartya vyaGgayamAha -- zvaityeti / vyaGgayAnAmiti zeSaH / nAgeti / grAmINetyarthaH / ata eva samyaglepanAtsvAGgagauratva nigaraNam / kAzmIradravaH kesararasaH / sannapItyanena vyaGgayAsamAnAdhikaraNatvamityeva kuto noktamityasya nirAsaH / tadAha-na tAdRza iti / manAgiti / ISadaspRSTavyaGgaya evetyarthaH / upaskRtatvaM poSitatvam / ata eva tasyAH prAdhAnyam / gotrAtra iti sRjantasya caturthyantam / zivAya viSNave vA / sUryAcandranetrAya / trayI vedatrayI tatra zAtravaM zatrutvaM yasya madanasya, yeSAM vA daityAnAm, tacchatrave / gotrAri 1 Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 kaavymaalaa| atrArthacamatkRtiH zabdacamatkRtau lInA / yadyapi yatrArthacamatkRtisAmAnyazUnyA zabdacamatkRtistatpaJcamamadhamAdhamamapi kAvyavidhAsu gaNayitumucitam / yathaikAkSarapadyArdhArattiyamakapadmabandhAdi / tathApi ramaNIyArthapratipAdakazabdatArUpakAvyasAmAnyalakSaNAnAkrAntatayA vastutaH kAvyatvAbhAvena mahAkavibhiH prAcInaparamparAmanurundhAnaistatra tatra kAvyeSu nibaddhamapi nAsmAbhirgaNitam / vastusthiterevAnurodhyatvAt / kecidimAnapi caturo bhedAnagaNayanta uttamamadhyamAdhamabhAvena trividhameva kAvyamAcakSate / tatrArthacitrazabdacitrayoravizeSeNAdhamatvamayuktaM vaktum / tAratamyasya sphuTamupalabdheH / ko hyevaM sahRdayaH san 'vinirgataM mAnadamAtmamandirAt,' 'sa cchinnamUlaH kSatajena reNuH' ityAdibhiH kAvyaiH 'svacchandocchalad' ityAdInAM pAmarazlAghyAnAmavizeSaM brUyAt / satyapi tAratamye yadyekabhedatvaM kastahi dhvaniguNIbhUtavyaGgayorISadantarayovibhinnabhedatve durAgrahaH / yatra ca zabdArthacamatkRtyoraikAdhikaraNyaM tatra tayorguNapradhAnabhAvaM paryAlocya yathAlakSaNaM vyavahartavyam / samaprAdhAnye tu madhyamataiva / yathAullAsaH phullapaGkeruhapaTalapatanmattapuSpaMdhayAnAM nistAraH zokadAvAnalavikalahRdAM kokasImantinInAm / rindrastadgotrajA devAstadrakSakAyetyarthaH / liineti| apradhAnatvenAsphuTatvAditi bhAvaH / nyUnatAM pariharati-yadyapIti / vidhAsu bhedeSu / mahattvena tathA nibandhe yogyatA sUcitA / parAmparAmityanenAndhaparamparAvada vicAraH sacitaH / kAvyeSu tatra tatra sthalavizeSe / prAcInokteH sUcitAsAMgatyahetumAha-vastviti / kecitprakAzakArAdayaH / evaM tAratamyajJatvena / 'vinirgataM mAnadamAtmamandirAdbhavatyupazrutya yadRcchayApi yam / sasaMbhramendradrutapAtitArgalA nimIlitAkSIva bhiyAmarAvatI // ' iti prakAzAdyuktam / 'sa cchinnamUlaH kSatajena reNustasyopariSThAtpavanAvadhUtaH / aGgArazeSasya hutAzanasya pUrvotthito dhUma ivAbabhAse // ' ityappayyadIkSitoktam / kAvyaiH / arthacitrairiti zeSaH / 'svacchandoccha. ladacchakacchakuharacchAtetarAmbhazchaTAmarchanmohamaharSiharSavihitasnAnAhikAhAya vaH / bhinyAdudyadudAradarduradarIdaiAdaridradrumadrohodrekamayomimeduramadA mandAkinI mandatAm // ' iti prakAzAdyuktam / pAmaroti / zabdacitratvAditi bhAvaH / iissdntroti| prAdhAnyAprAdhAnyakRtetyarthaH / ullAsa iti / ravivarNanam / udayAcalaprAntabhAgAdayaM ko'pi For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / utpAtastAmasAnAmupahatamahasAM cakSuSAM pakSapAtaH saMghAtaH ko'pi dhAmnAmayamudayagiriprAntataH prAdurAsIt // atra vRttyanuprAsaprAcuryAdojoguNaprakAzakatvAcca zabdasya prasAdaguNayogAdanantaramevAdhigatasya rUpakasya hetvalaMkArasya vA vAcyasya camaskRtyostulyaskandhatvAtsamameva prAdhAnyam // tatra dhvaneruttamottamasyAsaMkhyabhedasyApi sAmAnyataH ke'pi bhedA nirUpyante-dvividho dhvaniH, abhidhAmUlo lakSaNAmUlazca / tatrAdyastrividhaH / rasavastvalaMkAradhvanibhedAt / rasadhvanirityalakSyakramopalakSaNAdrasabhAvatadAbhAsabhAvazAntibhAvodayabhAvasaMdhibhAvazabalatvAnAM grahaNam / dvitIyazca dvividhaH / arthAntarasaMkramitavAcyo'tyantatiraskRtavAcyazca / evaM paJcAtmake dhvanau paramaramaNIyatayA rasadhvaneH / tadAtmArasastAvadabhidhIyate-- __ samucitalalitasaMnivezacAruNA kAvyena samarpitaiH sahRdayahRdayaM praviSTaistadIyasahRdayatAsahakRtena bhAvanAvizeSamahimnA vigalitadujyantaramaNIyatvAdibhiralaukikavibhAvAnubhAvavyabhicArizabdavyapadezyaiH zakuntalAdibhirAlambanakAraNaizcandrikAdibhirudIpanakAraNairazrupAtAdibhiH kAzcintAdibhiH sahakAribhizca saMbhUya prAdurbhAvitenAlaukikena vyApAreNa tatkAlanivartitAnandAMzAvaraNA vilakSaNo dhAmnAM tejasAM samUhaH prAdurbhavati / tatra rUpakaM caturdhA / vikasitakamalasamUhamadhyAvadhikaniHsaraNayutarasapAnajonmAdavadbhamarANAmullAsaH / tAdRzakokInAM nistAro duHkhoddhartA / nAzitatejasAM tAmasAnAM tamaHsamahAnAmutpAto nAzakaH / netrANAM pakSapAtaH sahakArI / 'AvRttavarNasaMpUrNa vRttyanuprAsavadvacaH / ojaH syAtprauDhirarthasya saMkSepo vAtibhayasaH / / yasmAdantaHsthitaH sarvaH spaSTamartho'vabhAsate / salilasyeva sUktasya sa prasAda iti smRtaH // ' iti tallakSaNAni bodhyA ni / rUpakasyollAsAdyabhedarUpakasya / nanallAsAdInAM tatkAryatvAtkathaM rUpakamata Aha-hetvalamiti / 'hetohetumatA sAdha varNanaM heta. rucyate' iti tallakSaNam / tatra caturNA madhye / traividhyopapattaye Aha---raseti / etenAdhikyAtraividhyamanupapannamityapAstam / tadAbhAseti / rasAbhAsabhAvAbhAsetyarthaH / eteSAM svarUpANyagre sphuTIbhaviSyanti / evamuktaprakAreNa / ghaTakatvaM saptamyarthaH / rasadhvaneH paramaramaNIyatayetyarthaH / tadAtmA dhvnyaatmaa| samuciteti / tattadrasasamucitetyarthaH / For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 22 jJAnenAta eva pramuSTaparimitapramAtRtvAdi nijadharmeNa pramAtrA khaprakAzatayA vAstavena nijasvarUpAnandena saha gocarIkriyamANaH prAgviniviSTavAsanArUpo ratyAdireva rasaH // tathA cAhuH -- ' vyaktaH sa tairvibhAvAdyaiH sthAyIbhAvo rasaH smRtaH' iti / vyakto vyaktiviSayIkRtaH / vyaktizca bhagnAvaraNA cit / yathA hi zarAvAdinA pihito dIpastannivRttau saMnihitAnpadArthAnprakAzayati, svayaM tra prakAzate / evamAtmacaitanyaM vibhAvAdisaMvalitAnratyAdIn / antaHkaradharmANAM sAkSibhAsyatvAbhyupagateH / vibhAvAdInAmapi svamaturagAdInAmiva raGgarajatAdInAmiva sAkSibhAsyatvamaviruddham / vyaJjakavibhAvAdicarvaNAyA AvaraNabhaGgasya votpattivinAzAbhyAmutpattivinAzau rase upacaryate / varNanityatAyAmiva vyaJjakatAlvAdivyApArasya gakArAdau vibhAvAdicarvaNAva - dhitvAdAvaraNabhaGgasya nivRttAyAM tasyAM prakAzasyAvRtatvAdvidyamAno'pi sthAyI na prakAzate / yadvA vibhAvAdicarvaNAmahimnA sahRdayasya nijasahRdayatAvazonmiSitena tattatsthAyyupahitasvasvarUpAnandAkArA samAdhAviva yoginazcittavRttirupajAyate / tanmayIbhavanamiti yAvat / Anando hyayaM na kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir ata eva lalita iti bodhyam / sahakAribhizcetyasya carvyamANairiti zeSaH / AnandAM - zeti / AnandAMzasyAvaraNarUpamajJAnaM yasyeti bahuvrIhiH / pramAtRvizeSaNamidam / ata eva / AvaraNanivRtterevetyarthaH / sakalaviSayajJAnasaMbhavAditi bhAvaH / pramAtretyasya gocarIkriyamANa ityatrAnvayaH / AhurmammaTabhaTTAH / ratyAdInityatra prakAzayati svayaM ca prakAzata ityasyAnuSaGgaH / nanu bhAsanArUparatyAdInAM tadbhAsyatve'pi vibhAvAdInAM kathaM tadbhAsyatvam / asAhityenAsaMbandhAdata Aha-antaHkaraNeti / tathA ca paramparAsaMbandha iti bhAvaH / hetora viruddhamityatrAnvayaH / svapnadRSTAntamuktvA jAgraddRSTAntamAha - raGgeti / nanvevamutpanno naSTo rasa iti vyavahAro na syAt, caitanyarUpatvAt, ata Aha-- vyaJjaketi / bahuparamparAbhayAdAha - AvaraNeti / utpantIti / hetau paJcamI / utpattivinAzayoH sattvAdityarthaH / vyApArasyotpattyAdeH / nanu vibhAvAdicarvaNAnAze'pi sthAyiprakAzaH kuto nAta Aha-- vibheti / tasyAM taccarvaNAyAm / vidyeti / sUkSmarUpatayeti bhAvaH / madhye vyApArakalpanajalAghavAyAha - yadveti / sahRdayasyetyasya cittavRttirityatrAnvayaH / AnandAkArA tadviSayA / samAdhau savikalpakasamAdhau / nirvikalpake tadanaGgIkArAditi bodhyam / cittavRttiriti / sA ca kAvyavyaJjanAmUleti bodhyam / tanmayIti / AnandaviSayatayA tatpracuretyarthaH / asya laukikatvAdAha - sukhAntareti / For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 23 laukika sukhAntarasAdhAraNaH / anantaH karaNavRttirUpatvAt / itthaM cAbhinavaguptamammaTabhaTTAdigranthasvArasyena bhagnAvaraNacidviSTo ratyAdiH sthAyIbhAvo rasa iti sthitam / vastutastu vakSyamANazrutisvArasyena ratyAdyavacchinnA bhagnAvaraNA cideva rasaH / sarvathaiva cAsyA viziSTAtmano vizeSaNaM vizeSyaM vA cidazamAdAya nityatvaM svaprakAzatvaM ca siddham / ratyAdyaMzamAdAya tvanityatvamitarabhAsyatvaM ca / carvaNA cAsya cidgatAvaraNabhaGga eva prAguktA, tadAkArAntaHkaraNavRtirvA / iyaM ca paramabrahmAstvAdAtsamAdhervilakSaNA / vibhAvAdiviSayasaMvalitacidAnandAlambanatvAt / bhAvyA ca kAvyavyApAramAtrAt / athAsyAM sukhAMzabhAne kiM mAnamiti cetsamAdhAvapi tadbhAne kiM mAnamiti paryanuyogasya tulyatvAt / 'sukhamAtyantikaM yattadbuddhigrAhyamatIndriyam' ityAdiH zabdo'sti tatra mAnamiti cedastyatrApi 'raso vai saH, rasaM hyevAyaM ladhvAnandI bhavati' iti zrutiH, sakalasahRdaya pratyakSaM ceti pramANadvayam / yeyaM dvitIyapakSe tadAkAracittavRttyAtmikA rasacarvaNopanyastA sA zabda - vyApArabhAvyatvAcchAbdI / aparokSasukhAlambanatvAccAparokSAtmikA / tavaM vAkyajatruddhivat / ityAhurabhinavaguptAcAryapAdAH || " bhaTTanAyakAstu tATasthyena rasapratItAvanA svAdyatvam / Atmagatatvena tu pratyayo durghaTaH / zakuntalAdInAM sAmAjikAnpratyavinAbhAvatvAt / vinA vibhAvamanAlamba - nasya rasAderapratipatteH / na ca kAntAtvaM sAdhAraNavibhAvatAvacchedakamatrA anantaHkaraNeti / antaHkaraNavRttyavacchinna caitanyArUpatvAdityarthaH / asyA vRttanirakhacchinnaviSayakatvAditi bhAvaH / upasaMharati - itthaM ceti / sthitamityanena sUcitazrutivirodharUpAruci siddhAntamAha -- vastviti / vakSyeti / 'raso vai saH' ityAdIti bhAvaH / sarvathaiva ceti / ubhayathApItyarthaH / matakramAdAha - vizeSeti / carvyamANo rasa iti prAcInavyavahAropapattaye Aha- carvaNA cAsyeti / yadveti matenAha - prAgukteti / iyaM ceti / rasacarvaNA cetyarthaH / pareti bahuvrIhiH / samAdheH savikalpakAt / viSayeti / sA ca viSayAsaMvalitazuddhabrahmAlambaneti bhAvaH / kAvyavyApAro vyaJjanA | mApadena tatkAraNazravaNAdinirAsaH / zAbdatvAparokSatvayorna virodha ityAha- taveti / tATasthyena raseti / svasaMbandharAhityenetyarthaH / vibhAvaM vinaivAstAmata Aha-vineti / anAlambanasya nirAdhArasya / atrApi veSe'pi / anAliGgitatvaM jJAnavizeSam / For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 kaavymaalaa| pyastIti vAcyam / aprAmANyanizcayAnAliGgitAgamyAtvaprakArakajJAnavirahasya vizeSyatAsaMbandhAvacchinnapratiyogitAkasya vibhAvatAvacchedakakoTAvavazyaM nivezyatvAt / anyathA svastrAderapi kAntAtvAdinA tattvApatteH / evamazocyatvakApuruSatvAdijJAnavirahasya tathAvidhasya karuNarasAdau / tAdRzajJAnAnutpAdastu tatpratibandhakAntaranirvacanamantareNa durupapAdaH / svAtmani duSyantAdyabhedabuddhireva tatheti cet / na / nAyake dharAdhaureyatvadhIratvAderAtmani cAdhunikatvakApuruSatvAdevaidharmyasya sphuTaM pratipatterabhedabodhasyaiva durlabhatvAt / kiM ca keyaM prtiitiH| pramANAntarAnupasthAnAcchAbdIti cet / na / vyAvahArikazabdAntarajanyanAyakamithunavRttAntavittInAmivAsyA apyhRdytvaaptteH| nApi maansii| cintopanItAnAM teSAmeva padArthAnAM mAnasyAH pratIterasyA vailakSaNyopalambhAt / na ca smRtiH / tathA prAgananubhavAt / tasmAdabhidhayA niveditAH padArthA bhAvakatvavyApAraNAgamyatvAdirasavirodhijJAnapratibandhadvArA kAntAtvAdirasAnukUladharmapuraskAreNAvasthApyante / evaM sAdhAraNIkRteSu duSyantazakuntalAdezakAlavayovasthAdiSu paGgo pUrvavyApAramahimani tRtIyasya bhogakRttvavyApArasya mahinA nigarNiyo rajastamasorudriktasattvajanitena nijacitsvabhAvanirvRtivizrAntilakSaNena sAkSAtkAreNa viSayIkato bhAvanopanItaH sAdhAraNAtmA ratyAdiH sthAyI rasaH / tatra bhujyamAno ratyAdiH, ratyAdibhogo vetyubhayameva rasaH / so'yaM vizeSyatAsaMbandhaH samavAyaH / AvazyakatvamuktaM drayituM vipakSe bAdhakamAha-anyatheti / evamuktarItyA / tathAvidhasya vizeSyatAsaMbandhAvacchinnapratiyogitAkasya / rasAdAvityasya vibhAvatAvacchedakakoTAvavazyanivezyatvamiti zeSaH / tAdRzeti / aprAmANyanizcayAnAliGgitetyarthaH / 'dharAdhoreya' iti pAThaH / viziSTo'tra dharma ubhayatra / pramoti / pratyakSAdItyarthaH / zabdAntareti / kAvyAnyavyavahArasAdhakazabdetyarthaH / vRttAntati / vRttAntajJAnAnAmityarthaH / asyA api / uktazAbdapratIterityarthaH / agamyatvAdIti / tatprakArakaM rasavirodhi yajjJAnaM tatpratItyarthaH / kAntati / kAntAvAdI rasAnukulo yo dharmastadvaiziSTyenetyarthaH / evamuktavyApAreNa / tAvataiva sAphalyenAha-pa. DrAviti / stisptmii| tamasorityatrApyevam / udrekazca svetarAvabhibhayAvasthAnam / sAdhAraNeti / saMbandhivizeSAnavacchinnetyarthaH / vinigamanAvirahAdAha-tatreti / vi. For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 25 bhogo viSayasaMvalanAdbrahmAsvAdasavidhavartItyucyate / evaM ca trayazAH kAvyasya / 'abhidhA bhAvanA caiva tadbhogIkRtireva ca" ityAhuH // matasyaitasya pUrvasmAnmatAdbhAvakatvavyApArAntarasvIkAra eva vizeSaH / bhogastu vyaktiH / bhogakRtvaM tu vyaJjanAdaviziSTam / anyA tu saiva saraNiH / navyAstu "kAvye nATye ca kavinA naTena ca prakAziteSu vibhAvAdiSu vyaJjanavyApAreNa duSyantAdau zakuntalAdiratau gRhItAyAmanantaraM ca sahRdayatollAsitasya * bhAvanAvizeSarUpasya doSasya mahinA kalpitaduSyantatvAvacchAdite svAtmanyajJAnAvacchinne zuktikAzakala iva rajatakhaNDaH samutpadyamAno'nirvacanIyaH sAkSibhAsyazakuntalAdiviSayakaratyAdireva rasaH / ayaM ca kAryo doSavizeSasya / nAzyazva / tannAzasya svottarabhAvinA lokottarAhAdena bhedAgrahAtsukhapadavyapadezyo bhavati / svapUrvopasthitena ratyAdinA tadagrahAttadratitvenaikatvAdhyavasAnAdvA vyaGgayo varNanIya zrocyate / avacchAdakaM duSyantatvamapyanirvacanIyameva / avacchAdakatvaM ca ratyAdiviziSTabodhe vizeSyatAvacchedakatvam / etena duSyantAdiniSThasya ratyAderanAsvA - dyatvAnna rasatvam / svaniSThasya tu tasya zakuntalAdibhiraMtatsaMbandhibhiH kathamabhivyaktiH / svasminduSyantAdyabhedabuddhistu bAdhabuddhiparAhatetyAdikamapAstam | yadapi vibhAvAdInAM sAdhAraNyaM prAcInairuktaM tadapi kAvyena zakuntalAdizabdaiH zakuntalAtvAdiprakAra kabodhajanakaiH pratipAdyamAneSu zakuntalAdiSu doSavizeSakalpanaM vinA durupapAdam / ato'vazyakalpye doSavizeSe tenaiva svAtmani duSyantAdyabhedabuddhirapi sUpapAdA | nanveva - mapi raterastu nAma duSyanta iva sahRdaye'pi sukhavizepajanakatA, karuNarasAdiSu tu sthAyinaH zokAderduHkhajanakatayA prasiddhasya kathamiva sahaziSTa ityarthaH / bhogazca sattvaguNodrekAtprakAzate ya AnandastatsvarUpAnanyAlambanA yA saMvittatsvarUpo laukika sukhAnubhanna vilakSaNaH / sattvarajastamasAM guNAnAmudrekeNa kramAtsukhaduHkha HkhamohAH prakAzyante / savidheti / na tu sa eveti bhAvaH / aMzA vyApArAH / saiveti / prAgukta eva mArga ityarthaH / tannAzeti / doSavizeSanAzetyarthaH / svapUrvopeti / duSyantAdau gRhItazakuntalAratyAdinetyarthaH / tadagrahAditi / bhedAgrahAdityarthaH / nanvevamapi kathaM taddharmalAbhota Aha- tadvatIti / eteneti / uktarItyA sarvopapAda 4 For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 kaavymaalaa| dayAhlAdahetutvam / pratyuta nAyaka iva sahRdaye'pi duHkhajananasyaivaucityAt / na ca satyasya zokAderdaHkhajanakatvaM klRptaM na kalpitasyeti nAya"kAnAmeva duHkham, na sahRdayasyeti vAcyam / rajjusaderbhayakampAdyanutpAdakatApatteH / sahRdaye raterapi kalpitatvena sukhajanakatAnupapattezceti cet / satyam / zRGgArapradhAnakAvyebhya iva karuNapradhAnakAvyebhyo'pi yadi kevalAhAda eva sahRdayahRdayapramANakastadA kAryAnurodhena kAraNasya kalpanIyatvAllokottarakAvyavyApArasyaivAhAdaprayojakatvamiva duHkhapratibandhakatvamapi kalpanIyam / atha yadyAlAda iva duHkhamapi pramANasiddhaM tadA pratibandhakatvaM na kalpanIyam / svasvakAraNavazAccobhayamapi bhaviSyati / atha tatra kavInAM kartum, sahRdayAnAM ca zrotum, kathaM prakRttiH / aniSTasAdhanatvena nivRtterucitatvAt / iti cet / iSTasyAdhikyAdaniSTasya ca nyUnatvAJcandanadravalepanAdAviva pravRtterupapatteH / kevalAhlAdavAdinAM tu pravRttirapratyUhaiva / azrupAtAdayo'pi tattadAnandAnubhavasvAbhAvyAt / na tu duHkhAt / ata eva bhagavadbhaktAnAM bhagavadvarNanAkarNanAdazrupAtAdaya upapadyante / na hi tatra jAtvapi duHkhAnubhavo'sti / na ca karuNarasAdau svAtmani zokAdimaddazarathAditAdAtmyArope yadyAhAdastadA svapnAdau saMnipAtAdau vA svAtmani tadArope'pi sa syaat| AnubhavikaM ca tatra kevalaM duHkham / itIhApi tadeva yuktamiti vAcyam / ayaM hi lokottarasya kAvyavyApArasya mahimA, yatprayojyA aramaNIyA api zokAdayaH padArthA AhvAdamalaukikaM janayanti / vilakSaNo hi kamanIyaH kAvyavyApAraja AsvAdaH pramANAntarajAdanubhavAt / janyatvaM ca svajanyabhAvanAjanyaratyAdiviSayanenetyarthaH / tasya ratyAdeH / rajjusaderiti / tadrUpasapIderityarthaH / kevalati / du:khA mizretyarthaH / duHkhapratibandheti / surtkaalikdntaadyaaghaatsyevetyrthH| pramANetyasya sahRdayetyAdiH / tatra karuNapradhAnakAvye / dvitIyamatenedamuktaM nAdyamatenetyAha-kevaleti / na cAdyamate'zrupAtAdayo na syuH, teSAM duHkhakAryatvAdata Aha-azrupAtAdayo'pIti / nedaM kvacidRSTamata Aha-ata eveti / jAtvapIpadapi / tadArope'pi zokAdimaddazarathAditAdAtmyArope'pi / sa AhAdaH / tatra svapnAdau / ihApi karuNarasAdAvapi / tadeva duHkhameva / yatprayojyAH kAvyavyApAraprayojyAH / prAcInoktadoSamuddha For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / katvam / tena rasAsvAdasya kAvyavyApArAjanyatve'pi na kSatiH / zakuntalAdAvagamyAtvajJAnotpAdastu svAtmani duSyantAbhedabuddhyA pratibadhyate" ityAhuH / pare tu " vyaJjanavyApArasyAnirvacanIyakhyAtezcAnabhyupagame'pi prAguktadoSamahimnA svAtmani duSyantAditAdAtmyAvagAhI zakuntalAdiviSayakaratyAdimadabhedabodho mAnasaH kAvyArthabhAvanAjanmA vilakSaNaviSayatAzAlI rasaH / svAmAdistu tAdRzabodho na kAvyArthacintanajanmeti na rasaH / tena tatra na tAdRzAlAdApattiH / evamapi svasminnavidyamAnasya ratyAderanubhavaH kathaM nAma syAt / maivam / nahyayaM laukikasAkSAtkAro ratyAdeH, yenAvazyaM viSayasadbhAvo'pekSaNIyaH syAt / api tu bhramaH / AsvAdasya rasaviSayakatvavyavahArastu ratyAdiviSayaMkatvAlambanaH" ityapi vadanti / etaizca svAtmani dupyantatvadharmitAvacchedakazakuntalAdiviSayakarativaiziSTayAvagAhI, svAtmatvaviziSTe zakuntalAdiviSayakarativiziSTadupyantatAdAtmyAvagAhI, svAtmatvaviziSTe dupyantatvazakuntalAviSayakaratyovaiziSTayAvagAhI, vA trividho'pi bodho rasapadArthatayAbhyupeyaH / tatra 'ratevizeSaNIbhUtAyAH zabdAdapratItatvAdyaJjanAyAzca tatpratyAyikAyA anabhyupagamAcceSTAdiliGgakamAdau vizeSaNajJAnArthamanumAnamabhyupeyam / mukhyatayA duSyantAdigata eva raso ratyAdiH kamanIyavibhAvAdyabhinayapradarzanakovide duSyantAdyanukartari naTe samAropya sAkSAtkrayate' ityeke / mate'sminsAkSAtkAro duzyanto'yaM zakuntalAdiviSayakaratimAnityAdiH prAgvaddhayaMze laukika AropyAMze tvalaukikaH / 'duSyantAdigato ratyAdinaTe pakSe dupyantatvena gRhIte vibhAvAdibhiH kRtrimairapyakatrimatayA gRhItairbhinne viSaye'numitisAmagryA balavattvAdanumIyanamAno rasaH' ityapare / rati-zakuntalAdAviti / prAguktadoSamuddharati-svAmAdistviti / nanvevaM bodhasyaiva sattvena kathamAsvAde rasaviSayakatvavyavahAro'ta Aha-AsvAdati / etaizca 'pare tu' itivAdibhizca / abhyupeya iti / vinigamanAvirahAditi bhAvaH / rasa iti / ratyAdirUpo rasa ityanvayaH / duSyantAdyanakartarIti / zravyakAvye tu kAvyapAThaka iti bodhyam / mate'sminniti / asminmate ityAdiH / sAkSAtkArastatra laukiko'nyatrAlaukika ityanvayaH / mtaantrmaah-dussyntaadiiti| katipaye kecana / triSu vibhA For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 kaavymaalaa| 'vibhAvAdayastrayaH samuditA rasaH' iti katipaye / 'triSu ya eva camatkArI sa eva raso'nyathA tu trayo'pi na' iti bahavaH / 'bhAvyamAno vibhAva eva rasaH' ityanye / 'anubhAvastathA tathA' itItare / 'vyabhicAyeva tathA tathA pariNamati' iti kecit / tatra 'vibhAvAnubhAvavyabhicArisaMyogAdrasaniSpattiH' iti sUtraM tattanmataparatayA vyAkhyAyate--'vibhAvAnubhAva'vyabhicAribhiH saMyogAdvayaJjanAdrasasya cidAnandaviziSTasthAyyAtmanaH sthAyyupahitacidAnandAtmano vA niSpattiH svarUpeNa prakAzanam' ityAdye / "vabhAvAnubhAvavyAbhicAriNAM samyaksAdhAraNAtmatayA yogAdbhAvakatvavyApAreNa bhAvanAdrasasyaM sthAyyupahitasattvodrekaprakAzitasvAtmAnandarUpasya nisspttibhogaakhyen sAkSAtkAreNa viSayIkRtiH' iti dvitIye / 'vibhAvAnubhAvavyabhicAriNAM saMyogAdbhAvanAvizeSarUpAdoSAdrasasyAnirvacanIyaduSyantaratyAcAtmano niSpattirutpattiH' iti tRtIye / 'vibhAvAdInAM saMyogAjjJAnAdrasasya jJAnavizeSAtmano niSpattirutpattiH' iti caturthe / 'vibhAvAdInAM saMbandhAdrasasya ratyAdaniSpattirAropaH' iti paJcame / 'vibhAvAdibhiH kRtri. mairapyakRtrimatayA gRhItaiH saMyogAdanumAnAdrasasya ratyAdeniSpattiranumitinaTAdau pakSa iti zeSaH' iti SaSThe / vibhAvAdInAM trayANAM saMyogAtsamudAyAdrasaniSpattI rasapadavyavahAraH' iti saptame / 'vibhAvAdiSu samyagyogAcamatkArAt' ityaSTame / tadevaM paryavasitastriSu mateSu sUtravirodhaH / vibhAvAnubhAvavyabhicAriNAmekasya tu rasAntarasAdhAraNatayA niyatarasavyaJjakatAvAdiSu / tathA bhAvyamAno'nubhAvastathA rasa itItare ityarthaH / tathA bhAvyamAno vyabhi. cAribhAva eva tathA rasarUpatayA pariNamatItyarthaH / uktArthAnAM samUlatvamAha-tatreti / uktapakSasiddhyarthamityarthaH / saMyogAdityasya vyAkhyA vyaJjanAditi / vinigamanAvirahA. dAha-sthAyyupati / niSpattirityasya vyAkhyA svarUpeNetyAdi / Aye'bhivanaguptamate / * saMyogAdityasya vicchidyArthamAha-samyagini / dvitIye bhaTTanAyakamate / dRtIye navya mate / caturthe pare vitimate / paJcame ityeke itimate / anumatirityanto'rthaH / agre * zeSapUraNam / SaSThe ityapare itimate / saptame iti katipaye itimate / aSTame iti bahava itimate / upasaMharati-tadevamiti / triSu mateSu bhAvyamAna ityAdiSvagrimeSu / nanu tatraiva trayANAM kimityupAdAnaM yena matatraye sUtravirodho'ta Aha-vibhAvati / nirdhAraNaSaSThIyam / rasAntareti / taduktam-'vyAghrAdayo vibhAvA bhayAtakasyeva For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| nupapatteH sUtre militAnAmupAdAnam / evaM ca prAmANike militAnAM vyaakave yatra kvacidekasmAdevAsAdhAraNAdrasodbodhastatretaradvayamAkSepyam / ato nAnaikAntikatvam / itthaM nAnAjAtIyAbhiH zemuSIbhirnAnArUpatayAvasito'pi manISibhiH paramAhlAdAvinAbhAvitayA pratIyamAnaH prapaJce'smibaso ramaNIyatAmAvahatIti nirvivAdam // sa ca 'zRGgAraH karuNaH zAnto raudro vIro'dbhutastathA / hAsyo bhayAnakazcaiva bIbhatsazceti te nava // ' ityukternavadhA / munivacanaM cAtra mAnam // kecittu 'zAntasya zamasAdhyatvAnnaTe ca tadasaMbhavAt / aSTAveva rasA nAvye na zAntastatra yujyate // ' ityAhuH / taccApare na kSamante / tathA hi-naTe zamAMbhAvAditi heturasaMgataH / naTe rasAbhivyakterasvIkArAt / sAmAjikAnAM zamavattvena tatra rasodbodhe bAdhakAbhAvAt / na ca naTasya zamAbhAvAttadabhinayaprakAzakatvAnupapattiriti vAcyam / tasya bhayakrodhAderapyabhAvena tadabhinayaprakAzakatAyA apyasaMgatyApatteH / yadi ca naTasya krodhAddUrabhAvena vAstavatatkAryANAM vadhabandhAdInAmutpattyasaMbhave'pi kRtrimatatkAryANAM zikSAbhyAsAdita utpattau nAsti bAdhakamiti nirIkSyate tadA prakRte'pi tulyam / atha raudrAdbhutavIrANAm / azrupAtAdayo'nubhAvAH zRGgArasyeva karuNabhayAnakayoH / cintAdayo vyabhicAriNaH zRGgArasyeva karuNavIrabhayAnakAnAm' iti / evaM ca uktahetostadanupapattau ca / yatra kaciditi / 'parimRditamRNAlImlAnamaGga pravRttiH kathamapi parivAraprArthanAbhiH kriyAsu / kalayati ca himAMzoniSkalaGkasya lakSmomabhinavakaridantacchedapANDuH kapolaH // ' ityAdAvityathaiH / paramaprakRtamupasaMharati-itthamiti / uktaprakArairityarthaH / zemuSIbhirmatibhiH / avineti / tanniyaMtasaMbandhitayetyarthaH / tadbhedamAha-sa ceti / atrAprAmANyazaGkAM nirAcaSTe-munIti / 'zRGgArahAsyakaruNaraudravIrabhayAnakAH / bobhatsAdbhutazAntAzca kAvye nava rasAH smRtAH // ' itItyarthaH / zamasAdhyatvAcchamasthAyikatvAt / nATye ityasyetIti zeSaH / prakRte'pi tulyamiti / na ca zAntasya romAJcAdirAhityenAnabhineyatvAtkathaM nATye sa For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| nATye gItavAdyAdInAM virodhinAM satvAtsAmAjikeSvapi viSayavaimukhyAtmanaH zAntasya kathamudreka iti cet, nAvye zAntarasamabhyupagacchadbhiH phalabalAttadgItavAdyAdestasminvirodhitAyA akalpanAt / viSayacintAsAmAnyasya tatra virodhitvasvIkAre tadIyAlambanasya saMsArAnityatvasya taduddIpanasya purANazravaNasatsaGgapuNyavanatIthAvalokanAderapi viSayatvena virodhitvApatteH / ata eva caramAdhyAye saMgItaratnAkare 'aSTAveva rasA nATyeSviti kecidacacudan / tadacAru yataH kaMcinna rasaM svadate naTaH // ' ityAdinA nATye'pi zAnto raso'stIti vyavasthApitam / yairapi nATye zAnto raso nAstItyabhyupagamyate tairapi bAdhakAbhAvAnmahAbhAratAdiprabandhAnAM zAntarasapradhAnatAyA akhilalokAnubhavasiddhatvAcca kAvye so'vazyaM svIkAryaH / ata eva 'aSTau nATye rasAH smRtAH' ityupakramya 'zAnto'pi navamo rasaH' iti mammaTabhaTTA apyupasamahArSuH // amISAM ca ratiH zokaizca nirvedakrodhotsAhAzca vismayaH / hAso bhayaM jugupsA ca sthAyibhAvAH kramAdamI / ' rasebhyaH sthAyibhAvAnAM ghaTATarghaTAdyavacchinnAkAzAdiva prathamadvitIyayormatayoH, satyarajatasyAnirvacanIyarajatAdiva tRtIye, viSayasya (rajatAdeH) jJAnAdiva caturthe bhedo bodhyaH / tatra A prabandhaM sthiratvAdamISAM bhAvAnAM sthAyitvam / na ca cittavRttirUpANAmeSAmAzuvinAzitvena sthiratvaM dulabham, vAsanArUpatayA sthiratvaM tu vyabhicAriSvatiprasaktamiti vAcyam / iti vAcyam / sarvaceSTArAhityarUpeNaiva tadabhinayasaMbhavAdityAhuH / ata eva ca uktarItyA tatra tasya rasatvAdeva ca / vyavasthApitamityatrAnvayaH / kaMcitkaMcidapi / nATye'pi zAnto rasa iti / ata eva prabodhacandrodayasya nATakatvaM svIkRtaM sarvaiH / abhyupe. tyAha-yairapIti / ata eva kAvye AvazyakatvAdeva / upasamahArSarupasaMhAraM kRtavantaH / tathA ca teSAM navave na vivAda iti bhAvaH / amISAM ca zRGgArAdInAM ca / matayorabhinavaguptabhaTTanAyakoktayoH / tRtIye navyamate / caturthe pare tviti mate / nanu pAramArthikasthiratvAbhAvAtkathaM sthAyitvamata Aha-tatreti / kAvyAdAvityarthaH / nayatItyatra For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| vAsanArUpANAmamISAM muhurmuhurabhivyaktereva sthirapadArthatvAt / vyabhicAriNAM tu naiva, tadabhivyaktevidyududdayotaprAyatvAt / yadAhuH'viruddhairavirudairvA bhAvairvicchidyate na yaH / AtmabhAvaM nayatyAzu sa sthAyI lavaNAkaraH // ciraM citte'vatiSThante saMbadhyante'nubandhibhiH / rasatvaM ye prapadyante prasiddhAH sthAyino'tra te // ' ciramiti vyabhicArivAraNAya / anubandhibhirvibhAvAdyaiH / tathA "sajAtIyavijAtIyairatiraskRtamUrtimAn / . yAvasaM vartamAnaH sthAyibhAva udAhRtaH // iti / kecittu ratyAdyanyatamatvaM sthAyitvamAhuH / tanna / ratyAdInAmekasminprarUDhe'nyasyAprarUDhasya vyabhicAritvopagamAt / prarUDhatvAprarUDhatve bahvalpavibhAvajatve / taduktaM ratnAkare 'ratyAdayaH sthAyibhAvAH syu yiSThavibhAvajAH / stokairvibhAvairutpannAsta eva vyabhicAriNaH // iti / __ evaM ca vIrarase pradhAne krodho raudre cotsAhaH zRGgAre hAso vyabhicArI bhavati, nAntarIyakazca / yadA tu pradhAnaparipoSArtha so'pi bahuvibhAvajaH kriyate tadA tu rasAlaMkAra ityAdi bodhyam / tatra strIpuMsayoranyonyAlambanaH premAkhyazcittavRttivizeSo ratiH sthaayibhaavH| vibhAvAdIniti zeSaH / lavaNeti / lavaNAkara ivetyarthaH / bahvalpavibhAvajatve iti / bahu vipulam / vibhAvazabdo vA sAhacaryAdvibhAvAnubhAvavyabhicAriparaH / ata eva ratnAkare bahuvacanam / evaM ca ekasya prarUDhatve'nyasya tattvAGgIkAre ca / nAntarIyati / krodhAdi vinA taMdasaMbhavAditi bhAvaH / so'pi krodhAdirapi / rasAlaMkAra iti / rasava For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| gurudevatAputrAdyAlambanastu vyabhicArI / putrAdiviyogamaraMNAdijanmA vaiklavyAkhyazcittavRttivizeSaH shokH| strIpuMsayostu viyoge. jIvitvajJAnadazAyAM vaiklavyapoSitAyA ratereva prAdhAnyAcchRGgAro vipralambhAkhyo rasaH / vaiklavyaM tu saMcArimAtram / mRtatvajJAnadazAyAM tu ratipoSitasya vaiklavyasyeti karuNa eva / yadA tu satyapi mRtatvajJAne devatAprasAdAdinA punarujjIvanajJAnaM kathaMcitsyAttadAlambanasyAtyantikanirAsAbhAvAJcirapravAsa iva vipralambha eva, na sa karuNaH / yathA candrApIDaM prati mahAzvetAvAkyeSu / kecittu rasAntaramevAtra karuNavipralambhAkhyAmicchanti / / nityAnityavastuvicArajanmA viSayavirAgAkhyo nirvedH| gRhakalahAdijastu vybhicaarii| gurubandhuvadhAdiparamAparAdhajanmA prajvalanAkhyaH krodhaH / ayaM ca paravinAzAdihetuH / kSudrAparAdhajanmA tu paruSavacanAsaMbhASaNAdihetuH / ayamevAmarSAkhyo vyabhicArIti vivekaH / paraparAkramadAnAdismRtijanmA aunnatyAkhya utsAhaH / alaukikavastudarzanAdijanmA AzcaryAkhyo vismayaH / vAgaGgAdi vikAradarzanajanmA vikAsAkhyo haasH| vyAghradarzanAdijanmA paramAnarthaviSayako vaiklavyAkhyaH sa bhayam / paramAnarthaviSayakatvAbhAve tu sa eva trAso vyabhicArI / apare tu autpAtikaprabhavastrAsaH, svAparAdhadvArotthaM bhayamiti bhayatrAsayorbhedamAhuH / dalaMkAra ityarthaH / tAnkrameNa lakSayati-tatra teSAM madhye / AdinA nRpAdiparigrahaH / zokaM lakSayati-putrAdIti / putrAdItyuktiphalamAha-strIpuMseti / viyoMga uktvA maraNa Aha-mRtatveti / vailvysyeti| prAdhAnyamiti zeSaH / evAdAdinetyasya punarujjIvane'nvayaH / kathaMcitkenApi prakAreNa / eva na seti / vipralambha eva saH, na karuNa ityarthaH / atra punrujjiivnsthle| uktarItyaiva nirvAhe'dhikatatsvIkAro vRthetyaruciH keci. dityanena sUcitA / vadhAdIti / vadhAdirUpo ya: paramAparAdhastajja ityarthaH / paramAnati / maraNAdisaMpAdaketyarthaH / sa cittavRttivizeSa: / trAsastadAkhyaH / vibhAvAdI For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| . 33 kadaryavastuvilokanajanmA vicikitsAkhyazcittavRttivizeSo jugupsaa| evameSAM sthAyibhAvAnAM loke tattannAyakagatAnAM yAnyAlambanatayoddIpanatayA vA kAraNatvena prasiddhAni tAnyeSu kAvyanATayaH yorvyajyamAneSu vibhAvazabdena vyapadizyante / vibhAvayantIti vyutpatteH / yAni ca kAryatayA tAnyanubhAvazabdena / anu pazcAdbhAva utpattiryeSAm / anubhAvayantIti vA vyutpatteH / yAni saha caranti tAni vyabhicArizabdena / tatra zRGgArasya strIpuMsAvAlambane / candrikAvasantavividhopavanapavanarahaHsthAnAdaya uddIpanavibhAvAH / tanmukhAvalokanatadguNazravaNakIrtanAdayo'nye sAvikabhAvAzcAnubhAvAH / smRticintAdayo vyabhicAriNaH / karuNasya bandhunAzAdaya AlambanAni / ttsNbndhigRhturgaabhrnndrshnaadysttkthaashrvnnaadyshcoddiipkaaH| gAtrakSepAzrupAtAdayo'nubhAvA glAnikSayamohaviSAdacintautsukyadInatAjaDatAdayo vyabhicAriNaH / __ zAntasyAnityatvena jJAtaM jagadAlambanam / vedAntazravaNatapovanatApasadarzanAdhuddIpanam / viSayArucizatrumitrAdyaudAsInyaceSTAhAninAsAgrahaSTacAdayo'nubhAvAH / harSonmAdasmRtimatyAdayo vyabhicAriNaH / raudrasyAgaskRtpuruSAdirAlambanam / tatkRto'parAdhAdiruddIpakaH / vadhabandhAdiphalako netrAruNyadantapIDanaparuSabhASaNazastragrahaNAdiranubhAvaH / amarSavegaugryacApalAdayaH saMcAriNaH / evaM yasyAzcittaTatteryoM viSayaH sa tasyA Alambanam / nimittAni coddIpakAnIti bodhym| kSayati-evamiti / sthAyibhAvavadityarthaH / eSu sthAyibhAveSu / kAryatayA sthAyibhAvAnAM prasiddhAnItyasyaSAnugaH / zabdena, vyapadizyanta ityanuSaGgaH / evamagre'pi / lAghavAdAha-anubhAvayantIti / tatra teSAM madhye / tanmukheti / anyonyamukhetyarthaH / evamapre'pi / anye sAttviketi / kSepastyAgaH / ceSTAhAninizceSTatvam / AgaskRdaparAdha For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| tatra zRGgAro dvividhaH / saMyogo vipralambhazca / rateH saMyogakAlAvacchinnatve prathamaH | viyogakAlAvacchinnatve dvitIyaH / saMyogazca na daMpatyoH sAmAnAdhikaraNyam / ekatalpazayane'pAdisadbhAve vipralambhasyaiva varNanAt / evaM viyogo'pi na vaiyadhikaraNyam / doSasyoktatvAt / tasmAhAvimau saMyogaviyogAkhyAvantaHkaraNattivizeSau / yatsaMyukto viyuktavAsmIti dhIH / tatrAdyo yathA 'zayitA savidhe'pyanIzvarA' (10 pRSThe) ityatra niruupitH| __yattu citramImAMsAyAma--'vAgarthAviva saMpTakto, ityatra rasadhvaniH / niratizayapremazAlitAvyaJjanAt' tainimArgAnAkalananibandhanam / pArvatIparamezvaraviSayakakaviratau pradhAne niratizayapremNo guNIbhAvAt / na hi guNIbhUtasya ratyAde rasadhvanivyapadezahetutvaM yuktam / 'bhinno rasAdyalaMkArAdalaMkAryatayA sthitaH' iti siddhAntAt / dvitIyo yathA'vAco mAGgalikIH prayANasamaye jalpatyanalpaM jane kelImandiramArutAyanamukhe vinyastavaktrAmbujA / niHzvAsaglapitAdharoparipatadvASpAvakSoruhA - bAlA lolavilocanA ziva ziva prANezamAlokate // ' atrApyAlambanasya nAyakasya, niHzvAsAzrupAtAderanubhAvasya, viSAdacintAvegAdezca vyabhicAriNaH, saMyogAdatirabhivyajyamAnA viyogakAlAvacchinnatvAdvipralambharasavyapadezahetuH / yathA vA 'AvirbhUtA yadavadhi madhusyandinI nandasUnoH ___ kAntiH kAcinnikhilanayanAkarSaNe kArmaNajJA / kRt / uktanyAyena vIrAdiSvapi bodhyamityAha-evamiti / ekatalpeti / ekala. TAyAM nidrAyAmapItyarthaH / evamityasyArthamAha-doSeti / IrSyAdyabhAve vaiyadhikaraNye'pi saMbhogasyaiva varNanAdityarthaH / yadyasmAt / tatrAyaH zayiteti pAThaH / yatheti pAThe tatheti zeSaH / mAGgalikImaGgalaphalakAH / mAruteti / gavAkSavivara ityarthaH / niHzvAsairlapito For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / zvAsa dIrghastadavadhi mukhe pANDimA gaNDayugme zUnyA vRttiH kulamRgadRzAM cetasi prAdurAsIt // ' yathA vA ---- Acharya Shri Kailassagarsuri Gyanmandir 'nayanAJcalAvamarza yA na kadAcitpurA sehe / AliGgitApi joSaM tasthau sA gantukena dayitena // ' ihApi sahajacAJcalyanivRttirjaDatA cAnubhAvavyabhicAriNau / imaM ca paJcavidhaM prAzcaH pravAsAdibhirupAdhibhirAmananti / te ca pravAsAbhilASavirahezApAnAM vizeSAnupalambhAnnAsmAbhiH prapaJcitAH / karuNo yathA 35 'apahAya sakalabAndhavacintAmudvAsya gurukula praNayam / hA tanaya vinayazAlinkathamiva paralokapathiko'bhUH // ' atra pramItatanaya Alambanam / tatkAlAvacchinna bAndhavadarzanAdyuddIpanam / rodanamanubhAvaH / dainyAdayaH saMcAriNaH / zAnto yathA 'malayAnilakAlakUTayo ramaNIkuntalabhogibhogayoH / zvapacAtmabhuvornirantarA mama jAtA paramAtmani sthitiH // ' atra prapaJcaH sarvo'pyAlambanam / sarvatra sAmyamanubhAvaH / matyAdayaH saMcAriNaH / yadyapi prathamArdhe uttamAdhamayorupakramAdditIyArdhe'dhamottamavacanaM For Private And Personal Use Only glApito'dharoSTho yasya prANezasya tatra / ziva ziveti khedAtizaye / yadavadhi yaddinAdArabhya | madhusyandinI madhusrAviNI / tadAkarSaNaviSayakaM yatkArmaNaM mantratantrAdi tajjJA / nayaneti / locanapakSmasparzamityarthaH / joSaM tUSNIm / gantukena gantukAmena / imaM ca vipralambhaM ca / te ca pravAsAdyupAdhayaH / SaSThayantapAThe caivam / agre prathamAntapAThe upAdhaya ityevArthaH / pravAsAbhilASeti / pravAsa: prasiddhaH / anAdisaGgAbhAve'pi guNazravaNAdijanyAbhilASe icchArUpe sati tadaprAptau yaH so'bhilASahetuka ucyate / gurujanAdila. jjAditaH saMgamapratibandho virahaH / IrSyA asUyAdizabdena mAnahetuka ucyate / priye sapatnIrate kopa IrSyA / tatkRto guNeSu doSAropo'sUyA / zApAyathA zakuntalAderdurvA - sasa iti prAcAmAzayaH / pramIto mRtaH / tatkAleti / mRtikALetyarthaH / bhogibhogaH sarpaphaNA / zvapaceti / caNDAlajJAninorityarthaH / nirantarAM tAratamyazUnyA / prapaJca Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| kramabhaGgamAvahati, tathApi vaktubrahmAtmakatayottamAdhamajJAnavaikalyaM saMpannamiti dyotanAya kramabhaGgo guNa eva / idaM punoMdAhAryam-- 'murakhotasvinyAH pulinamadhitiSThannayanayo___vidhAyAntarmudrAmatha sapadi vidrAvya viSayAn / vidhUtAntantio madhuramadhurAyAM citi kadA nimanaH syAM kasyAMcana navanabhasyAmbudaruci // ' atrApi yadyapi viSagaNAlambanaH surasrotasvinItaTAdhuddIpito nayananimIlanAdibhiranubhAvitaH sthAyI nivedaH pratIyate / tathApi bhagavadvAsudevAlambanAyAM kaviratau guNIbhUta iti na zAntarasadhvanivyapadezahetuH / idaM ca padyaM mannimitAyAM bhagavadbhaktipradhAnAyAM karuNAlaharyAmupanibaddhamiti tatpradhAnabhAvaprAdhAnyamevArhati / zAntarasAnanuguNazcAyamojasvI gumpha iti cAnudAhAyamevaitat / pUrvapadye tu 'paramAtmani sthitiH' ityanena tattAdrUpyAvagamAdraterapratipattiH / raudro yathA'navocchalitayauvanasphuradakharvagarvajvare madIyagurukArmukaM galitasAdhvasaM vRzcati / ayaM patatu nirdayaM dalitahaptabhUbhRdgala skhaladrudhiraghasmaro mama parazvadho bhairavaH // ' atra tadAnI rAmatvenAjJAto gurukArmukabhaJjaka Alambanam / ata eva vizeSyAnupAdAnam / gurudruho nAmagrahaNAnaucityAt / krodhaavisskaaraadvaa| dhvanivizeSAnumito niHzaGkadhanurbhaGga uddIpakaH / paruSoktiranubhAvaH / garvogratvAdayaH saMcAriNaH / eSA ca dhanurbhaGgadhvanibhagnasamAdherbhArgavasyoktiH / iti / anityatvena jJAta iti / kramabhaGgamiti / tathA cAkramaMtvadoSAhuSTaM kAvyamiti bhAvaH / guNa eveti / tathA cAduSTamiti bhAvaH / pulinamiti / 'adhizIG-' iti karma / sapadi tatkAlam / gumpho racanAvizeSaH / iti ca, ityato'pi / nanvevamudAhRtapadye'pyevaM syAdata Aha-pUrveti / tadAnIM krodhasamaye / guruH zivaH / ata evetyasyA For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| vRttirapyatra mahoddhatA raudrasya paramaujasvitAM paripuSNAti / anyatra gurusmaraNe satyahaMbhAvavigamasyAvazyakatayA prakRte cAjahatsvArthalakSaNAmUladhvananena madIyetyanena garvotkarSasyaiva prakAzanAtsphuTaM gamyamAnena vivekazUnyatvena krodhasyAdhikyaM gamyate / idaM tu nodAhAryam'dhanurvidalanadhvanizravaNatatkSaNAvirbhava nmahAguruvadhasmRtiH zvasanavegadhUtAdharaH / vilocanaviniHsaradbahalavisphuliGgavrajo ___raghupravaramAkSipaJjayati jAmadagnyo muniH // ' / atrApyaparAdhAspadena raghunandanenAlambito dhanurvidalanadhvanizravaNenoddIpito niHzvAsanetrajvalanAdibhiranubhAvito mahAguruvadhasmRtigarvogratvAdibhizca saMcAritaH krodho yadyapi vyajyate, tathApyasau tatprabhAvavarNanabIjabhUtAyAM kaviratau guNIbhUta iti na raudrarasadhvanivyapadezahetuH / kAvyaprakAzagataraudrarasodAharaNe tu 'kRtamanumataM dRSTaM vA yairidaM gurupAtakam' iti padye raudrarasavyaJjanakSamA nAsti vRttiH, atastatkaverazaktireva / vIrazcaturdhA / dAnadayAyuddhadharmestadupAdherutsAhasya caturvidhatvAt / tatrAdyo yathA'kiyadidamadhikaM me yahijAyArthayitre kavacamaramaNIyaM kuNDale cArpayAmi / akaruNamavakRtya dvAkRpANena nirya dahalarudhiradhAraM maulimAvedayAmi // ' eSA dvijaveSAyendrAya kavacakuNDaladAnodyatasya karNasya tadAnavi rthamAha-gurviti / dhanurityasya zrIrAmakRtazivetyAdiH / anyatra krodhAbhAve / lakSaNota / lakSyatAvacchedakaM caikaviMzativAraniHkSatriyavasumatIkArakatvam / pitrAjJayA mAtRvadhakAritvaM vA / tatprabhAveti / jAmadagnyaprabhAvetyarthaH / niryaniHsarat / For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| smitAnsabhyAnpratyuktiH / atra yAcamAna Alambanam / tadudIritA stutiruddIpikA / kavacAdivitaraNaM tatra laghutvabuddhyAdikaM cAnubhAvaH / me ityarthAntarasaMkramitavAcyadhvanyutthApito garvaH svakIyalokottarapitRjanyatvAdismRtizca saMcAriNau / ttirapyatra tattadarthAnurUpodgamavirAmazAlitayA sahRdayaikacamatkAriNI / tathA hi-utsAhapoSakaM kavacakuNDalArpaNayolaghutvanirUpaNaM vidhAtuM pUrvArdhe tadanukUlazithilabandhAtmikA / uttarAdhe tu maulitaH / prAgvaktRgatagarvotsAhaparipoSaNAyoddhatA / tataH paraM brAhmaNe savinayatvaM prakAzayituM tanmUlIbhUtaM garvarAhityaM dhvanayituM punaH zithilaiva / ata evAvedayAmItyuktam / na tu dadAmi vitarAmIti vA / idaM tu nodAharaNIyam-- 'yasyoddAmadivAnizArthivilasaddAnapravAhaprathA mAkarSyAvanimaNDalAgataviyadvandIndravRndAnanAt / IrSyAnirbharaphullaromanikaravyAvalgadUdhaHstrava. pIyUSaprakaraiH surendrasurabhiH prAvRTpayodAyate // ' atrendrasabhAmadhyagatasakalanirIkSakAlambanaH, avanimaNDalAgataviyadvandIndravadanavinirgatarAjadAnavarNanoddIpitaH, udhaHprasnutapIyUSaprakarairanubhAvitaH, asayAdibhiH saMcAribhiH paripoSito'pi kAmagavIgata utsAho rAjastutiguNIbhUta iti na rasavyapadezahetuH / yAcamAna indraH / aramaNIyapadArthamAha-tatra laghutvati / me ityarthAntareti / anekazo raNeSu kSatajarjarIbhUtakaleMvaratvaM lakSyatAvacchedakam, sakalarAjyakoSAdidAtRtvaM vA, ravikuntIsutatvaM vA / svakIyalokottareti / idameva ca zakyatAvacchedakam / tattaditi / tattadarthAnurUpau yAvudgamavirAmau prArambhasamAptI tacchAlitayetyarthaH / maulito maulimityataH / vaktA karNaH / brAhmaNe tadveSa indre / tanmUlIbhUtaM savinayatvam - lIbhUtam / surendrasurabhiH kAmadhenuH / yasya rAjJaH stutistAmAkarNya taiH prAvRTpayodAyate varSAmeghAyate / bandIndrAH stutipAThakendrAH / vyAvalganmadhu(ntha)ram / kopo'marSa ityana rthAntaram / IrSyAkSamA, guNeSu doSAropo'syeti bhedaH / asUyAdibhiriti / IrSyAja. nikA cAsUyeti vyaGgayatvamevAsyA iti bhAvaH / kAmagavI kAmadhenuH / ata eva guNI For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / Acharya Shri Kailassagarsuri Gyanmandir ata evedamapi nodAharaNam - 'sAdhI kulAcalAM vasumatImAkramya saptAntarAM sarvAM dyAmapi sasmitena hariNA mandaM samAlokitaH / prAdurbhUtapara pramodavidaladromAJcitastatkSaNaM vyAnamrIkRtakaMdharo'suravaro mauliM puro nyastavAn // ' iha ca bhagavadyAmanAlambanaH, tatkartRkamandanirIkSaNoddIpitaH, romAJcAdibhiranubhAvitaH, harSAdibhiH poSitaH, utsAho vyajyamAno'pi guNaH / prAganyagatasyeva prakRte rAjagatasyApi tasya rAjastutyutkarSakatvAt / etena 'tyAgaH saptasamudramudritamahInirvyAjadAnAvadhiH' iti zrIvatsalAnchanoktamudAharaNaM parAstam / tasya guNIbhUtavyaGgyatvena rasadhvaniprasaGge'nudAharaNIyatvAt / nanu 'akaruNamavakRtya - ' ityatrApi pratIyamAnasya dAnavIrasya karNastutyaGgatvAtkathaM dhvanitvamiti cet / satyam / atra kaveH karNavacanAnuvAdamAtratAtparyakatvena karNastutau tAtparyavirahAt, karNasya ca mahAzayatvenAtmastutau tAtparyAnupapatteH stutiravAkyArtha eva / paraM tu vIrarasapratyayAnantaraM tAdRzotsAhena liGgena svAdhikaraNe sAnumIyate / rAjavarNanapadye tu rAjastutau tAtparyAdvAkyArthataiva tasyAH / dvitIyo yathA 'na kapota bhavantamarAvapi sTazatu zyenasamudbhavaM bhayam / idamadya mayA tRNIkRtaM bhavadAyuH kuzalaM kalevaram // ' 39 For Private And Personal Use Only bhUtatvAdeva | saptAntarAM saptaprAkArAm / ata eva sarvA dyAm / chalena dvAbhyAM sarvaprahaNAnmandatvam / para utkRSTa: / asuravaro balI daityaH / harSAdibhiriti / pramodaH sukhaM tadaMzAvara NabhaJjakazcittavRttivizeSo harSaH / ato na vAcyatA vyabhicAriNa ityavadheyam / prAganyeti / sAmAnAdhikaraNyavaiyadhikaraNyaprayuktabhede'pyupakArakatvaM tasya samAnamiti bhAvaH / tyAgaH sapteti / 'utpattirjamadagnitaH sa bhagavAndevaH pinAkI guruvarya tatra na madirAmanupamaM vyaktaM hi tatkarmabhiH / tyAgaH saptasamudramudritamahI nirvyAjadAnAvadhiH satyabrahmataponidherbhagavataH kiM kiM na lokottaram // ' itItyarthaH / etenetyasyArtha - mAha - tasyeti / nanu svakartRkeva stutirAstAmata Aha-- karNasyeti / tAdRzotsA haineti / vibhAvAdyabhivyaktotsAhenetyarthaH / sA stutiH / arthinastadviSayakArthitvavataH / 1. kAvyaprakAzaThIkAyAH sArabodhinyAH kartA zrIvatsalAJchana:. Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| athavaivaM vinyAsaH'na kapotakapotakaM tava sTazatu zyena manAgapi sTahA / idamadya mayA samarpitaM bhavate cArutaraM kalevaram // ' eSA zibeH kapotaM zyenaM prati coktiH / atra kapota Alambanam / tadgataM vyAkulIbhavanamuddIpanam / tasya kate svakalevarArpaNamanubhAvaH / na cAna zarIradAnapratyayAdAnavIradhvanitvApattiriti vAcyam / zyenakapotayorbhakSyabhakSakabhAvApannatvena shibishriirsyaarthino'bhaavaattdprtiptteH|shyene zarIranivedanasya kapotazarIratrANopAdhikatayA vinimayapadavAcyatvAt / tRtIyo yathA'raNe dInAndevAndazavadana vidrAvya vahati prabhAvaprAgalbhyaM tvayi tu mama ko'yaM parikaraH / lalATodyajjvAlAkavalitajagajAlavibhavo bhavo me kodaNDacyutavizikhavegaM kalayatu / ' eSA dazavadanaM prati bhagavato rAmasyoktiH / iha bhava Alambanam / raNadarzanamuddIpanam / dshvdnaavjnyaanubhaavH| garvaH saMcArI / ttiratra devAnAM prastAve tadgatakAtaryaprakAzanadvArA vIrarasAnAlambanatvAvagataye'nuddhataiva / dazavadanaprastAve tu devadarpadamanavIratvapratipAdanAyoddhatApi / tasyAvajJayA rAmagatotsAhAnAlambanatvena tadAlambanasya rasasyApratyayAnna prakarSavatI / bhagavato bhavasya tu paramottamAlambanavibhAvatvAttatprastAve tadAlambanasyaujasvino vIrarasasya niSpatteH prakRSToddhatA / caturthoM yathA'sapadi vilayametu rAjyalakSmIrupari patantvathavA kRpaanndhaaraaH| apaharatu tarAM ziraH kRtAnto mama tu matirna manAgapaiti dharmAt // ' tadapreti / zarIradAnApratipatterityarthaH / nanvevaM kimityarpitamata Aha-zyena iti / nirupAdhikasthala eva dAnapratItiriti bhAvaH / parikaro gAtrabandha Arambho vA / kalayatu jAnAtvaGgIkarotu vA / tadgateti / devagatetyarthaH / devadati / tadarpadamanaM yadvIratvaM tatpretyarthaH / tasya rAvaNasya / tatprastAve bhavaprastAve / tadAlambanasya bhavAzrayakasya / For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 41 eSA dharmeNApi ripurjetavya iti vadantaM prati yudhisstthirsyoktiH| atra dharmaviSaya Alambanam / 'na jAtu kAmAnna bhayAnna lobhAddharma tyajejjIvitasyApi hetoH' ityAdivAkyAlocanamuddIpanam / zirazchedAdyaGgIkAro'nubhAvaH / dhRtiH saMcAriNI / itthaM vIrarasasya cAturvidhyaM prapaJcitaM prAcAmanurodhAt / ___ vastutastu bahavo vIrarasasya zRGgArasyeva prakArA nirUpayituM zakyante / tathA hi-prAcIna eva 'sapadi vilayametu' ityAdi padye 'mama tu matirna manAgapaitu satyAt' iti caramapAdavyatyAsena padyAntaratAM prApite satyavIrasyApi saMbhavAt / na ca satyasyApi dharmAntargatatayA dharmavIrarasa eva taMdvIrasyApyantarbhAva iti vAcyam / dAnadayayorapi tadantargatatayA tahIrayorapi dharmavIrAtTathaggaNanAnaucityAt / evaM pANDityavIro'pi pratIyate / yathA'api vakti girAM patiH svayaM yadi tAsAmadhidevatApi vA / ayamasmi puro hayAnanasmaraNollacitavAGmayAmbudhiH // ' atra bRhaspatyAdyAlambanaH sabhAdidarzanoddIpito nikhilavidvattiraskArAnubhAvito garveNa saMcAriNA poSita utsAho vaktuH pratIyate / nanu cAtra yuddhavIratvam / yuddhatvasya vAdasAdhAraNasya vAcyatvAt / iti cet, kSamAvIre kiM bruuyaaH| yathA--- 'api bahaladahanajAlaM mUrdhni ripuma nirantaraM dhmtu| pAtayatu vAsidhArAmahamaNumAtraM na kiNcidaabhaasse||' kSamAvata uktiriyam / balavIre vA kiM samAdadhyAH / tadantariti / dharmAntargatatayetyarthaH / tadvIreti / dAnadayAvIrayorapItyarthaH / tAsAmadhIti / girAmadhiSThAtrI devatA / sarasvatItyarthaH / yAnano hayagrIvaH / tAM dharAm / he For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 kAvyamAlA / yathA'pariharatu dharAM phaNipravIraH sukhamayatAM kamaTho'pi tAM vihAya / ahamiha puruhUta pakSakoNe nikhilamidaM jagadalamaM vahAmi // ' puruhUtaM pratyeSA garutmata uktiH / nanu 'api vakti-' 'pariharatu dharAm.-' iti padyadvaye garva eva notsAhaH / madhyasthapadye tu dhRtireva dhvanyate iti bhAvadhvanaya evaite na rasadhvanaya iti cet, tarhi yuddhavIrAdiSvapi garvAdidhvanitAmeva kiM na brUyAH / rasadhvanisAmAnyameva vA kiM na tabyabhicAradhvananena gatArthayeH / sthAyipratItirdurapahnavA cettulyaM prakRte'pi / anantaroktapadye tu notsAhaH pratIyate / dayAvIrAdiSu pratIyata iti tu rAjJAmA(rAjA)jJAmAtram / . . adbhuto yathA 'carAcarajagajAlasadanaM vadanaM tava / galadgaganagAmbhIrya vIkSyAsmi hRtacetanA // ' kadAcidbhagavato vAsudevasya vadanamAlokitavatyA yazodAyA iymuktiH| atra vadanamAlambanam / antargatacarAcarajagajAladarzanamuddIpanam / hRtacetanatvam, tena gamyaM romAJcanetrasphAraNAdi cAnubhAvaH / trAsAdayo vyabhicAriNaH / naivAtra vidyamAnApi putragatA prItiH pratIyate / vyaJjakAbhAvAt / pratItAyAM vA tasyAM vismayasya guNatvaM na yujyate / evaM kazcinmahApuruSo'yamiti bhaktirapi tasyAH putro mamAyaM bAla iti nizcayena pratibandhAdutpattumeva neSTe / atastasyAmapi vismayasya guMNIbhAvo na zaGkayaH / puruhUta, svapakSakadeze / 'nikhilamidaM jagadaNDakaM vahAmi' iti pATa: / vIrarasadhvanyucchedamuktvA tulyayuktyA sAmAnyocchedamAha-raseti / sthAyItyasya tatretyAdiH / dayAvIrAdiSu prAcInodAhRteSu / galanaSTam / tena gamyamiti / tadbodhakazabdAbhAvAditi bhAva: / atra bhAvadhvanitvaM nirAcaSTe-naiveti / pratItAyAM veti / prakaraNAdiparyAlo. canayeti bhAvaH / vismayasya guNatvamiti / vismayasyotkaTatvena tasyA eva guNatvamanutkaTatvAt / hRtacetanetyanena tasyaiva prAdhAnyaprakaTanAcceti bhAvaH / anyathApi saMbhAvitatvaM nirAcaSTe-evamiti / tasyA ityasya madhyamaNinyAyenAnvayaH / ata upapattyabhA.vAdeva / tasyAmapi bhaktAvapi / kathaMkAraM kathaM kRtvA / asya vismayasya / tatra dRSTAnta For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / 'yacca sahRdayaziromaNibhiH prAcInairudAhRtam 3 'citra mahAneSa tavAvatAraH kva kAntireSAbhinavaiva bhaGgiH / lokottaraM dhairyamaho prabhAvaH kApyAkRtirnUtana evaM sargaH // iti, tatredaM vaktavyam - pratIyatAM nAmAtra vismayaH paraM tvasau kathaMkAraM [ adbhutarasa]dhvanivyapadezahetuH / pratipAdyamahApuruSavizeSaviSayAyAH pradhAnIbhUtAyAH stotRgatabhakteH prakarSakatvenAsya guNIbhUtatvAt / yathA mahAbhArate gItAsu vizvarUpaM dRSTavataH pArthasya pazyAmi devAMstava deva dehe sarvAMstathA bhUtavizeSasaMdhAn' ityAdau vAkyasaMdarbhe / itthaM cAsya rasAlaMkAratvamucitam / bhaktirnaivAtra pratIyata iti cedaramukulitalocanaM vidAMkurvantu sahRdayAH / hAsyo yathA atrAhu: Acharya Shri Kailassagarsuri Gyanmandir 'zrItAtapAdairvihite nibandhe nirUpitA nUtanayuktireSA | aGgaM gavAM pUrvamaho pavitraM na vA kathaM rAsabhadharmapatnyAH ||' tArkikaputro'trAlambanam 1 tadIyA niHzaGkoktiruddIpikA / radanaprakAzAdirudvegAdayazcAnubhAvavyabhicAriNaH / 'AtmasthaH parasaMsthazcetyasya bhedadvayaM matam / Atmastho draSTurutpanno vibhAvekSaNamAtrataH // hasantamaparaM dRSTvA vibhAvazvopajJAyate / yo'sau hAsyarasastajjJaiH parasthaH parikIrtitaH // uttamAnAM madhyamAnAM nIcAnAmapyasau bhavet / vyavasthaH kathitastasya SaDbhedAH santi cApare // 43 For Private And Personal Use Only mAha - yatheti / pArthasyArjunasya / ityAdirUpavAkyasaMdarbhe / tasya tatra tvaMprathetyarthaH / asya prAcoktapayasya / evamagre'pi / ISanmukulitalocanamiti kriyAvizeSaNam / vihite kRte / gaurgardabhI ca talyeti bhAvaH / radaneti / dantetyarthaH / yathAsaMkhyamanvayaH / atra hAsyaviSaye / AhuH prAJcaH / tadevAha - AtmetyAdimatamitItyantena / asya hAsyasya / vyavastha uktaprakAreNa tridhAvasthaH / tasyoktavidhasya / SaNNAM krameNa lakSaNAnyAha - I Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 44 kAvyamAlA / smitaM ca hasitaM proktamuttame puruSe budhaiH / bhavedvihasitaM. copahasitaM madhyame nare // nIce'pahasitaM cAtihasitaM parikIrtitam / ISatphullakapolAbhyAM kaTAkSarapyanulbaNaiH // adRzyadazano hAso madhuraH smitamucyate / vaktranetrakapolaizcedutphullairupalakSitaH // kiMcillakSitadantazca tadA hasitamiSyate / sazabdaM madhuraM kAlagataM vadanarAg2avat / / AkuJcitAkSi mandraM ca vidurvihasitaM budhaaH| nikuJcitAMsazIrSazca jihmadRSTivilokanaH // utphullanAsiko hAso nAmnopahasitaM matam / asthAnajaH sAzrudRSTirAkampaskandhamUrdhajaH // zAGgadevena gadito hAso'pahasitAhvayaH / sthUlakarNakaTudhvAno bAppapUraplutekSaNaH / karopagUDhapArzvazca hAso'tihasitaM matam // ' iti / bhayAnako yathA'zyenamambaratalAdupAgataM zuSyadAnanabilo vilokayan / kampamAnatanurAkulekSaNaH spandituM nahi zazAka lAvakaH // ' atra zyena Alambanam / savegApatanamuddIpanam / AnanazoSAdayo. 'nubhAvAH / dainyAdayaH saMcAriNaH / bIbhatso yathA 'nakhairvidAritAntrANAM zavAnAM pUyazoNitam / AnaneSvanulimpanti hRSTA vetAlayoSitaH // ' diti| anulvnnairvRddhaiH| dazanA dntaaH| 'kAlagatam' itypaatthH| 'kAyagatam' iti pAThaH / vadaneti / tallauhityaviziSTam / jihmeti / vyadhikaraNapadabahuvrIhiH / AkampI kampamAnau skandhamUdhajau yasmin / sthUlaH karNakaTuvA'naH zabdo yatra / karAbhyAmupagUDhe vyApte pArzva yatra / zuSyadAnanameva bilaM yasya / lAvakaH pakSivizeSaH / savegeti / vegasahitamApatanamityarthaH / pUyeti samAhAradvandvaH / Ananetyasya svetyAdiH / tatra tayoH / nanu For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / zavA ihAlambanam / AntravidAraNAdyuddIpanam / AkSiptA romAJcanetranimIlanAdayo'nubhAvAH / AvegAdayaH saMcAriNaH / nanu ratikrodhotsAhabhayazokavismayanirvedeSu prAgudAhRteSu yathAlambanAzrayayoH saMpratyayaH, na tathA hAse jugupsAyAM ca / tatrAlambanasyaiva pratIteH / padya zrotuzca rasAsvAdAdhikaraNatvena laukikahAsajugupsAzrayatvAnupapatteriti cet / satyam / tadAzrayasya drRSTRpuruSavizeSasya tatrAkSepyatvAt / tadanAkSepe tu zrotuH svIyakAntAvarNanapadyAdiva rasodbodhe bAdhakAbhAvAt / evaM ca saMkSepeNa nirUpitA rasAH / eSAM prAdhAnye dhvanivyapadeza - tutvam, guNIbhAve tu rasAlaMkAratvam / kecittu 'prAdhAnya evaiSAM rasatvamanyathAlaMkAratvameva / rasAlaMkAravyapadezastvalaMkAradhvanivyapadezavat / brAhmaNazramaNanyAyAt / evamasaMlakSyakramatAyAmeva / anyathA tu vastumAtram ' ityAhuH / ete cAsaMlakSyakramavyaGgayAH / sahRdayena rasavyaktau jhagiti jAyamAnAyAM vibhAvAnubhAvavyabhicArivimarzakramasyaM suto'pi sUcIzatapatrapatrazatavedhakramasyevAlakSaNAt / na tvakramavyaGgayAH / vyaktestaddhetUnAM ca hetuhetumadbhAvAsaMgatyApatteH / atha kathameta eva rasAH / bhagavadAlambanasya romAJcAzrupAtAdibhiranubhAvitasya harSAdibhiH paripoSitasya bhAgavatAdipurANazravaNasamaye bhagavadbhaktairanubhUyamAnasya bhaktirasasya durapahnavatvAt / bhagavadanurAgarUpA bhaktizcAtra sthAyibhAvaH / na cAsau zAntarase'ntarbhAvamarhati / anurAgasya vairAgyaviruddhatvAt / ucyate-- bhakterdevAdiviSayaratitvena bhAvAntargatatayA rasatvAnupapatteH / 45 For Private And Personal Use Only padya zrotaivAzrayo'ta Aha-- padyeti / rasastvalaukika iti bhAvaH / tadeti / hAsAzrayasyetyarthaH / tatra hAsajugupsayoH / turapyarthe / padyAdiveti / tata iti zeSaH / evaM cetyasya hetutvAdAvanvayaH / etena rasatvavyavacchedaH / prAcoktivirodhaM pariharati - rasA-laMkAreti / bhUtapUrvagatyeti bhAvaH / prakArAntareNAha - evamiti / tAyAmeveti / 'rasatvameSAmiti zeSaH / anyathA tu saMlakSyakramatAyAM tu / kecidityarucibIjaM tUktaMrItyaivopapattau bhUtapUrvagatyAdyAzrayaNamayuktamiti / ete ca rasAH / sahRdayenetyasyAlakSaNAdityatrAnvayaH / rasavyaktau rasAbhivyaktau / akrameti bahuvrIhiH / vibhbhrAvadivizeSaNApatteriti / hetuhetumadbhAvasya RbhaniyatatvAditi bhAvaH / bhageti bahuvrIhiH / anubhUyeti / tathA cAnubhavApalApaH kartumazakya iti bhAvaH / nanvevamapi sthAyibhAvAbhAvAnnAdhikyamata Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| 'ratirdevAdiviSayA vyabhicArI tathAJjitaH / bhAvaH proktastadAbhAsA. hyanaucityapravartitAH // ' __ iti hi prAcAM siddhAntAt / na ca tarhi kAminIviSayAyA api ratarbhAvatvamastu, ratitvAvizeSAt, astu vA bhagavadbhaktereva sthAyitvam, kAminyAdiratInAM ca bhAvatvam, vinigamakAbhAvAt, iti vAcyam / bharatAdimunivacanAnAmevAtra rasabhAvatvAdivyavasthApakatvena svAtantryAyogAt / anyathA putrAdiviSayAyA api 'rateH sthAyibhAvatvaM kuto na syAt, na syAhA kutaH zuddhabhAvatvaM jugupsAzokAdInAm, ityakhiladarzanavyAkulI syAt / rasAnAM navatvagaNanA ca munivacananiyantritA bhajyeta, iti yathAzAstrameva jyaayH| eteSAM parasparaM kairapi sahAvirodhaH kairapi virodhaH / tatra vIrazaGgArayoH, zRGgArahAsyayoH, dhIrAdbhutayoH, vIraraudrayoH, zRGgArAdbhutayozcAvirodhaH / zRGgArabIbhatsayoH, zRGgArakaruNayoH, vIrabhayAnakayoH, zAntaraudrayoH, zAntazRGgArayozca virodhaH / tatra kavinA prakRtarasaM paripoSTukAmena tadabhivyaJjake kAvye tadviruddharasAGgAnAM nivandhanaM na kAryam / tathA hi sati tadabhivyaktI viruddhaH prakRtaM bAdheta / sundopasundanyAyena cobhayorupahatiH syAt / yadi tu viruddhayorapi rasayorekatra samAveza ipyate tadA virodhaM parihRtya vidheyaH / tathA hi-virodhastAvadvividhaH / sthitivirodho jJAnavirodhazca / AdyastadadhikaraNArattitArUpaH / dvitIyastajjJAnapratibaddhajJAnakatvalakSaNaH / tatrAdhikaraNAntare virodhinaH sthApane Aha-bhageti / aJjito'bhivyakto vyabhicAribhAvaH / tathAzabdazcArthe / prAcAM prakAzakRtAm / atiprasaGgaM dattvA vaiparItyamAha-astu veti / atra zAstre / anyathA tadvaca-. nAnAmavyavasthApakatve / zuddhoti / sthAyibhAvatvAnAliGgitavyabhicAribhAvatvamityarthaH / darzanaM zAstram / bhaktirasasyAtiriktatvAGgIkAre doSAntaramAha-rasAnAmiti / niyantritA niyamitA / eteSAM rasAnAm / virodha iti / anye tadAsInAH / yathA zAntAdbhato, vIrabIbhatsAvityAdIti bodhyam / tadabhIti / viruddharasAGgAbhItyarthaH / tasya bAdhakave niyAmakAbhAvAdAha-sundopeti / ekatra kAvye / tatra tyormdhye| viro For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 47 prathamo nivartate / yathA nAyakagatatvena vIrasare varNanIye pratinAyake bhayAnakasya / rasapadenAtra prakaraNe tadupAdhiH sthAyibhAvo gRhyate / rasasya sAmAjikavRttitvena nAyakAdyavRttitvAt / advitIyAnandamayatvena virodhAsaMbhavAcca / udAharaNam 'kuNDalIkRtakodaNDadordaNDasya purastava / mRgArAteriva mRgAH pare naivAvatasthire // rasAntarasyAvirodhinaH saMdhikarturivAntarAle'vasthApane dvitIyo'pi nivartate / yathA mannimitAyAmAkhyAyikAyAM kaNvAzramagatasya zvetaketomaharSeH zAntirasapradhAne varNane prastute 'kimidamanAkalitapUrvaM rUpam, ko'yamanirvAcyo vacanaracanAyA madhurimA' ityadbhutasyAntaravasthApanena varavaNinI pratyanurAgavarNane / yathA vA 'surAGganAbhirAzliSTA vyoni vIrA vimaangaaH| vilokante nijAndehAnpherunArIbhirAvRtAn // ' atra surAGganAmRtazarIrAlambanayoH zRGgArabIbhatsayorantaH svargalAbhAkSiptA vIraraso nivezitaH / antarnivezazca tadubhayacarvaNAkAlAntarvatikAlagatacarvaNAkatvam / tacca prakRtapadye prathamArdha eva zRGgAracarvaNottaraM vIrasya carvaNAdanantaraM ca dvitIyAdhai bIbhatsasyeti sphuTameva / 'bhUreNudigdhAn' ityAdi kAvyaprakAzagatapadyakadambeSu tu prathamazrutabIbhatsasAmagrIvazAdvIbhatsacarvaNottaraM tatsAmagryAkSiptaniHzaGkaprANatyAgAdirUpasAmagrIkasya dhinaH / rasasyeti zeSaH / prathamaH sthitivirodhaH / bhayAnakasya / sthApane iti zeSaH / rasasya mukhyarasasya / ata evAha-advitIyati / udati / uktarItyA AdyavirodhAbhAvodAharaNamityarthaH / kuNDalIti / bahuvrIhidvayam / mRgArAteH siMhasya / pare zatravaH / antarAle viruddharasayomadhye / varavaNinI tadAkhyanAyikAm / vyoni vimAnagA ityanvayaH / pherunArIbhirjambukastrIbhiH / atra surAnoti / yathAsaMkhyamanvayaH / svargalAbhazca mUrvArdhana pratipAditaH / tadabhayeti / viruddharasadvayetyarthaH / carvaNAt / krameNa pAdadvayeneti bhAvaH / bIbhatsasya carvaNAdityasyAnuSaH / taccetyasya sphuTamevetyatrAnvayaH / carvaNe / For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 kaavymaalaa| vIrasya carvaNe zaGgAracarvaNeti vivekaH / itthaM codAsInacarvaNena pratibandhakajJAnanivRttau niSpratyUhaH pratibadhyacarvaNodaya iti phalito'rthaH / aGgAGginoraGginyanyasminnaGgayorvA na virodhaH / aGgatvAnupapattiprasaGgAt / yathA'pratyudgatA savinayaM sahasA sakhIbhiH smeraiH smarasya sacivaiH sarasAvalokaiH / mAmadya maJjuracanairvacanaizca bAle __ hA lezato'pi na kathaM vada mutkaroSi // ' iyaM ca puro nipatitAM pramItAM nAyikAM prati nAyakasyoktiH / iha nAyikAlambanA, azrupAtAdibhiranubhAvairAvegaviSAdibhiH saMcAbhizca vyajyamAnA nAyakagatA ratistulyasAmagryabhivyakte prakRtatvAtpradhAnIbhUte tadgata eva zoke prakarSakatvAdaGgam / yadi tu nAyakagatA ratirnAtra pratIyate, kiM tu niruktasAmagryA zoka eva prakRtatvAdityAgRhyate tadA nAyakAlambanA pratyudgamAdyanubhAvitA harSAdibhiH poSitA nAyikAzrayA ratireva ttraanggmstu.| nAyikAgatarate yakazokaprakarSahetutAyAH sarvasaMmatatvAt / na ca nAyikAyA nAzAttadgatAyA raterasaMnidhAnAtkathamaGgateti vAcyam / saMnidhAnasyAGgatAyAmatantratvena smaryamANAyAstasyA aGgatvopapatteH / aGgayoryathA'utkSiptAH kabarIbharaM vivalitAH pArzvadvayaM nyakRtAH ___pAdAmbhojayugaM ruSA parihRtA dUreNa celAJcalam / satIti zeSaH / viveko bhedaH / dvitIyaviSayamupasaMharati-itthaM ceti / uktaprakAreNa cetyarthaH / udeti madhye ityAdiH / nivRttau / jJAnasya trikSaNAvasthAyitvAditi bhAvaH / prakArAntareNa virodhaM pariharati-aGgAGginoriti / punaranyathA taM pariharati-aGginIti / aGgatveti / ekaangginiruupitetyaadiH| ttraadyodaahrnnmaah-prtyudgteti| amItAM mRtAm / tulyasAmagrIti / uktasAmagrIsajAtIyetyarthaH / tadgate eva nAyakagate eva / nAtreti / naivAtretyarthaH / nirukteti / nAyikAlambanetyAdineti bhAvaH / Ayahyate AgrahaH kriyte| tatra zoke / nAyakazoketi / nAyakaniSThazoketyarthaH / atantratvenAkAraNatvena / ajayorityasyaikasminnaGginItyAdiH / utkSiptA unnatIkRtAH / viva. For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| gRhNanti tvarayA bhavatpratibhaTakSmApAlavAmabhruvAM - yAntInAM gahaneSu kaNTakacitAH ke ke na bhUmIruhAH // '. atra samAsoktyavayavAbhyAM tarukAmikartRkaripukAminIkabaryAdigrahaNarUpAbhyAM prakRtAprakRtavyavahArAbhyAM vyaktayoH karuNazRGgArayo rAjaviSayakaratibhAvAGgatvam / kiM ca prakRtarasaparipuSTimicchatA virodhino'pi rasasya bAdhyatvena nibandhanaM kAryameva / tathA hi sati vairivijayakatA varNyasya kApi zobhA saMpadyate / bAdhyatvaM ca rasasya prabalairvirodhino rasasyAGgaividyamAneSvapi khAneSu niSpatteH pratibandhaH / vyabhicAriNo bAdhyatvaM tu tadIyarasaniSpattipratibandhamAtrAt / na tvanabhivyaktyA / abhivyaktoM bAdhakAbhAvAt / na ca virodhyaGgAbhivyaktyA pratibandhAnnAbhivyaktiriti vAcyam / tadvyaJjakazabdArthajJAnasamaye virodhyaGgAbhivyaJjakazabdArthajJAnasyAsaMnidhAnAt / pratibadhyapratibandhakamAvakalpane mAnAbhAvAt / bhAvazabalatAyA ucchedApattezca / rasaniSpatteH pratibandhastvanubhavasiddha iti tAM pratyeva virodhyaGgAnAM balavatAmabhivyakteH pratibandhakatvaM nyAyyam / api ca yatra sAdhAraNavizeSaNamahinA viruddhayorabhivyaktistatrApi virodho nivartate / yathA 'nitAntaM yauvanonmattA gADharaktAH sadAhave / vasuMdharoM samAliGgaya zerate vIra te'rayaH // ' litA vakrIkRtAH / nyakRtA adhaHkRtAH / grahaNe hetugarbha vizeSaNaM kaNTakacitA iti / kaNTakavyAptA ityarthaH / trukaamiiti.| etadubhayakartaketyarthaH / ratibhAveti / kaviniSThetyAdiH / ekatra kAvye / puna: prakArAntareNa viruddhatvAbhimatayonibandhe na doSa i. tyAha-kiM ceti / icchateti / kavineti zeSaH / kApyanirvacanIyA / rasasyetyasya pUrvatreva niSpatterityatrApyanvayaH / tadIyati / vyabhicArabhAvIyetyarthaH / anabhItyasya vyabhicAribhAvasyetyAdiH / evamagre'pi / virodhyaGgati / virodhino rasasyAGgetyarthaH / . tadvaya aketi / vyabhicAribhAvavyaJjaketyarthaH / asaMnidhAnAnaSTatvAt / nanu saMskArasyaiva tattvamAstAmata Aha-bhAvati / nanvevaM rasaniSpattipratibandho'pi na syAdata Aharaseti / punaranyathA taM pariharati-api ceti / atra raktaM rudhiram, anurAMgazca, iti / For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| itthamavirodhasaMpAdanenApi nibadhyamAno raso rasazabdena zRGgArAdizabdairvA nAmidhAtumucitaH / anAsvAdyatApatteH / tadAsvAdazca vyaJjanamAtraniSpAdya ityuktatvAt / yatra vibhAvAdibhirabhivyaktasya rasasya svazabdenAbhidhAnaM tatra ko doSa iti cet, vyaGgayasya vAcyIkaraNe sAmAnyato vamanAkhyadoSasya vakSyamANatvAt / AsvAdyatAvacchedakarUpeNa pratyayAjanakatayA rasasthale vAcyavRtteH kApeyakalpatvena vizeSadoSatvAcca / evaM sthAyivyamicAriNAmapi zabdavAcyatvaM doSaH / evaM vibhAvAnubhAvayorasamyakapratyaye vilambena pratyaye vA na rasAsvAda iti tayordoSatvam / samabalaprabalapratikUlarasAGgAnAM nibandhanaM tu prakRtarasapoSaprAtIpikamiti doSaH / prabandhe prakRtasya rasasya prasaGgAntareNa vicchinnasya punardIpane sAmAjikAnAM na sAmagryeNa rasAsvAda iti vicchinnadIpanaM dossH| tathA tattadrasaprastAvanAnahai'vasare prastAvaH / vicchedAnaheM ca vicchedaH / yathA saMdhyAvandanadevayajanAdidharmavarNane prasakte kayApi kAminyA saha kasyacitkAmukasyAnurAgavarNane / [yathA vA] samupasthiteSu mahAhavadurmadeSu pratibhaTeSu marmabhindi vacanAnyugiratsu nAyakasya saMdhyAvandanAdivarNane cetyubhayamanucitam / evamapradhAnasya pratinAyakAdernAnAvidhAnAM caritAnAmanekavidhAyAzca saMpado nAyakasaMbandhibhyastebhyo nAtizayo varNanIyaH / tathA sati varNayitumiSTo nAyakasyotkarSoM na sidhyet / tatprayukto rasapoSazca na syAt / na ca / pratinAyakotkarSasya tadabhibhAvakanAyakotkarSAGgatvAtkaMthamavarNanIyatvamiti sAdhAraNatvaM vizeSaNasya / tadvalAkaruNazaGgArayorabhivyaktiH / evamavirodhAnuktvA doSAnAha-itthamiti / uktaprakArairityarthaH / zaGkate-yoti / sAmAnyadoSamuktvA vizepadoSamAha-AsvAdyeti / kApeyeti / vAnaraceSTitatulyatvenetyarthaH / evaM rasavat / doSAntaramAha-evamiti / uktadoSavadityarthaH / tayordoSatvamiti / tadviSayakAsamyakpratyayavilambapratyayayorityarthaH / doSAntaramAha-samabaleti / rasAGgavizeSaNam / prAtIpikaM pratikUlatAsaMpAdakam / viruddhamiti yAvat / doSa iti / tadeva doSa ityarthaH / doSAntaramAha-prabandha iti / sAmagyeNa sAkalyena / doSAntaradvayamAha-tatheti / ' dvitIyamudAharati-samupeti / itaH prAgyathA vetyapapAThaH / dossaantrmaah-evmiti| tebhyo nAnAMcaritAdibhyaH / tatprayukta utkarSaprayuktaH / tadabhIti / tattiraskArakArI For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhr| vAcyam / yAdRzasya pratinAyakotkarSavarNanasya tadabhibhAvakanAyakotkarSAGgatAsaMpAdakatvaM tAdRzasyeSTatvAt / tadvirodhina eva niSedhyatvAt / na ca pratipakSasya prakRtApekSayA varNyamAno'pyutkarSaH svAzrayahantRtAmAtrAdeva prakRtagatamutkarSamatizAyayet, ato na doSAvaha iti vAcyam / evaM hi sati mahArAja kamapi viSazarakSepamAtreNa vyApAditavato varAkasya zabarasyeva prakRtasya nAyakasya na ko'pyutkarSaH syAditi / tathA rasAlambanAzrayayoranusaMdhAnamantarAntarA na ceddoSaH / tadanusaMdhAnAdhInA hi rasapratipattidhArA tadananusaMdhAne viratA syAt / evaM prakRtarasAnupakArakasya vastuno varNanamapi prakRtarasavirAmahetutvAddoSa eva / anaucityaM tu rasabhaGgahetutvAtpariharaNIyam / bhaGgazca pAnakAdirasAdau sikatAdinipAMtajanitevAraMtudatA / tacca jAtidezakAlavarNAzramavayovasthAprakRtivyavahArAdeH prapaJcajAtasya tasya tasya yallokazAstrasiddhamucitadravyaguNakriyAdi tadbhedaH / jAtyAderanucitaM yathA--gavAdestejobalakAryANi parAkramAdIni, siMhAdezca sAdhubhAvAdIni / svarge jarAvyAdhyAdi, bhUloke sudhAsevanAdi / zizire jalavihArAdIni, grISme vahnisevA / brAhmaNasya mRgayA, bAhujasya pratigrahaH, zUdrasya nigamAdhyayanam / brahmacAriNo yatezca tAmbUlacarvaNam,' dAropasaMgrahaH / bAlavRddhayoH strIsevanam, yUnazca virAgaH / daridrANAmA. vyAcaraNam, AkhyAnAM ca daridrAcAraH / prakRtayo divyAH, adivyAH, divyAdivyAzca / dhIrodAttadhIroddhatadhIralalitadhIrazAntA utsAhakrodha tyarthaH / nanu sarvatrotkarSasaMpAdakatvaM noktavaiSamyamityAzayena zaGkate-na ceti / svAthayeti / utkarSAzrayapratipakSakarmakahananakartRtvamAtrAdevetyarthaH / mAtrapadenoktavaiSamyavyAvRttiH / viSeti / tatsaMbaddhabANetyarthaH / varAkasya dInasya / doSAntaramAha-tatheti / rasasyAlambanAzrayayorityarthaH / antarAntarA madhyemadhye / tduppaadyti-tdnviti|tyostaahshaanvityrthH / doSAntaramAha-evamiti / doSAntaramAha-anaucIti / turuktaprakAravyavacchedAya / tadAha-raseti / ata evAha-bhaGgazceti / araMtudatA mrmccheditaa| taccAnaucityaM ca / prapaJcajAtasya prapaJcasamUhasya / bAhujasya kSatriyasya / nigamo vedaH / saMgrahaH saMgrahazca / prakRtyantaramAha-dhIrodAtteti / dhIrodAttAdInAM caturNA catvAri yathAsaMkhyenAha-utsAleti / prakRtyantaramAha-uttamati / tatra tAsAM madhye / sarvatra For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| kAminIratinivedapradhAnA uttamamadhyamAdhamAzca / tatra ratyAdInAM bhayAtiriktasthAyibhAvAnAM sarvatra samatve'pi rateH saMbhogarUpAyA manuSyeSvivottamadevatAsu sphuTIrutasakalAnubhAvavarNanamanucitam / krodhasya ca lokabhasmIkaraNapaTodinarAtrivyatyayAdyanekAzcaryakAriNo divyeSvivAdivyeSu / AlambanagatArAdhyatvasyAnubhAvagatamithyAtvasya ca pratItyA rasAnullAsApatteH / na ca sAdhAraNIkaraNAdArAdhyatvajJAnAnutpattiriti vAcyam / yatra sahRdayAnAM rasodbodhaH pramANasiddhastatraiva sAdhAraNIkaraNasya kalpanAt / anyathA svamAtRviSayakakhapitRrativarNane'pi sahRdayasya rasodbodhApatteH / jayadevAdibhistu gItagovindAdiprabandheSu sakalasahRdayasaMmato'yaM samayo madonmattamataGgajairiva bhinna iti na tannidarzanenedAnItanena tathA varNayituM sAMpratam / tathA vidyAvayovarNAzramatapobhirutkRSTaiH svato'pakRSTeSu na saMbahumAnena vacasA vyavahartavyam / vyavahartavyaM cApakRSTarutkRSTeSu / tatrApi tatrabhavanbhagavannityAdibhiH saMbodhanairmunigurudevatAprabhRtaya eva na rAjAdayaH, jAtyottamairdvijaireva nAdhamaiH zUdrAdibhiH, paramezvaretyAdisaMbodhanaizcakravartina eva na muniprabhRtayaH saMbodhyAH / tathA cAhuH"anaucityAdRte nAnyadrasabhaGgasya kAraNam / prasiddhaucityabandhastu rasasyopaniSatparA // ' iti / sarvAsu prakRtiSu / sphuTIkRtota / sphuTIkRtAH sakalAnubhAvA yasminkarmaNi yathAtatheti kriyAvizeSaNametat / adivyeSu varNanamanucitamityasyAnuSaGgaH / saadhaarnniiti| yathA caitattathA prAkpratipAditam / anyathA sarvatra sAdhAraNIkaraNe / samayaH saMketaH / tanidarzanena tadRSTAntena / madonmatteti / dRSTAntollekhena bhedane unmAda eva kAraNam, na tu yuktiriti sacitam / ata eva sAMprataM tadanAzrayaNamiti bhaavH| evaM prakRtyantAnaucityamuktvA vyavahArAnaucityamAha-tatheti / svataH svena rUpeNaivetyarthaH / saMbahiti / samyagbahumAno yatra vacasi tenetyarthaH / 'sabahu' iti pAThe tatsahitenetyarthaH / vyaveti / tAdRzena vacaseti bhAvaH / vyavahartaniyamamAha-jAtyottamairiti / brAhmaNakSatriyavaizyarityarthaH / anaucityaM tvityAdyukte'rthe saMmatimAha-tathA cAhuriti / parotkRSTA / upaniSadiva / yathA sA brahmaNaH pratipAdikA tathAyaM rasasyeti bhAvaH / tatra vizeSamAha For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| yAvatA tvanaucityena rasasya puSTistAvattu na vAryate / rasapratikUlasyaiva tasya niSedhyatvAt / ata eva 'brahmannadhyayanasya naiSa samayastUSNIM bahiH sthIyatAM 'svalpaM jalpa bRhaspate jaDamate naiSA sabhA vajiNaH / vINAM saMhara nArada stutikathAlApairalaM tumburo sItArallakabhallabhagnahRdayaH svastho na laGkezvaraH // ' iti kasyacinnATakasya padye vipralambhazRGgArAgIbhUtavIrarasAkSepakaparamaizvaryaparipoSakatayA sthitadauvArikavacanasya brahmAdyadhikSepaparasyAnaucityaM na doSaH / evameva 'ale le saddaH samuppADiahariyakusagganthimayAcchamAlApaivittivissaMbhiabAlavihavaMdaHkaaNA bahmaNA' ityAdividUSakavacane'pi rezabdAdiprayogasya tattathA / hAsyAnuguNatvAt / eSA hi digupadarzitA / anayA sudhIbhiranyadapyUhyam / __raseSu caiteSu. nigaditeSu mAdhuryojaHprasAdAkhyAstrInguNAnAhuH / tatra 'zaGgAre saMyogAkhye yanmAdhurya tato'tizayitaM karuNe tAbhyAM vipralambhe tebhyo'pi zAnte / uttarottaramatizayitAyAzcittadruterjananAt' iti kecit / 'saMyogazRGgArAtkaruNazAntayostAbhyAmapi vipralambhe' ityapare / saMyogazRGgArAtkaruNavipralambhazAnteSvatizayitameva na punastatrApi tAratamyam' ityanye / tatra prathamacaramayormatayoH 'karuNe vipralambhe tacchAnte yAvateti / tasyAnaucityasya / ata eva poSakasya tasyAvAryatvAdeva / na doSa ityatrAsyAnvayaH / brahmanniti / rAvaNadvAri samAgatAnbrahmAdInprati dauvArikasyeyamuktiH / bahistRSNI sthIyatAm / bahubhASitvAdeva jaDamatitvam / stutItyAdyuttarAnvayi / sItAyA ralakaH sImantasaraNireva bhallo bANastena bhagnaM hRdayaM yasya saH / 'ziraHsindUrasaraNiH strINAmArallakaM smRtam' iti halAyudhaH / vipralambheti / sItAviSayetyAdiH / udAharaNAntaramAha-evameveti / tattathetyatrAnvayaH / ale le iti / 'are re sadyaH samutpA. TitaharitakuzagranthimayAkSamAlAparivRttivilambhitabAlavidhavAntaHkaraNA brAhmaNAH' ityAdi prAkRtArthaH / tadanaucityaM tathA na duSTam / hAsyAnviti / tatpoSakatvAdityarthaH / nedaM parigaNanam, kiM-tUpalakSaNamityAha-eSeti / digrItiH / anayA dishaa| niratIti / nitarAmatizayitamityarthaH / tatrApi karuNavipralambhazAnteSvapi / tanmAdhuryam / nanveka For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| cAtizayAnvitam' iti prAcAM sUtramanukUlam / tasyottarasUtragatasya krameNeti padasthApakarSAnapakarSAbhyAM vyAkhyAdvayasya saMbhavAt / madhyasthe tu mate karuNazAntAbhyAM vipralambhasya mAdhuryAtizaye yadi sahRdayAnAmanubhavo'sti sAkSI tadA sa pramANam / vIrabIbhatsa dveSvojaso. yathottaramatizayaH / uttarottaramatizayitAyAzcittadIpterjananAt / adbhutahAsyabhayAnakAnAM guNadvayayogitvaM kecidicchanti / apare tu prasAdamAtraMm / prasAdastu sarveSu raseSu sarvAsu racanAsu ca sAdhAraNaH / guNAnAM caiSAM hRtidIptivikAsAkhyAstistrazcittavRttayaH krameNa pryojyaaH| tattadguNaviziSTarasacarvaNAjanyA iti yAvat / evameteSu guNeSu rasamAtradharmeSu vyavasiteSu madhurA racanA, ojasvI bandha ityAdayo vyavahArA AkAro'sya zUra i. tyAdivyavahAravadaupacArikA iti mammaTabhaTTAdayaH / ye'mI mAdhuryojaHprasAdA rasamAtradharmatayoktAsteSAM rasadharmatve kiM mAnam, pratyakSameveti cet, na / dAhAdeH kAryAdanalagatasyoSNasparzasya yathA bhinnatayAnubhavastathA drutyAdicittarattibhyo rasakAryebhyo'nyeSAM rasagataguNAnAmananubhavAt / tAdRzaguNaviziSTarasAnAM drutyAdikAraNatvAtkAraNatAvacchedakatayA guNAnAmanumAnamiti cet, prAtisvikarUpeNaiva rasAnAM kAraNatopapattau guNakalpane gauravAt / zRGgArakaruNazAntAnAM mAdhuryavatvena drutikAraNatvaM prAtisvikarUpeNa kAraNatvakalpanApekSayA laghubhUtamiti tu na vAcyam / pareNa to'rthadvayapratItyabhAvena kathaM tayostato lAbho'ta aah-tsyottreti| 'dIptyAtmavistuterheturojo vIrarasasthitiH / bIbhatsaraudrarasayostasyAdhikyaM krameNa tu // ' ityuttarasUtretyarthaH / yadItyanena tadabhAvaH sUcitaH / evaM trayANAM rasAnAM mAdhuryamuktvA trayANAmojoguNamAha-vIti / mAtrapadenAnyaguNavyAvRttiH / evaM sati prasAdo'nyayorneti bhramanivAraNAyAha-prasAdastviti / racanAsu ceti / etAH sphuTIbhaviSyanti / prayojyAH, na tu jnyaaH| tdevaah-tttditi| carvaNAsvAdaH / vyaveti / nizciteSvityarthaH / uktamataM dUSayansvamatamAha-ye'mItyAdi mAdRzAH ityantena / tAdRzetyasya na vityAdiH / 'iti cet, na' iti pAThaH / prAtisviketi / zRGgAratvAdineti bhAvaH / guNeti / uktarItyA.tadanyaguNakalpana ityarthaH / shngkte-shRnggaareti| lghubhuutaamti| ekakAryakAraNabhAvAt / tatra tu trayamiti bhAvaH / pareNa mammaTabhaTAdinA / pRthakpArthakyena / For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| madhuratarAdiguNAnAM prathagdrutataratvAdikAryatAratamyaprayojakatayAbhyupagamena : mAdhuryavattvena kAraNatAyA gaDubhUtatvAt / itthaM ca prAtisvikarUpeNaiva kAraNatve lAghavam / kiM cAtmano nirguNatayAtmarUparasaguNatvaM mAdhuryAdInAanupapannam / evaM tadupAdhiratyAdiguNatvamapi / mAnAbhAvAt, pararItyA guNe guNAntarasyAnaucityAcca / atha zRGgAro madhura ityAdivyavahAraH kathamiti cet, evaM tarhi ityAdicittavRttiprayojakatvam, prayojakatAsaMbandhena drutyAdikameva vA mAdhuryAdikamastu / vyavahArastu vAjigandhoSNetivyavahAravadakSataH / prayojakatvaM cAdRSTAdivilakSaNaM zabdArtharasaracanAgaMtameva grAhyam / ato na vyavahArAtiprasaktiH / tathA ca zabdArthayorapi mAdhuryAderIdazasya sattvAdupacAro naiva kalpya iti tu mAdRzAH / jarattarAstu 'zleSaH prasAdaH samatA mAdhurya sukumAratA / arthavyaktirudAratvamojaH kAntisamAdhayaH // ' iti daza zabdaguNAn, dazaiva cArthaguNAnAmananti / nAmAni punastAnyeva, lakSaNaM tu bhinnm| evaM ca viziSya prayojyaprayojakabhAvenaiva nirvAhe sAmAnyakAryakAraNabhAvasturIyo niSphalatvAdDusthAnApanna iti tadaGgIkAre viparItaM gauravamiti bhAvaH / tadAha-itthaM ceti / turIyakAryakAraNabhAvAGgIkAre cetyarthaH / nanvevaM .tathaivAstAM tAvatApi guNasiddhirata Aha-kiM ceti| evaM rsvt| guNatvam, apyanupapannamityasyAnuSaGgaH / atheti / teSAM tadubhayaguNatvAbhAve iti bhAvaH / lAghavAdAha-prayojaketi / nanu prayojakatvasyAdhAdisAdhAraNyAttatrApi mAdhuryAdivyavahArApattirata Aha-prayojakatvaM ceti| AdinA kAlAdiparigrahaH / zabdArtheti caturNA dvandvaH / ato na vyaveti / idamaparamatra bodhyam / AhlAdakatvarUpamAdhuryasyAhlAdakarUpe rase sthitiH kathaM vaktuM yuktA / zabdavRttitA. naye guNAlaMkArayorbhedastvevam--kAvyazobhAkAriNo guNAH, tadatizayahetavo'laMkArA iti / ata eva vAmanaH-'yuvateriva sarvamaGgakAvyaM svadate zuddhaguNaM tadapyatIva / vihitapraNayaM nirantarAbhiH sadalaMkAravikalpakalpanAbhiH // iti / ' iti / tathA sati phalitamAha-tathA ceti / jarattarAstvityasyAhurityapretanenApyanvayaH / lakSaNaM viti For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 56 tathA hi - www. kobatirth.org kAvyamAlA / Acharya Shri Kailassagarsuri Gyanmandir zabdAnAM bhinnAnAmapyekatvapratibhAnaprayojakaH saMhitayaikajAtIyavarNavinyAsavizeSo gADhatvAparaparyAyaH zleSaH / yadAhuH-- 'liSTamaspaSTazaithilyam' iti / yathA - 'anavarata vidvadruma-' drohidAridryamAdyadvipoddAmadapaghavidrAvaNaprauDhapaJcAnanaH' iti / gADhatvazaithilyAbhyAM vyutkrameNa mizraNaM bandhasya prasAdaH / yathA 'kiM brUmastava vIstAM vayamamI yasmindharAkhaNDala krIDAkuNDalitabhruzoNanayane dormaNDalaM pazyati / mANikyAvalikAntidanturatarairbhUSAsaha strotkarai vindhyAraNyaguhAgRhAvaniruhAstatkAlamullAsitAH // ' atra yasminnityantaM zaithilyam, bhrUzabdAntaM gADhatvam, punarnayane'ntaM prathamamityAdi bodhyam / upakramAdA samApte rasabhedaH samatA / yathA vakSyamANamAdhuryodAharaNe / tatra hyupanAgarikayaivopakramasaMhArau / saMyogaparahasvAtiriktavarNaghaTitatve sati pRthakpadatvaM mAdhuryam / pratyekAbhiprAyamekavacanam / tatrAdau zabdaguNalakSaNAni sodAharaNAnyAha -- zabdAnAmityAdi / saMhitayA parasaMnikarSeNa / zliSTaM zleSaH / na spaSTaM zaithilyaM bhedo yatretyarthaH // vidvAMsa eva drumAsteSAM nirantaraM drohakAriNo ye dAridryarUpA mAyanto dvipA gajAsteSAmutkRSTa darpasamUhanAzane samarthaH siMhastvamiti rAjavarNanam / vyukrameNAdau zaithilyama gAtvam / he pRthvIndra, yasmiMstvayi krIDayA tasyAM vA kuNDalite bhruvau zoNanayane ca yasya tasminsati / dormaNDalaM doryugmaM pazyati ca sati / tatkAlaM tasminneva samaye / raktamaNisamUhakAntimizritairbhUSaNAnantasamUhervindhyAdevanaguhAgRhavRkSAzcatvAra ulhAsitAH / atastava vIratAmamI vayaM kiM brUma ityarthaH / krIDAyAM tathAkRtaM zrutvA zatravaH palAyya vindhyapradeze saMgatA iti bhAvaH / A samApteH samAptiparyantam / rItyabheda iti / rItayacopanAgarikA paruSA komalA ca / etA eva krameNa vaidarbhIgoDIpAJcAlya ucyante / maadhuryvynyjkvrnnyutaayaa| ojovyaJjakavarNayutA dvitIyA / mAdhuryaujovyaakavarNAtiriktakevalaprasAdayuktAkSarAntyeti viveka: / antyAyA eva grAmyeti saMjJA keSAMcit / vakSyamANetyasyAnupadamityAdiH / saMyogapareti / saMyogazcAtra parasavarNAniSpannahalaghaTita eva 1 For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| yathA-- 'nitarAM paruSA sarojamAlA na maNAlAni vicArapezalAni / yadi komalatA tavAGgakAnAmatha kA nAma kathApi pallavAnAm // '. aparuSavarNaghaTitatvaM sukumAratA / yathA'svedAmbusAndrakaNazAlikapolapAli dolaayitshrvnnkunnddlvndniiyaa| AnandamaGkurayati smaraNena kApi ___ramyA dazA manasi me maMdirekSaNAyAH // '. atra pUrvArdhe / uttarArdhe tu mAdhuryamapi / jhagiti prtiiymaanaarthaanvyktvmrthvyktiH| yathA 'nitarAm' ityAdau / ktthinvrnnghttnaaruupviktttvlkssnnodaartaa| yathA'pramodabharatundilapramathadattatAlAvalI vinodini vinAyake DamaruDiNDimadhvAnini / lalATataTavisphuTannavaLapITayonicchaTo haTho tajaTodbhaTo gatapaTo naTo nRtyati // ' 'padAnAM nRtyatprAyatvaM vikaTatA' iti kAvyaprakAzaTIkAkArA vyAcakSate / udAharanti ca 'svacaraNaviniviSTai purairnartakInAM jhaTiti raNitamAsIt' ityAdi / tatra teSAmetAdRzIM vikaTatvalakSaNAmudAratAmojasyanta - grAhyaH / spaSTaM cedamatraivAgre / pRthakpadatvam / padAni bhinnAnyapekSitAni, na tu zleSavat / vicAreti / aGgavanmRNAlAni na veti vicAre'pi samarthAni netyarthaH / aGgakAnAmityatrAnukampAyAM kan / dRSTeti zeSaH / nAyikA prati nAyakoktiH / svedeti| nAyakoktiH / zravaNakuNDalaM karNatATaGkaH / atra smRtyupaSTabdhazRGgAraH pUrvArdhe / aparuSavarNaghaTitatvarUpA sukumArateti zeSaH / apinAsyA api samuccayaH / jhagiti drAk / pratIyamAnatvamanvayavizeSaNam / AkAGkSA disakalakAraMNasAmagrIsattvAditi bhAvaH / pramathA gaNAH / DamaruDiNDimeti / DamaruDhaMkRti tanvatItyarthaH / gatapaTo digambaraH / tatrokte'rthe / teSAM For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 kaavymaalaa| vayankAvyaprakAzakAraH kathamanukUla iti ta eva jAnanti / navaujaso vaipulyena pratibhAnamasti / 'viniviSTaipurairnata-' ityatra sannapyojaso lavo na camatkArI / nApi tatra nRtyatprAyatvaM varNAnAmanubhavanti sahRdayAH / aMzAntare tu mAdhuryameva / saMyogaparahakhapAcuryarUpaM gaaddhtvmojH| .yathA'sAhaMkArasurAsurAvalikarAkaSTabhramanmandara kSubhyatkSIradhivalguvIcivalayazrIgarvasarvakaSAH / tRSNAtAmyadamandatApasakulaiH sAnandamAlokitA - bhUmIbhUSaNa bhUSayanti bhuvanAbhogaM bhavatkIrtayaH // ' yathA vA 'ayaM patatu nirdayam' ityAdiprAgudAhRte / avidagdhavaidikAdiprayogayogyAnAM padAnAM parihAreNa prayujyamAneSu padeSu lokottarazobhArUpamaujjvalyaM kAntiH / yathA 'nitarAm' ityAdi praagudaahRte| bandhagADhatvazithilatvayoH krameNAvasthApanaM samAdhiH / * anayoreva prAcInairArohAvarohavyapadezaH kRtaH / krama eva hi tayoH * prasAdAdasya bhedakaH / tatra hi tayovyutkrameNa vRtteH / yathA__ 'svarganirgatanirargalagaGgAtuGgabhaGgurataraGgasakhAnAm / kevalAmRtamucAM vacanAnAM yasya lAsyagRhamAsyasarojam // ' atrArohaH prathame'rthe / tRtIyacaraNe tvavarohaH / gaGgetyAdau mAdhuryasya vyaJjakeSu varNeSu satsvapi dIrghasamAsAntaHpAtitayA na tasya prarohaH / uttarAdhe tu so'pi / ete daza zabdaguNAH / TIkAkArANAm / anukalatvAbhAvamevAha-nahIti / atra svacaraNeti padye / vaipulyena sarvAMzena / lavo lezaH / ata eva na camatkAritvam / tatraujaso lavAMze / saahmiti| he bhamIbhaSaNa / Abhogo vistaarH| anyorgaaddhtvshithiltvyoH| prasAdAtsamAdherbhedamAhakrama eveti / tayorgADhatvazithilatvayoH krama eva hItyarthaH / vRtteH pravRtteH / svargeti / yasyAsyasarojaM teSAM lAsyagRhaM bhavatItyarthaH / tRtIyacaraNa iti bahuvrIhiH / dvitIye'dhe For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 59 rsgnggaadhrH| evaM kriyAparamparAyA vidagdhaceSTitasya tadasphuTatvasya tadupapAdakayuktezca sAmAnAdhikaraNyarUpaH saMsargaH zleSaH / yAvadarthakapadatvarUpamarthavaimalyaM prsaadH| yathA 'kamalAnukAri vadanaM kila tasyAH' ityAdi / pratyudAharaNaM tu 'kamalakAntyanukAri vaktram' ityAdi / prakramAbhaGgenArthaghaTanAtmakamavaiSamyaM smtaa| yathA'hariH pitA harirmAtA haritA hariH suhRt / hari sarvatra pazyAmi hareranyanna bhAti me // atra viSNuItetyAdinirmANe prakramabhaGgAtmakaM vaiSamyam / ekasyA evokterbhaGgayantareNa punaH kathanAtmakamuktivaicitryaM mAdhuryam / yathA-- 'vidhattAM niHzaGkha niravadhisamAdhi vidhiraho sukhaM zeSe zetAM hariravirataM nRtyatu haraH / kRtaM prAyazcittairalamatha tapodAnayajanaiH savitrI kAmAnAM yadi jagati jAgati bhavatI // ' ityarthaH / tasya mAdhuryasya / pRthakpadatvasya tatra niviSTatvena tadabhAvAditi bhAvaH / so'pi mAdhuryapraroho'pi / tathA ca sAMkaryamiti bhAvaH / evaM zabdaguNAnAM prapaJcamuktvArthaguNAnAM tamAha-evamiti / uktavadityarthaH / vidagdhaceSTitasyeti / yathA 'dRSTaikAsanasaMsthite priyatame' ityAdyamarupadyAdau / atraikAmatikramyAnyAcumbanaM vidagdhaceSTitam / tasyAsphuTatvamanyayA tadajJAnAt / tatropapattizca nayanapidhAnapUrvakaM krIDAnubandhaH / eSAM ca pazcAdAgamananayanapidhAnakrIDAkaraNAdikriyAparamparayA sAmAnAdhikaraNyaM kAvye nibaddham / idaM ca 'kriyAparamparayA' iti tRtIyAntapAThe bodhyam / SaSThayantapAThe tu tasya teSAM ca sAmetyAdyarthaH / yAvaditi / arthAnyUnAdhikapadavattvetyarthaH / pratyadAharaNe kAntItyadhikam / prakrameti / upakramAmaGgenetyarthaH / zAbdabodhe zabdasyApi prakAratayA bhAnasya 'na so'sti' ityAdinA hariNA pratipAditatvAditi bhAvaH / bhaGgayantareNa rItyantareNa / vidhattAmiti / devI prati bhaktoktiH / kAmAnAM manorathAnAM savitrI niSpAdikA / eSo'rtha ityasyaika eveti zeSaH / anyathA tathaiva pratyekamuktau / For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 60 kAvyamAlA | atra vidhyAdibhirnAsti kimapi prayojanamityeSo'rthaH samAdhividhAnAdipreraNArUpeNoktivaicitryeNAbhihitaH / anyathAnavI kRtatvApatteH / akANDe zokadAyitvAbhAvarUpamapAruSyaM sukumAratA / yathA -- ' tvarayA yAti pAntho'yaM priyAvirahakAtaraH / 'priyAmaraNakAtaraH' ityatra tu zokadAyino maraNazabdasya sattvAtpArupyam / idaM cAzlIlatAdoSavyApyam / vastuno varNanIyasyAsAdhAraNakriyArUpayorvarNanamarthavyaktiH / yathA- gurumadhye kamalAkSI kamalAkSeNa prahartukAmaM mAm / radayantritarasanAyaM taralitanayanaM nivArayAMcake // ayamevedAnIMtanaiH svabhAvoktyalaMkAra iti vyapadizyate / 'cumbanaM dehi me bhArye kAmacANDAlatRptaye' ityAdigrAmyArthaparihAra udAratA / ekasya padArthasya, bahubhiH padairabhidhAnaM bahUnAM caikena, tathaikasya vAkyArthasya bahubhirvAkyairvahuvAkyArthasyaikavAkyenAbhidhAnaM vizeSaNAnAM sAbhiprAyatvaM ceti paJcavidhamojaH / yadAhuH 'padArtha vAkyaracanA vAkyArthe ca padAbhidhA / prauDhirvyAsasamAsau ca sAbhiprAyatvamasya ca / / ' iti / pUrvArdhapratipAdyaM dvayaM vyAsasamAsau ceti catuSprakArA prauDhiH, sAbhiprAyatvaM ceti paJcaprakAramoja ityarthaH / prauDhiH pratipAdanavaicitryam / anavIti / doSo'yam / akANDe'navasare / mArge vivakSita dezaprApte ruddezyatve nAvasara iti zokasyAnavasaraH / pratyudAharaNamAha - priyeti / nanu zokadAyitvarUpaM pAruSyaM na doSeSu gaNitamata Aha- idaM ceti / tadantaH pAtyamaGgalarUpatvAditi bhAvaH / rUpaM svarUpam / kamalAkSIti svarUpam / radetyAdi kriyA / ayameva arthavyaktyAkhyaguNa eva / uktakrameNaivAha - padArtha iti / vyAseti / tathetyAdinoktau / asya vizeSaNasya / prauDhapadArthamAha-pratIti / krameNodAharaNAnyAha - yathetyAdinA / ityAdyagre 'pIti / For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . rsgnggaadhrH| yathA 'sarasijavanabandhuzrIsamArambhakAle . rajaniramaNarAjye nAzamAzu prayAti / paramapuruSavaktrAdudgatAnAM narANAM ___ madhumadhuragirAM ca prAdurAsIdvinodaH // ' atroSasItyekapadArthasyAbhidhAnAya prathamacaraNaH / ityAdyagre'pi bodhyam / 'khaNDitAnetrakaJjAlimaJjaraJjanapaNDitAH / maNDitAkhiladivaprAntAzcaNDAMzobhanti bhAnavaH // ' atra 'yasyAH parAGganAgehAtpatiH prAtagRhe'Jcati' iti vAkyAthai khaNDitApadAbhidhAnam / 'ayAcitaH sukhaM datte yAcitazca na yacchati / sarvasvaM cApi harate vidhirucchRGkhalo nRNAm // ' atra daivAdhInaM sarvamityekasminvAkyArthe nAnAvAkyaracanAtmako vyAsapadavAcyo vistrH| 'tapasyato munervaktrAdvedArthamadhigatya saH / vAsudevaniviSTAtmA viveza paramaM padam // atra munistapasyati tadvaktrAtsa vedArthamadhigatavAn, tadanantaraM vAsudeve parabrahmaNi manaH prAvezayat, tatazca mukto'bhUditi vAkyArthakalApaH zatR-ktvAbahuvrIhibhistiGantena cAnuvAdya vidheyabhAvenaikavAkyArthIkRtaH / sAbhiprAyatvaM ca prkRtaarthpossktaa| dvitIyacaraNo'pi tadarthe / tRtIyacaraNena brAhmaNAnAmityarthalAbhaH / IzamukhajatvAtteSAm / udgatAnAmityasya girAM cetyatrApi saMbandhaH / ata eva ca vedAnAmityarthalAbha: / dvitI. yodAharaNamAha-khaNDIti / kajaM kamalam / sUryasya kiraNAH / khaNDitAnetraraJjakatvaM tu tadA priyadarzaneneti bodhyam / aJcati gacchati / tRtIyodAharaNamAha-ayAcIti / ucchavalo nirmaryAdaH / turyodAharaNamAha-tapeti / saH paramabhaktaH kazcit / atretyasyAdAviti zeSaH / tadvaktrAdityasya tata ityAdiH / AtmazabdArthamAha-mana iti / For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| yathA'gaNikAjAmilamukhyAnavatA bhavatA batAhamapi / sIdanbhavamarugate karuNAmUrte na sarvathopekSyaH // ' atropekSAbhAve karuNAmUrtitvaM poSakam / pApiSThatvAtkaruNAyA abhAve prakRte'syAH saMpAdanAya gaNiketyAdi sIdanniti ca / dIptarasatvaM kaantiH| tatra sphuTapratIyamAnarasatvam / udAharaNaM ca varNitamegha / rasaprakaraNe varNayiSyate ca / ___ avarNitapUrvo'yamarthaH pUrvavarNitacchAyo veti kaverAlocanaM smaadhiH| jJAnasya viSayatAsaMbandhanArthaniSThatvAdarthaguNatA / Adyo yathA--'tanayamainAkagaveSaNa-'(19 TapTe) ityAdau, dvitIyastu prAyazaH sarvatraivetyAhuH / apare tveSu guNeSu katipayAnprAguktaistribhirguNairvakSyamANadoSAbhAvAlaMkAraizca gatArthayantaH, kAMzcidvaicitryamAtrarUpatayA kvacidoSatayA ca manyamAnA na tAvataH svIkurvanti / tathAhilepodAratAprasAdasamAdhInAmojovyaJjakaghaTanAyAmantarbhAvaH / na ca zlepodAratayoH sarvAMze gADhavandhAtmanorojovyaJjakaghaTanAntarbhAvo'stu nAma, prasAdasamAdhyostu gADhazithilAtmanoraMzenaujovyaJjakAntarbhAve'pyaMzAntareNa kutrAntarbhAva iti vAcyam / mAdhuryAbhivyaJjake prasAdAbhivyaJjake veti suvacatvAt / mAdhurya tu pareSAmasmadabhyupagatamAdhuryavyaJjakameva / evaM ca sarvatra vyaJjake vyaGgyazayatheti / gaNikA cAjAmilazca to mukhyau yeSAM tAn / gaNikA piGgalA / aMjAmilo rAjA / bhAgavate prasiddho'yamarthaH / bateti khede / bhava eva marugartastatra sIdanduHkhI / prakRte mayi / mukhyadIptatvAbhAvAdAha-tacceti / rasetyasya pUrvAnvayaH / chAyastatsadRzaH / nanvAlocanaM jJAnaM taccAtmaguNo nArthaguNa ityata Aha-jJAnasyeti / svoktau tathAbhAvAdAha-prAyaza iti / doSAbhAveti / dvayorbahuvacanAntAnAM dvandvaH / tAvato daza / tatrAdau zabdaguNAnAM teSAmantarbhAvAyAha--zleSodeti / ghaTanAyAM varNaracanAyAm / tadaMze sarvatramAdhuryasattve mAnAbhAvAt / prasAdasya srvrssaadhaarnnyaacaah-prsaadaamiiti| pratipAdyeti / pratipAdyasya yadudbhaTatvamanudbhaTatvaM ca tAbhyAmityarthaH / prAmyatvakaSTatva For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only rasagaGgAdharaH / bdaprayogo bhAktaH / samatA tu sarvatrAnucitaiva / pratipAdyogaTatvAnugaTatvAbhyAmekasminneva padye mArgabhedasyeSTatvAt / yathA- 'nirmANe yadi mArmiko'si nitarAmatyantapAkadravamRDIkA madhumAdhurImadaparIhArohurANAM girAm / kAvyaM tarhi sakhe sukhena kathaya tvaM saMmukhe mAdRzAM no cedduSkRtamAtmanA kRtamiva svAntAdbahirmA kRthAH // ' atra pUrvArdhe tRtIyacaraNe ca lokottaranirmANapratipAdake yo mArgoM na sa caturthacaraNe kadaryakAvyapratipAdaka iti vaiSamyameva guNaH / grAmyatvakaSTatvayostyAgAtkAntisaukumAryayorgatArthatA / prasAdena cArthavyakteriti / arthaguNeSvapi zleSaH / ojasa AdyAtvAro bhedAzra vaicitryamArUpA na guNAntarbhAvamarhanti / anyathA pratizlokamarthavaicitryavailakSaNyAguNabhedApatteH / anadhikapadatvAtmA prasAdaH, uktivaicitryavarmAdhuryam, apAruSyazarIraM saukumAryam, agrAmyarUpodAratA, vaiSamyAbhAvalakSaNA samatA, sAbhiprAyatvAtmakaH paJcama ojasaH prakAraH, svabhAvasphuTatvAtmikArthavyaktiH, sphuTarasatvarUpA kAntizca, anavIkRtatvAmaGgalarUpAzlIlagrAmyabhagnaprakramA.puSTArtharUpANAM doSANAM nirAkaraNena svabhAvoktyalaMkArasya rasadhvanirasavadalaMkArayozra svIkaraNena ca gatArthAni / samAdhistu kavigataH kAvyasya kAraNaM na tu guNaH / pratibhAyA api kAvyaguNatvApatteH / yostyAgAditi / atredaM cintyam - kaSTatvamojovyaJjakavarNatvam, sukumAratvaM mAdhuryavyaJjakatvam / tathA cAnayoH parasparabhAvatvAbhAvAtkathaM tenAnyasyAnyathA siddhiriti / arthavyakterityasya gatArthatetyasyAnuSaGgaH / itiH zabdaguNAntarbhAvAdisamAptau / anyathA vaicitryamAtrarUpatve'pi guNAntarbhAve guNabhedApatteriti / etena camatkArAnuguNatvarUpasya vaicitryasya guNatvasAdhakatetyapAstam / kAntizcetyasyaitAnIti zeSaH / anadhikapadetyArabhyoktAnIti tadarthaH / krameNAha - adhiketi / arthavyakteH saMgrahAyAha - svabhAviti / kAnterAha - raseti / prAdhAnye rasatvamanyathA rasavadalaMkAratvamiti bhAvaH / samAdhistviti / jJAnarUpa ityarthaH / tasyAtmaguNatvAditi bhAvaH / tadAha - kavIti / natu guNa iti / arthasya tatkAraNamiti zeSaH / pratIti / tasyA api viSayatA saMbandhena 63 Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| atastraya eva guNA iti mammaTabhaTTAdayaH / tatra TavargavarjitAnAM vargANAM prathamatRtIyaiH zarmirantasthaizca ghaTitA, naikalyena prayuktairanuskhAraparasavarNaiH zuddhAnunAsikaizca zobhitA, vakSyamANaiH sAmAnyato vizeSatazca niSidvaiH saMyogAdyairacumbitA, aSTattirmUduvRttirvA racanAnupUrvyAtmikA mAdhuryasya vyaJjikA / dvitIyacaturthAstu vA guNasyAsya nAnukUlA nApi pratikUlAH, dUratayA saMnivezitAzcet / naikavyena tu pratikUlA api bhavanti / yadi tadAyatto'nuprAsaH / anye tu vargasthAnAM paJcAnAmapyavizeSeNa maadhuryvyaktaamaahuH| udAharaNam'tAM tamAlatarukAntilacinI kiMkarIkRtanavAmbudatviSam / svAnta me kalaya zAntaye ciraM naicikInayanacumbitAM zriyam // yathA vA'svedAmbusAndrakaNazAlikapolapAli rantaHsmitAlasavilokanavandanIyA / AnandamaGkurayati smaraNena kApi ramyA dazA manasi me madirekSaNAyAH // ' prathame padye'tizayoktyalaMkRtasya bhagavaddhyAnautsukyasya bhagavadviSayakaratervA dhvanyamAnAyAH zAnta eva paryavasAnAttadgatamAdhuryasyAbhivyaJjikA tadvadarthavRttitvAditi bhAvaH / upasaMharati-ata iti / atha yAsu racanAsvantarbhAva uktastA racanA Aha-tatretyAdinA / tatra tAsAM madhye / zabhiH zaSasaiH / 'anta:sthAbhizca' iti pAThaH / yaralavairiti tadarthaH / vakSyamANairityasyAnupada mityAdi / a. ttivRttisAmAnyAbhAvavatI / bAdhAdAha-mRttiveti / guNasyAsya mAdhuryasya / naikavyena saMnivezitAzcedityasyAnuSaGgaH / apinAnukalatvasamuccayaH / tadevAha-yadIti / tadAyattastadadhInaH / vagaityasya TavargAnyetyAdiH / atrArucibIjamuktameva / udeti / udAharaNamityarthaH / tAmiti / he svAnta manaH, tAM niyaM kRSNamUrtizobhA zAntaye me ciraM kalayetyarthaH / naicikyo gAvastannetracumbatAmityarthaH / svedAmbvIti / gato'yaM zlokaH (57 pRsstthe)| yadyapi pAlyagre dolAyitazravaNakuNDala' iti tatra pAThastathApi Tavargasya vaya'tvAdAha-'antaHsthitAlasavilokana' iti |at evAnayormadhye 'yathA vA-smRtApi' iti kvAcitko'papATha iti bodhyam / ata evAha-prathame iti / tAmityatretyarthaH / For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| racaneyam / dvitIye tu smRtyupaSTabdhazRGgAragatasya naikavyena dvitIyacaturthavargavarNaTavargajihvAmUlIyopadhmAnIyavisargasakArabahulairvarNairghaTito jharephAnyataraghaTitasaMyogaparahrasvaizca naikavyena prayuktairAliGgito dIrghavRttyAtmA gumpha ojasaH / asminpatitAH prathamatRtIyavA guNasyAsya nAnukUlA nApi pratikUlAH saMyogAghaTakAzcet / taddhaTakAstvanukUlA eva / evamanusvAraparasavarNA api| yathA-'ayaM patatu nirdayaM dalitahapta-' (36 pRSThe) ityAdau prAgudAhRte / zrutamAtrA vAkyAtha karatalabadaramiva nivedayantI ghaTanA prasAdasya / ayaM ca sarvasAdhAraNo guNaH / udAharaNAnyatra prAyazo madIyAni saMrvANyeva padyAni / tathApi yathA'cintAmIlitamAnaso manasijaH sakhyo vihInaprabhAH prANezaH praNayAkulaH punarasAvAstAM samastA kthaa| etattvAM vinivedayAmi mama cedukti hitAM manyase mugdhe mA kuru mAnamAnanamidaM rAkApatirjeSyati // ' . atra sarvAvacchedena prasAdAbhivyaJjakatvamaMzabhedena tu maadhuyojobhivynyjktvmpi / manasijAntasya mA kurvAdezva mAdhuryAbhivyaktihetutvAt / sakhya ityAderojogamakatvAt / nanvatra zRGgArAzrayasya mAdhuryasyAmivyaktaye tadanukUlAstu nAma racanA, ojasastu kaH prasaGgo yadartha tadanukUlavarNavinyAsa vinigamanAvirahAdAha-bhagavaditi / tadgateti / zAntagatetyarthaH / dvitIye svedAmbviti padye / smRtyupeti / tadviSayetyarthaH / gatasyetyasya mAdhuryetyAdyanuSaGgaH / prasAdasthala Aha-koneti / 'TavargajihvaH' iti paatthH| 'Tavargajhaya' ityppaatthH| gampho racanAvizeSaH / vyaJjaka iti zeSaH / bahulairityanenAnyeSAmapi sattA scitaa| tadAhaasminniti / vA vargasaMbandhivarNAH / asya ojasaH / cedantaM pUrvAnvayi / savarNA apIti / guNasyetyAdeH sarvasyAnuSaGgaH / ojaso lakSaNamAha-yatheti / mAtrapadena varNavizeSaniyamAdivyavacchedaH / ghaTanA racanA / vyajiketi zeSaH / udetyasya yadyapItyAdiH / atra prasAde / tathApi yatheti / viziSyodAharaNamityarthaH / cinteti / 'etattvAM vini-' iti pAThaH / jeSyati pIDAdAnena / mAnamalImasatvanmukhasAdRzyasya svasminsaMpAdanena vA / ata eva rAkApatirityuktam / rAkA pUrNimA / ayaMdA tu For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| iti cet / nAyikAmAnopazAntaye kRtAnekayatnAyAstadIyaM hitamupadizantyAH sakhyAH sakrodhatvasya vyaJjanIyatayA tathAvinyAsasya sAphalyAt / kiM bahunA rasasyaujasvino'marSAderbhAvasya cAvivakSAyAmaNi vaktarikruddhatayA prasiddhe vAcye vA krUratare AkhyAyikAdau prabandhe vA paruSavarNaghaTaneSyate / yathA vA 'kacA nirmalayA mudhAmadhurayA yAM nAtha zikSAmadA-. __ stAM svapne'pi na saMsTazAmyahamahaMbhAvATato nistrapaH / ityAgaHzatazAlinaM punarapi svIyeSu mA bibhrata stvatto nAsti dayAnidhiryadupate matto na mattaH paraH // ' atra guNAntarAsamAnAdhikaraNaH prasAdaH / idAnI tattadguNavyaJjanakSamAyA nirmiteH paricayAya sAmAnyato vizeSatazca varjanIyaM kiMcinnirUpyate---varNAnAM svAnantarya sakRdekapadagatatve kiMcidazravyam / yathA--'kakubhasurabhiH, vitatagAtra, palalamivAbhAti' ityAdau / asakaccedadhikam / yathA-'vitatatarastarureSa bhAti bhUmau / ' evaM bhinnapadagatatve'piM / yathA--'zuka karoSi kathaM vijane rucim' ityAdau / asadbhinnapadagatatve tato'pyadhikam / yathA--'pika kakubho mukharIkuru prakAmam' / evaM svasamAnavAnantarya sakadekapadagatatve kiMcidazravyam / yathA-'vitathaste manorathaH' / asakaccedadhikam / yathA'vitathataraM vacanaM tava pratImaH' / evaM bhinnapadagatatve / yathA-'atha tasya vacaH zrutvA' ityAdau / asadbhinnapadagatatve tu tato'pyadhikam / 'atha tathA kuru yena sukhaM labhe' / etacca vargANAM prathamadvitIyayostRtIyacaturthayorAnantaryam / prathamatRtIyayodvitIyatRtIyayorvAnantarya tu tathA nAzrAvyam / kiM candre sarvathA sAmyA prasiddhiriti bhAvaH / tathA ojonukUlavarNetyarthaH / rasasya vIrarau.. drabIbhatsAtmakasya / bhAvasya ca vyabhicAribhAvasya ca / prasAdasyodAharaNAntaramAhayathA veti / udAharaNAntaradAne bIjamAha-atreti / svAnantaye svAvyavahitottara-, tvam / kiMcidISat / evaM varNAnAM svAnantarya sakRtkicicchravyamityarthaH / evamagre'pi / ata evAgre tato'pyadhikamityuktam / etacceti / svasamAnavAnantarya cetyarthaH / teSAM For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / tvISannirmANamArmikaikavedyam / etadapyasakaccettato'dhikatvAtsAdhAraNairapi vedyam / 'khaga kalAnidhireSa vijambhate' / 'iti vadati divAnizaM dhanyaH / pazcamAnAM madhuratvena svavAnantaye na tthaa| yathA---'tanute tanutAM tanauM / svAnantayaM tvazravyameva / yathA--'mama mahatI manasi vyathAvirAsIt / etAni cAzravyatvAni guruvyavAye nApodyante / 'saMjAyatAM kathaMkAraM kAke kekaaklsvnH'| yathA vA 'yathA.yathA tAmarasAyatekSaNA mayA sarAgaM nitarAM nissevitaa| . tathA tathA tatvakatheva sarvato vikRSya mAmekarasaM cakAra sA // ' idaM tu dIrghavyavAye / saMyogaparavyavAye tu 'sadA jayAnuSaGgANAmaGgAnAM saMgarasthalam / raGgAGgaNamivAbhAti tattatturagatANDavaiH // ' idaM tu bodhyam-gururyayorvyavadhAyakastayoreva varNayorAnantaryakRtamazravyatvamapavadati / tenAtra thakAratakArAnantaryakRtadoSApavAde'pi takArathakArAnantaryakRtamazravyatvamanapoditameva / evaM tryAdInAM saMyogo'pi prAyeNAzravyaH / 'rASTre tavoSTrayaH paritazcaranti' ityevamAdayaH zrutikATavabhedA anye'pyanubhavAnusAreNa bodhyAH / atha dIrghAnantarya saMyogasya bhinnapadagatasya sarUdapyazravyam / asakRttu sutarAm / 'hariNIprekSaNA yatra gRhiNI na vilokyate / sevitaM sarvasaMpadbhirapi tadbhavanaM vanam // ' tayorAnantarye bodhyamityanvayaH / iisstpdaarthmaah-nirmaanneti| sAdhAraNairapi nirmANamAmikabhitrairapi / aadyodaahrnnmaah-khgeti| dvitIyodAharaNamAha-itIti / caturNA gatimuktvA paJcamAnAmAha-paJceti / na tathA nAzravyam / svAnantaryamiti / paJcamAnAmityasyAnuSaGgaH / eteSAmapavAdamAha-etAnIti / garviti / guruvarNavyavadhAnenetyarthaH / 'kAka' iti pAThe saMbodhanam / taM pratyuktiH / yuktastu sptmyntpaatthH| tattvakathA brhmkthaa| sarvasmAdviSayAdAkRSya / ekarasaM svamayaM brahmamayaM ca / gurudvaidhA, dIrghaH sNyogprshc| tatrAdyodAharaNamuktam,antyasyocyata ityAha-idaM vityaadi| guruvyavAyena tadaMze doSAbhAvo na sarvoze ityAha-idaM viti / prAyeNeti / zrutyakaTuve tu na tatheti bhAvaH / upasaMharati-evamAdaya iti|aadyodaahrnnN hariNItyabhiprAyam / For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 kaavymaalaa| ekapadagatasya tu tathA nAzravyam / yathA-'jAgratA vijitaH panthAH zAtravANAM thodyamaH' / parasavarNakRtasya tu saMyogasya sarvathA dIrghAdbhinnapadagatatvAbhAvAnmadhuratvAccAnantarya na manAgapyazravyam / yathA-'tAM tamAlaMtarukAnti-' ityAdipadye (64 pRsstthe)|atr tAmityatra nImityatra ca parasavarNasya pUrvapadabhaktatayA na saMyogo bhinnapadagataH / pratyekaM saMyogasaMjJeti pakSe'pi bhinnapadagataH saMyogo na dIrghAdavyavahitaparaH / navAmbudetyatra tvekAdezasya padadvayabhaktatayA dIrghAdbhinnapadagatatve satyavyavahitottaratvaM yadyapi parasavarNakRtasaMyogasya bhavati tathApyatra bhinnapadagatatvamekapadagatabhinnatvaM vivakSitamityadoSaH / asakRttu sutarAm / yathA--'eSA priyA me kka gatA trapAkulA' / idaM cAzravyatvaM kAvyasya paGgutvamiva pratIyate / atha svecchayA saMdhyakaraNaM sakadapyazravyam / yathA---'ramyANi indamukhi te kilakiJcitAni' / pragRhyatAprayuktaM tvasakadeva / 'aho amI induNmukhiivilaasaaH'| evameva ca ya-va-lopaprayuktam / 'apara iSava ete kAminInAM gantAH' / kathaM tarhi_ 'bhujagAhitaprakRtayo gAruDamantrA ivAvanIramaNa / tArA iva turagA iva sukhalInA mantriNo bhavataH // ' iti bhavadIyaM kAvyamiti cedakRtvaiva yalopaM pAThAnna doSaH / evaM rorugatasyetyasya saMyogasya dIrghAnantaryamiti zeSaH / na dIrghAvyaveti / parasavarNenaiva vyavadhAnAditi bhAvaH / samaste pade vizeSamAha-navAmbudeti / adoSa iti| vastuta ekapadagatatvena tattvAbhAvAditi bhAvaH / asakRttu sutarAmiti / bhinnapadagatasya saMyogasya dIrghAnantaryamasakRccattarhi sutarAmazravyamityarthaH / azravyatvamaMze iti zeSaH / kAvyasya paGgutvamivetyanvayaH / rasAdyapratotestattvamiti bhAvaH / kilakizcitAni hAvavizeSA ityarthaH / prayuktaM tu saMdhyakaraNamityanuSaGgaH / evamagre'pi / askRdeveti| anyathA zAstrAnarthakyaM syAditi bhAvaH / yavalope 'lopaH zAkalyasya' iti / tatra yalopodAharaNamAha-apara iti / iSava iti 'iva ta' iti pAThAntaram / bhujageti / he pRthvInAtha, tavAmAtyA gAruDamantrA iva bhujagAhitaprakRtayaH, tArA iva turagA iva sukhalInA ityanvayaH / bhujagAnAM sapoNAM viTAnA cAhitA prakRtiryeSAm / sukheSvAsaktAH / suSTha khe AkAze lInAH / suSTha khalInaM yeSAM te tAdRzAzcetyarthaH / upsNhrtievmiti| uktaprakAreNetyarthaH / sarve'pi varNAnAM svAnantaryamityAdinoktAH / tatra For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / tvasya hali lopasya yaNaguNavRddhisavarNadIrghapUrvarUpAdInAM naikavyena bAhulyamazravyatAhetuH / evamime sarve'pyazravyabhedAH kAvyasAmAnye varjanIyAH / __ atha vizeSato varjanIyAH / tatra madhuraraseSu ye vizeSato varjanIyA anupadaM vakSyante ta evaujaviSvanukUlAH, ye cAnukUlatayoktAste pratikUlA iti sAmAnyato nirNayaH / madhuraraseSu dIrghasamAsaM jhayghaTitasaMyogaparabavasya visarjanIyAdezasakArajihvAmUlIyopadhmAnIyAnAM TavargajhayAM rephahaH kArAnyataraghaTitasaMyogasya halAM lamanabhinnAnAM svAtmanA saMyogasya jhaydvayaghaTitasaMyogasya cAsatprayogaM naikavyena varjayet / savarNajhayadvayaghaTitasaMyogasya zarbhinnamahAprANaghaTitasaMyogasya sahadapIti saMkSepaH / dIrghasamAso yathA'lolAlakAvalivalannayanAravinda lIlAvaviditalokavilocanAyAH / sAyAhani praNayino bhavanaM vrajantyA zveto na kasya harate gatiraGganAyAH // ' jhayaghaTitasaMyogaparahavAnAM prAcurya naikavyena yathA 'hIrasphuradradanazubhrimazobhi kiM ca ___sAndrAmRtaM vadanameNavilocanAyAH / vedhA vidhAya punaruktamivendubimba dUrIkaroti na kathaM viduSAM vareNyaH // ' atra bhrizabdaparyantaM zRGgArAnanuguNam / ziSTaM tu ramaNIyam / uttarAdhe kakAratakArarUpajhayadvayasaMyogasya satve'pi prAcuryAbhAvAnna doSaH / teSAM madhye / ye cetyAdau yathAkramaM saptamyantadvayAnuSaGgaH / samAsamityasya varjayedityatrAnvayaH / agrimasarvaSaSThayantAnAmasakRtprayogamityatrAnvayaH / savarNeti / tulyAsyamiti svrnnsNjnyketyrthH| apinAsakRtsamuccayaH / naikaTyena prayogaM vrjyeditysyaanussnggH| 'calan' iti pAThe'pi sa evArthaH / vazaMvaditAni svAdhInIkRtAni / sAyAhani saayNkaale| hIreti / hIrairivadvA sphuranto ye radanA dantAsteSAM zubhrimNA zubhratvena zobhate tacchIlam / sAndraM dhanamamRtaM yasmiMstat / yadvA naJ kAkkAm / api tu dUrIkaro. For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 70 kaavymaalaa| yadi tu 'dantAMzukAntamaravindaramApahAri sAndrAmRta' ityAdi kriyate tadA sarvameva ramaNIyam / visargaprAcurya yathA 'sAnurAgAH sAnukampAzcatusaH zIlazItalAH / haranti hRdayaM hanta kAntAyAH svAntavRttayaH / / ' atra zakAradvayasaMyogAntaM pUrvArdha mAdhuryAnanuguNam / jihvAmUlIyaprAcuryaM yathA'kalitakulizaghAtAH ke'pi khelanti vAtAH kuzalamiha kathaM vA jAyatAM jIvite me / ayamapi bata guJjannAli mAkandamaulau __culukayati madIyAM cetanAM caJcarIkaH // ' atra dvitIyajihvAmUlIyaparyantamananuguNaM mAdhuryasya / yadi ca 'kathaya kathamivAzA jAyatAM jIvite me malayabhujagavAntA vAnti vAtAH kRtAntAH' iti vidhIyate tadA nAyaM doSaH / upadhmAnIyaprAcurya yathA'alakAH phaNizAvatulyazIlA nayanAntAH paripuGkiteSulIlAH / capalopamitA khalu svayaM yA bata loke sukhasAdhanaM kathaM sA // ' atra dvAvupadhmAnIyAveva na zAntAnuguNau~ / tyeva / pariveSacchaleneti bhAvaH / yadi tviti / dantakiraNaramyaM kamalazobhApahArItyarthaH / haranti / mameti zeSaH / nAyakoktiriyam / pUrvArdha tadavayavabhUtam / jiDhatyasya visargAdezetyAdiH / evamagre'pi / kaliteti / nAyikoktiH sakhI prati / kalitaH kRtaH kulizavadvajravaddhAto yaistAdRzAH ke'pi vilakSaNA vAtAH khelanti krIDAM kurvanti / ata iha deze mama jIvite kuzalaM kathaM jAyatAm / vAzabdaH pAdapUraNa ivArthe vA / kAraNAntaramAha-ayamiti / he Ali, mAkandatarumaulAvAmratarumastake guannayamapi cazcarIko bhramaraH / bateti khede / madIyAM cetano culakayati / culakavadApiSatItyarthaH / malayAcalasthatarusthitasarpamukhaniHmRtA ityarthaH / ata eva kRtAntAH / atra sakR. tsattve'pi prAcuryAbhAvaH / alakA iti / yasyA iti zeSaH / puGkayuktabANasadRza For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / TavargajhyA prAcurya yathA'vacane tava yatra mAdhurI sA hRdi pUrNA karuNA ca komale'bhUt / adhunA hariNAkSi hA kathaM vA kaTutA tatra kaThoratAvirAsIt // ' 'adhunA sakhi tatra hA kathaM vA gatiranyaiva vilokyate guNAnAm' iti tvanuguNam / rephaghaTitasaMyogasyAsakRtprayogo yathA'tulAmanAlokya nijAmakharva gaurAGgi garva na kadApi kuryAH / lasanti nAnAphalabhAravatyo latAH kiyatyo gahanAntareSu // ' yadi tu 'tulAmanAlokya mahItale'smin' iti nirmIyate tadA sAdhu / halAla-ma-na-bhinnAnAM svAtmanA saMyogasyAsakRtprayogo yathA-'vigaNayya me nikAyyaM tAmanuyAto'si naiva tanyAyyam / ' la-ma-nAnAM svAtmanAsaMyogastu na tathA pAruSyamAvahati / yathA 'iyamullasitA mukhasya zobhA pariphullaM nayanAmbujadvayaM te / jaladAlimayaM jagadvitanvankalitaH kvApi kimAli nIlameghaH // ' jhayadvayaghaTitasaMyogasya yathA-- ___ 'A sAyaM salilabhare savitAramupAsya sAdaraM tapasA / - adhunAbjena manAktava mAnini tulanA mukhasyAptA // ' atra.dvitIyArdhamaramyam / 'sarasijakulena saMprati bhAmini te mukhatulAdhigatA' iti tu sAdhu / lIlAH / capalA vidyut / etenAnyatsarva ramaNIyamiti sUcitam / vacana iti / he komale tava yantra vacane sA mAdhurI, svAnte pUrNA karuNA cAbhUt |he hariNAkSi, adhunA / heti khede / kathamiva tatra yathAkramaM kaTutA kaThoratA cAvirAsIdityarthaH / atro. ttarArdhe Tavarga jhayAM naikatyena prAcurya bodhyam / ata evAha-adhuneti / akharva garvamityanvayaH / gahanaM kAnanam / sAdhviti / ekatra sattve'pi prAcuryAbhAvaH / hakAraghaTitasaMyogasyAsakRtprayogodAharaNaM truTitamatra / nikAyyaM nivAsam / tAM sapatnIm / nAyikoktirnAyakaM prati / vahatIti / atastadanyatvaM nivezitamiti bhAvaH / iya.. For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 72 kAvyamAlA / jhayyaghaTitasaMyogasya sakRtprayogo yathA - 'ayi mandasmitamadhuraM vadanaM tanvaGgi yadi manAkkuruSe / adhunaiva kalaya zamitaM rAkAramaNasya hanta sAmrAjyam // ' nanvatra kakAradvayasaMyogasya halghaTitasvAtmasaMyogatvenaiva niSedhAtkakhasaMyogasya mahAprANasaMyoganiSedhaviSayatvAttatIyasaMyogasya cAsaMbhavAtsavarNajhaydvayasaMyoganiSedho niravakAza iti cet / na / sakRtprayogaviSayatvenAsya pArthakyAt / anyathA manAkuruSa iti nirdoSaM syAt / mahAprANaghaTitasaMyogo yathA - 'ayi mRgamadabindu cedbhAle bAle samAtanuSe / ' uttarArdhe tu prAcInameva / Acharya Shri Kailassagarsuri Gyanmandir evaM tvapratyayaM yaGantAni yaGlugantAnyanyAni ca zAbdikapriyANyapi madhurarase na prayuJjIta / evaM vyaGgyacarvaNAtiriktayojanAvizeSApekSAnApAtato'dhikacamatkAriNo'nuprAsanicayAnyamakAdIMzra saMbhavato'pi kavirna nibabhIyAt / yato hi te rasacarvaNAyAmanantarbhavantaH sahRdayahRdayaM svAbhimukhaM vidadhAnA rasaparAGmukhaM vidadhIran / vipralambhe tu sutarAm / yato madhuratamatvenAsya nirmalasitAnirmitapAnakarasasyeva tanIyAnapi svAtantryamAvaha padArthaH sahRdayahRdayAruMtudatayA na sarvathaiva sAmAnAdhikaraNyamarhati / yadAhu: 'dhvanyAtmabhUte zRGgAre yamakAdinibandhanam / zaktAvapi pramAditvaM vipralambhe vizeSataH ||' 1 miti / adhunA dvitIye'hni / ayIti / ayi tanvaGgi, yadi vadanaM manAk mandasmitamadhuraM kuruSe tarhi adhunaiva / na tu kAlAntare / hanteti harSe / candrasya sAmrAjyaM zamitaM kalaya | jAnohItyarthaH / kakheti / khAdidhAtupAThe iti bhAvaH / vyaGgayeti / vyayAsvAdAnyo yo yojanAvizeSaH / padArthAnAM tadapekSA netyarthaH / yato hIti / nipAtasamudAyo hetau / sutarAmiti / pUrvoktasarvAnuSaGgaH / tanIyAnapi padArthoH rajaHkaNaH - padArthaikadezazca svAtantryaM svAbhimukhatvaM kurvannityarthaH / nibandhanaM zaktAvapi pramAditvarUpaM For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| ye tu punarakliSTatayAnunnataskandhatayA ca na STathagbhAvanAmapekSante, kiM tura: sacarvaNAyAmeva sumukhaM gocarIkartuM zakyAH, na teSAmanuprAsAdInAM tyAgo yuktH| yathA 'kastUrikAtilakamAli vidhAya sAyaM ___ smerAnanA sapadi zIlaya saudhamaulim / mauDhiM bhajantu kumudAni mudAmudArA _mullAsayantu parito harito mukhAni / ' ityamete prasaGgato madhurarasAbhivyaJjikAyAM racanAyAM saMkSepeNa nirU pitA doSAH / / 'ebhirvizeSaviSayaiH sAmAnyairapi ca dUSaNa rhitaa| mAdhuryabhArabhaGgurasundarapadavarNavinyAsA / / vyutpattimugirantI nirmAturyA prasAdayutA / tAM vibudhA vaidarbhI vadanti vRttiM gRhItaparipAkAm // ' asyAmudAhRtAnyeva kiyantyapi padyAni / yathA vA'AyAtaiva nizA nizApatikaraiH kIrNa dizAmantaraM * bhAminyo bhavaneSu bhUSaNagaNairullAsayanti zriyam / vAme mAnamapAkaroSi na manAgadyApi roSeNa te . hA hA bAlamRNAlato'pyatitamAM tanvI tanustAmyati // ' asyAzca rIternirmANe kavinA nitarAmavahitena 'bhAvyam / anyathA tu paripAkabhaGgaH syAt / bhavatItyarthaH / anunnateti / anunnatavistAratayA cetyarthaH / susukhamatyantasukhaM yathA tathA / kacit 'sukham? ityeva pAThaH / saudhauliM sudhAnirmitaprAkArolapradezam / madAM prauDhimityanvayaH / upasaMharati----itthamiti / prasaGgAgRtti nirUpayati-ebhiriti / mAryabhAreNa bhaGgaro'ta eva sundaraH padAnAM varNAnAM ca vinyAso racanA yasyAM sA / nirmAtuyutpattimugirantItyanvayaH / prasAdaguNena yutA / gRhItaH paripAko rasacarvaNA yasyAM sA / kIrNa vyAptam / zriyaM zobhAm / tanvI kRzA / asyA vaidAH / bhaGgamudA For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 74 www. kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir yathAmarukakavipadye-- * 'zUnyaM vAsagRhaM vilokya zayanAdutthAya kiMcicchanainidrAvyAjamupAgatasya suciraM nirvarNya patyurmukham / visrabdhaM paricumbya jAtapulakAmAlokya gaNDasthalIM lajjAnamramukhI priyeNa hasatA bAlA ciraM cumbitA // ' atrotthAya kiMcicchanairityatra savarNajhayudvayasaMyogastatrApi naikaTyeneti sutarAmazravyaH / evaM jhayghaTitasaMyogaparahrasvasyApi / tathA zanairnidretyatra, nirvarNya patyurmukhamityatra ca rephaghaTitasaMyogasya, jhayghaTitasaMyogaparahasvasya ca prAcuryam / visrabdhamityatra mahAprANaghaTitasya, lajjetyatra svAtmasavarNajhayyaghaTitasya, mukhI priyeNetyatra bhinnapadgatadIrghAnantarasya saMyogasya, tathA ktvApratyayasya pazJcakRtvaH, lokatezca dhAtordviH prayogaH kaverni - mANasAmagrIdAridryaM prakAzayati / ityalaM parakIyakAvyavimarzanena / iti saMkSepeNa nirUpitA rasAH / atha bhAvadhvanirnirUpyate atha kiM bhAvatvam / vibhAvAnubhAvabhinnatve sati rasavyaJjakatvamiti cet / rasakAvyavAkye'tivyAptyApatteH / arthadvArA zabdasyApi vyaJjakatvAt / dvArAntaranirapekSatvena vyaJjakatve vizeSite tvasaMbhavaH prasajyeta | bhAvasyApi bhAvanAdvAreva vyaJjakatvAt / bhAvanAyAmativyAsyApattezca / ata eva ca vibhAvAnubhAvabhinnatvasyeva zabdabhinnatvasyApi tadvizeSaNatve na nistAraH / pradhAnadhvanyamAnabhAve rasavyaJjakatAbhAvAdavyAtyApattezca / na ca tatrApi prAnte raso'bhivyajyata eveti vAcyam / bhAvadhvanivilo harati-yatheti / atra lajjeti pRthakpadam / tena samAnakartRkatvopapattiH / evamiti / uktasthala evetyarthaH / naikaTyenAsakRtprayogo'zravya iti bhAvaH / prAcuryamiti / tathA cAzravyamiti bhAvaH / svAtmeti / svAtmaghaTitaH savarNajhaydvayaghaTitazceti doSadvayam / ghaTitasyeti / dvayasya saMyogasyetyatrAnvayaH / sakRditi tasya zeSaH / tasya ca prayoga ityatrAnvayaH / evamagre'pi / tasya prakAzane kartRtvam / nirmANetyasya kAvyetyAdiH / atha rasanirUpaNAnantaram / bhAvanA punaH punaranusaMdhAnam / ata eva ca bhAvanAyAmati For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 75 paprasaGgAt / bhAvacamatkAraprakarSAdbhAvadhvanitvam / rasastu taMtra vyajyamAno'pyacamatkAritvAnna dhvanivyapadezaheturityapi na zakyaM vaditum / camatkArarahitarasavyaktau mAnAbhAvAt / rase hi dharmigrAhakamAnenAnandAMzAvinAbhAvasya prAgevAvedanAt / astu vA prAdhAnyena dhvanyamAnasyApi bhAvasya prAnte rasAbhivyaJjakatvam / tathApi dezakAlavayovasthAdinAnApadArthaghaTite padyavAkyArthaM tathApyativyAptiH / tasya vibhAvAnubhAvabhinnatve sati rasAbhivyaJjakatvAt / nApi rasAbhivyaJjakacarvaNAviSayacittarattitvaM tatvam / bhAvAdicarvaNAyAmatiprasaGgavAraNAya carvaNAviSayateti cittattivizeSaNamiti vAcyam / 'kAlAgurudravaM sA hAlAhalavadvijAnatI nitarAm / api nIlotpalamAlA bAlA vyAlAvaliM kilaamnute||' ityatra hAlAhalasadRzatvaprakArakajJAne ativyApteH / tasya vipralambhAnubhAvatvena rasAbhivyaJjakacarvaNAviSayatvAt, cittavRttitvAcca / nApyakhaNDam / tattve mAnAbhAvAt / atrocyate-vibhAvAdivyajyamAnaharSAdyanyatamatvaM tatvam / yadAhu:--'vyabhicAryaJjito bhAvaH' iti / harSAdInAM ca sAmAjikagatAnAmeva sthAyibhAvanyAyenAbhivyaktiH, sApi rasanyAyeti kecit / vyAptereva ca / tadvizeSaNatve vyaJjakatvavizeSaNatve / astu vA prAdhAnyeneti / rasaM prati guNIbhUtatve'pi vAcyAtizAyitvAttaddhanitvaM rAjAnugamyamAnavivahanapravRttabhRtyasyeva rasApekSayApi hi asya prAdhAnyamasti / ata eva na bhAvadhvanivilopa iti bhAvaH / tathApi uktasthale'vyAyApattyabhAve'pi / tathApi vibhAvAnubhAvabhinnatve sati [zabdabhinnatve sati] rasavyaJjakatvamityuktAvapi / bhinnatve satItyupalakSaNaM zabdabhitratve satItyasyApi / nApItyasya vAcyamityatrAnvayaH / carvaNA AsvAdaH / carvaNAyAmatIti / rasAbhivyaJjakacittavRttitvasya tasyAM sattvAditi bhaavH| kAlAgurudravaM nitarAM hAlAhalavadvijAnatI sA bAlA nIlotpalamAlAmapi vyAlAvali kilAmanuta ityanvayaH / tasya jJAnasya / cittavRttitvAJceti / atraivAnubhAvabhinnatve satIti vizeSaNadAne ko doSa iti cintyam / akhaNDaM bhAvatvamiti zeSaH / tattve akhaNDatve / vizeSyamAtroktau teSAM zabdavAcyatve tattvApattiH / ata vibhAvAdIti / tAvanmAtroktau rase'tiprasaGga iti samuditamupAttam / aJjito'bhivyakto vyabhicArI bhAva ityarthaH / sthAyizAveti / prati For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 76 kAvyamAlA / 1 vyaGgyAntaranyAyenetyapare manyante / vibhAvAnubhAva cAtra vyaJjako / na tvekasminvyabhicAriNi dhvanyamAne vyabhicAryantaraM vyaJjakatayAvazyamapekSyate / tasyaiva prAdhAnyApatteH / vastutastu prakaraNAdivazAtprAdhAnyamanubhavati kasmiMzcidbhAve tadIyasAmagrIvyaGgayatvena nAntarIyakatayA tanimAnamAvahato vyabhicAryantarasyAGgatve'pi na kSatiH / yathA garvAdAvamarSasya, amarSAdau vA garvasya / na caivaM sati guNIbhUtavyaGgayatvApattiH / STathagvibhAvAnubhAvAbhivyaktasya, ata eva nAntarIyakasya bhAvasya [bhAvAntaraguNIbhUtasyaiva ] * guNIbhUtavyaGgyavyapadezahetutvAt / vibhAvastvatra vyabhicAriNo nimittakAraNasAmAnyam / na tu rasasyeva sarvathaivAlambanoddIpane apekSite / yadi tu kvacitsaMbhavatastadA na vAryaite / harSAdayastu --- harSasmRtivrIDAmohadhRtizaGkAglAnidainyacintAmadazramagarvanidrAmativyAdhitrAsa saptavibodhAmarSAvahitthogratonmAdamaraNavitarkaviSAdautsukyAvegajaDatAlasyAsUyApasmAracapalatAH / pratipakSakRta dhikkArAdijanmA nirvedazceti trayastriMzavyabhicAriNaH / gurudevanRpaputrAdiviSayA ratizceti catustriMzat / etena vAtsa - lyAkhyaM putrAdyAlambanaM rasAntaraMmiti parAstam / ucchRGkhalatAyA muniva canaparAhatatvAt / tatra iSTAyAdi janmA sukhavizeSo harpaH / Acharya Shri Kailassagarsuri Gyanmandir pAditametadadhastAdranthakRtA / sApi tadvatAnAM teSAM tathAbhivyaktirapi / vyaGkayAntareti / rasApekSayA bhinnaM yadvyaGgayaM vastvalaMkArAdi tadrItyetyarthaH / tathA ca rasApekSayApakarSaH sUcitaH / atra bhAve / tasyaiva vyabhicAryantarasya / prakaraNAdInAM tAtparye niyAmakatvena na tadApattirityAzayena siddhAntamAha - vastutastviti / tadIyeti / . pradhAnabhAvIyetyarthaH / nAntarIyakatve heturayam / ata evAgre 'ata eva nAntarIyakasya * iti vakSyati / tanimAnamiti / krazimAnamityarthaH / vinigamanAvirahAdAha - ama rSAdau veti / evaM sati vyabhicAryantarasya pradhAnabhAve'Ggatve sati / bhAvazarIraniviharSAdInAha - harSAdaya iti / etena putrAdiviSayara termuninA bhAvatvaMgaNanenetyarthaH / tadAha - ucchRGkhalati / tatra harSAdInAM madhye | devetyAdi utpattyantau 'vibhAvo yatra / A For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra taduktam yathA www. kobatirth.org - rasagaGgAdharaH / udAharaNam 'avadhau divasAvasAnakAle bhavanadvAri vilocane dadhAnA / avalokya samAgataM tadA mAmatha rAmA vikasanmukhI babhUva // atrAvadhikAle priyAgamanaM vibhAvaH / sukhavikAso'nubhAvaH / saMskArajanyaM jJAnaM smRtiH / Acharya Shri Kailassagarsuri Gyanmandir 'devabhartR gurusvAmiprasAdaH priyasaMgamaH / manorathAptiraprApyamanoharadhanAgamaH / tathotpattizca putrAdervibhAvo yatra jAyate / nevaktraprasAdazca priyoktiH pulakodgamaH // azrusvedAdayazrAnubhAvA harSa tamAdizet // ' iti / '77 'tanma mandahasitAM zvasitAni tAni sA vai kalaGkavidhurA madhurAnanazrIH / adyApi me hRdayamunmadayanti hanta sAyaMtanAmbujasaMhodaralocanAyAH // ' cintAvizeSo'tra vibhAvaH / bhrUnnatigAtranizcalatvAdaya AkSepagamyA anubhAvAH / yadyapyatrAsyA eva smRteH saMcAriNyA nAyikA rUpasya vibhAvasya hantapadagamyasya hRdayavaikalyarUpAnubhAvasya saMyogAdvipralambharasAbhivyakte rasadhvanitvaM zakyate vaktum / tathApi smRterevAtra puraH sphUrtikatvAccamatkAritvAcca taddhvanitvamuktam / tadAderbuddhisthaprakArAvacchinne zaktiriti naye. buddheH zakyatAvacchedakAnugamakatayA na vAcyatA saMsparzaH / buddhisthatvaM zakyatAvacchedakamiti naye'pi smRtitvena smRtervyakti vedyataiva / For Private And Personal Use Only jAyate, netretyAdyuktA anubhAvA yatra jAyante taM harSamAdizedityarthaH / tadA avadhikAle / atha harSAnantaram / zrIrityaye ceti zeSaH / taddhanitvaM bhAvadhvanitvam / pUrvamate - smRti-, svena smRtervAcyatvAtkathaM bhAvadhvanitvamata Aha- buddheriti / zakyatAvacchedakatAvacchedakasyetyarthaH / dvitIyamate buddhisthatvasya vAcyatve'pi na smRtitvasya tattvamityAha - smR Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 78 kAvyamAlA | tasyAzcAtra vAkyavedyatve'pi padasyaiva kurvadrUpatvAtpadadhvaniviSayatvam / etena bhAvAnAM padavyaGgatve na vaicitryamiti parAstam / sAyaMtanAmbujopamAnena nayanayoruttarottarAdhikAnimIlanonmukhatvadhvananadvArA tasyA Ananda magnatAprakAzaH / 'darAnamatkaMdharabandhamISannimIlitasnigdhavilocanAbjam / analpaniHzvAsabharIlasAGgaM smarAmi saGgaM ciramaGganAyAH // ' ityatra smRtirna bhAvaH / svazabdena nivedanAdvyaGgyatvAt / nApi smaraNAlaMkAraH / sAdRzyAmUlakatvAt / sAdRzyamUlakasyaiva smaraNasyAlaMkAra - tvam, anyasya tu vyaJjitasya bhAvatvamiti siddhAntAt / kiM tu vibhAva eva sundaratvAtkathaMcidrasaparyaMvasAyI / strINAM puruSamukhAvalokanAdeH puMsAM ca pratijJAbhaGgaparAbhavAderutpanno vaivarNyadhomukhatvAdikAraNIbhUtazcittavRttivizeSo vrIDA / yathA 'kucakalazayugAntaryAmakInaM nakhAGkaM sapulakatanu mandaM mandamAlokamAnA / vinihitavadanaM mAM vIkSya bAlA gavAkSe cakita tanatAGgI sadma sadyo viveza // ' atra priyasya darzanaM tena nAyikAkartRkatatkucAntarvartipriyanakhakSatAvalokanajanyaharSAvedakatatpulakAderdarzanaM ca vibhAvaH / sadyaH sadanapravezo 'nubhAvaH / titvena smRteriti / vyaktirvyaJjanA | 'vyaGgayasya kathamapi vAcyavRttyainAliGgitasyaiva camatkAritvamityAlaMkArikasamaya:' iti pUrvatanagranyena virodhAJcintyametat / vyaGgayatA-. vacchedakatayA bhAsamAnajAtyAdirUpeNa yatra vacyitA tatraivAcamatkAritA / pUrvodAharaNe hi manorathatvecchAtvayorghaTatva kalazatvavadekatayA tena rUpeNaiva vAcyatAstIti na doSa ityapi kazcit / tasyA nAyikAyAH / vibhAva eva nAyikArUpa eva / kathaMcitsAmamyantarAbhAvakRtaH klezaH / sapulakatanviti kriyAvizeSaNam / gavAkSe vinihitavadanamityanvayaH / cakitetyatra karmadhArayadvayam / teneti / priyeNetyarthaH / tatkartRkamiti yAvat / pulakAderdarzanamityatrAnvayaH / tatkuceti / nAyikAkucetyarthaH / evamagre'pi / sadmaza For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 79 yathA vA-- 'nirudvaya yAntI tarasA kapotI. kUjatkapotasya puro dadAne / mayi smitA vadanAravindaM sA mandamandaM namayAMbabhUva // ' pUrvatra trAsa ivAtrApi harSoM lezatayA sannapi vIDAyA anuguNa eva / priyakartRkaM kapotasyAgre kapotyAH samarpaNaM vibhAvaH / vadananamanamanubhAvaH / bhayaviyogAdiprayojyA vastutattvAnavadhAriNI cittavRttirmohaH / 'avasthAntarazabalitA sA tathA' iti tu navyAH / udAharaNam'viraheNa vikalahRdayA vilapantI dayita dayiteti / Agatamapi taM savidhe paricayahIneva vIkSate bAlA // ' atra kAntaviyogo vibhAvaH / indriyavaikalyaM lajjAdyabhAvazcAnubhAvaH / yathA vA'zuNDAdaNDaM kuNDalIkRtya kUle kallolinyAH kiMcidAkuJcitAkSaH / naivAkarSatyambu naivAmbujAliM kAntApetaH kRtyazUnyo gajendraH // lobhazokabhayAdijanitopaplava nivAraNakAraNIbhUtazcittavRttivizeSo dhRtiH| udAharaNam'saMtApayAmi hRdayaM dhAvaM dhAvaM dharAtale kimaham / asti mama zirAsa satataM nandakumAraH prabhuH paramaH // ' atra vivekazrutasaMpattyAdirvibhAvaH / cApalAdyupazamo'nubhAvaH / nanu coMttarArdhe cintA nAstIti vastuno'bhivyakteH kathamasya dhRtibhAvadhvanitvamiti cet, tasya dhRtyupaMyogitayaivAbhivyakteH / bdArthamAha-sadaneti / tarasA zIghram / smitenAmiva namayAMbabhUva namAMcakAra / ambujAli kamalapatim / janitazcAsAvupaplavazca / upadravazcetyarthaH / dhAvaM dhAvaM dhAvitvA dhAvitvA / kathamiti / vastudhvanitvasyaivaucityAditi bhAvaH / tasya cintA. For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| kimaniSTaM mama bhaviSyatItyAkArazcittavRttivizeSaH zaGkA / udAharaNam'vidhivaJcitayA mayA na yAtaM sakhi saMketaniketanaM priyasya / adhunA bata kiM vidhAtukAmo mayi kAmo nRpatiH punarna jAne / ' atra rAjAparAdho vibhAvaH / mukhavaivAdaya AkSepyA anubhAvAH / iyaM tu bhayAdyutpAdanena kampAdikAriNI, na tu cintA / ' AdhivyAdhijanyaklahAniprabhavo vaivarNyazithilAGgatvaharabhramaNAdiheturduHkhavizeSo glaaniH| yathA . 'zayitA zaivalazayane suSamAzeSA navendulekheva / priyamAgatamapi savidhe satkurute madhuravIkSaNaireva / / ' atra priyAviraho vibhAvaH / madhuravIkSaNarevetyevakAreNa bodhyamAnA pratyudgamacaraNanipatanAzleSAdInAM nittiranubhAvaH / na cAtra zramaH zaGkacaH / kAraNAbhAvAt / kecittu vyAdhyAdiprabhavabalanAzaM glAnimAhuH / teSAM mate cittavRttyAtmakeSu bhAveSu nAzarUpAyA glAneH kathaM samAveza iti dhyeyam / yadyApa 'balasyApacayo glAnirAdhivyAdhisamudbhavaH / ' iti lakSaNavAkyAdapacayazabdena nAza eva pratIyate, tathApi prAguktAnupapattyA balanAzajanyaM duHkhameva balApacayazabdena vivakSitam / duHkhadAridyAparAdhAdijanitaH sApakarpabhASaNAdihetuzcittavRttivizeSo dainyam / udAharaNam'hatakena mayA vanAntare vanajAkSI sahasA vivAsitA / adhunA mama kutra sA satI patitasyeva parA sarasvatI / ' bhAvarUpavastunaH / upayogitA poSakatA / vidhirdaivam / iyaM tu zaGkA / turevArthe / suSamA zobhAvizeSaH / zramastadAkhyo bhAvaH / kAraNeti / tacca sphuttiibhvissyti| lkssnneti| munyuktetyAdiH / anupapattirasamAvezarUpA / vivakSitamiti / evaM tu kecidanyo'pi suyoja iti bhAvaH / hatakena hatasadRzena / bhAgyarahiteneti yAvat / vanajAkSI jalajAkSI / sahasA kAraNaM vinaiva / parA utkRSTA sarasvatI / zrutirityarthaH / vinigama For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / sItAM parityaktavato bhagavataH zrIrAmabhadrasyeyamuktiH / atra sItAparityAgarUpo'parAdhastajanyaM duHkhaM vA vibhAvaH / patitasAmyarUpasvApakarSabhASaNamanubhAvaH / yadAhuH 'cintautsukyAnmanastApAddaurgatyAcca vibhvtH| .. anubhAvAttu ziraso'pyAratteAtragauravAt // dehopaskaraNatyAgAdainyaM bhAvaM vibhAvayet // ' iti / 'daurgatyAderanaujasyaM dainyaM malinatAdikat / ' iti ca / atra hatakena mayA vivAsitA na tu vidhinetyetasyArthasya patitopamayaiva paripoSaH, na tu zUdrAdyupamayA / yataH zUdrasya jAtyaiva zrutidaulabhyaM vidhinA kRtam / patitasya tu brAhmaNAdevidhinA zrutisulabhatve svabhAvena kRte'pi tenaiva tathAvidhaM pApamAcaratA svataH zrutirdUrIkateti tasya patitena sAmyam / tasyAzca zrutyetyupamAlaMkAro dainyamevAlaMkurute / tathA mayeti seti copAdAnalakSaNAmUladhvanibhyAM kRtaghnatvakRtajJAtvanirdayatvadayAvatItvAdyanekadharmaprakAzanadvArA tadeva paripopyate / aiti smRtyA ca lezataH prtiiymaanyaa| kAbhAvAdAha-tajanyamiti / cintautsukyAdirUpavibhAvatrayataH, ziraso'pyA(bhyA). vRttyAdirUpAnubhAvatrayato dainyaM bhAvaM jAnIyAdityarthaH / vacanAntaramAha-daurgatyAderiti / anaujasyamojoguNAbhAvaH / sarva vAkyaM sAvadhAraNamiti nyAyalabhyamarthamAhana tu vidhineti / jAtyaiva svabhAvenaiva / tenaiva ptitenaiv| tathAvidhaM pAtityajanakam / tasya rAmasya / tasyAH sItAyAH / sAmyamityasyAnuSaGgaH / mevAlamiti / alaMkuruta evetyarthaH / na tu svayaM pradhAnaM yena guNIbhUtavyaGgayatvApattiriti bhAvaH / upAdAnalakSaNAmUladhvanibhyAmiti / svArthamupAdAyetarArthalakSaNamupAdAnalakSaNA. / lakSyatAvacchedakaM cA. tikleze tadatyaktatvaM matpadasya / vanavAsasakhItvamityAdi ca tatpadasya / vyaGgayArthamAhakRtaghnatvetyAdi / yathAkramamanvayaH / tadeveti / dainyaM paripoSyata evetyarthaH / na tu prAdhAnyaM yena dainyadhvanitvoccheda iti bhAvaH / setIti / yatastena taddharmaprakAzo'to lezato'GgataH pratIyamAnayA seti smRtyA ca dainyaM paripoSyata evetyasyAnuSaGgaH / na tu prAdhAnyaM yena smRtidhvanitvaM syAt, na dainyadhvanitvamiti gAvaH / yatra cintAyAm / 11 For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . kAvyamAlA / iSTApAptyaniSTaprAptyAdijanitA dhyAnAparaparyAyA vaivarNyabhUle. khnaadhomukhtvaadihetushcittvRttivishessshcintaa| yadAhuH 'vibhAvA yatra dAridyamaizvaryabhrazanaM tathA / iSTArthApahRtiH zazvacchvAsocchrAsAvadho mukham // saMtApaH smaraNaM caiva kAzya dehAnupaskRtiH / adhRtizcAnubhAvAH syuH sA cintA parikIrtitA / / vitako'syAH kSaNe pUrva pAzcAtyevopajAyate // iti / 'dhyAnaM cintA hitAnApteH saMtApAdikarI mtaa|' iti ca / udAharaNam"adharadyutirastapallavA mukhazobhA zazikAntilacinI / akRtapratimA tanuH kRtA vidhinA kasya kRte mRgIdRzaH // ' atra tadaprAptirvibhAvaH / anutApAdaya AkSepyA anubhAvAH / na cAtrautsukyadhvaniriti vAcyam / kasya kRta ityanirdhAritadhAlambanAyAzcintAyA eva pratIyamAnatayA sato'pyautsukyasyaitadvAkyena prAdhAnyenAvabodhanAt / . madyAdyupayogajanmA ullAsAkhyaH zayanahasitAdihetuzcittavRttivizeSo mdH| yadAhuH--'saMmohAnandasaMdoho mado madyopayogajaH / ' iti / tatrottama puruSe svApo'nubhAvaH / madhyame hasitagAne / nIce tu rodanaparuSo atha vibhAvakathanAnantaram / 'asyAH' iti pAThe cintAyA ityarthaH / evamagre'pi / tathA cetaH prAktanAvirbhAvaH / asyA ityasyAnubhAvA ityanenAnvayAt / dehAnupaskRtidehAprasAdhanam / vitarko vakSyamANasvarUpaH / astapallaveti pazcamyarthe bahuvrIhiH / pallavapadena tacchobhA / akRtapratimeti / upamAnamityarthaH / kRtA mRgIdRza ityanayoH sarvatra saMbandhaH / tadaprAptistAdRzanAyikAprAptiH / pratIyetyasya drAkprAdhAnyenetyAdiH / upayoga: prAzanam / saMmohati / anayoH samUho yatretyarthaH / tatra zayanAdInAM madhye / uttame puruSe iti / 'uttamasattvaH prahasati gAyati tadvacca madhyamaprakRtiH / paruSavacanAbhidhAyI For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / ktyAdi / ayaM ca madastrividhaH / taruNamadhyamAdhamabhedAt / avyaktAsaMgatavAkyaiH sukumAraskhaladgatyA ca yo'bhinIyate .sa AdyaH / bhujAkSepaskhalitapUrNitAdibhirmadhyamaH / gatibhaGgasmRtinAzahikkAcaryAdibhiradhamaH / udAharaNam'madhurataraM smayamAnaH svasminnevAlapaJzanaiH kimapi / kokanadayaMstrilokImAlambanazUnyamIkSate kSIbaH // ' atra mAdakadravyasevanaM vibhAvaH / avyaktAlApAdyanubhAvaH / atra mattasvabhAvavarNanasya tanniSThamadavyaJjanArthatvAnmadabhAva eva pradhAnamiti na svabhAvoktyalaMkArasya prAdhAnyam, api tu tadvanyupaskArakatvameva / idaM vA punarudAharaNam' 'madhuraMsAnmadhuraM hi tavAdharaM taruNi mahadane vinivezaya / mama gRhANa kareNa karAmbujaM papapatAmi hahA bhabhabhUtale // ' atrApi sa eva vibhAvaH / adhikaMvoccAraNAdiranubhAvaH / pUrvArdhagatA grAmyoktiruttarArdhe ca taruNIkare'mbujopameyatayA nirUpaNIye khakarasya tadupameyatayA nirUpaNaM ca madameva poSayataH / . bahutarazArIravyApArajanmA niHzvAsAGgasaMmardanidrAdikAraNIbhUtaH khedavizeSaH shrmH| yadAhuH 'adhvavyAyAmasevAdyairvibhAvairanubhAvakaiH / gAtrasaMvAhanairAsyasaMkocairaGgamoTanaiH / / zete rodityadhamasattvaH // ' iti pradIpaviruddhametat / avyakteti / aspaSTAkSarAsaMbaddhavAkyai rityarthaH / sukumAreti karmadhArayadvayam / zanairityanenAdhyaktatvaM kimapItyanenAsaMgatatvam / trilokI kokanadayan / Alambaneti kriyAvizeSaNam / taniSThati / mattaniSThetyarthaH / taddhanyupati / madabhAvadhvanyupetyarthaH / nanu kSIbapadena vizeSaNavidhayA vAcyasya madasya kaithaM dhvanitAspadatvam, kathamapi vAcyavRttyanAliGgitasyaiva vyaGgayasya camakAritvamiti svayameva prAgAvedanAt / evaM ca svabhAvoktyalaMkAra evAyamata. AhaidaM vA punariti / hi yato madhurasAnmadhuraM tava svasya / sa eva mAdakadravyasevanarUpaH' prAgukta evetyarthaH / adhikati / papahabhabhetyarthaH / paNaM cetyasyobhe iti zeSaH / aveti trayANAM dvandvagarbho pahuvrIhiH / anubhAvakairityasyAotanairanvayaH / saMvAhanaM sevanam / mo For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| niHzvAsaijRmbhitairmandaiH pAdotkSepaiH zramo mataH // iti / 'zramaH khedo'dhvagatyAdornedrAzvAsAdikanmataH / iti ca / ayaM ca satyapi bale jAyate / zArIravyApArAdeva ca jAyate / na tu glAniH / ato glAneH zramasya bhedaH / udAharaNam'vidhAya sA mahadanAnukUlaM kapolamUlaM hRdaye zayAnA / cirAya citre likhiteva tanvI na spandituM mandamapi kSamAsIt // ' atra viparItasuratarUpaH zArIravyApAro vibhAvaH / spandarAhityazayanAdayo'nubhAvAH / na cAtra nidrAbhAvadhvananena gatArthateti zaGkayam / suSuptau hi jJAnarAhityenaiva yatnarAhityAnmandamapi spandituM na kSamAsIdityasyAnatiprayojanakatvApatteH / zIDAbhihitatayA tasyA vyaGgacatvAnupapattezca / zrame tvaanugunnymucitm| rUpadhanavidyAdiprayuktAtmotkarSajJAnAdhInaparAvahelanaM grvH| udAharaNam'A mUlAdratnasAnormalayavalayitAdA ca kUlAtpayodhe yavintaH santi kAvyapraNayanapaTavaste. vizaGkaM vadantu / mRbIkAmadhyaniryanmasRNarasajharImAdhurIbhAgyabhAjAM __ vAcAmAcAryatAyAH padamanubhavituM ko'sti dhanyo madanyaH // ___ atra svakIyakavitAyA ananyasAdhAraNatAjJAnaM vibhAvaH / parAdhikSepaparaitAdazavAkyaprayogo'nubhAvaH / imaM cAsyApi lezataH puSNAti / utsAhapradhAno gUDhagarvo hi. vIrarasadhvaniH, ayaM tu garvapradhAna iti tasmAdasya vizeSaH / tathA hi vIrarasaprasaGge prAgudAhRte 'yadi vakti-'ityAdi padye TanaM moDanamiti bhASAprasiddham / mandai rityuttarAnvayi / ato glAneriti / uktahetudvayAgAneH sakAzAdityarthaH / dRSTAntena suSuptereva lAbhaH, na tu svapnasyetyAzayenAhasuSaptau hIti / naiveti / yakSa prati tasya kAraNatvAditi bhAvaH / nana spaSTArthameva tadastu, ata Aha-zIti |prkaartyeti bhAvaH / tasyA nidrAyAH / ratnasAnaH sumeruH / madIkA drAkSA / niryaniHsaran / jharI prvaahH| tasmAdvIrarasadhvaneH / madanya For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / gISpatinA girAMmadhidevatayApi sAkamahaM vadiSyAmIti vacanenAbhivyaktasyotsAhasya paripoSakatayA sthitaH sarvebhyaH paNDitebhyo'hamadhika iti garvaH / na tu prakRtapadya iva nAstyeva mahItale madanya iti sphuToditena solluNThavacanenAnubhAvena prAdhAnyena pratIyamAnaH / zramAdiprayojyaM cetaH saMmIlanaM nidrA / netranimIlanagAtraniSkriyatvAdayo'syAnubhAvAH / * yadAhu: Acharya Shri Kailassagarsuri Gyanmandir udAharaNam-- 'sA madAgamanabRMhitatoSA jAgareNa gamitAkhiladoSA / bodhatApi bubudhe madhupairna prAtarAnanaja saurabhalubdhaiH // ' rAtrijAgaraNazramo'tra vibhAvaH / madhurairbodhAbhAvo'nubhAvaH / zAstrAdivicArajanyamarthanirdhAraNaM matiH / atra niHzaGkatadarthAnuSThAnasaMzayocchedAdayo'nubhAvAH / 85 udAharaNam 'nikhilaM jagadeva nazvaraM punarasminnitarAM kalevaram | atha tasya kRte kiyAnayaM kriyate hanta mayA parizramaH // ' 'zarIrametajjalabudbudopamaM -' ityAdizAstraparyAlocanamatra vibhAvaH / hantapadagamyA svanindA rAjasevAdiviratirvitRSNatA cAnubhAvaH / 'jhagiti matereva camatkArAddhanivyapadezahetutA na / zAntasya vilambena pratIteH / rogavirahAdiprabhavo manastApo vyAdhiH / gAtrazaithilyazvAsAdayo 'trAnubhAvAH / 'ekaikazo dvandvazo vA trayANAM vA prakopataH / vAtapittakaphAnAM syurvyAdhayo ye jvarAdayaH // iha tatprabhavo bhAvo vyAdhirityabhidhIyate // ' For Private And Personal Use Only - itIti garvAkAraH / solluNThaM sAbhiprAyam / vacanaina A mUlAdityAdi ma[da]nya ityantena / doSA rAtriH / ye jvarAdaya iti / loke iti zeSaH / iha zAstre / tatpra Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 86 www. kobatirth.org kAvyamAlA / Acharya Shri Kailassagarsuri Gyanmandir udAharaNam 'hRdaye kRtazaivalAnuSaGgA muhuraGgAni yatastataH kSipantI / tadudantapare mukhe sakhInAmatidInAmiyamAdadhAti dRSTim // ' virahotra vibhAvaH / aGgakSepAdiranubhAvaH / bhIrorghorasattvadarzanasphUrjathuzravaNAdijanmA cittavRttivizeSastrAsaH / anubhAvAzcAsya romAJcakampastambhabhramAdayaH / yadAhu: 'autpatikairmanaHkSepastrAsaH kampAdikArakaH / ' udAharaNam 'AlISu kelIrabhasena bAlA muhurmamAlApamupAlapantI / ArAdupAkarNya giraM madIyAM saudAminIyAM suSamAmayAsIt // ' atra' patyA svavacanAkarNanaM vibhAvaH / palAyanamanubhAvaH / na cAtra la'jjAyA vyaMGgyatvamAzaGkanIyam / zaizavenaiva tasyA nirAsAt / idaM vA viviktamudAharaNam ' mA kuru kazAM karAbje karuNAvati kampate mama svAntam / khelanna jAtu gopairamba vilambaM kariSyAmi || ' eSA bhagavato lIlAgopakizorasyoktiH / nidrAvibhAvotthajJAnaM suptam / svapna iti yAvat / asyAnubhAvaH pralApAdiH / netranimIlanAdayastu nidrAyA evAnubhAvA na tvasya / anidaMjanyatvAt / yattu prAcInaiH 'asyaa| bhavo jvarAdiprabhavaH / tadudanteti / nAyakodantetyarthaH / mukhe ityekavacanenaikavArteva sarvobhirucyata iti dhvanitam / tadalAbhAdainyaM dRSTau / bhIrorbhayazIlasya / sattvaM prANI // . sphUrjathurvajranirghoSaH / autprAtikai rutpAtasUcakairghora sattvadarzanAdibhiH / manaHkSepazcittavR ttivizeSaH / kelIrabhasena kIDArAbhasyena / nAyakoktiriyam / ArAddUram / tato'ciraMsthAyitvena vidyucchAbhAlAbha: / patyA tatkartRkam / ' zabdAnuzAsanamAcAryeNa' iti - catprayogaH / zaizavenaiveti / bAlApudabodhyenetyarthaH / tasyA lajjAyAH / evaM ca mUle kuThArAnna tadAzaGketi bhAvaH / nanu bAlApaMdaM na zaizavabodhakam, kiM tu vizeSabodhakamata Aha- idaM veti / kazAM tADanarajjum / vastutastattvAbhAvAdAha - lIleti / ani For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 87 nubhAvA nibhRtagAtranetranimIlanaM -' ityAdyuktaM tadanyathAsiddhAnAmapi teSAme tadbhAvavyApakatvAditi dhyeyam / udAharaNam -- 'akaruNa mRSAbhASAsindho vimuJca mamAJcalaM tava paricitaH snehaH samyaGmayetyanubhASiNIm / aviralagaladvASpAM tanvIM nirastavibhUSaNAM iha bhavatIM bhadre nidre vinA vinivedayet // ' eSA pravAsagatasya svane'pi priyAmevaMbhASiNIM dRSTavato nidrAM prati kasyacidvaktiH / yadyapyevaMbhUtAyAH priyatamAvasthAyA nivedanena nidre mama bhavatyA mahAnupakAraH kRta iti vastu vipralambhazRGgArazrAtra pratItipathamavatarati, tathApi pura: sphUrtikatayA svapradhvananamatrodAhRtaM na prAnte tayo - rdhvananaM niroddhumISTe / nidrAnAzottaraM jAyamAno bodho vivodhaH / nidrAnAzazca tatpUrtisvamAnta valavacchabdasparzAdibhirjAyata iti ta evAtra vibhAvAH / akSimardanagAtramardanAdayo'nubhAvAH / tatra saMkSepeNodAharaNam 'nitarAM hitayA nidrayA me bata yAme carame niveditAyAH / sudRzo vacanaM zRNomi yAvanmayi tAvatpracukopa vArivAhaH // ' atra garjitazravaNaM vibhAvaH / priyAvacanazravaNollAsanAzo'nubhAvastUnneyaH / kecidavidyAdhvaMsajanyamapyamumAmananti / teSAM mate 'naSTo mohaH smRtirlabdhA tvatprasAdAnmayAcyuta / sthito'smi gatasaMdehaH kariSye vacanaM tavaM // ' iti gItApadyamudAhAryam / na tu vArivAhaviSayAyA asUyAyA evAtra daMjanyatvAditi / etajjanyatvAbhAvAdityarthaH / svapnajanyatvAbhAvAditi yAvat / anyatheti / nidrayetyarthaH / etaditi / svapretyarthaH / mRSeti / mithyAbhASin / iha pra0 vAse / priyatameti / nAyiketyarthaH / atrodAhRtamiti / asyApi vAcyAtizAMyitvAdeta nivyavahAro'pi tathA ca sAMkaryamiti bhAvaH / tatpUtirnidrApUrtiH / vArivAho meghaH / amuM vibodham / siMhAvalokananyAyenA sUyAdhvanitvaM nirAcaSTe - na tviti / For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 88 www. kobatirth.org kAvyamAlA | vAkyArthateti zaGkayam / vibodhapratItau hi satyAM tasminnanaucityAvagame satyanucitavibodhajanakatvena vArivAhe'sUyAyA vilambena pratIteH paramukhanirIkSakatvAt / syAdapi tasyA api prAdhAnyam, yadi vArivAhe niSkaruNatvAdibodhakaM kiMcidapi syAt / nApi svamasya / vArivAhanAdena tannAzasyaiva pratipatteH / astu vA svapnabhAvaprazamenAsUyayA ca sahAsya saMkaraH 4 Acharya Shri Kailassagarsuri Gyanmandir idaM tu nAdAhAryam -- 'gADhamAliGgaca sakalAM yAminI saha tasthuSIm / nidrAM vihAya sa prAtarAliliGgAtha cetanAm // ' vibodhasya cetanA padavAcyatvAt / yathA kazcitsatyapratijJo dvAbhyAM nAyikAbhyAM dvaukAlAvupabhogArthaM dattvA yathociteM kAla ekAmupabhujya kAlAntare pravRtte tAM vihAyAparAM bhuGkte tathaivAyaM rAtrau nidrAM prAtazcetanAmiti samAsoktereveha prakAzanAt / " parakRtAvajJAdinAnAparAdhajanyo maunavAkpAruSyAdikAraNIbhUtazcittavRttivizeSo'marSaH / prAgvaMtkAraNAnAM kAryANAM ca krameNa vibhAvAnubhAvatvam / udAharaNam- 'vakSojAgraM pANinAmRSya dUre yAtasya drAgAnanAbjaM priyasya / zoNAgrAbhyAM bhAminI locanAbhyAM joSaM joSaM joSamevAvatasthe // ' iha tyAkasmikastanAgrasparzo vibhAvaH / nayanAruNyanirnimeSanirIkSaNe hi yataH / tasminvibodhe / tasyA apyasUyAyA api / svapnasya vAkyArthateti zaGkayamityasyAnuSaGgaH / jalAharaNakartRtvena bodhakavArivAhazabdasya sattvAt, ata Aha-- astu vA svaprabhAveti / idaM vakSyamANam / sakalAM yAminImabhivyApya saha sthitavata nidrAM gADhamAliGgayAtha ca prAtastAM vihAya sa cetanAmAliliGgetyanvayaH / nanvevaM vibodhabhAvadhvanitvAbhAve'pi kasyedamudAharaNam, ata Aha-- yathetyAdi / prAgvadvibodhavat / kAraNAnAM parakRtAvajJAdInAm / kAryANAM maunAdInAm / AmRSya saMspRzya / joSaM joSamiti / nirnimeSaM dRSTvA dRSTvetyarthaH / joSameva tUSNImeva / bhAminI kartrI / atrAdisaMprAyavibhAvAnubhAvayoH sattvamityAha - iha tviti / idaM va nirnimeSanirIkSaNaM sevA For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra posvahittham / taduktam www. kobatirth.org rasagaGgAdharaH / 89 anubhAvau / nanu krodhAmarSayoH sthAyi saMcAriNorbhAvayoH kiM bhedakamiti cet, viSayatAvailakSaNyameveti gRhANa / tatra tu gamakaM jhaTiti paravinAzAdau pravRttirvacanavaimukhyAdikaM ceti kAryavailakSaNyam / vrIDAdibhirnimittairharSAdyanubhAvAnAM gopanAya janito bhAvavize yathA Acharya Shri Kailassagarsuri Gyanmandir 'anubhAvapidhAnArthe'vahitthaM bhAva ucyate / tadvibhAvyaM bhayavrIDAdhASTarya kauTilyagauravaiH // ' 'prasaGge gopAnAM guruSu mahimAnaM yadupaterupAkarNya svidyatpulakitakapolA kulavadhUH / viSajvAlAjAlaM jhagiti vamataH pannagapateH phaNAyAM sAzrayai kathayatitarAM tANDavavidhim // ' atra vrIDA vibhAvaH / tAdRzakAliyakathAprasaGgo'nubhAvaH / evaM bhayAdiprayojyamapyudAhAryam | 1 adhikSepApamAnAdiprabhavA kimasya karomItyAdyAkArA cittavRtirugratA | yadAhu: 'nRpAparAdho'saddoSakIrtanaM coradhAraNam / vibhAvAH syuratho bandho vadhastADanabhartsane // ete yatrAnubhAvAstadagryaM nirdayatAtmakam // ' iti / rthakajuSA NamulA ca gamyaM tadAha- nirnimeSeti / idamupalakSaNam / maunamapyanubhAvo bodhyaH / kiM bhedakamiti / uktakAraNakAryayostu aikyameveti bhAvaH / tatra tu viSayatAvailakSaNye tu / kAryeti / krodhAmarSayoryathAkramamityAdiH / harSAdyanubhAvAnAmiti / harSAdijanyAnubhAvAnAmityarthaH / bhAvavizeSo'bhiprAyavizeSa: / anubhAvetyasya harSAdijanyetyAdiH / tadavahityam / bhayAdibhirvibhAvyaM janyamityarthaH / guruSu tatsamIpe / gopAnAM prasaGge ityAdyantrayaH / pannagapateH kAliyasya / sAzcaryamAzcaryeNa sahitam / tANDavavidhi yadupateriti bhAvaH / tAdRzeti / viSavamanakatrityarthaH / asaditi / 12 For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 90 www. kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir yathA 'avApya bhaGgaM khalu saMgarAGgaNe nitAntamaGgAdhipateramaGgalam / paraprabhAvaM mama gANDivaM dhanurvinindataste hRdayaM na kampate // ' eSA karNena parAbhUtaM gANDivaM nindantaM yudhiSThiraM prati dhanaMjayasyoktiH / yudhiSThirakartRkA gANDivanindAtra vibhAvaH / vadhecchAnubhAvaH / na cAmarSogratayornAsti bheda iti vAcyam / prAgudAhRte'marSadhvanAvugratAyA apratIteH / nApyasau krodhaH / tatra sthApitvenAsyAH saMcAriNItvenaiva bhedAt / vimalambhamahApattiparamAnandAdijanmAnyasminnanyAvabhAsa unmAdaH / zuktirajatAdijJAnavyAvRttaye janmAntam / udAharaNam 'akaruNahRdaya priyatama muJcAmi tvAmitaH paraM nAham / ityAlapati karAmbujamAdAyAlIjanasya vikalA sA // ' eSA pravAsagataM svanAyikAvRttAntaM pRcchantaM nAyakaM prati kasyAzcitsaMdezahAriNyA uktiH / priyavirahotra vibhAvaH / asaMbaddhoktiranubhAvaH / unmAdasya vyAdhAvantarbhAve saMbhavatyapi pRthagupAdAnaM vyAdhyantarApekSayA vaicitryavizeSasphoraNAya / rogAdijanyA mUrchArUpA maraNaprAgavasthA maraNam / na cAtra prANaviyogAtmakaM mukhyaM maraNamucitaM grahItum / cittavRttyA - tmakeSu bhAveSu tasyAprasakteH / bhAveSu ca sarveSu kAryasahavartitayA zarIraprAsaMyogasya hetutvAt / avidyamAnadoSakathanamityarthaH / aGgAdhipateH karNAt / pareti / utkRSTetyarthaH / parAbhUtamiti yudhiSThira vizeSaNam / na cAmarSotheti / kAraNAdhikyAditi bhAvaH / apra tIteriti / asyAM vadhAdIcchApi na / tasminnityanubhAvabhedAditi bhAvaH / asAvugratA / bhedAditi / gurubandhuvadhAdijanyaH sthAyI, vAgaparAdhAdijanyaH saMcArIti bheda ityapare / vyAvRttaya iti / jJAnasyonmAdalavyAvRttaya ityarthaH / tasyAprasakteriti / mukhyamaraNasyAntarbhAvAsaMbhavAdityarthaH / tatra hetumAha - bhAveSu ceti / aGgIkurute For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| udAharaNam'dayitasya guNAnanusmarantI zayane saMprati yA vilokitAsIt / adhunA khalu hanta sA kazAGgI giramaGgIkurute na bhASitApi // ' priyaviraho'tra vibhAvaH / vacanavirAmo'nubhAvaH / hantapadasyAtrAtyantamupakArakatvAdvAkyavyaGgayo'pyayaM bhAvaH padavyaGgayatAmAvahati / etena bhAvasya padavyaGgyatAyAM nAtyantaM vaicitryamiti parAstam / dayitasya guNAnanusmarantItyanena vyajyamAnaM caramAvasthAyAmapi tasyA dayitaguNavismaraNaM nAbhUditi vastu vipralambhasya zokasya vA caramamabhivyaktasya poSakam / ayaM ca bhAvaH svavyaJjakavAkyottaravartinA vAkyAntareNa saMdarbhaghaTakena nAyikAdeH pratyujIvanavarNane vipralambhasya, anyathA tu karuNasya poSaka iti vivekaH / kavayaH punaramuM prAdhAnyena na varNayanti / amaGgalaprAyatvAt / saMdehAyanantaraM jAyamAna Uho vitrkH| sa ca nizcayAnukUlaH / _ 'yadi sA mithilendranandinI nitarAmeva na vidyate bhuvi / atha me kathamasti jIvitaM na vinAlambanamAzritasthitiH // ' svAtmani bhagavato rAmasyaiSoktiH / bhuvi sItAsti na veti saMdeho'tra vibhAvaH / bhrUkSepaziroGgulinartanamAkSiptamanubhAvaH / na cAsau cinteti zakyaM vaditum / cintAyA niyamena nizcayaM pratyaprayojakatvAt / kiM bhaviSyati kathaM bhaviSyatItyAdyAkArAyAzcintAyA idamitthaM bhavitumarhati prAyaza ityAkArasya vitarkasya viSayavailakSaNyopalambhAcca / na vinetyAdinokto'rthAntaranyAso'pyasminnevAnukUlaH / na / na prativadatItyarthaH / atra maraNe hantapadasya duHkhAtizayabodhakatvAditi bhAvaH / prakRte'nupadaM vakSyamANarItyA vipralambhAsaMbhavAdAha-zoketi / karuNasthAyIbhAvasyetyarthaH / asya puro'nabhivyakterAha-caramamiti / ata evaitaddhanitvam / tadevAha-ayaM ceti / nanvasya pradhAnodAharaNaM kuto na dattamata Aha--kavaya iti / punaHzabdo hishbdaarthe| AdinA viparyayaparigrahaH |aalmbnmaadhaarbhuutm / nanu niyame tadabhAve'pi lakSaNe tadanivezAtprakRte tatsaMbhava evAta Aha-kiM bhaviSyatIti / nanu na vinetyAdinArthAntaranyAsasya pratIteH kathaM dhvanitvamata Aha-na vinetyAdIti / sAmAnyena For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| iSTAsiddhirAjagurvAdyaparAdhAdijanyo'nutApo viSAdaH / udAharaNam'bhAskarasUnAvastaM yAte jAte ca pANDavotkarSe / duryodhanasya jIvita kathamiva nAdyApi niryAsi // ' atra svApakarSaparotkarSayordarzanaM vibhAvaH / jIvitaniryANAzaMsA, tadAkSiptaM vadananamanAdi cAnubhAvaH / asminneva ca viSAdadhvanau duryodhanasyetyarthAntarasaMkramitavAcyadhvaniranugrAhakaH / na cAtra trAsabhAvadhvanitvaM zaGkacam / paravIrasya duryodhanasya trAsalezasyApyayogAt / nApi cintAdhvanitvam / yuvA mariSyAmIti tasya vyavasAyAt / nApi dainyadhvanitvam / sakalasainyakSaye'pi vipadastenAgaNanAt / na vA vIrarasadhvanitvam / maraNasya zaraNIkaraNe parApakarSajIvitasyotsAhasyAbhAvAt / idaM punaratra nodAhAryam 'ayi pavanarayANAM nirdayAnAM hayAnAM zlathaya gatimahaM no saMgaraM draSTumIhe / zrutivivaramamI me dArayanti prakupya gujaganibhabhujAnAM bAhujAnAM ninAdAH // ' atra trAsasyaiva pratIyamAnatvena viSAdasyApratIteH, lezatayA pratIto vA trAsa eva / AnuguNyaucityena dhvanivyapadezAyogyatvAt / adhunaivAsya lAbho mamAstvitIcchA autsukyam / vizeSasamarthanamatra bodhyam / bhAskarasUnau karNe / duryodhanasya jIviteti saMbuddhiH / he vIretyarthaH / ivazabdo vAkyAlaMkAre / niryAsi gacchasi / viSAdadhvanitvaM draDhayatiasminneveti / vAcyadhvaniriti / lakSyatAvacchedakaM ca karNadarzanAvadhijIvitvam, ekAdazAkSauhiNIpativandhatvam, pratApenAgaNitapANDavatejastvam, pANDavAnAM vanavAsAdidAtRtvaM vA atiduHkhitvaM vyayam / pareti / utkRSTetyarthaH / yuddheti / tathA ca kiM bhaviSyatItyAdyAkArAyAstasyA asaMbhava iti bhAvaH / tenAgeti / tathA ca tadvibhAvasyAbhAva iti bhAvaH / pareti / bahuvrIhistRtIyAtatpuruSo vA / parApakarSasyaivAbhAvAditi bhAvaH / utsAhasyeti / tatsthAyibhAvasyeti bhAvaH / ayoti komalAmantraNe / 'amI me' iti pAThaH / bAhujAnAM kSatriyANAm / asya padArthasya / nipataditi / For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / iSTavirahAdiratra vibhAvaH / tvarAcintAdayo'nubhAvAH / yadAhu: udAharaNam 'saMjAtamiSTavirahAduddIptaM priyasaMsmRteH / nidrayA tandrayA gAtragauraveNa ca cintayA || anubhAvitamAkhyAtamautsukyaM bhAvakovidaiH ||' iti / Acharya Shri Kailassagarsuri Gyanmandir ---------- 'nipatadvASpasaMrodhamuktacAJcalyatArakam / kadA nayananIlAbjamA lokeya mRgIdRzaH // ' anarthAtizayajanitA cittasya saMbhramAkhyA vRttirAvegaH / udAharaNam- ' lIlayA vihitasindhubandhanaH so'yameti raghuvaMzanandanaH / darpadurvilasito dazAnanaH kutra yAmi nikaTe kulakSayaH // ' eSA svAtmani mandodaryA uktiH / raghunandanAgamanamatra vibhAvaH / kutra yAmItyetadvyaGgyasthairyAbhAvo'nubhAvaH / na cAtra cintA prAdhAnyena vyajyata iti zakyate vaktum / kutra yAmIti sphuTaM pratItena sthairyAbhAvenodvegasyeva cintAyA apratyAyanAt / paraM tvAvegacarvaNAyAM tatparipoSakatayA guNatvena cintApi viSayIbhavati / cintotkaNThAbhayaviraheSTAniSTadarzanazravaNAdijanyAvazyakartavyA rthapratisaMdhAnavikalA cittavRttirjaDatA / iyaM ca mohAtpUrvataH paratazca jAyate / yadAhu: 93 'kAryAviveko jaDatA pazyataH zRNvato'pi vA / tadvibhAvAH priyAniSTadarzanazravaNe rujA || For Private And Personal Use Only nipatadvASpasaMrodhena muktacAcalyAstArakA yasyetyarthaH / Alokeya / liGo rUpam / udvegasyeveti / udvegAvegau paryAyau / cintotkaNTheti / 'cintotkarSa' iti pAThAntaram / iSTAniSTeti / priyAniSTetyarthaH / tadvibheti / jaDatAvibhAvA ityarthaH / rujA Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 kaavymaalaa| anubhAvAstvamI tUSNIMbhAvavismaraNAdayaH / sA pUrva parato vA syAnmohAditi vidAM matam // ' udAharaNam'yadavadhi dayito vilocanAbhyAM sahacari daivavazena dUrato'bhUt / tadavadhi zithilIkato madIyairatha karaNaiH praNayo nijakriyAsu // ' priyaviraho'tra vibhAvaH / karaNaizcakSuHzravaNAdibhiH kriyAsu tattatpra. mitiSu praNayasya zithilIkaraNamanubhAvaH / mohe cakSurAdibhizcAkSuSAderajananam, iha tu prakAravizeSavaiziSTayena bAhulyenAjananamiti tasmAdasya vizeSaH / ata evodAharaNe zithilIkata ityuktam, na tu tyakta iti / atitRptigarbhavyAdhizramAdijanyA cetasaH kriyaanunmukhtaalsym| atra ca nAsAmarthyam / nApi kAryAkAryavivekazUnyatvam / tena kAryAkaraNarUpasyAnubhAvasya tulyatve'pi glAnejaMDatAyAzcAsya bhedaH / udAharaNam'nikhilAM rajanI priyeNa dUrAdupayAtena vibodhitA kathAbhiH / adhikaM nahi pArayAmi vaktuM sakhi mA jalpa tavAyasI rasajJA // ' eSA hi priyAgamanadvitIyadivase muhurnizAvRttAntaM pracchantI sakhI prati rajanijAgaraNajanitAlasyAyAH kasyAzciduktiH / atra rajanijAgaraNaM vibhAvaH / adhikasaMbhASaNAbhAvo'nubhAvaH / jaDatAyAM mohAtpUrvavartitvamuttaravartitvaM vA niyatam, na tvatretyaparo vizeSaH / gopanIyaviSayatvAdyadi kathAbhirityavivakSitavAcyaM tadA zramo'stu paripoSakaH / zramajanye rogazcetyarthaH / vAzabdaH samuccaye / vidAmarthAMdrasajJAnAM matamiSTam / dUrato dUre / karaNairindriyaiH / praNayaH snehaH / anyAsAmasaMbhavAdAha-tattatpreti / cAkSuSAdirUpAsvityarthaH / cAkSaSAderiti / sAmAnyeneti bhAvaH / prakAreti / tattatprakAreNetyarthaH / ata eva bAhulyena / ata eva sarvathAtyAgAdeva / asyAlasyasya / tulyatve'pi glAnyA. dAviti zeSaH / yathAsaMkhyamanvayaH / pArayAmi zanomi / AyasI lohamayI / rasajJA jihvA / priyeti / priyasyAgamanaM yasmindine tato dvitiiyetyrthH| jaDatAto bhedAntaramAha---jaDeti / vAzabdazcArthe / atrAlasye / kathAbhirityavivakSiteti / kathAbhiriti surataparaM tattvameva lakSyatAvacchedakam / atizramayuktatvaM vyaGgyam / zrama ityasya For Private And Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| hyAlasye zramasya poSakatAyA avAryatvAt / atitRptyAdijanite tvAlasye zramAdviviktaviSayatvaM bodhyam / parotkarSadarzanAdijanyaH prnindaadikaarnniibhuutshcittvRttivishesso'suuyaa| imAmevAsahanAdizabdairvyavaharanti / yathA 'kutra zaivaM dhanuridaM kva cAyaM prAtaH zizuH / bhaGgastu sarvasaMhA kAlenaiva vinirmitaH // eSA bhagnaharakArmukasya bhagavato rAmasya parAkramamasahamAnAnAM tatratyAnAM rAjJAmuktiH / atra ca zrImaddAzarathibalasya sarvotkRSTatAyA darzanaM vibhAvaH / prAkRtazizupadagamyA nindAnubhAvaH / 'tRSNAlolavilocane kalayati prAcI cakoravraje ____ maunaM muJcati kiM ca kairavakule kAme dhanurdhanvati / mAne mAnavatIjanasya sapadi prasthAtukAme'dhunA dhAtaH kiM nu vidhau vidhAtumucito dhArAdharADambaraH // ' atrApi yadyapi tadIyocchRGkhalatAdidarzanajanyA anucitakAritvarUpanindAprakAzAnubhAvitA kavigatA vidhAtrAlambanAsUyAM vyajyata iti zakyate vaktum, tathApi kAryakAraNayostulyatvAdabhivyaktenAmeSeNa zabali vyaGgayetyAdiH / paripoSaka ityanena zramadhvanitvaM nirastam / nanu tasya tattve prakRte gaura. vamata Aha-zrameti / nanvevaM sarvatra tatsattvena vibhAvabhedoktirayuktAta Aha-a. tIti / prAkRta iti / kSatriyodbhava ityarthaH / tatratyAnAM sItApariNayanArtha janakagRhe samAgatAnAM sadasyupaviSTAnAm / zizupadeti / etadubhayapadetyarthaH / tRSNAloletyudAharaNadAne bIjaM kathayitumAha-tRSNeti / kalayatItyAdi satsaptamyantam / kalayati candrikApAnArtha svIkurvati / cakorabaje tatsamUhe / kulaM samUhaH / dhunvati TaMkArayati / vidhau candre / dhArAdhareti / meghAcchAdanamityarthaH / tadIyeti / dhAtrIyetyarthaH / prakAzetyanena tasyA vAcyatvaM sUcitam / vaktumiti / tathA cedamapyasyA udAharaNamiti bhAvaH / kAryakAraNayostulyatvAditi / asUyAkAryakAraNayorivAmarSakAryakAraNayorapi vidyamAnatvAdityarthaH / asau asUyA pratIyata ityatrAnvayaH / evvyvcchedymaah-neti| For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| taivAsau na viviktatayA pratIyate / nahi vidhAturaparAdha iva bhagavato rAmasyAparAdho'sti yena kariva vIrANAmapyamarSo'bhivyajyeta / svabhAvo hi mahonnatakriyAniSpAdanaM vIrANAm / atrAprastutacandravRttAntena prastutarAjakumArAdivRttAntasya dhvananAnnAstyasUyAdhvanitvamiti tu na vAcyam / ekadhvanerdhvanyantarAvirodhitvAt / anyathA mahAvAkyadhvaneravAntaravAkyadhvanibhiH, teSAM ca padadhvanibhiH saha sAmAnAdhikaraNyaM kutrApi na syAt / viyogazokabhayajugupsAdInAmatizayAt / grahAvezAdezvotpanno vyaadhivishesso'psmaarH| vyAdhitvenAsya kathane'pi vizeSAkAreNa punaH kathanaM bIbhatsabhayAnakayorasyaiva vyAdheraGgatvaM nAnyasyeti sphoraNAya / vipralambhe tu vyAdhyantarasyAsyApi ca / udAharaNam 'harimAgatamAkarNya mathurAmantakAntakam / kampamAnaH zvasankaMso nipapAta mahItale // ' atra bhayaM vibhAvaH / kampaniHzvAsapatanAdayo'nubhAvAH / amarSAdijanyavAkpAruSyAdikAraNIbhUtA cittavRttizcapalatA / yadAhuH 'amarSaprAtikUlyeArAgadveSAzca matsaraH / iti yatra vibhAvAH syuranubhAvastu bhartsanam // vAkpAruSyaM prahArazca tADanaM vadhabandhane / taccApalamanAlocya kAryakAritvamipyate // iti / bhedena netyarthaH / ata idaM nodAhRtamiti bhAvaH / nanu pUrvodAharaNe'pi zabalitatvamata Aha-nahIti / nanu rAmasya kuto nAparAdho'ta Aha-svabhAvo hIti / aprastutaprazaMsaivAtreti mataM nirAcaSTe-atrApreti / teSAM ca avAntaravAkyadhvanInAM ca / asya apasmArasya / vizeSeti / apsmaartvenetyrthH| bIbhatsetyAdhuktisvArasyamAhavipreti / asyApi ca apasmArasyApi / aGgatvamityasyAnuSaGgaH / kampamAnaH zvasaniti / zvAsajanyakampavAnityarthaH / ca matsara iti / matsarazcetyarthaH / ahiteti / For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| udAharaNam 'ahitavrata pApAtmanmaivaM me darzayAnanam / AtmAnaM hantumicchAmi yena tvamasi bhAvitaH // ' eSA bhagavadanuraktivighaTanopAyamapazyataH prahlAdaM prati hiraNyakaziporuktiH / bhagavaDepotthApitaH putradveSo'tra vibhAvaH / AtmavadhecchA paruSavacanaM cAnubhAvaH / na cAmarSa evAtra vyajyata iti vAcyam / sadaiva bhagavadanurAgiNi prahlAde hiraNyakaziporamarpasya cirakAlasaMbhRtatvenAtmavadhecchAyA idaMprathamatAnupapatteH / idaMprathamakAryasya cedaMprathamakAraNaprayojyatayA prAcInacittavRttivilakSaNAyA eva capalatAkhyacittavRtteH siddheH / na cAmarSaprakarSa evAtmavadhecchAdikAraNamabhivyajyatAmiti vAcyam / prakarSasyApi svAbhAvikavilakSaNalakSaNatAyA AvazyakatayA tasyaiva capalatApadArthatvAt / nIcapuruSeSvAkrozanAdhikSepavyAdhitADanadAridyeSTavirahaparasaMpadarzanAdibhiH, uttamepu tvavajJAdibhirjanitA viSayadveSAkhyA rodanadIrghazvAsadInamukhatAdikAriNI cittvRttinirvedH| udAharaNam'yadi lakSmaNa sA mRgekSaNA na madIkSAsaraNiM sameSyati / amunA jaDajIvitena me jagatA vA viphalena kiM phalam // ' nityAnityavastuvivekajanyatvAbhAvAnnAsau rasavyapadezahetuH / devAdiviSayA ratiryathA 'bhavahAri krudhyajayavijayadaNDAhatidalakirITAste kITA iva vidhimahendraprabhRtayaH / na hitaM vrataM bhagavadanuraktirUpaM yasya tatsaMbuddhiH / ata eva pApAtmanprahlAda / bhAvita iti / utpAdita ityarthaH / avajJAdibhiriti / AdinA virahAdayaH / yadIti / bhagavato rAmasyeyamuktiH / sA sItA / jaDeti / acetanajIvitenetyarthaH / viphalena viruddha phalena / nanvatra nirvedasthAyikazAntarasadhvanitvamevAta Aha-nityeti / asau nirvedaH / bhavaditi / viSNuM prati bhaktoktiH / he kSapitamura murajit / jayavijayau 13 For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| vitiSThante yuSmannayanaparipAtotkalikayA varAkAH ke tatra kSapitamura nAkAdhipatayaH // ' atrApamAnasahanabhagavahAraniSevaNabhagavatkaTAkSapAtAbhilASAdibhirbahmAdigatA bhagavadAlambanA ratirnAbhivyajyate / api tu bhagavadaizvaryamavAGmanasagocara iti cettathApi tAdRzabhagavadaizvaryavarNanAnubhAvitayA kavigatabhagavadAlambanaratyA dhvanitvamakSatameva / idaM vodAharaNam'na dhanaM na ca rAjyasaMpadaM nahi vidyAmidamekamarthaye / mayi dhehi manAgapi prabho karuNAbhaGgitaraGgitAM dRzam // ' atra dhanAdyapekSAzUnyasya bhagavadgantapAtAbhilApo hi bhagavatyanurakti vyanakti / evaM saMkSepeNa nirUpitA bhAvAH // atha kathamasya saMkhyAniyamaH---mAtsaryodvegadambheyA'vivekanirNayaklaibyakSamAkutukotkaNThAvinayasaMzayadhASTAdInAmapi tatra tatra lakSyeSu darzanAt / iti cet / na / ukteSvevaiSAmantarbhAveNa saMkhyAntarAnupapatteH / a. sUyAto mAtsaryasya, trAsAdudvegasya, avahitthAkhyAdbhAvAddambhasya, amarSAdIrSyAyAH, matevivekanirNayayoH, dainyAtklaibyasya, dhRteH kSamAyAH, autsukyAtkutukotkaNThayoH, lajjAyA vinayasya, tarkAtsaMzayasya, cApalAddhASTaryasya ca vastutaH sUkSme bhede'pi nAntarIyakatayA tadanatiriktasyaivAdhyavasAyAt / munivacanAnupAlanasya saMbhava ucchRGkhalatAyA anaucityAt / eSu ca saMcAribhAveSu madhye kecana keSAMcana vibhAvA anubhAvAzca bhavanti / tathA hi-IrSyAyA nivedaM prati vibhAvatvam, asUyAM prati caanubhaavtvm| cintAyA nidrAM prati vibhAvatvam, autsukyaM prati cAnubhAvatetyAdi svayamUhyam / dvArapAlau / te anirvacanIyaprabhAvAste bhavavAri bhavanetrapAtotkaNThayA koTA iva viti. Tanta ityanvayaH / varAkA dInAH / nAbhivyajyata iti| dhanAdyabhilASeNApi tadupapatte. riti bhAvaH / itItyasyAbhivyajyata ityasyAnuSaGgaH / cet yadyapi / nanvasyA aprAdhAnyena kathaM tattvamata Aha-idaM veti / asya bhAvasya / antarbhAve hetumAha-asUyAta iti / nanu sUkSmabhedaprayuktabhedaH kuto nAta Aha-munIti / saMcArIti SaSTyarthe For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / Acharya Shri Kailassagarsuri Gyanmandir 99 atha rasAbhAsaH tatra anucitavibhAvAlambanatvaM rasAbhAsatvam / vibhAvAdAvanaucityaM punarlokAnAM vyavahArato vijJeyam / yatra teSAmayuktamiti dhIriti kecidAhuH / tadapare na kSamante / munipatnyAdiviSayaka - ratyAdeH saMgrahe'pi bahunAyakaviSayAyA anubhayaniSThAyAzca raterasaMgrahAt / tatra vibhAvagatasyAnaucityasyAbhAvAt / tasmAdanaucityena ratyAdirvizeSaNIyaH / itthaM cAnucitavibhAvAlambanAyA bahunAyaka viSayAyA anumayaniSThAyAca saMgraha iti / anaucityaM ca prAgvadeva / tatra rasAdyAbhAsatvaM rasatvAdinA na samAnAdhikaraNam / nirmalasyaiva rasAditvAt / 'hetvAbhAsatvamiva hetutvena' ityeke / 'nahyanucitatvenAtmahAniH, api tu sadoSatvAdAbhAsavyavahAraH / azvAbhAsAdivyavahAravat' ityapare / udAharaNam 'zatenopAyAnAM kathamapi gataH saudhazikharaM sudhAnasvacche rahasi zayitAM puSpazayane / vibodhya kSAmAGgI cakitanayanAM smeravadanAM saniHzvAsaM zliSyatyahaha sukRtI rAjaramaNIm // ' atrAlambanamanucitapraNayA rAjaramaNI / rahorajanyAdyuddIpanam | sAhasena rAjAntaHpure gamanam prANeSUpekSA niHzvAsAzleSAdayazrAnubhAvAH / zaGkAdayaH saMcAriNaH / niSiddhAlambanakatvAccAsyA raterAbhAsatvaM rasasya / na For Private And Personal Use Only 1 saptamI / tatra nirUpaNIye rasAbhAse / yatra vibhAvAdau / teSAM lokAnAm / AdinA gurupatnyAdisaMgrahaH / tatra tayoH / tasmAditi / tathA cAnucitavibhAvAlambanakara titvaM tattvaM jJeyam | AdinA hAsAdiparigrahaH / itthaM ca tathAvizeSaNe ca / itiraparamatasamAptau / castvarthe / tatra rasAbhAseSu / AdinA bhAvaparigrahaH / nirmalasya nirduSTasya / hetutvenetyasya na samAnAdhikaraNamityasyAnupaGgaH / nanvatra mate duSTo heturitivadduSTo rasa ityAdivyavahArAnupapattirato matAntaramAha-nahIti / AtmahAniH svarUpahAniH / azvAbhAseti / azve iti bhAvaH / saudheti / sudhAnirmitarAjagRhoparitanapradeza mityarthaH / phenasyAtyantasvacchatvAduktiH / puSpazayane puSpazayyAyAm / ahaheti zaGkAyAm / anuciteti / anucitaH praNayo yasyAmityarthaH / yasyA iti vA / idamAdyodAharaNamityAha - niSiddheti / asyA nAyakaniSThAyAH / paretyasya vibodhyeti / bodhitetyAdiH / Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 kAvyamAlA | cAtra cakitanayanAmityanena parapuruSasparzatrAsAbhivyaktyA rateranubhayaniSThatevyAbhAsatAheturvAcyaH / asyAzca cirAya tasminnAsaktAyA antaHpure parapurupAgamanasyAtyantamasaMbhAvanayA ka eSa mAM bodhayatItyAdAvucita eva trAsaH / anantaraM ca paricayAbhivyaktyA so'yaM matpriyo madarthaM prANAnapi tRNIkRtyAgata iti jJAnAdutpannaM harSamabhivyaJjayatsmeravadanAmiti vizeSaNaM rAteM tadIyAmapi vyanakti / paraM tu prAdhAnyaM nAyakaniSThAyA eva rateH / sakalavAkyArthatvAt / yathA vA- 'bhavanaM karuNAvatI vizantI gamanAjJAlavalAbhalAlasepu / taruNeSu vilocanAbjamAlAmatha vAlA pathi pAtayAMbabhUva // ' atra kutazcidAgacchantyAH pathi tadIyarUpayauvanagRhItamAnasairyuvabhiranugamyamAnAyAH kasyAzcidbhavanapravezasamaye nijasevA sArthakyavijJAnAya gamanAjJApanarUpalAbhalAlaseSu teSu paramaparizramasmaraNasaMjAtakaruNAyA gamanAjJAdAnanivedakasya vilocanAmbujamAlAparikSepasyAnubhAvasya varNanAdabhivyajya - mAnA ratirbahuvacanena bahuviSayA gamyata iti / bhavatyayamapi rasAbhAsaH / yathA vA 'paJjare gRhItA navapariNItA vareNa vadhUH / tatkAlajAlapatitA bAlakuraGgIva vepate nitarAm ||' atra raternavavadhvA manAgapyasparzAdanubhavaniSThatvenAbhAsatvam / tathA coktam 'upanAyakasaMsthAyAM munigurupatnIgatAyAM ca / bahunAyaka viSayAyAM ratau tathAnubhayaniSThAyAm ||' iti / sparzeti / sparzakRtatrAsetyarthaH / anubhayeti / nAyake sattve'pi nAyikAyAmabhAvAditi bhAvaH / heturiti / tathA ca tRtIyodAharaNametannAyasyeti bhAvaH / samAdhatte - asyAzveti / co yata ityarthe / vyanaktItyatrAsyAnvayaH / ratimiti / nAyikAsaMbandhinIM ratimapItyarthaH / hrSasamuccAyako'piH / nanvevaM vinigamanAvirahota Aha- paraM tviti / nAyikA niSTA tu smereti padamAtravyaGgatvAnna vAkyArthaH / tathA cAdyodAharaNatAsya susthati bhAvaH / dvitIyodAharaNamAha-yathA veti / bhavanaM svagRham | vijJAnAya tadaGgIkArAya | teSu taruNeSu / karuNAyAmanyayaH / parametyasya taruNasaMvandhItyAdiH / bahniti / taruNeSviti bahnityarthaH / tRtIyodAharaNamAha-yathA veti / bhujeti rUpakam / upeti / AbhAsatva For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| atra muniguruzabdayorupalakSaNaparatayA rAjAderapi grahaNam / athAtra kiM vyaGgayam'vyAnamrAzcalitAzcaiva sphAritAH paramAkulAH / pANDuputreSu pAJcAlyAH patanti prathamA dRzaH // ' atra vyAnamratayA dharmAtmatAprayojyaM yudhiSThire sabhaktitvam, calitatayA sthUlAkAratAprayojyaM bhImasene satrAsatvam, sphAritatayA alaukikazauryazravaNaprayojyamarjune saharSatvam, paramAkulatayA paramasaundaryaprayojyaM nakulasahadevayorautsukyaM ca vyaJjayantIbhirdagbhiH pAJcAlyA bahuviSayAyA raterabhi. vyaJjanAdrasAbhAsa eveti navyAH / prAJcastvapariNetRbahunAyakaviSayatve raterAbhAsatetyAhuH / tatra zRGgArarasa iva zRGgArAbhAso'pi dvividhaH / saMyogavipralambhabhedAt / saMyogAbhAsastvanupadamevodAhRtaH / vipralambhAbhAso yathA'vyatyastaM lapati kSaNaM kSaNamatho maunaM samAlambate sarvasminvidadhAti kiM ca viSaye dRSTiM nirAlambanAm / zvAsaM dIrghamurIkaroti na manAgaGgeSu dhatte dhRti / vaidehIkamanIyatAkavalito hA hanta laGgezvaraH // ' atra sItAlambaneyaM laGkezagatA vipralambharatiranubhayaniSThatayA jagadgurupatnIviSayakatayA cAbhAsatAM gatA, vyatyastaM lapatItyAdibhiruktibhirvyajyamAnairunmAdazramamohacintAvyAdhibhistathaivAbhAsatAM gataiH prAdhAnyena paripoSyamANA dhvanivyapadezahetuH / evaM kalahazIlakuputrAdyAlambanatayA vItamiti zeSaH / prathamodAharaNasaMgrahAyAha-atreti / atra vakSyamANodAharaNe kiM raso vA tadAbhAso vetyarthaH / sphAritA vistRtAH / prathamA ityanena pUrva darzanAbhAvaH sUcitaH / sabhaktitvamityAdi dvitIyAntAnAM vya jayantIbhirityanenAnvayaH / bhAsa evetyasya vyaGgaya iti zeSaH / evena rasavyavacchedaH / prAJcastviti / atrArucibIjaM tu ratyanaucityasyApariNIte ivAtrApi sattvam / nahi lakSaNe tathA nivezo'stIti / tatra rasAbhAsAnAM mdhye| eka kSaNamiti pUrvAnvayi / aparamattarAnvayi / nana sItAyAstadabhAve'pi laGkeze tatsattvamata Aha-jagaditi / uktibhiriti / yathAkramamiti zeSaH / tathaiva jagagurupatnIviSayakatayaiva / prAdhAnyeneti / tathA ca na tadbhAvAbhAsadhvanitvamiti bhAvaH / kalahazIleti / avItarAgAdiviSayamidam / ata evAha-vIteti / kadaryo For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 kaavymaalaa| rAgAdiniSThatayA ca varNyamAnaH zokaH, brahmavidyAnadhikAricANDAlAdigatatvena ca nirvedaH, kadaryakAtarAdigatatvena pitrAdyAlambanatvena vA krodhotsAhau, aindrajAlikAdyAlambanatvena ca vismayaH, gurvAdyAlambanatayA ca hAsaH, mahAvIragatatvena bhayam, yajJIyapazuvasAsRGmAMsAdyAlambanatayA varNyamAnA jugupsA ca rasAbhAsAH / vistRtibhayAJcAmI nehodAhRtAH sudhIbhirunneyAH / evamevAnucitaviSayA bhaavaabhaasaaH| yathA 'sarve'pi vismRtipathaM viSayAH prayAtA vidyApi khedakalitA vimukhIbabhUva / sA kevalaM hariNazAvakalocanA me __ naivApayAti hRdayAdadhidevateva // ' gurukule vidyAbhyAsasamaye tadIyakanyAlAvaNyagRhItamAnasasyAnyasya vA kasyacidatipratiSiddhagamanAM smarato dezAntaraM gatasyeyamuktiH / atra ca svAtmatyAgAtyAgAbhyAM srakcacandanAdiSu viSayeSu cirasevitAyAM vidyAyAM ca kRtaghnatvam, asyAM ca lokottaratvamabhivyajyamAnaM vyatirekavapuH smRtimeva puSNAtIti saiva pradhAnam / evaM ca tyAgAbhAvagataM sArvadikatvaM vyaJjayantyadhidevatopamApi / eSA cAnucitaviSayakatvAdanubhayaniSThatvAcca bhAvAbhAsaH / yadi punariyaM tatpariNeturevoktistadA bhAvadhvanireva // atha bhAvazAntiHbhAvasya prAguktakharUpasya zAnti zaH / sa cotpattyavacchinna eva grAhyaH / tasyaiva sahRdayacamatkAritvAt / udAharaNam -- 'muJcasi nAdyApi ruSaM bhAmini mudirAlirudiyAya / iti tanvyAH pativacanairapAyi nayanAbjakoNazoNaruciH / / ' nindyaH / kAtaro bhItaH / evameva rasAbhAsavadeva / khedakalitA khedavyAptA / vinigamanAvirahAdAha--anyasyeti / atra ca svAtmatyAgeti viSayavidyobhayakarTakasvatyAgena viSayavidyayoH kRtaghnatvam, nAyikAkartakasvIyAtyAgena cAsyAM nAyikAyAM lokottaratvamityarthaH / evaM smRtimeva puSyatItyarthaH / sa ca nAzazcotpattyavacchinna evotpattikAlA For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 103 iha tAdRzapriyavacanazravaNaM vibhAvaH / nayanakoNagatazoNarucernAzaH, tadabhivyaktaH prasAdo vAnubhAvaH / utpattikAlAvacchinno roSanAzo vyaGgayaH / tathA bhAvodayo bhAvasyotpattiH / udAharaNam'vIkSya vakSasi vipakSakAminIhAralakSma dayitasya bhAminI / aMsadezavalayIkRtAM kSaNAdAcakarSa nijabAhuvallarIm // ' atrApi dayitavakSogatavipakSakAminIhAralakSmadarzanaM vibhAvaH / priyAMsaMdezavalayIkRtanijabAhulatAkarSaNamanubhAvaH / roSAdayo vyaGgayAH / yadyapi bhAvazAntau bhAvAntarodayasya, bhAvodaye vA pUrva bhAvazAnterAvazyakatvAnnAnayorvivikto vyavahArasya viSayaH / tathApi dvayorekatra camatkAravirahAt, camatkArAdhInatvAcca vyavahArasya, asti viSayavibhAgaH / evaM bhAvasaMdhiranyonyAnabhibhUtayoranyonyAbhibhAvanayogyayoH sAmAnAdhikaraNyam / udAharaNam'yauvanodgamanitAntazaGkitAH zIlazauryabalakAntilobhitAH / saMkucanti vikasanti rAghave jAnakInayananIrajazriyaH // ' atra bhagavaddAzarathigatasya lokottarayauvanodgamasya, tAdRzasyaiva zIlazauryAdeca darzanaM vibhAvaH / nayanagatasaMkocavikAsAvanubhAvaH / vIDautsukyayoH saMdhirvyaGgayaH / tathA bhAvazabalatvambhAvAnAM bAdhyabAdhakabhAvamApannAnAmudAsInAnAM vA vyaamishrnnm| ekacamatkRtijanakajJAnagocaratvamiti yAvat / vacchinna eva / mudirAlimeghapatiH / nAzasya saakssaatttkaarytvaabhaavaadaah-tdbhiiti| nanu tataH kimata Aha-camatkAreti / evaM ca yatkRto yatra camatkArastatra tabyavahAra iti bhAvaH / sAmAnAdhikaraNyamiti / ekadezavRttitvaviziSTaikakAlavRttitvarUpamityarthaH / sUkSmabhedastvakiMcitkara iti bhAvaH / zabalatAyAM tvekadezavRttitvarUpameva sAmAnAdhikaraNyamiti vizeSaH / tAdRzasyaiva lokottarasyaiva / eketi / ekaM yattAdRzaM For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 kaavymaalaa| udAharaNam'pApaM hanta mayA hatena vihitaM sItApi yadyApitA sA mAmindumukhI vinA bata vane kiM jIvitaM dhAsyati / Alokeya kathaM mukhAni kRtinAM kiM te vadiSyanti mAM __ rAjyaM yAtu rasAtalaM punaridaM na prANituM kAmaye // " atra matyasUyAviSAdasmRtivitarkavrIDAzaGkAnirvedAnAM prAguktasvasvavibhAvajanmanAM shbltaa| yattu kAvyaprakAzaTIkAkAraiH 'uttarottareNa bhAvena pUrvapUrvabhAvopamardaH zabalatA' ityabhyadhIyata tanna / 'pazyetkazcincala capala re kA tvarAhaM kumArI hastAlamba vitara hahahA vyutkramaH kvAsi yAsi' ityatra zaGkAsUyAvRtismRtizramadainyamatyautsukyAnAmupamardalezazUnyatve'pi zavalatAyA rAjastutiguNatvena paJcamollAse mUlakataiva nirUpaNAt / svottaravizeSaguNena jAyamAnastu nAzo na vyaGgayaH / na vopamardapadavAcyaH / nApi camatkArI / tasmAt __ 'nArikelajalakSIrasitAkadalamizraNe / vilakSaNo yathA svAdo bhAvAnAM saMhato tathA // ' atredaM bodhyam--ya ete bhAvazAntyudayasaMdhizavalatAdhvanaya udAhatAste'pi bhAvadhvanaya eva / vidyamAnatayA caLamANeSvivotpattyavacchinnatvavinazyadavasthatvasaMdhIyamAnatvaparasparasamAdhikaraNatvaiH prakAraizcaya'mANeSu bhAveSveva prAdhAnyasyaucityAta, camatkRtestatraiva vizrAnteH / yadyapyutpatti jJAnaM mahAvAkyArthabodhastadviSayatvamityarthaH / paapmiti| atra pApamityanena matiH, hantetyAdinAsUyA, sItApItyAdinA viSAdaH, setyanena smRtiH, mAmityAdinA vitarkaH, Alo. keyetyAdinA vrIDA, kiM ta ityAdinA zaGkA, rAjyamityAdinA nirvedaH, iti bodhyam / pazyetkazciditi zaGkA / cala capala re ityasUyA / kA tvareti dhRtiH / ahaM kumArIti smRtiH / hastAlamba vitareti zramaH / hahaheti dainyam / vyutkrama iti dainyam / kvAsIti mati: / yAsItyautsukyam / autsukyAnAmiti / madhye pUrvapUrvasyottarottareNeti zeSaH / mUla kRtaiva prakAzakRtaiva / tattve'pyAha-na veti / tattve'pyAha-nApIti / atra ca sahRdayahRdayameva pramANamiti bhAvaH / upasaMharati-tasmAditi / carNikeyam / saMhatI mizraNe / bhAvazAntyadeti / bhAvasaMbandhizAntyAdInAM dhvanaya ityarthaH / sthitI For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 105 vinAzasaMdhizabalatAnAM tatsaMbandhinAM bhAvAnAM ca samAnAyAM carvaNAviSayatAyAM na prAdhAnyaM vinigantuM zakyate / tathApi sthitau bhAveSu pradhAnatAyAH klRptatvAt, bhAvazAntyAdiSvapi teSveva zAntipratiyogitvAdibhirvyajyamAneSu tasyAH kalpayitumaucityAt / kiM ca yadi bhAvazAntyAdau bhAvo na pradhAnam, kiM tu tadupasarjanakazAntyAdirevetyabhyupeyate tadA vyajyamAnabhAveSvabhihitatatprazamAdiSu kAvyeSu bhAvaprazamAdi dhvanitvaM na syAt / tathAhi / 'uSasi pratipakSanAyikAsadanAdantikamaJcati priye / sudRzo nayanAbjakoNayorudiyAya tvarayAruNadyutiH // ' atrotpUrvakeNaitinA bhAvodayasya vAcyatayaiva pratyAyanAt, udayasya vAcyatve'pi bhAvasyAvAcyatvAnitvaM susthamiti cet, pradhAnasya vyapadezAnaupayikatve'pradhAnakRtavyapadezAnupapatteH / asmanmate tUtpattervAcyatve'pyutpattyavacchinnasyAmarSasya pradhAnasyAvAcyatvAdyukta eva bhAvodayadhvani - vyapadezaH / evaM vyajyamAnabhAvapratiyogikasya prazamasya vAcyatve bhAvazAntidhvanitvaM na syAt / yathA 'kSamApaNaikapadayoH padayoH patati priye / zemuH sarojanayanAnayanAruNakAntayaH // ' . nanu zabdavAcyAnAM prazamAdInAmaruNakAntyaivAnvayAt, aruNakAntiprazamAdereva vAcyatvaM paryavasitam / na tu tAdRzaprazamAdivyaGgayasya ropaprazamAdeH / vyaGgyavyaJjakabhedasyAvazyakatvAt / na cAruNyavyaGgayaropasyaiva vAcyIbhUtaprazamAdyanvaya iti vAcyam / vAcyavyaGgaya pratItyorAnupUrveNa si For Private And Personal Use Only tadviSaye / teSveva bhAveSveva / tasyAH pradhAnatAyAH / nanu tatra tatkRtazcamatkAraH, atra tvetatkRta iti vaiSamyamata Aha- kiM ceti / sAmAnyenoktamarthaM viziSyopapAdayatitathA hIti / bhavatIti saptamI / utpUrvakeNaitineti / udupasargapUrva keNeNdhAtutyarthaH / zaGkate - udayeti / anaupayikatve'pradhAnetyatrAkAraprazleSaH / udayasthale doSaM dattvA zAntisthale tamAha - evamiti / ekapadayorasAdhAraNasthAnayoH / patatIti saptamI / ubhayatra zaGkate - nanviti / vAcyAnvayeti / sakalapadAnAmiti zeSaH / 1 14 Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| dvatayA vAcyAnvayabodhavelAyAM vAcyaiH saha vyaGgayAnvayAnupapatteH / anyathA 'sudRzo nayanAbjakoNayoH' ityasyAnvayo na syAt / maivam / evamapi 'nirvAsayantIM dhRtimaGganAnAM zobhA harereNadRzo dhayantyAH / cirAparAdhasmRtimAMsalo'pi roSaH kSaNaprAghuNiko babhUva // ' ityAdAvapi bhAvaprazamadhvanitvApatteH / bhAvasya vAcyatve'pi pradhAnasya tatprazamasya vyaGgayatvAt / ubhayorapyavAcyatvamapekSitamiti cet, prAguktapadyadvaye zamatvodayatvAbhyAM zamodayayorvAcyatvAdanudAharaNatvApatteH / iSTApattistu sahRdayAnAmanucitaiva / tasmAdbhAvaprazamAdiSvapi prAdhAnyena bhAvAnAmeva camatkAritvam, prazamAdestUpasarjanatvamato na tasya vAcyatAdoSaH / idaM punarbhAvadhvanibhyo bhAvazAntyAdidhvanInAM camatkAravailakSaNye nidAnamyadekatra carvaNAyAM bhAveSu sthityavacchinnAmarSAditvam, amarSAditvameva vA prakAraH / anyatra tu prazamAvasthatvAdirapIti / rasasya tu sthAyimUlakatvAtprazamAderasaMbhavaH / saMbhave vA na camatkAraH / iti na sa vicAryate / so'yaM nigaditaH sarvo'pi ratyAdilakSaNo vyaGgayaprapazcaH / ___ sphuTe prakaraNe jhagiti pratIteSu vibhAvAnubhAvavyabhicAripu sahRdayatamena pramAtrA sUkSmeNaiva samayena pratIyata iti hetuhetumatoH paurvAparyakramavAcyaiH prazamAdibhiH / vyaGyAnvayeti / AruNyavyaGgayaropAnvayetyarthaH / anyathA tadaGgIkAre / na syAt / ropodaye sudRktvasya bAdhAt / tathA ca ropaprazamAdidhvanitvaM susthamiti bhAvaH / nirvAsayantI dUrIkurvatIm / mAMsala: puSTaH / kssnnpraaghunniko'tithiH| zaGkate-ubhayorapIti / evameva uktadoSadvayAbhAve'pi / pradhAnApradhAnayorapItyarthaH / padyadvaye 'upasi- 'kSamApa-' ityatretyarthaH / sahadayAnAmiti / atra zAstre teSAmeva mukhyapramANatvenorIkArAditi bhAvaH / api vasthitisamucAyakaH / nanvevaM vailakSaNyAnApattyA bhedenoktyasaMgatyApattirata Aha-idaM punariti / yadekatra zuddhabhAvadhvanI / vizeSaNasyAvyAvartakatvAdvizeSyamAtrakRtacamatkArAccAha--amarSAditvameva veti / anyatra bhAvazAntyAdidhvanau / itinidaansmaaptau| nanu bhAvazAntyAdivadrasazAntyAdiH kuto nodAhRto'ta Aha-rasasyeti / asaMbhava iti / tattve sthAyitvAnapapatteriti bhAvaH / nanvabhivyaktinAzAdireva prazamAdirata Aha-saMbhave veti / ratyAdilakSaNo ratyAdisvarUpaH / samayena kAlena / heviti / vibhAvAdiratyAyerityarthaH / prakaraNasya For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 107 syAlakSaNAdalakSyakramo vyapadizyate / yatra tu vicAravedyaM prakaraNam, unneyA vA vibhAvAdayastatra sAmagrIvilambAdhInaM camatkRtermAndharyamiti saMlakSyakramo'pyeSa bhavati / yathA--'talpagatApi ca sutanuH' iti prAgudAhRte (12 pRSThe) padye 'saMprati' ityetadarthAvagativilambena / na khalu dharmigrAhakamAnasiddhaM ratyAdidhvaneralakSyakramavyaGgayatvam / ata eva lakSyakramaprasaGge-- ___ "evaM vAdini devarSoM pArzve pituradhomukhI / lIlAkamalapatrANi gaNayAmAsa pArvatI // ityatra kumArIsvAbhAvyAdapyadhomukhatvaviziSTasya lIlAkamalapatragaNanasyopapatyA manAgvilambana nAradakRtavivAhAdiprasaGgavijJAnottaraM brIDAyAzcamatkaraNAllakSyakramo'yaM dhvaniH" iti prAhurAnandavardhanAcAryAH / "rasabhAvAdiroM dhvanyamAna eva, na vAcyaH / tathApi na sarvo lakSyakramasya viSayaH" iti cAbhinavaguptapAdAcAryAH / syAdetat, yadyayaM rasAdiH saMlakSyakramasya viSayaH syAt / anuraNanabhedagaNanaprastAve "arthazaktimUlasya dvAdazabhedAH" ityabhinavaguptoktiH, "tenAyaM dvAdazAtmakaH" iti mammaToktizca na saMgaccheta / vastvalaMkArAtmanA dvividhena vAcyena svataHsaMbhavitvakaviprauDhoktiniSpannatvakavinibaddhavaktRprauDhoktiniSpannatvaistribhirupAdhibhistraividhyamApannena ghaDAtmanA vastvalaMkArayoriva rasAderapyabhivyaJjanAdaSTAdazatvaprasaGgAt / atrocyate--prakaTairvibhAvAnubhAvavyabhicAribhiralakSyakramatayaiva vyajyamAno ratyAdiH sthAyibhAvo rasIbhavati / na sNlkssykrmtyaa| rasIbhAvo hi nAma jhagiti jAyamAnAlaukika camatkAraviSayasthAyitvam / saMlakSyakramatayA vyajyamAnasya ratyAdestu vastumAtrataiva, na rasAditvamiti teSAmAza sphuTatve'pyAha-unneyA veti / ata eva tanmAtratvAbhAvAdeva / asyobhayatrAnvayaH / devarSI nArade / pituhimAlayasya / tathApi dhvanyamAnatvamAtratve'pi / anuraNanabhedeti / dhvanibhede tyarthaH / tadetyAdiH / rasIbhavatyaraso rasaH saMpadyate / evavyavacchedyamAha-na saMlakSyeti / evamagre'pi / teSAmabhinavaguptAdInAm / varNanena / vyAkhyAkArairiti zeSaH / For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108 kaavymaalaa| yasya varNanena na taduktInAM virodhaH / upapattistvarthe'sminvicAraNIyA / rasabhAvAdirartha ityatra rasAdizabdo ratyAdiparaH / taditthaM nirUpitasyAsya rasAdidhvaniprapaJcasya padavargaracanAvAkyaprabandhaiH padaikadezairavarNAtmakai rAgAdibhizcAbhivyaktimAmananti / tatra vAkyagatAnAM padAnAM sarveSAmapi svArthoMpasthitidvArA vAkyArthajJAnopAyatve samAne'pi kurvadrUpatayA camatkArAyogavyavacchinnatvena kasyacideva dhvanivyapadezahetutvam / yathA 'mandamAkSipati' (12 pRSThe) ityatra mandamityasya / racanAvarNAnAM tu padavAkyAntargatatvena vyanakatAvacchedakakoTipraviSTatvameva na tu vyaJjakatvamiti yadyapi suvacam, tathApi padavAkyaviziSTaracanAtvena, racanAviziSTapadavAkyatvena vA vyaJjakatvamiti vinigamanAviraheNa ghaTAdau daNDacakrAdeH kAraNatvasyeva pratyekameva vyaJjakatAyAH siddhiriti praanH|| varNaracanAvizeSANAM mAdhuryAdiguNAbhivyaJjakatvameva na rasAbhivyaJjakatvam / gauravAnmAnAbhAvAcca / nahi guNyabhivyaJjanaM vinA guNAbhivyaJjakatvaM upapattistvarthe iti| vibhAvAdipratIte rasapratItezca vidyamAnasya sUkSmakAlAntaratvarUpasya kramasya sahRdayenAkalane tasya vigalitavedyAntaratvAnApatyA rasatvabhaGgApattiH / vigalitavedyAntaratvaM ca sakalasahRdayAnubhavasAkSikamiti tatrApi saMmatamiti tadupapattiryodhyA / navyAstu-vaktavaiziSTayaprakaraNAdijJAnasahitasyaiva vyaakatvAttatsahitavibhAvAdijJAnottaraM jAyamAnarasapratItervibhAvAdijJAnApekSayA vidyamAnakramAlakSaNena cAlakSyakramatvam / tacca prakaraNAdvijJAnavilambena vibhAvAdijJAnavilambe'pi parvodAharaNe'kSatameva / nahi vibhAvAdijJAnasya tajjanakasya ca kramamAdAyAlakSyakramatvam / api tu tajjanyasya / etadevAbhipretya 'arthazaktimUlasya dvAdazabhedAH' ityabhinavaguptoktiyatkicidvAcyArthApekSayA kramo'pi grahyata ityabhipretya lakSyakramatvoktiryathAkathaMcinneyA / nahi vibhAvAdi pratItirahitayatkicidvAcyArthamAtrapratItau vigalitavedyAntaratA sahRdayAnubhavasAkSikA / yena tatkramagrahaNe'pi rasatvahAni: syAdityAhuH / rasabhAvAdirartha ityatreti / abhinavaguptavAkya ityarthaH / anyathA tadasaMgatiH spaSTaiveti bhAvaH / kasyacideva padasya / yatheti / pratipAditamadhastAt / abhyahitatvAdracanAzabdasya pUrvanipAtaH / koTIti / racanAviziSTapadatvAdinA vyaJjakatvamiti bhAvaH / iti ityatra / ghaTAdAviti / daNDaviziSTacakrA. dezcakrAdiviziSTadaNDAdeA kAraNatvamityatra vinigamanAviraheNa yathA kAraNatAyAH pratyekaparyAptistathAtra vyaJjakatAyA iti bhAvaH / navyamatamAha-vaNeti / mannIti / For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 109 nAstItyasti niyamaH / indriyatraye vyabhicArAt / itthaM ca svasvavyAkopanItAnAM guNinAM guNAnAmudAsInAnAM ca yathA parasparopazleSeNaudAsInyena vA tattatpramitigocaratA tathA rasAnAM tadguNAnAM cAbhivyaktiviSayateti tu navyAH / udAharaNaM tu 'tAM tamAla' ityAdi prAguktameva (64 pRSThe) vAkyasya vyaJjakatAyAmapi 'AvirbhUtA yadavadhi' ityAdi ca (34 pRSThe) / prabandhasya tu yogavAsiSTharAmAyaNe zAntakaruNayoH, ratnAvalyAdIni ca zRGgArasya vyaJjakatvAnnidarzanAni prasiddhAni / mannirmitAzca paJca lahayoM bhAvasya / padaikadezasya ca 'nikhilamidaM jagadaNDakaM vahAmi' (42 pRSThe) iti karUpataddhito vIrarasasya praagevodaahRtH| evaM rAgAdibhirapi vyaGgayatve sahRdayahRdayameva pramANam / evameSAM rasAdInAM prAdhAnyena nirUpitAnyudAharaNAni / guNIbhAve tu vakSyante nAmAni ca / tatra prAdhAnya evaiSAM rasAditvam / anyathA tu ratyAditvameva / nAmani rasapadaM tu ratyAdiparamityeke / astyeva rasAditvaM kiM tu na dhvanivyapadezahetutvamityapare / iti mahopAdhyAyapadavAkyapramANapArAvArapArINazrIperamabhaTTasya sUreH sUnunA paNDitarAjajagannAthena nirmite rasagaGgAdhare rasanirUpaNAtmakaM pUrvamAnanam / bhAvasya tadvyaGgayasaMbandhiprabandhAdirUpavya akasya / udAharaNAnIti zeSaH / padaikadezasya ceti / castvarthe / udAharaNamiti zeSaH / vIrarasasyetyasya vyaaka iti zeSaH / rAgAdibhirapIti / rasasyeti zeSaH / vakSyante ityatra udAharaNAnItyasyAnuSaGgaH, tasya cAgre nAmAnIti / rasavadityatretyarthaH / iti prathamAnanaprakAzaH / For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 110 kaavymaalaa| dvitIyamAnanam / atha saMlakSyakramadhvanirnirUpyatesa ca tAvahividhaH, zabdazaktimUlo'rthazaktimUlazca / tatrAdyo dvividhaH, vyaGgayasya vastutvAlaMkAratvAbhyAM dvaividhyAt / dvitIyo'pi vastvalaMkArAtmanA lokasiddhena tathAbhUtenaiva pratibhAmAtranirvartitena ca vyaJjakenArthena caturvidhena vastvalaMkArAtmano dvividhasya vyaGgayasya pratyekaM vynyjnaadssttmuurtiH| pratibhAnivartitatvAvizeSAJca / kavitadumbhitavaktaprauDhoktinippannayorarthayorna TathagbhAvena gaNanocitA / umbhitombhitAderapi bhedAntaraprayojakatApatteH / na ca tasyApi kamyumbhitatvAnapAyAttatprayojyabhedAntargatatvameveti vAcyam / prathamombhitasyApi lokottaravarNanAnipuNatvalakSaNakavitvAnapAyAtpRthagbhedaprayojakatAnupapatteH / evaM sAkalyena dazabhedo'yam / tatra kecidAhuH-nAnArthasya zabdasya sarveSvartheSu saMketagrahasya tulyatvAcchUtamAtra eva tasminsakalAnAmarthAnAmupasthitau, zabdasyAsya kasminnarthe tAtparyamiti saMdehe ca sati, prakaraNAdikaM tAtparyanirNAyakaM paryAlocayataH puruSasya sati tannirNaye tadAtmakapadajJAnajAyA ekArthamAtraviSayAyAH punaH padArthopasthiteranantaramanvayabodha iti naye dvitIyAyAH padArthopasthiteH prAthamikyA iva na kuto nAnArthagocarateti prakaraNAdijJAnasya tadadhInatAtparyanirNayasya vA padArthopasthitau pratibandhakatvaM vAcyam / anyathA zAbdabuddherapi nAnArthaviSayatvApattiH / ata evoktam-'anavacchede vizeSasmRtihetavaH' iti / anavacchede tAtparyasaMdehe / vizeSasmRtirekArthamAtraviSayA smRtiH / tathAbhUtenaiveti / vastvalaMkArAtmanetyarthaH / anyeSAM bhedAnI saMgrahAyAha-pratibheti / tadumbhiteti / tannibaddhetyarthaH / tasyApi umbhitombhitasyApi / pratibandhA samAdhatte-prathamombhIti / pRthagbhedeti / vRddhoktiviSayAcchizUktiviSaya iva kavyu. ktiviSayAkavinibaddhoktiviSaye camatkArAdhikyAnubhavikatvAtpRthaguktiH / tataH paraM ca pratinidhAnasAdhyapratItikatayA camatkArasthaganAnombhitombhitAdeH pRthaggaNaneti tu navyAH / sAkalyena militvA / ayaM saMlakSyakramadhvaniH / tannirNaye tAtparyanirNaye / tadAtmakapadeti / tAtparyajJAnAtmakapadetyarthaH / tasya naSTatvAdAha-tadadhIneti / dvitI. For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 111 itthaM ca surabhimAMsaM bhakSayatItyAdervAkyAjjAyamAnA dvitIyA pratItirgavAdyupasthiterabhAvAtkathaM syAditi tadupasthityarthaM vyaJjanavyApAro'bhyupeyaH / athaikayA zaktyA prAkaraNikAryopasthiteranantaraM dvitIyayA zaktyA dvitIyAthapasthitistathApi syAditi cet, na / syAdeva, prakaraNAdijJAnasya pratibandhakasyAnuparamAt / anyathA prAkaraNikArthopasthitAvevAprAkaraNikasyApyarthasya viSayatvaM syAt / na ca prakaraNAdijJAnasya tAdRzapadajanyArthI - sthitisAmAnya eva pratibandhakatvAdvayaktyApi kathamarthAntaropasthitiriti zaGkayam / dharmigrAhakamAnenAprAkaraNikopasthApakatayaiva tAdRzavyakterullAsAttadajanyopasthiti pratyeva prakaraNAdijJAnasya pratibandhakatvakalpanAt / vyaktijJAnasyottejakatvakalpanAdvA / etadeva sarvamabhisaMdhAyoktam -- 'anekArthasya zabdasya vAcakatve niyantrite / saMyogAdyairavAcyArthadhIkaDacASTatiraJjanam // ' yantraNamaparArthopasthApanapratibandha iti / apare tvAhuH nAnArthazabdajazAbdabuddha tAtparyanirNayahetutAyA avazyakalpyatvAtprathamaM nAnArthazabdAdanekArthopasthAne'pi prakaraNAdibhistAtparyanirNayahetubhirutpAdite tasminyatra tAtparyanirNayastasyaivArthasyAnvayabuddhirjAyate, nAnyasyeti smaraNAvAzrIyamA - NAyAM naikamAtragocarasmRtyapekSA, nApyaparArthopasthAnapratibandhakatvakalpanam / yeti / gavAdiviSayetyarthaH / pratibandhakasattvAditi bhAvaH / tadAha - gavAdIti / nAnAzaktiriti matAbhiprAyeNa zaGkate - atheti / tathApi pratibandhakasattve'pi / tasya pUrvazaktyA punaranupasthitau cAritArthyAt / tathA ca vyaJjanAvyApAro niSphala iti bhAvaH / jJAnasyetyupalakSaNaM tAtparyanirNayasyApi / evamagre'pi / anuparamAdanAzAt / sattvAditi yAvat / zakternAnAtve na mAnam, sattve'pi vA tatsaMkoca eveti bhAvaH / anyathA tatsattve'pi / tadaGgIkAre vyaJjanAGgIkAre'pyanirvAha iti zaGkate na ceti / tAdRzeti / dvitIyetyarthaH / vyaktyApi vyaJjanayApi / tAdRzeti / arthAntaropasthApaketyarthaH / tadajanyeti / vyaJjanAkhyavRttyajanyetyarthaH / vinigamanAvirahAdAha-vyaktijJAnasyeti / bodhakatAvizeSaH zaktiH, tadvizeSo lakSaNA, tadvizeSa eva ca vyaJjane - tyAlaMkArikasamayaH | tajjJAnaM ca zAbdabodhe heturityabhiprAyaH / uktam | kAvyaprakAzakRteti bhAvaH / prathamaM tAtparyanirNayAtpUrvam / tasmiMstAtparyanirNaye / itiH pUrvoktArthasyA For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 112 evaM ca prAgupadarzitanAnArthasthale prakaraNAdijJAnAdhInAttAtparyanirNayAtprAkaraNikArthazAbdabuddha jAtAyAmatAtparyArthaviSayApi zAbdabuddhistasmAdeva zabdAjjAyamAnA kasya vyApArasya sAdhyatAmAlambatAm, Rte vyaJjanAt / na ca zaktisAdhyA seti vAcyam / tadadhInabodhaM prati tAtparya - nirNayasya hetutvAt / vyaktyadhInabodhastu nAvazyaM tAtparyajJAnamapekSate / nanvekamAtragocarasmRtestacchAbdabuddhAvanapekSitatve 'vizeSasmRtihetavaH' iti prAcAM granthaH kathaM saMgacchate / kathaM vA prakaraNAdijJAnasyAparArtho - pasthAnapratibandhakatvavirahe saMyogAdyairanekArthasya zabdasya vAcakatAyA niyantraNoktizveti cet, ittham - smRtizabdasya nizvayaparatayA vizeSasmRtizabdena vizeSaviSayastAtparyanirNaya gRhyate / saMyogAdyairvAcakatAyA niyantraNaM caikArthamAtraviSayaka tAtparyanirNayajananadvArA zAbdabuddhayanukUlatvam / avAcyArtho'tAtparyArthaH / evaM ca na granthAsaMga - tirityapi vadanti / atha prAkaraNikArthavodhAnantaraM tAdRzapadajJAnasyoparamAtkathaM vyaktivAdinApyarthAntaradhIH sUpapAdeti cet / maivam / prathamArthapratItervyApArasya savAdadoSa ityeke / arthapratIta zakyatAvacchedakasyeva padasyApi vizeSaNatayA bhAnAtprAthamikazakyArthabodhasyaiva padajJAnatvAdityapare / AvRttyA padajJAnaM sulabhamityapi kazcit / taditthaM nAnArthasthale'nuraNanIyaM vyaJjanaM zabdazaktimUlam / zavdasya paritya sahatvAditi dhvanikArAnuyAyino varNayanti / anye tva pratyavatiSThante / yattAvaduktamekArthamAtraviSayA padArthopasthitistadanvayabo kAvyamAlA Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 4 grimaniSedhadvaye hetutvabodhakaH / nAvazyamiti / na niyamenetyarthaH / vyaGgayAnekasthale vapekSaiveti bhAvaH / tAtparyajJAnamapekSate iti / dharmigrAhakamAnena tasyAstathaiva siddheriti bhAvaH / itiraparamatasamAptau / uktizcetyasya kathaM saMgacchata ityasyAnuSaGgaH / ityapi vadantIti / apare iti bhAvaH / tAdRzeti / tAtparyajJAnAtmaketyarthaH / sattvAditi / tathA ca tena saMbandhena tatsattvamiti bhAvaH / padasyApIti / 'na so'sti pratyayo loke yaH zabdAnugamAdyate / anuviddhamitra jJAnaM sarva zabdena bhAsate // ' iti haryukteriti bhAvaH / parivRttIti / paryAyAntareNa bodhanAditi bhAvaH / atra matadvaye / tatrAdyamate Aha - yattAvaditi / nanu tAtparyajJAnasya tatraivopayoga iti Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| dhe'pekSyata iti tadasAram / nAnArthAdarthadvayopasthitAvapi prakaraNAdijJAnAdhInatAtparyajJAnamahinaiva vivakSitArthazAbdabodhopapatteH, ekArthamAtropasthityapekSAyAM mAnAbhAvAt / aparArthopasthApakasAmagryAH padajJAnasya sattvena tadupasthiterapyaucityAJca / na ca prakaraNAdijJAnaM tadadhInatAtparyajJAnaM vA parAIpasthAne pratibandhakamiti zakyaM vaktum / saMskAratadudbodhakayoH sattve smRteH pratibandhasya kvApyadRSTatvAt / atraiva smRtAvayaM pratibadhyapratibandhakabhAvaH kalpyate, na smRtyantare ityapyahRdayaMgamam / tAdRzakalpanAyA nipphalatvAt, anubhavaviruddhatvAcca / tathA hi nAnArthazaktiviSayakadRDhasaMskArazAlinAM prakaraNajJAnavatAmapi payo ramaNIyamityAdervAkyAtprathamamarthadvayopasthitiranubhavasiddhA / ata eva payo ramaNIyamityAdivAkyamakasmAdapyAkarNitavadbhiH prakaraNAdyabhijJairaprakaraNajJAH pAMsurapAdA vaktustAtparya bodhynte| nUnamasya dugdhe tAtparya zabdasya, na tu jala iti / yadi ca prakaraNAdijJAnaM nAnArthazavdAjAyamAnAmaprAkaraNikArthopasthiti pratibadhnIyAttatkathamete tadAnImanupasthitanalAH prakaraNajJA jalatAtparya niSedheyurityahRdayaMgama evAyamaprAkaraNikArthIpasthApanapratibandhakabhAvaH prakaraNAdijJAnasya / yadapyucyate prakaraNAdijJAnAtprAkaraNike'rthe tAtparyaviSayatayA nirNIte tadIyazAbdabodhAnantaramatAtparyaviSayIbhUtArthabodho jAyamAno vyaJjanavyApArasAdhya iti / tatra kimayaM nAnArthasthale sarvatraiva vyaJjanollAsaH, Ahosvikvacideveti saMmatam / nAdyaH / prAkaraNikAprAkaraNikayorarthayoH zAbdabuddhau sarvatrAbhyupagamyamAnAyAM tAtparyajJAnakAraNatAyAH kalpanasya nairarthakyApatteH / na ca zaktibodhe sA kalpyate / vyaktijabodhastu tAtparyajJAnaM vinApi bhavatIti tatsthAne zaktijabodhavAraNAya tatkalpanamiti vAcyam / tadAvazyakatvamata Aha-apareti / tadupasthiterapi aparArthopasthiterapi / zaGkateatraiveti / nanupAyasyopAyAntarAdUSakatvAtsApyucitAta Aha-anubhaveti / praka. raNeti / prakaraNAdItyarthaH / apinA tadajJAnisamuccayaH / ata eva tasyA anubhavasiddhatvAdeva / vipakSe bAdhakamAha-yadi ceti / anupasthitajalA iti hetugarbha vizeSaNam / tadupasthitarevAbhAvAditi bhAvaH / tatsthAne vyaktijabodhasthAne / tatkalpanaM tAtparyajJAnakAraNatAkalpanam / kAryakAraNabhAvAnaGgIkAre niyamabhaGgamAha -- anyatheti / For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 114 www. kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir atAtparyArthabodhasya sArvatrikatve tasya zaktijatAyAmapi bAdhakAbhAvAt / atha nAnArthazabdAdarthadvayopasthitau satyAM prakaraNAdinA satyekasminnarthe tAtparyanirNaye tasyaivArthasya prathamaM zAbdabuddhirjAyate, nAparasyArthasyeti niyamarakSaNAya zaktijatadarthazAbdabuddhau tadarthatAtparyajJAnaM heturiSyate / anyathA tAtparyaviSayatayA nirNItasyArthasyevAtathAbhUtasyAparasyApyarthasya prathamaM zAbdadhIH syAt / anantaraM tu tAtparyaviSayArthabodhAdatAtparyaviSayArthaviSayApi zAbdadhIriSyata iti tajjanyatAvacchedakakoTau zaktimatvaM nivezyata iti cet / maivam / 'soDavyAdiSTabhujaMgahAravalayastvAM sarvadomAdhavaH' ityAdau zleSakAvya iva prakRte'pi prakRtAprakRtayorarthayorbodhasya svIkAre bAdhakAbhAvAt / na ca dRSTAnte'rthadvaye'pi prakaraNasAmyAttAtparyajJAnamastIti yugapadvayorbodha upapadyeta / dASTantike tvekatraiva prakaraNAdivazAttaditi na yugapadarthadvayabodhopapattiriti vAcyam / tAtparyajJAnakAraNatAyA evAsi ddhatvena yugapadarthadvayabodhAnupapattivAcoyukteraramaNIyatvAt / tAdRzajJAnahetutAsiddhau tu zakyetApItthaM vaktum / tarhi tAtparyajJAnasya kutropayoga iti cet / asminnarthe'yaM zabdaH pramANamayamarthaH pramANavedya ityAdinirNaye pravRttyAdyupayoginIti gRhANa / itthaM ca nAnArthasthale'pi tAtparyadhiyaH kAraNatAyAM zithilIbhavantyAmatAtparyArthavipayazAbdabuddhisaMpAdanAya vyaktisvIkAro'nucita eva / zaktyaiva bodhadvayopapatteH / nApi dvitIyaH / hetorabhAvAt / vyaGgyArthaviSayaka kavitAtparyajJAnaM tatheti cet / na / vyaktijabodhe tAtparyajJAnakAraNatAyAstvayAnabhyupagamAt / yatrAzlIlaM doSastatrAprAkaraNike'rthe sakalAnubhavasiddhe kavitAtparyasya virahAttajjJAnasya tAdRzatruddhihetutAyA vyabhicAradUSitatvAcca / atha zrotuH zaktivizeSo vyakterullA atathAbhUtasyAtAtparyaviSayasya / anantaraM tviti / bodhAdityagre'nveti / yugapaditi zeSo bodhasyetyasya bodhyaH / tattAtparyajJAnam / vAca iti / tadrUpavAcoyukterityarthaH / dvitIya iti / nAnArthasyale kacideva vyaJjanollAsa itItyarthaH / zaGkate - vyaGgayeti / tathA hetuH / nanvevamapi phalabalAtsvIkriyate'ta Aha-yatreti / virahAditi / doSapratipAdane tAtparyAditi bhAvaH / tajjJAnasya kavitAtparyajJAnasya / tAdRzeti / vyaktijetyarthaH / vyabhicAreti / vyatirekavyabhicAretyarthaH / zaktivizeSa iti / buddhiza For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 116 se hetuH, sa ca phalabalAccamatkAriNyevAthai vyaktimullAsayati nAcamatkAriNIti siddha vyaJjanollAsasya kvAcitkatvamiti cet| n| hantaivaM sa niyantritazakterevollAsako'stviti kRtaM nAnArthasthale vyaktikalpanayA / kiM ca 'ulAsya kAlakaravAlamahAmbuvAham' ityAdi nAnArthavyaJjakasthale'gRhItadvitIyArthazaktikasya gRhItavismRtadvitIyArthazaktikasya vA puMsaH sarvathaiva vyaJjanayA dvitIyArthabodhAnudayAttatra tayA tadApattistava durvArA / na ca yena zabdena yo'thI vyajyate tasya zabdasya tadarthagatazaktijJAnaM tadarthavyakterullAse heturiti vAcyam / 'niHzeSacyuta-' ityAdau ramaNavyaktyanApatteH / nahyadhamapadasya kasyacidramaNe zaktigraho'sti / sati vA tasmistenaivopa-' pattau vyaktikalpanavaiyarthyApattezca / na ca nAnArthavyaJjanasthala evaivaMjAtIyakaH kAryakAraNabhAvaH kalpyate / tatra ca zaktaniyantritatvena tadgrahasyAprayojakatayA vyaktikalpanaucityAditi vAcyam / navInakAryakaraNAbhAvakalpane gauravaprasaGgAt / niyantraNasya pUrvameva dUSitatvena taddhetoreva iti nyAyAvatArAcca / athAstvaprAkaraNiko'pyarthaH zaktivedya evAnvayadhIgocaraH, paraMtu yatra na bAdhitaH syAt / yatra tu bAdhitastatra 'jaiminIyamalaM dhatte rasanAyAmayaM dvijaH' ityAdau jugupsito'rthaH, vahninA siJcatItyAdau vahnikaraNakaseka ivAbodhopahata eva syAt / bAdhanizcayasya tadvattAjJAnaM prati pratibandhakatAyAH sarvajanasiddhatvAt / vyaktestu bAdhitArthabodhakatvaM dharmigrAhakamAnasiddhamiti vyaktivAdinAmadoSa iti / maivam / 'gAmavatIrNA satyaM ktivizeSa ityarthaH / saH zaktivizeSaH / niyantritetyasya prakaraNAdinetyAdiH / abhyapetyAha-kiM ceti / vinigamanAvirahAdAha-gRhIteti / sarvathaiva sarvaprakAreNaiva / siddhAnte ityAdiH / tayeti / vyaJjanayetyarthaH / tadApattidvitIyArthabodhApattiH / etaddoSoddhArAya zaGkate--na ceti / ramaNeti / nAyakakartakaratItyarthaH / sati veti / nAyake tacchaktigrahasattvAditi bhAvaH / tenaiveti / zaktigraheNaiva bodhopapattAvityarthaH / evaMjAtIyako yena zabdenetyAyuktaH / tathA ca niHzeSetyAdau na doSa iti bhAvaH / nanva. nyathAnupapattyA gauravaM susahamata Aha-niyantraNeti / taddhetoriti / vyaktyallAsa. hetostadarthagatazaktijJAnasyaiva tadarthabodhajanakatvamastu, kiM vyaktyulosajanakatvenetyarthaH / api: prAkaraNikArthasamuccAyakaH / tatretyasyetpAdA vityanenAnvayaH / jaimIti / jaiminiproktaM pUrvamImAMsAzAstraM alaM paripUrNa dhatte ityeko'rthaH / jaiminiproktazAstrAdhyetRNAM malaM viSThAM dhatte ityaparo'rtho ninditaH / gAmiti, saudhAnAmiti, ca bhinnapadyArdhe / For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / sarasvatIyaM pataJjalivyAjAt / ', 'saudhAnAM nagarasyAsya milantyarkeNa maulayaH / ' ityAdau vAcyArthAnvayabodhopapAdanAyAnusaraNIyena yatnena nAnArthasthale'pi bAdhitArthabodhasyopapattiH syAt / anyathA prAyazaH sarveSvapyalaMkAreSu vAcyArthabodhopapattaye vyaJjanAGgIkaraNIyA syAt / tasmAnnAnArthasyAprAkaraNike'rthe vyaJjaneti prAcAM siddhAntaH zithila eva / prAkaraNikAprAkaraNikayorarthayorupamAyAM tu sA kadAcitsyAdapItyatrAsmAkaM pratibhAti / evamapi yogarUDhisthale rUDhijJAnena yogApaharaNasya sakalatantrasiddhatayA rUTyanadhikaraNasya yogAliGgitasyArthAntarasya vyakti vinA prtiitirduruppaadaa| yathA-- _ 'abalAnAM zriyaM hRtvA vArivAhaiH sahAnizam / tiSThanti capalA yatra sa kAlaH samupasthitaH // ' atrAzaktAnAM dravyamapahRtya jalavAhakaiH puruSaiH saha puMzcalyo ramanta ityarthAntaraM na tAvadabalAvArivAhacapalAzabdayogarUDhyA zakyate bodhayitum / meghatvavidyuttvAdyaghaTitasyaiva tasyArthasya pratIteH / anyathA camatkAro na syAt / ata eva na yogazaktyApi kevalayA rUDhyarthAsaMvalitArthabodhakatvasya tasyA rUDhisamAnAdhikaraNAyA asaMgateH / puzcalItvAdeH sarvathaiva tadaviSayatvAt / evaM yaugikarUDhisthale'pi bodhyam / gAmityasya yata ityAdi / yatneneti / bAdhajJAnaM zAbdajJAne na pratibandhakam / ayo. gyatAnizcayazca / evaM yogyatAjJAnamapi na kAraNam / AhAryo vA bodha ityAdi yatno'gre mUla eva sphuTaH / anyathA tatraiva yatnAnusaraNAbhAve / sarvaviti / gAmityatra vyAjoktiH / saudhAnAmityatra saMbandhAtizayoktiH / evamanyatrApi bodhyam / nAnArthasya zabdasya / sA vyaJjanA / tathA copamA vyaGgayeti bhAvaH / syAda pItyasaMdigdhe saMdigdhava - cane / vedAH pramANaM yadItivat / tAdRza dvitIyAthaimAdAya vAkyAthesyAsaMbaddhArthakatvaM mA bhUditi kalpyamAnopamAyA arthApattivedyatvasyApi saMbhava ityata uktaM kadAciditi / apaharaNaM bAdhaH / yogArtheti / yogazaktItyarthaH / abaleti / vidyuto meghaiH saha nAyikAnAM zobhAmapahatya yatra tiSThanti sa kAla: samAgata iti vAcyArthaH / tasyArthAnta. rasya / anyathA tadapratItau / tadaghaTitasyaiva pratItAviti yaavt| ata evetyasyArthamAharUDhayartheti / tasyA iti / yogazaktarityarthaH / nanu phalabalAttathA kalpyate'ta A For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yathA vA- www. kobatirth.org rasagaGgAdharaH / Acharya Shri Kailassagarsuri Gyanmandir 'cAJcalyayoginayanaM tava jalajAnAM zriyaM haratu / vipine'ticaJcalAnAmapi ca mRgANAM kathaM harati // ' atra naivAzraryakArI cAJcalyaguNarahitAnAM kamalAnAM cAJcalyaguNAdhikena tava locanena zobhAyAstiraskAraH, AzcaryakRttu hariNAnAM tadguNayuktAnAM tasyAH sa iti vAcyArthe paryavasanne'pi rUDhinirmukta kevala yogamaryAdayA mUrkhaputrANAmata eva pramattAnAM netRbhivorAdyaiH zriyo vanasya haraNaM suzakam, na tu gaveSakANAmata evApramattAnAmiti jalajanayanamRgazabdebhyaH pratIyamAno'rthaH kathaM nAma vyaJjanAvyApAraM vinopapAdayituM zakyate / ata eva paGkajAdipadebhyaH paGkajanikartRtvena kumudAdyupasthitirlakSayaiveti naiyAyikA manyante / ata eva ca 'IzAno bhUtabhavyasya sa evAdyaH sa u zvaH' iti vedAntavAkye kimaizvaryaviziSTaH kacijjIvo'tra pratipAdyata utezvara iti saMzaye jIva eveti pUrvapakSe ca ' zabdAdeva pramitaH ' iti sUtritamuttaramImAMsAkArairvAdarAyaNacaraNaiH (brahmasUtre 1 / 3 / 24 ) tasmAdarthAntaramiha na zaktivedyam / api tu vyaktivedyameva / yathAzrutArthasyaivopapatterbodhAbhAvena lakSyamityapi na zakyaM vaktum / tAtparyArthabodhastu tadartha For Private And Personal Use Only 117 ha - puMzcalIti / AdinA purupatvaratitvaparigrahaH / yogarUDhasyodAharaNAntaramAha - yathA veti / tadguNeti / cAJcalyaguNAdhikyetyarthaH / tasyAH sa iti / zobhAyAstiraskAra ityarthaH / jalajanayanamRgeti / DalayoraikyAjjaDajatvena mUrkhaputrANAmityasya, nayatIti nayanamityanena netRtvena caurAdyairityasya, mRgayantIti mRgA ityanena gaveSakANAmityasya lAbhaH | 'mRga anveSaNe' ityadantAcurAdeH pacAdyac / ata eva yogazaktyA alAbhAdeva / evamagre'pi / IzAna ityasya 'aGgaSThamAtraH puruSo jyotirivAdhUmaka:' ityAdiH / kaTavallIsvamidam / (caturthavalI | 13) adya vartamAnakAle sa evAsti / vo bhaviSyatkAle sa eva bhavitetyarthaH / jIva eveti / 'aGgaSThaparimANasya liGgasya brahmaNyasaMbhavAditi bhAvaH / sUtritamiti / siddhAntArthamiti zeSaH / sa cetyam -- paramAtmAtra pratipAdyaH pramitaH / kutaH / zabdAdeva | IzAno bhUtabhavyasyetyatrezAnazabdAt / nahi jIve IzAnazabda AJjasaH / liGgazrutyorvirodhe zruteH prAbalyAt / etatsUcanArthamevaivakAraH / aGguSThamAtralaM tu aGguSTamAtra jIvAnuvAdena brahmAbhedapratipAdanAdanupapannamiti / nanu zaktyavedyatve'pyanyatra lakSaNAvedyatvamevAstAmata Aha-yatheti / tathA ca mukhyArthabAdharUpalakSaNA bIjAbhAvAnna seti bhAvaH / nanvevaM tathApi kathaM nirvA t Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 kaavymaalaa| bodhottaraM bodhyaH / sa eva tu kathaM syAdityupAyo'yaM vicintyate / nApahartRvyavahAro vaktrA vivakSita iti zrotubarbodhe kazcidupAyo'sti / Rte sahRdayahRdayonmiSitAdasmAdvyApArAt / evamanyatrApyUhyam / tAdRzArthapratipattireva nAstIti tu gADhatarazabdArthavyutpattimasRNIkatAntaHkaraNairna zakyate vaktum / tathA cetthaM saMgrahaH'yogarUDhasya zabdasya yoge rUTyA niyantrite / dhiyaM yogasTazo'rthasya yA sUte vyaJjanaiva sA // ' evaM sthite nAnArthasthale'pyupamAyAH prAkaraNikAprAkaraNikArthagatAyAH pratipattaye'vazyaM vAcyayA vyaJjanayaivAprAkaraNikasyApyarthasya pratipattAvalaM kliSTakalpanayetyAzayena prAcInaruktaM nAnArthavyaJjakatvamapi na duSyati / tatra nAnArthazaktiniyamanAya taiH saMyogAdayo nirUpitAH 'saMyogo viprayogazca sAhacarya virodhitA / arthaH prakaraNaM liGgaM zabdasyAnyasya saMnidhiH / / sAmarthya maucitI dezaH kAlo vyaktiH svarAdayaH / zabdArthasyAnavacchede vizeSasmRtihetavaH // ' iti / tatra saMyogo nAnArthazabdazakyAntaravRttitayA aprasiddhatve sati tacchakyattitayA prasiddhaH saMbandhaH / yathA--'sazaGkhacakro hariH' ityatra zaGkhacakrayoH saMyogo bhagavanmAtraniSThatayA prasiddho bhagavati harizabdasyAbhidhAyA niyamenAvasthApakaH / na tvAyudhatvenAyudhasAmAnyasaMyogaH, pAzAGkuzAdisaMyogo vA / daladvayAho'ta Aha-tAtparyAthaiti / nanu yatra tadvAkyena tadarthAnvayabodhAtprAkprakArAntareNa tadarthe vaktustAtparyagrahastatrAstu nAma 'kAkebhyo dadhi rakSyatAm' ityAdI tAtparyAnupapattyA lakSaNA, prakRte tu na tathetyAha-nayapahartRvyavahAra iti / asmAnya anarUpAt / tAdRzeti / anyetyarthaH / avazyaM vAcyayeti / arthApatteH pramANAntaratve mAnAbhAvAditi bhAvaH / kliSToti / pUrvoktyarthaH / tatra nirUpitAyAM vyaJjanAyAm / taiH praaciinaiH| tatra saMyogAdInAM madhye / mAtrapadena vizeSaNadalasattA sUcitA / bhagavati viSNau / For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| - bhAvAt / na cAso liGgAntargata iti mantavyam / zakyAntare niyamenAvRtereva prakRte liGgatvAt / zaGkhacakrayostvindrAdinApi kadAciddhAraNasaMbhavAt / viprayogo vishlessH| yathA--'azaGkhacakro hariH' ityatra tayoreva vizleSastathA / atra hi vizleSaniyatapUrvavartinaH saMzleSasya prAguktadaladvayAkrAntatvamapekSyate / tenAyudhasAmAnyavibhAgaH, pAzAGkazAdivibhAgo vA na tathA / yadyapyatra guNatayA vartamAnastAdRzasaMyoga evAbhidhAniyamanAyAlam, tathApi guNapradhAnayoH saMnipAte pradhAnAnurodha eva nyAyya ityAzayena viprayogasya niyAmakatvamuktam / yahA saMyogasyaiva kevalatvena, vizleSaguNIbhUtatvena ca daividhyapradarzanAya tathoktam / sAhacaryamekasminkArye parasparApekSitam / yathA-'rAmalakSmaNau' ityatra rAme lakSmaNasAhacarya rAmazabdasya / atha kimidaM parasparApekSitvaM yatkicitkAya, sarveSu kAryeSu vA / nAdyaH / ghaTAdyavyAvartanAvaTasAhacaryasyApi raampdshktiniyaamktaaptteH| na dvitIyaH / lakSmaNasAhacaryasyApi nivAraNApatteH / pakSadvaye'pi rAmAyodhye raghurAmAvityatrAniyamApattezca / na ca nAnArthapadasamabhivyAhRtapadAntarArthasya prasiddhaH saMbandhastat / sa caikajanyatvadAMpatyajanyajanakabhAvasvAmibhRtyabhAvasvasvAmibhAvAdiranekavidhaH / tena rAmalakSmaNau, sItArAmau, rAmadazarathau, rAmahanUkrameNa daladvayakRtyamAha-na tvAyudhati / asau saMyogaH / liGgatvAttattvena grahaNAt / tathA ca vizeSaNadale niyameneti paraNIyamiti bhAvaH / tayoreva zaGkhacakrayoreva / tathA abhidhAniyAmakaH / evamagre'pi / atiprasaGgavAraNAyAha--atreti / tena saMzleSapUrvakasyaiva tasya grahaNamiti nAtiprasaGgaH / prAgvattatkRtyamAha-teneti / guNatayA prakAratayA / tAdRzati / daladvayAkrAntetyarthaH / alaM samarthaH / vizleSasya niyAmakatvakalpanajagauravAdAha-yadveti / kevalatvena zuddhasaMyogatvena / rAmazabdasya / rAghave'bhidhAniyAmakamiti zeSaH / nivAraNeti / sarvakArye tadabhAvAditi bhAvaH / pakSadvaye'pIti / kAryamAtre tayostadabhAvAt / Aye'saMbhavAt, antye tadA raghorasattvAditi bhAvaH / prasiddha iti| nAnArthapadArthe iti zeSaH / tatsAhacaryam / uktasaMbandhAnAM krameNodAharaNAnyAha-te. For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 kaavymaalaa| mantau, rAmAyodhye, ityAdau sAhacaryaniyAmakamiti vAcyam / lakSmaNAdisaMbandhApekSayA cakrAdisaMbandhasyAviziSTatayA sazaGkhacakra ityatrApi sAhacaryasyaiva niyAmakatApatteH / na ca sazaGkhacakra ityAdau yatra saMvandhaH saMyogarUpastatrAdyasya, yatra ca saMbandhAntaraM tatra tRtIyasyAvakAza iti vAcyam / saMyogasyaiva pRthakkAre bIjAbhAvAt / na ca yatra saMyogaH zabdopAttastatra sa eva niyAmakaH, yatra tu saMbandhimAtraM na tu saMbandhastatra sAhacaryam, ata evaM sazaGkhacakra iti saMyogasya, rAmalakSmaNAviti ca sAhacaryasyodAharaNamiti vAcyam / salakSmaNo rAmo vilakSmaNo rAma ityatra saMyogavibhAgayoguNayorapratItyA sAhacaryodAharaNatAyAM prasaktAyAM sazaGkhacakra ityAderapi tadudAharaNatAyA evaucityAditi cet / ucyate--saMyogazabdasya saMvandhasAmAnyaparatayA yatra zabdopAttaM prasiddha saMbandhasAmAnyaM zaktiniyAmakaM tadAdyasya, yatra tu dvandvAdigataH saMbandhyeva kevalastathA tatsAhacaryasyodAharaNamiti prAcAmAzayAt / itthaM ca sagANDivo'rjunaH iti saMyogasya, gANDivArjunAviti sAhacaryasyodAharaNam / virodhitA prasiddhaM vairam / sahAnavasthAnaM ca / tatrAdyasya 'rAmArjunau' ityudAharaNaM prAJco vadanti / yattvappayyadIkSito vRttivArtike prAcAmudAharaNaM nirAkurvannAha--'rAmArjunapadayorvadhyaghAtakabhAvavirodhAdbhArgavakArtavIryayorabhidhA niyamyata ityetadayuktam / rAmapadasyAbhidhAniyamane sati tadvirodhapratisaMdhAnenArjunapadasya kArtavIrye'bhidhAniyamanam, tasmiMzca sati tadvirodhapratisaMdhAnena rAmapadasyetyanyonyAzrayApatteH / tasmAdanyatarapadasya vyavasthitArthatva eva smRtatadvirodhapratisaMdhAnAnnAnArthaneti / yatra sazaGkhacakra ityaadaavitynvyH| Adyasya saMyogasya / yatra ca rAmalakSmaNA. vityAdau / saMbandhAntaramekajanakajanyatvAdirUpam / tRtIyasya sAhacaryasya / saMbandhimAtraM zabdopAttamityanuSajyate / mAtrapadavyavacchedyamAha-na viti / gunnyorprtiityti| asaMbhavAditi bhAvaH / kiM tu sAhityatadabhAvayoH pratItyeti zeSa: / Adyasya saMyogasya / saMbandhyeveti / dvandvAdighaTakaH kevala: saMbandhyeva tathA prasiddhaH zabdopAtta ityarthaH / bhAvati / bhAvarUpavirodhAdityarthaH / tatparazurAmetyarthaH / tasmizca sati kArtavIrya'bhidhA. niyamane sati / tatkArtavIryetyarthaH / rAmapadasya parazurAme'bhidhAniyamanamiti zeSaH / vya. vasthiteti / nizcitetyarthaH / niyAmakatvasyetyasyodAharaNamityatrAnvayaH / evaM sthite'pi For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / padasyAbhidhAniyamanamiti rAmarAvaNayorityudAharaNaM bhavitumarhati' iti / tatra tAvadrAmarAvaNayoriti vyavasthitArthAnyatarapadakamudAharaNaM virodhitAyA niyAmakatvasya na yuktam / rAmalakSmaNayorityatrevAtrApi sAhacaryasyaiva niyAmakatvAt / na ca lakSmaNasAhacarya rAmasya prasiddham, na tu rAvaNasAhacaryamiti vAcyam / prasiddhatatsaMbandhakasyaiva tatsAhacaryapadArthatvAt / pitRbhrAtRjAyApatyabhRtyanagarINAM saMbandhasyeva ripoH saMbandhasyApi lokaprasidvAt / evaM sthite'pi virodhitAyAH pRthaggaNane mitratvAderapi tathAgaNanApatteH / tasmAtprAcInodAharaNamiva tvaduktamudAharaNamapyazuddhameva / 'anyatarapadasya vyavasthitArtha eva' ityAdyapyasaMgatameva / harinAgasyetyAdAvubhayoravyavasthArthatve'pyekavadbhAvAbhivyaktena virodhena dharmivizeSAvizepitenApi yugapaddharmivizeSadvaye'bhidhAyA niyantuM zakyatvAt / 'yadapi rAmArjunagatistayoriti zabdAntarasaMnidherudAharaNam' iti sa evAha / tadapyasat / tvayA nirUpite zabdAntarasaMnidherudAharaNe 'niSadhaM pazya bhUbhRtam', 'nAgo dAnena rAjate', ityatra cAbhidhAyA niyataviSayatAM vinAnvayasyaivAnupapattyA, prakRte ca rAmArjunagatistayorityatrArthAntaraviSayatve'pyanvayAnupapatterabhAvAnmahati vailakSaNye zabdAntarasaMnidhyudAharaNatvAyogAt / evamapi kAvyaprakAzagatasya rAmArjunagatistayoriti virodhitodAharaNasyAsaMgatiH sthitaiveti cet / na / tayoH kayozcitprasiddhavirodhayo rAmArjunagatI rAmArjunasaTazI gatirAcaraNamiti tadarthavarNane virodhena prastAvavazAtpratItena yugapadbhArgavakArtavIryayo rAmArjunazabdAbhidhAyA niyamanasyopapatteH / na ca sAhacaryasya niyAmakatvasaMbhave'pi / tathA pRthak / tvaduktamappayyadIkSitoktam / tatsiddhAntaM khaNDayati-anyatareti / harIti / yeSAM ca virodhaH zAzvatikaH' iti samAhAraikavadbhAvaH / ata evAha-ekavadbhAvAbhIti / sa evAppayyadIkSita eva / bhUbhatamityatreti / niSadhapadasAMnidhyAdbhUbhRtpadasya rAjJi, dAnapadasAMnidhyAnnAgapadasya gaje'bhidhAniyamanam / arthAntaraviSayatve'pIti / rAmArjunavatparAkramazAlitvamityA. dyarthAntaram / evamapi dIkSitoktasAMgatye'pi / sthitaiveti / dIkSitodbhAvitAnyonyAzrayasyAnuddhArAditi bhAvaH / tadarthota / udAharaNArthetyarthaH / prastAvaH prakaraNam / yugapaditi / tathA ca nAnyonyAzraya iti bhAvaH / niyamAdhAti / taniyamAzrayasya 16 For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 kaavymaalaa| prakaraNAdavizeSaH / virodhasya prakrAntatve'pi bhArgavakArtavIryayoH zaktiniyamAdhikaraNayoraprakrAntatvAt / sahAvasthAnalakSaNA virodhitA tu chAyAtapAvityAdau bodhyaa| arthaH prayojanam / caturthyAdyabhidheyam / yathA--'sthANuM bhaja bhavacchide' ityAdau bhavacchedanAdi sthANupadasya bhave / nanvarthasya liGgAtko bhedaH / na ca liGgamananyasAdhAraNastaddharmaH, arthastu tadbhajanAdeH kAryam, na tu tadgato dharma iti sphuTa eva bheda iti vAcyam / bhavacchedajanakabhajanakarmatvasya kASThAttibhavadharmatvAditi cet / atrAhuH--uktasya viziSTadharmasya zAbdabodhottarabhAvimAnasabodhaviSayatvena prakRtazAbdabodhAviSayatvAlliGgato vailakSaNyopapattiriti liGgaM tvekapadArthaH / kopAdirananvita eva yaH padArthAntareNa prakRtazakyadharmatAM zakyAntaravyAyattatAM ca bhajate / uktadharmastu na tathetyapi kecit / prakaraNaM vaktRzrotabuddhisthatA / yathA-rAjAnaM saMbodhya kenaciDhatyenoktam 'sabai jAnAti devaH' iti vAkye devapadasya yuSmadarthe / liGga nAnArthapadazakyAntarAttirekazakyagataH sAkSAcchabdavedyo dhrmH| __ yathA-'kupito makaradhvajaH' ityatra kopo makaradhvajapadasya / prakrAntatve eva prakaraNasya niyAmakatvamiti bhAvaH / dvitIyavirodhitodAharaNamAha-sa. hota / AdinA tumunAdiparigrahaH / chedanAdItyasya prayojanamiti zeSaH / bhave / abhi. dhAniyAmakamiti zeSaH / atra tacchabdAH zivaparAH / kASThAvRttItyanenAnanyasAdhAraNatvaM sUcitam / uktasya bhavacchedajanakabhajanakarmatvasya / zAbdati / bhavacchedaphalakacaitrA. bhinnakartakasthANukarmakabhajanamityasyaiva zAbdabodhatvAditi bhAvaH / prAcInAzayasUcakaM matAntaramAha-liGgaM tviti / ekapadArtha ityasya vivaraNaM padArthAntareNAnanvita eveti / evaM cAsamastAkhaNDekapadArtho liGga miti phalitam / bhavacchedanAdikaM ca bhajanAdirUpabhinnapadArthAnvitameva bhavadharma iti bhAvaH / kopAdiriti / kupito makaradhvaja ityAdau / utteti / bhavacchedajanakabhajanakarmatvarUpastu bhajanAdirUpabhinnapadArthAnvita eva bhavadharmo nAnanvita ityarthaH / atrAruciH sphuTIbhaviSyatyanupadameva / yuSmadarthe / zakti For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / zabdasyAnyasya saMnidhirnAnArthapadaikArthamAtraM saMsargyarthAntaravAcaka padasamabhivyAhAraH / yathA - 'kareNa rAjate nAgaH' ityatra karapadasya nAgapadamAdAya, nAgapadasya ca karapadamAdAya zuNDAyAM gaje ca / na cAtraikazabdazaktiniyamanamaparazabdazaktiniyamo 'pekSate, yenAnyonyAzrayaH syAt / kiM tu karanAgazabdayorarthAntaragrahaNe'nvayAnupapattyA yugapadeva zaktirniyamyate / devasya purArAteriti prAcAmudAharaNe suratvabhUpatvAbhyAM devapadAnnagarAritvAsuravizeSAritvAbhyAM purArAtipadAccopasthiterubhayorapi nAnArthatvAdarthAntarasvIkArestarvayopapattezca kathaM zakterniyamaH syAt / na ca purArAtipadaM yogarUDham / tathA ca rUDheryogApahAritayA zivatvenaiva tasya bodhakatvAddevapadazaktiniyAmakateti vAcyam / purArAtipadasya rUDhau mAnAbhAvAt / atha 'devasya tripurArAteH' iti pAThastathApi padAntaropasthApitasya tripurAsura vairitvasya liGgatayA liGgodAharaNatvamevAsya syAt / na tu zabdAntarasaMnidhyudAharaNatvamiti vadanti / tatraikapadArthaH kopAdiH padArthAntareNAnanvita eva yaH prakRtazakyadharmatAm, zakyAntaravyAvRttatAM ca bhajate sa liGgapadenAtrokta iti prAcAmAzaye tu noktadoSaH / yattu 'zabdasyAvyabhicaritasya saMnidhiH sAmAnAdhikaraNyam' iti kAvyaprakAzaTIkAkArairuktam / ' tattu kareNa rAjate nAgaH' ityAdAvavyApanAttanniyAmakAntarasya gaveSaNe gauravAt, 'kupito makaradhvajaH' iti tanmUlokte liGgodAharaNe'tivyApanAccopekSyam / 123 For Private And Personal Use Only ! niyamanamiti zeSaH / evamagre sarvatra / na ceti / nahItyarthaH / arthAntareti / hstsrpetyrthH| prAcoktaM khaNDayati-devasyetyAdi / vadantItyantena / arthAntareti / bhUpanagarAdirUpetyarthaH / tasya purArAtipadasya | deveti / puretyAdiH / padAntareti / * tripurArAteritItyarthaH / asya devasya / tripurArAterityasya / vadantIti sUcitAmarucimAha--tatreti / 'devasya tripurArAte:' iti pAThe ityarthaH / prakRte ca vairitvaM tripurAsurAnvitameva zakyAntaravyAvRttamato na doSa iti bhAvaH / vastutastu tripurArAtipadasya yogarUDhatvena rUDhyarthAnvitatripurAsuravairitvasya tatpIDyamAnabhUbhRtsvapi sattvena zakyAntaravyAvRttatvAbhAvAcca / evaM caikapadArtha ityasya yathAzrutatvamevAstviti bodhyam / noktadoSa iti / zabdAntarasaMnidhyudAharaNatvAbhAvarUpadoSo netyarthaH / avyabhicaritasyArthAntarApra Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 kaavymaalaa| sAmarthya kaarnntaa| yathA-'madhunA mattaH kokilaH' ityatra kokilamadajanakatA madhuzabdasya vasante / atra kokilamAdane madhoreva zaktirna tu madhunaH / mAdakatvaM madhunyapIti na liGgamiti vadanti / tatra sAmarthya liGgAntargatameva kuto na syAt, iti zaGkAyAH kathametaduttaraM sNgcchte| na ca mAdanasAma rthyasya surAvRttitayA nAsAdhAraNadharmatArUpaM liGgatvamiti vAcyam / mAdanasAmarthyasya murArattitve'pi kokilamAdanasAmarthyasya vasantAsAdhAraNatayA liGgasya durvAratvAt / na ca prANimAtramAdanasAmarthyasya madhunaH kokilamAdanasAmarthyamapyastIti vAcyam / evaM sati sAmarthyasya vAcakatAniyAmakatvamasaMgataM syAt / na tu madhuna iti svoktivirodhazca bhavet / prasiddhyAzraye punarliGgatvamapracyutam / zAbdatvAzAbdatvAbhyAmekAnekapadArthatvAbhyAM vA vizeSastu syAt / aucitI yogytaa| yathA-'pAtu vo dayitAmukham' ityatra dayitAmukhakartRkarakSaNakarmatvAkSiptakAmArtAnAM saMbodhyapuruSANAM trANaM hi tasyAH sAMmukhyenaiva bhavati / na tu mukhamAtreNa / vaimukhye tena trANAyogAt / atastrANAhatvaM vadanasAMmukhyobhayapratyAyakasya mukhazabdasya / dezo ngraadiH| yathA-'bhAtyatra paramezvaraH' ityAdau paramezvarAdizabdasya rAjAdau / tasya nagarAdisaMbandhatadabhAvayoH saMbhavenAbhAvavyAvRttyarthamadhikaraNakIrtanasya tyAyakasya / gaveSaNe'nveSaNe / tanmUlokte prkaashkaarokte| madhuno madyasya / vadantItisU. citAmarucimAha-tatreti / madhunetyudAharaNaviSayabhUtamityarthaH / mAdane karaNe lyuTa / vAcakateti / zaktItyarthaH / asAdhAraNatvAbhAvAditi bhAvaH / iSTApattAvAha-na tviti / apracyutamiti / kokilamAdanasAmarthyasya vasanta eva prasiddheriti bhaavH| zAbdatvAzAbdatvAbhyAmiti / madhukaraNakamadAzrayaH kokila iti hi tatra bodhaH zAbdaH / kupito makaradhvaja ityatra tu kopAzrayAbhinnaH ityeva tatheti bhAvaH / evaM bhedasya prAganuktatvAttatrApi kopasAdhanollekhasya suvacatvAccAha-ekAnekati / AkSiptati / vizeSarUpeNa kSiptetyarthaH / sAMmukhyena saMmukhatvena / tena mukhen| tduktiiti| For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| _125 sArthakyAt / paramAtmanastu sarvagasya vyAvAbhAvAttaduktivaiyarthyApatteH / evaM 'vaikuNThe harirvasati' ityatrApi bodhyam / ekatrArthAntaropagrahe'dhikaraNoktivaiyarthyam, aparatra tu tadadhikaraNatvAprasiddhiriti vizeSaH / kAlo divsaadiH| 'citrabhAnurdine bhAti' ityAdau citrabhAnvAdipadAnAM sUryAdiSu / evaM 'cAturmAsye hariH shete'| vyaktiH strIpuMnapuMsakaliGgAni / yathA-'mitro bhAti', 'mitraM bhAti' ityatra mitrazabdasya punapuMsake suhRtsUryayoH / evaM 'nabho bhAti', 'nabhA bhAti' ityatrApi / svara udaattaadiH| yathA-'indrazatruH' ityatra samAsAntodAttatvamindrazatruzabdasyendrasya zatrau / pUrvapadaprakRtisvaraprAptamAyudAttatvaM vindrazatruke / AdinA bhayAdiparigrahaH / ythaa-'e|hmetttthnniaa' ityAdau / ihArthasAmaucitInAmudAharaNeSu caturthyAyaistRtIyAdyairarthasAmarthyena ca bodhyamAnakAryakAraNabhAva eva niyAmakaH / na tu vastvantaram / bodhakavaicighyAcca niyAmakasya vaicitryeNoktiH prAcAm / vastutastu saMyogAdInAmAntarasAdhAraNatve nAnArthazabdasyArthavizeSe zaktaH saMkoca eva na saMbhavati / niyAmakAnAmasaMkucitatvAt / atha prasiddhatvAdinA teSAmasAdhAraNatAbuddhirya adhikaraNoktItyarthaH / ekatra Aye / arthAntareti / paramAtmavAnarAdItyarthaH / AdibhyAM rAtrivatyAdi parigrahaH / zete ityasyetyatrApi bodhyamiti zeSaH / punapaMsake paMna. puMsakatve / suhRtsUryayoriti / sUryasuhRdoriti kramo bodhyaH / pATha eva vettham / nabhAH zrAvaNaH / eddaheti / 'ehamettatyaNiA edda hamettehiM acchivattehiM / eddahamettAvatthA eddahamettohaiM diaehi // ' 'etAvanmAtrastanikA etAvanmAtraira kSipatraiH / etAvanmAtrAvasthA etAvanmAtraidivasaH // ' [iti cchAyA / ] arthasAmarthyena arthayogyatayA / yathAsaMkhyamanvayaH / bodhakavaicitrye'pi padArthayoryaH kAryakAraNabhAvastadbodhaketyarthaH / niyAmakasya arthAdeH / vaicitryeNa bhedena / prAcAmiti sUcitAmarucimAha-vastuta. stviti / sAdhAraNatve satIti zeSaH / svArasikatvAbhAvAdAha-yathAkathaMciditi / prAguktarItyArthIdInAmasaMgrahAdAha-prAyaza iti| teSAmapyantarbhAvasaMbhavA. For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 kaavymaalaa| thAkathaMcidupapAdyate, tadA prAyazo liGgabheda eva / etena tu sarvathaiva tataH svatantrA iti bodhyam / tatra zabdazaktimUlAlaMkArasya dhvaniryathA 'karatalanirgaladaviraladAnajalollAsitAvanIvalayaH / dhanadAgramahitamUrtirjayatitarAM sArvabhaumo'yam // atra rAjaprakaraNa karadAnadhanadasArvabhaumazabdAnAM zaktau saMkocitAyAmapi tanmUlakena dhvananena pratIyamAnasyArthAntarasyAprastutasyAbhidhAnaM mA bhUditi prakRtAprakRtayorupamAnopameyabhAvaH pradhAnavAkyArthatayA kalpyata ityupamAlaMkAradhvaniH / atha zliSTavizeSaNAyAM samAsoktau vyaGgyasyApyaprakRtavyavahArasya prastadharmiNyAropyamANasya prakatopaskArakatayA yathA guNIbhUtavyaGgacatvamevamihApyucitam / na copamA prakRtArthopaskArikA na bhavatIti zakyaM vaditum / 'ullAsya kAlakaravAlamahAmbuvAham', 'bhadrAtmano duradhirohatanoH, ityAdau prAcInAnAM padye 'karatala-' ityAdi prAgudAhRtapadye ca vyaGgayopamayA prakRtasya rAjJaH prakarSasya sakalAnubhavasiddhatvAt / anubhavApalApe tu samAsoktAvapyaprakRtavyavahArasya prakRtopaskArakatvaM neti suvacatvAt / nanu samAsoktAvatra cAsti vizeSaH / yattatra vyavahAriNo nAnArthazabdAnupasthApyatvam, iha tu tadupasthApyatvam, iti cet, kiM cAto nahi vyavahAriNo nAnArthazabdopasthApyatAmAtreNAprakRtadharminirU dAha-sarvathaiveti / tataH liGgAt / tatra trayodazabhedAnAM madhye / alaMkArasyetyasyopametyAdiH / aviraleti / saMtatetyarthaH / avanIvalayaH bhUmaNDalaH / dhanadAnAmagre Adau mahitA pUjitA mUrtiryasya saH / atreti / hastavitaraNadAtajanabhupeSviti bhAvaH / tanmalakena zabdazaktimUlakena / arthAntareti / indravRttAntetyarthaH / SaSTayarthe bahuvrIhidvayam / karatalamairAvatazuNDAgaNDasthalam / dhanadaH kuveraH / aprastutasyAsaMbaddhasya / zliSTeti / ayamaindrImukhaM pazya' ityAdau / vyavahArasya mukhacumbanAdirUpasya / Aropyeti / anyathA asaMbaddhAbhidhAnaM syAditi bhAvaH / ihApi karataletyAdAvapi / tathA ca madhyamakAvyatvam, nottamakAvyatvamiti bhAvaH / vyaGga-yopameti / vyaGgayarU. popamayetyarthaH / samAsoktAvapi uktarUpAyAm / atra ca karataletyAdau / evamagre'pi / vya. vahAriNoM jArAdeH / tadupeti / sArvabhaumati / nAnArthapadopetyarthaH / svabhAvasunda For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 127 pitAyA upamAyAH prakRtadharmyupakArakatvaM vAryate / yena guNIbhUtavyajhyatvaM na syAt / na cAtropamAdInAmalaMkArANAM svabhAvataH sundaratvAtkAvyapravRttyuddezyatayA ca vastumAtre guNIbhAvo na saMbhavati / yathA vastumAtreNAbhivyaktAnAmalaMkArANAm / tulyanyAyatvAt / aprakRtavyavahArasya tu samAsoktyavayavasya niralaMkAratayA vastunyupaskArakatvaM samAsoktAvaviruddhamiti vAcyam / evamapi 'bAdhe'dRDhe'nyasAmyAtki dRDhe'nyadapi bAdhyatAm' iti nyAyenoktayukteH zithilatvAt, aparAGgatAyA durapahnavAt / athocyate-upamAnamupameyaM sAdhAraNo dharma iti hyupamAzarIraghaTakam / na tu tataH pRthagbhUtam / tevinA tasyA aniSpatteH / itthaM copameyasya sAhazyAMzenopaskAre'pyupamAyA nAparAGgatvam / upameyasyAparatvAbhAvAt / yathA samAsoktAvaprakRtavyavahAreNa prakRtasyopaskaraNe'pi na samAsokteraparAGgatvam / prakRtAprakRtaghaTitatvAt / evamihApi syAditi / tathApi samAsoktarivAsyApi prabhedasya guNIbhUtavyaGgayatvApatteH, asyaiva vA samAso rasyApi zRGgArAdeH kvacidgaNabhAvadarzanAdAha-kAvyapravattyuhezyatayA ceti / anyathA nAnArthazabdaghaTitakAvyakaraNarUpakaviprayAsAnarthakyApattiriti bhAvaH / vastumAtre prakRtArthe / yathA vastumAtreti / 'vIrarubhaTAndRSTvA jayalakSmIsamAvRtAn / raNe karSantyarivadhUkezAMste kaNTakidrumAH // ' ityAdAviti bhAvaH / tulyeti / uktahetostulya. tvAdityarthaH / analaMkAratve'vayavatvaM hetu: / adRDhe iti cchedaH / sAdRzyAMzena tadrUpopamAlenopamAnena / uktamevArtha vizadayati- yatheti / guNIbhUtavyaGgatvApatteriti / ayaM bhAvaH- viziSTasyopamAzarIratve'pi upameyAMzasya na vyaGgayatvam / zaktyaiva tallAbhAt / evaM ca taddhaTakavyaGgayAMzasya tadaghaTakavAcyAdanatizAyitvena guNIbhUtavyaGgayatvaM durvAra. miti / atra vadanti-alaMkArANAmuddIpanavidhayA rasAdyapayogitvenAlambanopekSayoddIpane'dhikacamatkAritvasya sarvAnubhavasiddhatayA karataletipadavAcyAlambanavibhAvApekSayAtizAyitvAddhanitvamavyAhatameva / rasAdyapekSayA guNIbhUtavyaGgatvaM tviSTameva / samAsokto tu 'Agatya saMprati viyogavisaMgulAGgIm' iti sakhIzikSAvAkye'prakRtanAyakavRttAntAdhyAropaM vinA tadanupapatterguNIbhUtavyaGgayatvaM spaSTameva / yatra tu tasyApi rasAyupaskArakatayA vAdhyAdatizayitatvaM prAguktarItyA tatrAstu nAma dhvanitvaM tasyAH / na caivamapyupamAkRtotkarSamAdAyAstu dhvanitvam, alaMkAradhvaniriti tu kathamiti vAcyam / alaMkArakRtotkarSadhvanAvevAlaMkAradhvaniriti vyavahArAditi vinigamanAvirahAt / asyaiva veti / prabhedasyaive For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 kaavymaalaa| terapi dhvanivyapadezyatvApatteH / anyacca-zleSe hi zleSabhittikamabhedA. dhyavasAnaM dvayorarthayoriti sakalAlaMkArikanibaddham, anubhavasiddhaM ca / tatra mUlAnveSaNe vidhIyamAne ekapadopAttatvAnna zakyate mUlamanyannivaktum / ekapadopAtto hyaneko'pyartho'bhinnatayaiva bhAsate / itthaM ca 'ullAsya kAlakaravAla-' ityAdAvapyekapadopAttatayA dvayorarthayorabhedAdhyavasAnasya yuktatvenAbhedasyaiva vyaGgayatvamucitam, nopmaayaaH| zlepe dvayorarthayorvAcyatvam, ekakAlatvaM ca / iha tvekasya vAcyatvam, aparasya vyaGgayatvam, bhinnakAlatvaM ceti / etAvanmAtreNaivaikapadopAttatvaprayuktamabhedAdhyavasAnaM na zakyaM tyaktum / vyaGgatAyA bhinnakAlatvasya cAbhedapratipattAvabAdhakatvAt / etena 'rUpakasyopamAjJAnAdhInajJAnatvena prathamopasthitatayA tasyA eva saMbandhatvaM kalpyam' iti kAvyaprakAzaTIkAkArairuktaM nAtIva. zraddheyamiti / prakRtamanusarAmaH / ___ evamalaMkArAntaramapi zabdazaktimUlAnuraNanasya viSayaH / yathA yamunAvarNane--'ravikulaprItimAvahantI naravikulaprItimAvahati / avAritapravAhA suvAritapravAhA / ' iha narANAM vInAM ca kulasya prItimAvahatIti prakRte. 'thai siddhe ravikulaprItiM nAvahatIti dvitIyo'prakRto'rthaH, virodhazca / evamanyatrApi / yadi tu ravikulaprItimAvahantyapi na ravikulaprItimAvahati / avAritapravAhApi suvAritapravAhA ityapirantarbhAvyate tadA virodhAMzasyApinoktatvAhitIyArthasya ca tadAkSiptatvAnna dhvanitvam / nipAtAnAM dyotakatAnaye'pi sphuTadyotitasya tadAkSiptasya ca vAcyakalpatvAnna tathAtvam / tyrthH| prAcoktamupamAlaMkAradhvanyudAharaNaM khaNDayati-anyaJceti / kiM cetyarthaH / zleSabhittikaM tnmuulkm| vidhIyamAna iti / kriyamANA ityarthaH / ekapadopAttatvAdanyadityanvayaH / iha tu 'ullAsya-' ityAdau tu / itiH pUrvagranthasamAptau / alaMkArAntaramiti / upamAtiriktamapotyarthaH / ravIti / sUryavaMzaprItiM manuSyapakSyubhayasamUhaprItiM ca / avArIti / apratibaddhapravAhA / zobhanaM vAjalaM tatsaMjAtaM yasya tAdRzaH pravAho yasyAH sA / virodhazceti / alaMkAro dhvanyata iti zeSaH / dvitIyArthasya cAprakRtArthasya ca / tadeti / apibodhyavirodhetyarthaH / nanu nipAtAnAM dyotakatvenoktatvAbhAvAvanitvamevAta Aha-nipAtAnAmiti / tathA ca dyotakatvaM vilakSaNamiti bhAvaH / na tathAtvaM na dhvanitvam / prAcInodAharaNe zaGkate- nnviti| For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 129 nanu 'mRNAlavalayAdi davadahanarAziH' ityatra virodhAbhAsasya kathaM vAcyAlaMkAratvam / virodhAMzasya zabdavAcyatAviraheNa vyaGgyatAyA evAbhyupagantavyatvAt / na ca virodhaviziSTAbhedasya saMsargatvAdvAcyArthabodhaviSayatayA virodhasya vAcyatvamiti vAcyam / virodhAbhedayoH parasparaviru ddhatvenaikakAlAvacchedenaikasaMsargatvasyAnupapatteH / nAnArthayorabhedasyaiva saMsargatayA virodhasyApi saMsargatve mAnAbhAvAcca / paryante davadahanarAzipadasya sadRzalAkSaNikatayA virodhAMzasya tirodhAnAcca / maivam / uktapadyasya virodhodAharaNatAmAtre tAtpa ryAt / vyaGgayatve'pi tathAtvasyAnapAyAt / vAcyavirodhodAharaNatAyAM tvpirntrbhaavyH| kecittu--'virodhAMzasya vyaGgayatve'pi virodhidvayasya vAcyatAmAtreNa virodhAbhAsasya vAcyAlaMkAravyapadezopapattiH / itthameva cAMzAntarasya vyaGgayatve'pyekAMzamAdAya samAsoktyAdInAmapi vAcyAlaMkAravyapadezaH' ityAhuH / yathA vA-- 'kRSNapakSAdhikaruciH sadAsaMpUrNamaNDalaH / bhUyo'yaM niSkalaGkAtmA modate vasudhAtale / ' atra bhagavatpakSAdhikaprItyAdilakSaNe prakRtabhUpopayogitvAtprakRte'rthe zaktyA pratItipathamavatIrNa dvitIyo'rtho'prakRto vaidhAtmA tatprayukto vyatirekazca / na cAtra vyatirekasya kavigatarAjaviSayakaratibhAvotkarSakatayA guNIbhUtasya kathaM dhvanivyapadezahetutvam, pradhAnasyaiva dhvanivyapadezahetutvAditi vAnanu tAdAtmyavadupapattiH syAdata Aha-nAnArthayoriti / saMsargatve taddhaTakatve / tAdAtmyasya saMsargatvaM tu tantrAntare prasiddhamiti bhAvaH / nanu pratIta nyathAnupapattireva mAnamata Aha-paryanta iti / paryavasAna ityarthaH / mAtrapadena vAcyatvanirAsaH / antarbhAvyaH mRNAletyAdau / zabdazaktimalAlaMkArAntaradhvanimudAharati-yathA veti / bhagavatpakSe'dhikA prItiryasya / sadbhirA samantAtparipUrNa maNDalaM yasya / niSkalaGkaH pa. vitra AtmA yasya so'yaM bhUpo bhuvi modata iti prakRto'rthaH / kRSNapakSe'sitapakSe'dhi. karuciH / sadA sarvakAle saMpUrNamaNDala: / niSkalaGkaH kalaGkazUnya AtmA yasya so'yaM bhavi modata iti candravaidhAtmAprakRto'rthaH / yadvA kRSNapakSe pApakarmaNyadhikaruciH / sadA saM(?) yathA tathA pUrNa maNDalaM yasya / niSkalako'tyantakalaGka AtmA yasya so'yamityaprakRto'rthaH / tatpreti / aprakRtArthaprayuktavyatirekAlaMkAra ityarthaH / vyajyata iti For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 130 kAvyamAlA / cyam / udAsIne vaktari tattvArthakathanaparasyAsya padyasya vaktRgatarativyaJjakatvAsaMgateH, guNIbhUtasyArthasya vAcyArthApekSayA pradhAnatayA dhvanivyapadezahetutAyAH prAcInaiH svIkArAcca / anyathA 'nirupAdAnasaMbhAramabhittAveva tanvate / jagaccitraM namastasmai kalAzvAdhyAya zUline // ityatra vyatirekadhvanitvaM tairuktamasaMgataM syAt / vyatirekasya bhagavadviSayakaratibhAvAGgatAyA anubhavasiddhatvAt / zabdazaktimUlavastudhvaniryathA_ 'rAjJo matpratikUlAnme mahadbhayamupasthitam / bAle vAraya pAnthasya vAsadAnavidhAnataH // ' atropabhogaM dehIti vastu rAjapadazaktimUlAnuraNanavipayaH / rAjapadAcandropasthitAveva candrajanitabhayavAraNakAraNatvenopabhogasyAbhivyakteH / na cAtra nRpacandrayorupamAnopameyabhAvaH, bhedApoharUpaM rUpakaM vA tathAstviti vAcyam / iha nRparUpasyArthasya candrarUpArthagopanamAtrArthamupAttatvena yugapadullasitopamAnopameyakayorupamArU pakayostAtparyaviSayatAyA ayogAt / na cAsaMsRSTArthadvayabodhane vAkyabheda iti vAcyam / tulyakakSatayA dvayorasaMsRSTayorarthayoH pratipipAdayiSitatva eva tasyAbhyupagamAt / iha tvAcchAdakapratItisamaye AcchAdyApratItiH, AcchAdyapratIto cAcchAdakanyagbhAva eveti nAsti tulyakakSatA / zeSaH / udAsIne ratiroSobhayAnAviSTe / satIti zepaH / anyathA tthaannggiikaare| nikapeti / upAdAnasaMbhAra upakaraNasamUhastUlikAdikaM tadrahitaM yathA syAttathA abhittAveva zanya eva citraM nAnAkAraM jagattanvate tasmai anirvacanIyasvarUpAya, kalA candrasya ghoDazo bhAgastena zlAdhyAya zUline mahAdevAya namaH / pakSa citramAlekhyam / kalA AlekhyakriyA kauzalaM ca / taiH prAcInaH / rAkSa iti / he bAle, tvaM matpratikUlAdrAjJaH sakAzAdupasthitaM mahatpAnthasya mama bhayaM vAsadAnavidhAnato vArayetyanvayaH / vAsazca dAnaM cetyarthaH / bhedApohati / abhedetyarthaH / tathAstu anuraNanaviSayo'stu / tathA ca tAdRzAlaMkAradhvanere. vodAharaNam, na vastudhvaneriti bhAvaH / yugapadullasite upamAnopameye yayostayorityarthaH / tasya vAkyabhedasya / AcchAdaketi / naparUpArthetyarthaH / AcchAdoti / candrarUpArthatyarthaH / zaktiniyameneti bhAvaH / atra vAle iti padena vyAghasya vAcyAdupamAnatAkara. For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 131 kAvyaprakAze tu-zanirazanizca tamuccaiH' ityAdikamudAhRtya 'atra virudvau dvAvapi tvadanuvartanArthamekaM kArya kuruta iti dhvanyate' ityuktam / taJca 'dvau zanyazanI udArAnudArau caikaM kArya hananaM bhAnaM ca' iti vyAkhyAtRbhirvyAkhyAtam / tatra zanyazanyorhananakriyAkartRtvAnvaye'pyudArAnudArayo nakartRtatpadArthavizeSaNayostatprakAravizeSaNayorvA sAkSAdAnakartRtvAnvayAbhAvAtkathamekakAryakAritvaM saMgataM syAt / ato viruddhau dvAvityAdi prathamAviSayam / dvitIyAdhe tu virodhAbhAsa eva / kartaryabhedenAnvayamAtreNa kuruta ityasyopapattizcet, astu / dvitIyArdhe'pi viruddhau dvAvityAdi vastu vyaGgyam / paraM tvardhadvaye'pi virodhAbhAsAlaMkArazabalitameva / zatruviruddhasya zatrutvAsaMbhavAdekasya zanyazanikartRkahananakarmatvAyogenAdyAthai, udAratvAnudAratvayorekAdhikaraNavRttitvAyogAhitIyArdhe ca virodhasya sphuTatvAt / arthazaktimUlAnuraNanaM yathA 'guJjanti maJja parito gatvA dhAvanti saMmukham / Avartante vivartante sarasISu madhuvratAH // ' atra madhuvratakartRkama guJjanAdyairvastubhiH kavikalpitatvaviraheNa svataH NAdayogyametat / zaniriti / zanimrahaH, azanirvanaM ca / punastvarthe / udAra udbhaTaH / anudAra anugatadAraH / nRpadattaizvaryeNApravAsAt / na udAro yasmAditi vA / pakSe. 'zaniH zanivirodhI / natro asurAdAviva virodhyarthakatvAt / anudAra udArAdanyaH / zavalitameva / uktavastuvyaGgamityanupaGgaH / tadalaMkArasattve hetumAha--zatraviruddhasyoti / virodhizatrovirodhyantaramitratvAde kasya virodhidvayakartakahananakarmatvAyo. gena tAdRzahananakarmatvayorapi virodhAditi bhAvaH / rAjJo vihatAzatvamAdAya kopasyAti. zayitatvamAdAya vA tatparihAraH / aza nirityatra na viruddhArthaka ityuktam / na caivaM virodhe'sya kathaM vyaGgyatA / tanmUlakahananakarmatvayorvirodhasya vyaGgayatvenAkSateH / tamAdAyaiva ca virodhAbhAsAH / tasyaiva samAdhAnAt / na vanayovirodhasyAsya samAdhAnamasti / ete. naikarmigatatve eva virodhasyAlaMkAratvAnnAtra virodhAlaMkAra iti parAstam / tAdRzakamatvayorekadhArmigatatvasya spaSTatvAt / anye tu virodhinorapyekazatrusaMbhavAna tAdRzahananaka. matvayovirodha ityAhuH / dvitIyArdhe cAnugatadAra ityarthena tatparihAra ukta eveti dika / raNanaM yatheti / svataH saMbhavivastunA vastudhvaniryathetyarthaH / saMmukhamiti / sarasyA For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 kaavymaalaa| saMbhavibhirAsannasarasijotpattidhvananadvArA zaradAgamanaikavyarUpaM vastu vyajyate / kAvyaprakAze tu-'arasasiromaNi dhuttANaM aggima-'ityAdyudAhRtya 'mamaivopabhogya iti vastu vyajyate' ityuktam / tatra kena vastunedaM vastu vyajyate / na tAvadalasaziromaNitvAdikAntavizeSaNaiH / teSAM dhAtryAdiddhastrInirUpitatvena tavaivopabhogya ityAdirUpeNaiva vyaGgayasya vktvytaaptteH| vizeSaNAnAM kAminInirUpitatve tu mamaivetyAdi vyaGgacAkAraH syAt / nApi pariphullavilocanatvena / tasya harSabhAvAnubhAvatvena hapavyaJjakatAyA eva klRptatvAt / madupabhogyatvaM hi harSabhAvasya vibhAvaH / nAnubhAvairbhAvo vyajyata iti tadvibhAvavyaJjanaM zakyaM vaktum / kevalasya pariphullavilocanatvasya mamaivetyAdi vyaGgayavyaJjane sAmarthyAbhAvAt / pu. trAgamanadhanaprAptyAdivibhAvake'pi harSabhAve pariphullavilocanatAyA anaikAntikatvAditi / satyam / iyamaNimmi' ityAdyarthavazaprApitAlasazi iti bhAvaH / Asanneti / zIghrabhAvinI yA kamalAnAmutpattistadvaya anetyarthaH / ara. seti / 'alasaziromaNirdhAnAmagraNI: putri dhanasamRddhimayaH / iti jalpitena natAGgI praphala vilocanA jaataa| pativarAM prati dhAnyAH prarocanoktiH pUrvArdham / uttarArdha tu kvivaakym| he putri, ayaM vara: nirudyogizreSTho dhartazreSThaH pracuradhanasamRddhiH, iti bhASi. tena lajjA natAhI kAcitkanyA harSavikasitalocanA jAtetyarthaH / atrAlasatvena nAyikAntarAgamanaM sUcyate / dhartatvena rateSvanAdRtaguNatvam, dhanikatvena kRpaNatayAdAtatvaM ca sUcitaM sat anyAsAmanAkarSaNoyatvaM madupabhogyatvaM ca vyanakti / tadviSayakaM ca kumAryA jJAnaM praphullanayanatvavatvena vastunA svahetupavya anadvAreNa tatkAraNIbhUtaM sAmAjikeSu vya. jyate / kecittu-'alasatvena dhanikatvena cApravAsitvam , tatvena saMbhogeSvataptatvam, dhani. kalvena nAnAdhanadAtRtvamapi natAGgitvena namaskAra: tena svasyApyamAninItvam , praphullanayanatvena harpaH tena mamaivopabhogyo nAvidagdhAyA iti vastuvyaJjanam' ityaahuH| teSAM vizeSaNAnAM nirUpitatvena kathitatvena / evamagre'pi / parIti / asya kAminIniSTatvAditi bhAvaH / tasyoti / pariphullavilocanAtvasya harSAkhyavyabhicAribhAvakAryatvenetyarthaH / kAryaNa kA. raNAnumAnasya prasiddhatvAditi bhAvaH / vibhAva: kAraNam / tatsattva eva harSodayAt / na. hItyasya vaktuM zakyamityatrAnvayaH / tadvibhAveti / bhAvavibhAvatyarthaH / hisUcitamaza. kyatve hetumAha-kevalasyeti / viziSTasya tattvasya siddhAnte vakSyamANatvAdidaM vizeghaNam / vilocanatAyA iti / sattvena tasyA iti zeSaH / anaikAntikatvAddhyabhicaritatvAt / iyabhaNIti / iti bhaNitenetyAdyuttarArdhasya yo'rthastaduddezena prApito For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| romaNitvAdi vizeSaNazravaNaviziSTapraphullavilocanatvena madupabhogyatvalakSaNavibhAvAbhivyaktidvArA harSabhAvo'bhivyajyate / tatra dvArIbhUtavibhAvAbhivyaktimAdAya kAvyaprakAzagranthasaMgatiH / na ca bhAvadhvaneH saMlakSyakramatvApattiH, dvArasya saMlakSyakramatvAditi vAcyam / iSTApatteH / na cApasidvAntaH / tasya prAgevodvArAt / 'mRddIkA rasitA sitA samazitA sphItaM nipItaM payaH ___ svaryAtena sudhApyadhAyi katidhA rambhAdharaH khaNDitaH / tattvaM brUhi madIya jIva bhavatA bhUyo bhave bhrAmyatA kRSNetyakSarayorayaM madhurimodgAraH kvacillakSitaH // ' / atra nikRSTajIvasaMbodhyakaparidRzyamAnasthUladehendriyAdicetanAcetanasaMghAtAtmakAsmatpadavodhyakartRkatraznaviSayeNArthena vastunA tathAbhUtena bhagavannAno'nekajanmattAntAdhyakSIkaraNakAraNayogasiddhivizeSatAdAtmyAdhyavasAyarUpAtizayoktiya'jyate / atha praznaviSayasyAtra nAnAjanmagataSTattAntarUpatayA tajjJaM pratyeva praSTumaucityenAnabhijJaM svajIvaM prati praSTumayogyatvAtpraznAnyathAnupapattyA AkSiptA vAcyasiddhayaGgatvena guNIbhUtavyaGgayarUpA vA prAguktAtizayoktiriha kathaM dhvanivyapadezahetuH syAt / itthameva ca 'tadaprAptimahAduHkha-' ityatrApyatizayokterApattiviSayatvaM guNIbhUtayastAdRzapariphullavilocanItvarUpo dharmastene nyarthaH / tasyaikapadAbodhyatvAdarthavazaprApitetyu. ktam / vibhaaveti| harSabhAvavibhAvetyarthaH / bhAvadhvaneharSabhAvadhvaneH / dvArasya tadvinAbhAvAbhivyaktirUpasya / tasyati / apasiddhAntatvasyetyarthaH / tathA ca siddhAnta evAyamiti bhAvaH / mRdvIti / svataH saMbhavivastunAlaMkAradhvaniryathetyAdiH / mRdvIkA drAkSA / sitA khaNDaM zarkarA / svaryAtena svarga prati gatena / ape: samucceyamAha -rambheti / bhUyaH punaH / ayaM sAMpratamanubhayamAnaH / nikRSTeti / paridRzyamAnaitaccharIrAdi pRthakRtetyarthaH / tattvaM ca tasya bhavatA madIyetyAbhyAmAviSkRtam / arthena madhurimodgAralakSaNarUpeNa tathAbhatena svata: saMbhavinA / nAmna ityasya tAdAtmyAdhyavasAyetyatrAnvayaH / anekajanmasvavRttAntapratyakSIkaraNe kAraNabhato yo yogAbhyAsajanyasiddhivizeSa ityarthaH / arthApattermAnAntaratvAbhAvAdAha-vAcyeti / tadeti / 'taMdaprAptimahAduHkhavilInAze. 1. zlokadvayaM viSNupurANe paJcamAMze trayodaze'dhyAye (21 / 22) vartate. udAhRtaM ca kAvyaprakAze caturthollAse. For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| vyaGgayatvaM vA yuktam / anekajanmopabhogyaduHkhasukharAzibhyAM tadaprAptimahAduHkhataccintAvipulAhAdayoranigaraNe'zeSapApapuNyapuJjanAzakatAyA anupapatteH / tattaduHkhasukhAnAM svasvaphalopahitapApapuNyanAzakatAyA evAnyatra klRptatvAt / nigaraNe tu tayostannAzakatAbuddhayupapattiH / na ca vastumAtrAbhivyaktasyAlaMkArasya na guNIbhUtavyaGgacatvam / 'vyajyante vastumAtreNa yadAlaMkRtayastayA / / dhruvaM dhvanyaGgatA tAsAM kAvyasattestadAzrayAt // ' iti siddhAntAditi vAcyam / bAdhake iMDhe siddhAntamAtreNAtra dhvanitvasya sthApayitumazakyatvAditi cet / satyam / yAdRzavyaGgyapratipatti vinA yatra vAcyasya sarvathApyanupapattistatra tahAcyasidriyaGgam / yatra ca prakArAntareNApi tasyopapaniH zakyA kartuM na tatra tathA / anyathA hi 'niHzeSacyutacandanaM stanataTam' ityatrAdhamatvasiddhyaGgatvAitIramaNasya vAcyasiddhyaGgaguNIbhUtavyaGgacatvApatteH / prakRte ca bhagavannAmni yogasiddhitAdAmyAdhyavasAyarUpAmatizayokti vinApi bhagavannAmoccAraNamAhAtmyaprAptasArvajJabuddhyApi praznopapatterna guNIbhUtavyaGgacatvam / etenAsaMbandhe saMbandharUpAtizayoktinImoccAraNamAhAtmyaprabhavasArvajJAdhyavasAye'pi sthiteti sa doSastadavastha iti parAstam / bhagavannAmoccAraNasyAcintyamAhAtmyatAyAH purANaprasiddhatvAt / atha vA mAstu prAguktamudAharaNaM vastuno'laMkAravyaJjakatAyAH, idaM tu bhaviSyati-- SapAtakA / tacintAvipulAhlAdakSINapugyacayA tathA // cintayantI jagatsUti parabrahmasvarUpiNam / nirucchAsatayA mukti gatAnyA gopakanyakA / jagatsUti zrIkRSNam / tatsaMbhogAprAptyA mahAduHkham / taccintayA vipulAhAdaH / nAsya 'prANAH samakrAnti atraiva samavalIyante' iti zrutekSikAle nirudyAsatA / cyshvdaarthmaah-pujeti| svasveti / tattahaHkhasukharUpaphalajanaketyarthaH / tAsAmalaMkRtInAm / atra prakRtalakSye / tathA ca siddhAnto'nyaviSayaka iti bhAvaH / tathA vAcyasiddhyaGgam / vAcyati / vAcyasiddhyaGgarUpaM yadguNIbhatavyaGgayaM tattvApatterityarthaH / yathA cAtra prakArAntareNAdharmatvasiddhistathA spaSTamadhastAt / sAvati / sarvajJatetyarthaH / sthiteti / sarvajJatvAsaMbandhe takalpanAditi bhAvaH / sa doSo guNIbhUtavyaGgayatvApattirUpadoSaH / purANetyupalakSaNaM zru. tyAderapi / tathA ca vastutastatsattaiva, na klpnmiti| na saMbandhAtizayoktiriti bhAvaH / abhyupetyApyAha-athaveti / anugamaH saMbandhaH / pANDubhAvaH pANDutvam / upacIyate For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 'na manAgapi rAhuropazaGkA na kalaGkAnugamo na pANDubhAvaH / upacIyata eva kApi zobhA parito bhAmini te mukhasya nityam // ' atra rAhuroSazaGkAbhAvAdibhirnirapekSairvastubhirvyatirekAlaMkAro vyajyate / 'nadanti madadantinaH parilasanti vAjivrajAH paThanti virudAvalI mahitamandire vandinaH / idaM tadavadhi prabho yadavadhi pravRddhA na te yugAntadahanopamA nayanakoNazoNadyutiH // ' atra yugAntadahanopamayA yadaiva tava kopodayastadeva ripUNAM saMpado bhasmasAdbhaviSyantIti vastu vyajyamAnaM rAjaviSayakaratibhAve'Ggamapi vAcyApekSayA sundaratvAvanivyapadezahetuH / na ca bhasmIkaraNapaTutvarUpasya sAdhAraNadharmasyopamAniSpAdakatvAdvayaGgayasya vAcyasiddhyaGgatvaM zaGkayam / upAttazoNatvarUpasAdhAraNadharmeNApi tanniSpatteH saMbhavAt / upameyIbhUtazoNadyutigatasya bhasmIkaraNapaTutvarUpasAdhAraNadharmasyopamAniSpAdakatve'pyupameyavyaGgyako pagatabhasmIkaraNapaTutvasyAtathAtvAcca / 135 yathA vA 'nirbhidya kSmAruhANAmatidhanamudaraM yeSu gotrAM gateSu drAviSTasvarNadaNDabhramabhUtamanaso hanta dhitsanti pAdAn / yaiH saMbhine dalApracalahimakaNe dADimabIjabuddhyA caJcacAJcalyamazcanti ca zukazizavasteM'zavaH pAntu bhAnoH // ' For Private And Personal Use Only vardhate / nadantIti / svataH saMbhavyalaMkAreNa vastuno yathetyAdiH / madazabde arzaAyac / birudAvalIM stutiparamparAm | ahitamandire zatrugRhe / tadavadhi tAvatparyantam / evamagre'pi / upamayeti / vAcyayeti zeSaH / vyaGgayasyeti / taccharIraniviSTatvAditi bhAvaH / tanniSpatterupamAniSpatteH / vinigamanAvirahe'pyAha - upameyIbhUteti / upamAyA vAcyatvena tadavasthAyAM yadupameyaM tadgatadharmasyaiva tanniSpAdakatvam / na tUpameyabhUtopamAvyaGgarUpako pagatasya taddharmasya / tadA tasyAnupasthiteH / tathA ca yasya tanniSpAdakatvaM na tasya vyaGgaghatvam, yasya tattvaM na tasya tattvam / so'nupAtta ityanyadasyodAharaNAntaramAha - yathA veti / te ravikiraNA yuSmAnpAntu / ke / yeSu tarUNAmatinibiamantaHpradezaM vidArya bhUmiM gateSvatidIrghasuvarNadaNDasaMbandhi bhrameNa bhRtaM poSitaM mano yeSAM Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 136 kaavymaalaa| atra bhrAntibhRtAM tirazcAmapyevamAnandaM janayatIti jagadAnandaheturbhagavAniti vyajyate / evaMrUpAyA bhrAntoke'pi saMbhavAtsvataH saMbhavitvam / 'uditaM maNDalamindoruditaM sadyo viyogivargeNa / muditaM ca sakalalalanAcUDAmaNizAsanena madanena / ' atra samuccayena kriyAyogapadyAtmanA kAryakAraNapaurvAparyaviparyayAtmikAtizayoktiH / eSu svataH saMbhavI vyaJjakaH / 'tadavadhi kuzalI purANazAstrasmRtizatacAruvicArajo vivekaH / yadavadhi na padaM dadhAti citte hariNakizoraTazo dRzovilAsaH // ' atra kAminIdagvilAse cetasi padamarpitavati vivekasya nAsti kuzalamiti vastunA dRgvilAsakartRkapadArpaNasya lokasiddhatvAbhAvAtkaviprauDhoktinippannatvena suniSaNNe tasminkA kuzalacarcA vivekasyeti vastu vyajyate / 'kasmai hanta phalAya sajjana guNagrAmArjane majjasi ___khAtmopaskaraNAya cenmama vacaH pathyaM samAkarNaya / ye bhAvA hRdayaM haranti nitarAM zobhAbharaiH saMbhRtA stairevAsya kaleH kalevarapuSo dainaMdinaM vartanam // ' iha yadyapi ramaNIyAH padArthAH kalenityamadanIyA iti vastunA prauDhoktisiddhena martu kAmayase cedguNaprAptau yatasveti vastu vyajyate, tathApi tasya paryAyoktAtmano vAcyApekSayA sundaratAvirahAdguNIbhUtatvameva / alaM te janAH / hantatyAzcaryam / pAdAnkiraNAndhitsanti dhartumicchanti / kiM ca zukabAlakA yaiH saMbhinne mizrite tarupatrAgraniSTa caJcalAhimakaNe yA dADimIbIjasya buddhistayA cazvA cAJcalyaM grahaNArtha vyApAramaJcanti / kurvantItyarthaH / atra bhrAntimAnalaMkAraH / na vyaGgathamAha-atreti / apinA atirazcAm / uditamiti / tAdRzAlaMkAreNAlaMkArasya yathetyAdiH / tadavadhIti / kaviproToktiniSpannavastunA vastuno yathetyAdiH / tadavadhi tAvatparyantam / evmgre'pi| niSpannena vstunetynvyH| vynggymaah-suniiti| dRgvilAse susthita ityarthaH / asyodAharaNAbhAsaM khaNDayati-kasmA iti / upaskaraNAya bhUSaNAya / bhAvAH padArthAH / vartanaM vRttiH| jIvanamiti yAvat / uttarArdhArthamAharameti / adanIyA bhakSaNIyAH / asya niyamena lokasiddhatvAbhAvAdAha-prauDhoktIti / kavItyAdiH / guNeti / sajjanetyAdiH / tasya vyaGgayabhUtavastuna: / paryA For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / 137 kArA hi vAcyasaundaryasArAH prAyazaH svAntargataM pratIyamAnaM pRSThataH ku rvanti / Acharya Shri Kailassagarsuri Gyanmandir 'devA ke pUrvadevAH samiti mama naraH santi ke vA purastAdevaM jalpanti tAvatpratibhaTaSTatanAvartinaH kSatravIrAH / yAvannAyAti rAjannayanaviSayatAmantakatrAsimRrte mugdhAriprANadugdhAzanamasRNarucistvatkRpANo bhujaMgaH ||' atra kaviprauDhoktisiddhena rUpakeNa tvayyudyatakaravAle sati kA pareSAM jIvanasyAzeti vastu vyajyate / 'sAhaMkArasurAsurAvalikarAkaSTabhramanmandarakSubhyatkSIradhivalguvIcivalaya zrIgarvasarvakaSAH / tRSNAtAmyadamandatApasakulaiH sAnandamAlokitA bhUmIbhUSaNa bhUpayanti bhuvanAbhogaM bhavatkIrtayaH // ' atra kIrteH sAnandAlokanena vastunA kavikalpitena dugdhabhrAntistApasagatA vyajyate / na ca sAnandAlokanasyaiva cAkSuSabhrAntirUpatayA vyaGgayavyaJjakayoraviveko vyaGgayatvAnupapattizceti vAcyam / vastuna ekatve'pi kIrtirUpavizeSyAvRttidugdhaprakArakatvAtmaka bhrAntitvena sAnandAvalokanatvena ca vyaGgyavyaJjakavivekasya vyaGgayatAvacchedakarUpeNa vAcyatAyA abhAvAdvyaGgyatvasya copapatteH / tathA cAhu: - 'yadevocyate tadeva vyaGgyam / yathA tu vyaGgyaM na tathocyate' iti / 18 yokteti / 'paryAyoktaM tu gamyasya vaco bhaGgayantarAzrayam / ityukteriti bhAvaH / hi yataH / devA iti / kaviprauDhoktiniSpannAlaMkAreNa vastuno yathetyAdiH / ke iti ma dhyamaNinyAyenAnveti / pUrvadevA asurAH / samiti saGgrAme / mama purastAdityanvayaH / nara iti santam / mugdheti / mugdharUpazatru saMbandhiprANarUpadugdhabhojana kRta snigdhakAntirityarthaH / rUpakeNa khaDgasarparUpakeNa / sAhaMkAreti / kaviprauDhoktiniSpannavastunA alaMkArasya yathetyAdiH / vyAkhyAtamidamadhastAt | aviveko'bhedaH / idaM ca vyaGgayatvamabhyupetya vastunastadeva netyAha-vyaGgyatveti / vAcyatvAttasyeti bhAvaH / kIrtIti / yathAsaMkhyamanvayaH / upapatteriti / 'zayitA savidhe -' ityatra / 'vyaGgacatAvacchedakecchAtvarUpajAtirUpa' iti pAThaH / tena rUpeNaiva manorathapadena bodhanAnna pUrvagranthavirodhaH / For Private And Personal Use Only - Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 kaavymaalaa| 'dayite radanatviSAM miSAdayi te'mI vilasanti kesarAH / api cAlakaveSadhAriNo makarandasTahayAlavo'layaH // ' atra pUrvottarArdhavartinIbhyAmapajhutibhyAM na tvaM nArI kiM tu nalinIti tRtIyApahnutirvyajyate / eSu prauDhoktiniSpanno vyaJjakaH / ___ yadyapi zabdazaktimUlakatvamarthazaktimUlakatvaM cetyubhayamapi sakalavyanayasAdhAraNam, zabdArthayoranusaMdhAnaM vinA vyaGgayasyaivAnullAsAt, tathApi parivRttyasahiSNUnAM zabdAnAM prAcurye tatprayuktAtprAdhAnyAtsatyA apyarthazakteraprAdhAnyAJca vyaGgayasya zabdazaktimUlakatvenaiva vyapadezaH / parivRttisahiSNUnAM tu prAcurye'rthazaktereva prAdhAnyAtsatyA api zabdazakteH pradhAnAnuguNyArthatayA mallagrAmAdivatpradhAnenaiva vyapadezaH / yatra tu kAvye paritti sahamAnAnAmasahamAnAnAM ca zabdAnAM naikajAtIyaprAcuryam, api tu sAmyameva / tatra zabdArthobhayazaktimUlakasya vyaGgyasya sthitiriti dvayuttho dhvaniH / na cAyaM zabdazaktimUlakatayaivArthazaktimUlakatayaiva vA vyapadeSTuM zakyaH / vinigamakAbhAvAt / nApi zabdazaktimUlakArthazaktimUlakayoH saMkareNa gatArthayitum / vyaGgayabheda eva saMkarasyeSTeH / iha tu vyaGgayasyaikyena tasyAnutthAnAt / udAharaNam 'ramyahAsA rasollAsA rasikAliniSevitA / sarvAGgazobhAsaMbhArA padminI kasya na priyA // ' ayaM ca vAkyamAtre / padasamUhazca vAkyam / tenAsya nAnArthAnAnArthamanorathatvecchAtvayorghaTatvakalazatvavadekatvAt / iha tu bhrAntitvasAnandAvalokanatvayo. yApyavyApakabhAvena bhedAditi bodhyam / yathA tu yena rUpeNa / evamagre'pi / dayi. teti / kaviprauDhauktiniSpannAlaMkAreNAlaMkArasya yathetyAdiH / pUrvottareti / lokasiddhatvAbhAvena kaviprauDhoktiniSpannAbhyAmityAdiH / anusaMdhAnaM jJAnam / tatprayuktAttadasahiSNuzabdaprAcuryaprayuktAt / pradhAneti / tadupakArakatayetyarthaH / ca zabdAnAmiti nirdhAraNe SaSThI / ayaM dvaguttho dhvniH| evamagre'pi / vinigamanAvirahAdAha -artheti / gatArthayitu. miti zakyo'yamityasyAnuSaGgaH / udeti / dvyutthdhvnerityaadiH| atra hAsarasAlipadminI. zabdAstadasahAH, anye tatsahAiti sAmyam / tena padasamaharUpavAkyaniSThavena / asya dvayuttha For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 139 ghaTitasamAsaviSayatve'pi na virodhaH / na tu zuddhaikapade tasminnAnArthAnA - nArthayorasamAvezAt / anye tu -- 'arthazaktimUlakatvavyapadeze nAnArthaprakAzakazabdazaktyullAsyatvasAmAnyazUnyatvaM tantram / viSayaprAcuryAt / zabdazaktimUlakatvavyapadeze tu nArthazaktyuchAsyatvasAmAnyazUnyatvaM tathA / viSayadaurlabhyApatteH / nahi nAnArthazabdamAtraghaTitaM padyaM pracuraviSayam / ataH zabdazaktimUlakatvenaivAyaM zakyavyapadezo dhvaniH' ityapyAhuH / itthamabhidhAmUlastrividho'pi saMkSepeNa nirUpito dhvaniH / nirUpayiSyate cAMzato yathAvasaram / lakSaNAmUlastu nirUpyate-- tatra vakSyamANalakSaNAyAM lakSaNAyAM prayojanavatyAH SaDvidhAyAH sAro - pasAdhyavasAnAbhyAM gauNIzuddhAbhyAM ca vibhaktAnAM bhedAnAM caturNAmalaMkArAtmanA pariNatatvAdvau bhedau dhvanyAzrayatayA sthitau, jahatsvArthI ajahaMtsvArthA ceti / tanmUlau ca dvau dhvaneH prabhedau / tayorjahatsvArthAmUlo yathA - 'kRtaM tvayonnataM kRtyamarjitaM cAmalaM yazaH / yAvajjIvaM sakhe tubhyaM dAsyAmo vipulAziSaH // ' iyaM kasyacidapakAriNaM pratyuktiH / tvayA kRte'pyapakAre paramakhedato madhurameva yo bhASe, na paruSaM tasminnevaMjAtIyake mayi pApamAcaratastava pApiSThatvaM kathaM zakyate vaktumiti vyaGgyam / dhvaneH / na virodha iti / tasyApyavAntarapadatvamAdAya padasamUhatvAditi bhAvaH / mApadavyAvartyamAha - na tviti / sAmAnyazUnyatvamiti / sAmAnyAbhAva ityarthaH / tathA tantram / kAraNamiti tadarthaH / ata iti / tathA vaktumazakyatvena / tadbhinnatva eva tattvasyAvazyavaktavyatvAdityarthaH / ayaM dvayuttho dhvaniH / uktarItyA bhedasaMbhava evAtrAruciH / upasaMharati-- itthamiti / tatra nirUpaNIye tasmin / vakSyamANeti / vakSyamANaM lakSaNaM yasyAstasyAmityarthaH / satyAmiti zeSaH / alaMkArAtmaneti / rUpakAtizayoktihetvalaMkArAtmanetyarthaH / jahatsvArthA ajahatsvArthA ceti / anayorevopAdAnalakSalakSaNeti vyavahAraH kathaM kIdRzam / atronnatAdipadAnAM svArthatyAgenAdhamAdau lakSaNA / For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 140 kaavymaalaa| aparAmUlo yathA'vadhAna dvAgeva draDhimaramaNIyaM parikara kirITe bAlendu niyamaya punaH pannagagaNaiH / na kuryAstvaM helAmitarajanasAdhAraNadhiyA jagannAthasyAyaM suradhuni samuddhArasamayaH // ' / atra jagannAthasyetyanena zakya evAnekapApaviziSTatvena lakSyate / pApAnAM padAntareNAnirvAcyatvaM vyaGgyam / kuntAH pravizantItyAdau vAcyagatataikSNyAdilakSye / tadevamete prAguktA dvayutthAtiriktAH sarve'pi dhvanaya ekasminvAkye yadyekapadamAtragatAstadA padadhvanitayA vyapadizyante / nAnApadagatatAyAM tu vAkyadhvanitayeti / atha keyamabhidhAnAma / yanmUlaH prathamaM nirUpito'yaM dhvaniprapaJcaH / ucyate_ zaktyAkhyo'rthasya zabdagataH, zabdasyArthagato vA sNbndhvishesso'bhidhaa|| sA ca padArthAntaramiti kecit / 'asmAcchabdAdayamartho'vagantavya ityAkArezvarecchaivAbhidhA / tasyAzca viSayatayA sarvatra sattvAtpaTAdInAmapi ghaTAdipadavAcyatA syAt / ato vyaktivizeSopadhAnena ghaTAdipadAbhidhAtvaM vAcyam' ityapare / 'evamapIzvarajJAnAdinA vinigamanAvirahaH syAt, ataH prathamamatameva jyAyaH' ityapi vadanti / yattu pattivArtike-'zaktyA pratipAdakatvamabhidhA' ityappadIkSitairuktaM tattuccham / upapattivirodhAt / tathAhi-iha zabdAjAyamAnAyAmarthopasthitau kAraNIbhUtaM yadIyajJAnaM sA zabdavRttirabhidhAkhyA / lakSyatayA ca prastutApratipAdakatvasya pratipattihetutvarUpasya zabdagatasya na jJAnaM pratipattau karaNam / ataH kathaM apareti / ajahatsvArthetyarthaH / draDhimeti tRtIyAtatpuruSaH / niyamaya badhAna / zakya eveti / jagannAthatveneti zeSaH / anenAjahatsvArthatvaM prakaTitam / padAntareNa jaganAthapadAtiriktena / taikSNyAdilakSya iti / vAcyArthagataM yattaikSNyAdi tallakSyavRttitayA vyaGgayamityarthaH / upasaMharati--tadevamiti / vinigamanAvirahAdAha-zabdasyeti / kecit, vaiyAkaraNamImAMsakAdayaH / apare, naiyAyikAH / evamapi uktarI For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 141 nAma pratipAdakatvamabhidhetyucyate / atha pratipAdakatvaM pratipattyanukUlavyApArarUpaM jJAtaM sadevopayujyate pratipattau, ityucyeta, evamapi zaktyetyanena zabdagatArthagatA vA kAcicchaktiH pratipattihetutayA vivkssitaa| saivAbhidheti 'abhidhayA pratipAdakatvamabhidhA' iti lakSaNaM paryavasannam / tathA ca sphuTaivAsaMgatirAtmAzrayazca / na cAbhighAtaH zaktiratiriktA zabdajanyapratipattiprayojikA kAcidastItyatra pramANamasti / seyamabhidhA trividhA kevalasamudAyazaktiH, kevalAvayavazaktiH, samudAyAvayavazaktisaMkarazceti / AdyAyA DitthAdirudAharaNam / tatrAvayavazakterabhAvAt / dvitIyAyAstu pAcakapAThakAdiH / tatra dhAtupratyayazaktibodhyayorarthayoranvayenollasitAtpAkakartRrUpAdarthADhate'rthAntarasyAnavabhAsena samudAyazakterabhAvAt / tRtIyAyAH paGkajAdiH / iha dhAtUpadapratyayarUpAvayavazaktivedyAnAM paGkajananakartRNAmAkAGkSAdivazAdanvaye prakAzamAnAtpaGkajAnikartRrUpAdarthAdatiriktasya padmatvaviziSTasya pratyayena tadarthasamudAyazakterapi kalpanAdubhayoH saMkaraH / etA eva vidhA rUDhi-yoga-yo. garUDhizabdairvyapadizyante / yattu 'akhaNDazaktimAtreNaikArthapratipAdakatvaM rUDhiH / avayavazaktimAtrasApekSaM padasyaikArthapratipAdakatvaM yogaH / ubhayazaktisApekSamekArthapratipAdakatvaM yogarUDhiH / ' iti vRttivArtike'ppadIkSitairuktam, tanna / abhidhAlakSaNoktadUSaNAnAmihApi durvAratvAt / atha azvagandhA-azvakarNa-maNDapa-nizAnta-kuvalayAdizabdeSu kA zaktiriti / atra kecit 'azvagandhArasaM pibet' ityAdiSu viSayavizeSe kevalasamudAyazaktiH / azvagandhA vAjizAlA, ityAdiSu tu kevlyogshktiH| samudAyAvayavazaktyorubhayorekazabdAzrayatve kathaM kevalatvavizeSitatyAtiprasaGgavAraNe'pi / vivakSiteti / zaktyeti / tRtIyAzruteriti bhAvaH / svajJAne svajJAnApekSatvenAtmAzrayasya spaSTatvAdasaMgatimupapAdayati-na ceti / nahItyarthaH / pramANamastIti / prakRtyAditvAddhAnyena dhanavAnityAdivattatIyAyA abhedArthakatvena na kazciddoSa iti cintyametatsarvam / nirUpitAbhidhAM vibhajate-seyamiti / dhAtUpeti paGkAdibhiryathAsaMkhyenAnvayaH / ubhayoH samudAyAvayavazaktyoH / vidhAH prakArAH / dUSaNAnAM pratipAdakatvaniSThatvAtsaMbhavAsaMgatirAtmAzrayANAm / viSayavizeSa iti / oSadhIrUpetyarthaH / zaGkate-samudeti / ananvayena mitha ityAdi / padAnvayAyogyeti / evaM ca For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra 142 kaavymaalaa| yorAdyadvitIyabhedayoH prasaktiriti tu na zaGkayam / samudAyAvayavazaktivedyayorarthayorananvayena tAdRzazaktyoH kaivalyasya sAmrAjyAt / idameva hi kevalatvamiha vivakSitam, yadanvayAyogyArthabodhakatvam / saMkarastvanvayayogyArthabodhakayoreveti na tasyAtra prasaktiH' ityAhuH / anye tu-'azvakarNAdizabdeSu nAbhidhAyAH prathamadvitIyayorvidhayoH prasaktiH / kaivalyavirahAt / paraMtu saMkarasya dvau bhedau-yogarUDhiyogikarUDhizceti / tatrAdyasyodAharaNaM pngkjaadishbdaaH| dvitIyasya tvazvakarNAdayaH' ityAhuH / 'caturtha evAyamabhidhAyA bhedaH' ityapyanye / 'akhaNDA eva hi zabdAH / tatra samAseSu padAnAM kRttadvitatiGanteSu ca prakRtipratyayAnAM vibhAgaH kAlpanika eveti kutrAsti yogazaktiH / viziSTasya viziSTArthe rUDherevAbhyupagamAt' ityapi vadanti / atha 'gISpatirapyAGgiraso gadituM te guNagaNAnsagauM na / ___ indraH sahastranayano'pyadbhutarUpaM paricchettum // ' ityAdau rUDhyarthamAdAya punaruktyApattiH / na caivaMvidhapadadvayasamabhivyAhArasthale yogarUDhapadasyAvayavArthamAtrabodhakatvam / tAvanmAtrasyaiva prakRtopayogyatizayavizeSasamarpakatvAt, iti vAcyam / evamapi yogarUDhapadasya rUDhizaktaraniyantraNena yogArthamAtrapratipAdakatAyA anupapAdanAduktadoSasyAnuvRtteH / ekenaiva padena yogArtharUddhyarthayorubhayorapyAvazyayogabodhyArthAnvayAyogyArthapratipAdakatvaM rUDhe: kevalatvam / rUDhibodhyArthAnvayA yogyArthapratipAdakatvaM yogasya kevalatvam / parasparapratipAdyayoranvayayogyatve saMkara iti phalitam / bodhakayoravetIti / bhedayorityarthaH / tAdRzakaivalyavivakSAyAM mAnAbhAvAdAha-anye tviti / saMkarasya yogarUDhizabdenaiva prasiddharmatAntaramAhacaturtha eveti / evenAbhidhApadasaMbaddhana saMkarabhedanirAsaH / tathA cAbhidhA caturvidheti bhAvaH / siddhAntamAha-akhaNDA iti| histvarthe / tatra akhaNDAnAM madhye / tathA cAbhidhAyA rUlyAkhya eka eva bheda iti bhAvaH / atra zaGkate-atheti / gISpati. riti / rAjavarNanamidam / atizayeti / rAjaniSThaguNAdyatizayetyarthaH / aniyantraNena asaMkocena / prakaraNAdisaMkocakAbhAvAditi bhaavH| prakaraNAdisattve Aha-ekena For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 143 kayorarthayorupasthitisaMbhavena dvitIyapadaprayogasya nairarthakyApattezca, iti cet, atrAhuH--'ekapadopAttatvAdantaraGgAkAGkSAvazena prathamaM yogArtharUvyarthayoranvaye sati samullasitasya viziSTArthasyaiva padAntarArthenAnvayaH / na tu tayoreva vizakalitayoriti yadyapi nyAyasiddho'rthaH, tathApi zaktyArthasya pratipAdane syAdevam / lakSaNAyAM tu yogarUDhena yogArthamAtrapratipAdanena na kiMcidvAdhakamasti / nApi dvitIyapadaprayogasya nairarthakyam / tathA sati rUTyarthabodhanena gatArthena yogarUDhazabdena pratipAdyamAnasya yogArthasya paGkajAkSItyAdAviva nAntarIyakatvazaGkayA kurvadrUpatAyA apahatau prakRtopayogyatizayavizeSavyaJjanasya pAkSikatvApatteH / dvitIyapadayoge tu tenaiva sUTyarthapratipAdane siddhe yogarUDhapadapratipAdyasya yogArthasya nAntarIyakatvazaGkAyA ayogAtkurvadrUpatvena vyaGgyavizeSavyaJjakatvaM niyamena siddhyati / eSA padadvayopAdAnasthale gatiruktA / yatra tu 'puSpadhanvA vijayate jagattvatkaruNAvazAt' ityAdAvekenaiva padena rUTyarthopasthitiyogArthadvArA niHsAratvAdyavagamazca bhavati, tatra kavikRtamanmatharUDhapadAntarAnupAdAnapUrvakapuSpadhanvapadopAdAnapratisaMdhAnena tadIyayogAthai kurvadrUpatAdhAnaM bodhyam / taditthaM dvitIyapadasyopAdAne'nupAdAne vA na kSatiH / evaM jAtyantaraviziSTavAcakapadasamabhivyAhAre'pi / 'dizi dizi jalajAni santi kumudAni' ityatrApi jalajAdipadAnAM lakSaNayA yogArthamAtrabodhakatvam / yogazaktyullAsitasya tu tAdRzArthasya rUDhyathopazliSTatvena svAtantryeNa kumudAdAvanvayAyogAt / itthamabhidhA niruupitaa| anayA yaH zabdo yamartha bodhayati sa tasya vAcakaH / iyaM ca yasya veti / Avazyakayoriti / padadvayollekhenoktAtizayavya janArthamiti bhAvaH / ekapadopeti / antaraGgatvAdI heturayam / tayoH yogArtharUTyarthayoH / vizakaliteti / padAntarArthenAnvaya ityasyAnuSaGgaH / evaM yogArthamAtrabodhakatvAnupapAdanamAdyadoSamuddhatya dvitI. yadoSamuddharati-nApIti / tathA sati dvitIyapadAnupAdAne sati / nAntarIyakatve ti / mukhyatAtparyo viSayatvetyarthaH / zaGkAyA abhAve tviSTArthasiddhirata Aha-pAkSiketi / ata evAgre niyameneti vakSyati / jagat karma / kavikRtatvamupAdAne'nveti / pratisaMdhAnena zroturiti zeSaH / ityatrApi ityAdAvapi / zaktyA na nirvAha ityAha For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 kaavymaalaa| zabdasya yasminnarthe'sti tasya so'rtho'bhidheyaH / sa ca jAtiguNakriyAyA yAdRcchikAtmakaH / tatra jAti!tvAdiH saMsthAnavizeSAbhivyaGgayA pratyakSasiddhA gvaadipdaanaambhidheyaa| anumAnasiddhA ca ghrANArasanatvAdirghANarasanAdipadAnAm / AnantyAdvayabhicArAcca vyaktInAmabhidheyatAyA akalpanAt / na ca jJAtagotvAdirUpayA gotvAdijJAnarUpayA vA pratyAsatyA pratyakSeNa parikalitAsu sakalatadIyavyaktipvabhidhAyAH kalpane nAsti doSa iti vAcyam / sAmAnyapratyAsattenirAkaraNAt / gauravadoSasyAnudvArAcca / etena zaktigrahapadArthopasthitizAbdabodhAnAM samAnaprakArakatayaiva hetuhetumadbhAvAdagRhItasaMketAnAmapi vyaktivizeSANAmanvayabodhaviSayatAyA upapAdane'pi na nistAraH / vyaktInAM pratyayastvAkSepAllakSaNayA vetyanyadetat / ayaM ca jAtirUpaH zabdArthaprANada ityucyate / prANaM vyavahArayogyatAM dadAti saMpAdayatIti vyutpatteH / taduktam-'gauH svarUpeNa na gau pyagauH, gotvAbhisaMbandhAdgauH' iti / asyArthaH-gauH sAsnAdimAndharmI svarUpeNa ajJAtagotvakena dharmisvarUpamAtreNa na gauH / na govyavahAranirvAhakaH / nApyagauH nApi gobhinna iti vyavahArasya nirvAhakaH / tathA sati dUrAdanabhivyaktasaMsthAnatayA gotvAgrahadazAyAM gavi gauriti gobhinna iti vA vyavahAraH syAt / svarUpasyAvizeSAvaTe gauriti gavi cAgauriti vA vyavahAraH syAditi bhAvaH / gotvAbhisaMbandhAgotvavattayA jJAnAdgauauzabdavyavahArya iti / yogeti / pratyakSeti / gavAdInAM pratyakSatvAditi bhAvaH / anumAnati / ghrANendriyAdInAmatIndriyatvAditi bhAvaH / AnantyAditi / anantazaktikalpanajagauravAdityarthaH / jJAyamAnaM sAmAnyaM pratyAsattiritimatenAha-jJAtagotvAdIti / sAmAnyajJAnaM pratyAsattiritimatenAha-gotvAdijJAneti / pratyakSeNa alaukikena / gauravadoSasyati / dvitIyadoSoddhAre'pyAdyadoSasyetyarthaH / etena gauravadoSAnuddhAreNa / evakAreNa samAnavizeSyakatvAdivyavaccheda: / taduktamiti / prakAzakRteti zeSaH / evamagre'pi / tathA sati dhamisvarUpamAtreNa vyavahAranirvAhakatvAGgIkAre / gauriti vyavahAre iSTApattyA Aha-gobhinna itIti / avizeSAditi / vyaktisvarUpANAM svato'vyAvRttatvAditi bhAvaH / gaurityatra vizeSaNajJAnavidhayA tasyopayoge'pi nApyagaurityanena vyavahAramAtraM dharmajJAnasAdhyamityucyate / abhAvajJAne'pi For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / guNaH zuklAdiH zuklAdipadAnAmabhidheyaH / kriyA calanAdizvalAdizabdAnAm | zuklAdInAM calanAdInAM ca prativyaktibhedadarzanAdAnantyavyabhicArAbhyAM vyaktizaktivAdadoSAbhyAmihApi kaluSIkaraNamiti cet, teSAM lAghavAtpratyabhijJAbalAccaikatAyA abhyupagamAt / taduktam- 'guNakriyAyadRcchAnAM vastuta ekarUpANAmAzrayabhedAdveda iva lakSyate' iti / tathA ca bhedapratItibhrama eveti bhAvaH / idamupalakSaNam / utpattivinAzapratItirapi tathaiva / varNanityatAvAde gakArAdyutpattivinAzapratItebhramatvasya svIkArAt / yAdRcchikastu vA svecchayA DitthAdizabdAnAM pravRttinimittatve saMnivezito dharmaH / sa ca 'paramparayA vyaktigatazcaramavarNAbhivyaGgaco'khaNDaH sphoTaH' ityeke / 'AnupUrvyavacchinno varNasamudAyaH' ityapare / 'kevalA vyaktireva' itItare / tatrAdyamatadvaye vizeSaNajJAnAdviziSTapratyayaH / tRtIyamate ca nirvikalpakAtmakaH pratyayaH / taditthaM catuSTayI zabdAnAM pravRttiriti darzanaM vyavasthitam / sarveSAM zabdAnAM jAtirevArthaH / guNakriyAzabdAnAM guNakriyAgatAyAH, yadRcchAzabdAnAM ca bAlavRddhazukAdyudIritatattacchabdavRttestattatsamayabhedabhinnArthavRttervA jAterevAbhidheyatAsaMbhavAt / iti jAtizaktidarzanam / 145 atha keyaM lakSaNA, yanmUlazvaramaM nirUpito dhvaniH / ucyate-zakyasaMbandho lakSaNA / 19 tasyAzcArthopasthApakatve mukhyArthatAvacchedake tAtparyaviSayAnvayitAvacchedakatAyA abhAvo na tantram / zakyatAvacchedakarUpeNa lakSyamAnasya svIkArAt / kiM tu tAtparyaviSayAnvaye mukhyArthatAvacchedakarUpeNa mukhyA1 rthapratiyogikatAyA abhAvo rUDhiprayojanayoranyataracca tantram / mukhyA pratiyogitAvacchedakaviziSTajJAnasya pratiyogitAvacchedakajJAnasya vA hetutvAdityAhuH / zaGkate - zuklAdInAmiti / ihApi guNakriyayorabhidheyatve'pi / cedityasya tatreti zeSaH / ekatAyA iti / tathA ca nityatvamapi siddhamiti bhAvaH / tathaiva bhrama eva / vyaktigato'rthavyaktigataH / atiriktasphoTAGgIkAre phalAbhAvAdAha-AnupUrvyeti / varNAnAM janyatvena samudAyAsaMbhavAdAha - kevaleti / darzanaM matam / matAntaramAha -- sarveSAmiti / jAtiguNakriyAyadRcchAzabdAnAmityarthaH / zabdavRtteH paramparayA tanniSThatvakalpane gauravAdAha - tattatsamayeti / bAlavayuvatva vRddhatvarUpe 1 For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra 146 www. kobatirth.org kaavymaalaa| rthAnvayAnupapatteH / tantratve tu 'kAkebhyo dadhi rakSyatAm' ityatra lakSaNotthAnaM na syAt / 'gaGgAyAM ghoSaH' ityatra sAmIpyam, 'mukhacandraH' ityAdau sAdRzyaM vyatirekalakSaNAyAM virodhaH / 'Ayurghatam' ityAdI kAraNatvAdayazca sabandhA yathAyogaM lakSaNAzarIrANi / iyaM tAvahividhA, nirUDhA prayojanavatI ca / tatrApi dvitIyA dvividhA, gauNI zuddhA ca / tatrAdyA sAropA sAdhyavasAnA ceti dvividhA / antyA caturvidhA--jahatsvArthA, ajahatsvArthA, sAropA, sAdhyavasAnA ceti prayojanavatI pavidhA saMpadyate / tatra nirUDhalakSaNAyA anukUlapratikUlAnulomapratilomalAvaNyAdaya udAharaNam / nIlAdayazca dharmasya / 'ayamanukUlaH' ityAdau mukhyArthasya kulAnugatatvAdevAMdhAt / anAdiprayogapravAhavazAdekavastupravaNatvAtmanA kUlAnugatAdirUpazakyasya sAdRzyena saMbandhenAnukUlAdizabdairanuguNAdayo lakSyante / evaM nIlAdipadAnAM lAghavAdguNagatajAtereva zakyatAvacchedakatayA guNadravyayoH 'nIlo ghaTaH' ityAdau sAmAnAdhikaraNyenAnvayasyAnupapatteH / samavAyAtmanA guNarUpazakyasya saMbandhena nIlAdizabdairguNino lakSyante / tatrAdyavarga sAhazyasaMbandhena dvitIyavarga ca taditarasaMbandhena lakSaNAyAH pratteH / nirUDhAyAmapi gauNItvazuddhatvAbhyAM daividhyamAmananti / viSayaviSayiNoH ethanidiSTayorabheda AropaH / aSTathanirdiSTe viSaye viSayyabhedo'dhyavasAnam / tatrAdyena sahitA sAropA / dvitIyena tu sAdhyavasAnA / udAharaNAni ca 'mukhaM candraH' ityAdIni / gauNyAH sAropAyAH 'pure'sminsaudhazikhare ca. ndrarAjI virAjate' ityAdIni ca tasyAH sAdhyavasAnAyAH / atrAdyAyAM viSayipratipAdakaizcandrAdizabdairlakSaNayopasthApitAnAM candrAdisadRzAnAmatyarthaH / tantraM kAraNam / vyatirekalekSaNati / 'upakRtaM bahu nAma-' ityAdau / yathAyogaM yathAsaMbhavam / lakSaNAzarIrANIti / lakSaNAjJAnakAryatAvacchedakaM ca tA. dRzazakyasaMbandhaprakArakalakSyavizeSyakazAbdabuddhitvamiti prAcInAlaMkArikamatam / tadanantaraM vyaJjanayA tAdRzazakyatAvacchedakaprakArakalakSyabodha iti ca / ekapravaNatvaM tadekasaktatvam / viSayaviSayiNoriti / upameyopamAnayorityarthaH / AyenAropeNa / dvitIyena viti| adhyavasAnetyarthaH / sahitetyasyAnuSaGgaH / tasyA iti / goNyA ityrthH| For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 147 rsgnggaadhrH| bhedasaMsargeNa mukhAdizabdopasthApitairmukhatvAdiviziSTarmukhAdibhiranvayaH / sAdRzyarUpadharmalakSaNAyAM tu tena saha mukhAdInAmanvayo na syAt / nAmArthayorabhedAtiriktasaMsargeNa vizeSyavizeSaNabhAvasthAnupapatteH / nanvevaM sati bodhAvailakSaNyAJcandrasaDhazaM mukhamityupamAto mukhaM candra iti rUpakasya kathaM bhedaH / na ca sadRzavizeSaNacandrasaMbandhisaMbandhAbhyAmiti vAcyam / bodhasya vailakSaNyamAtreNa pRthagalaMkAratAyA asiddheH / anyathA mukhaM candra ivetyatra candrasadRzamityetadgatAtpTathagalaMkAratApattiriti cet, atra kecit-"rUpakasyopamAtaH svarUpasaMvedanAMzamAdAyAvailakSaNye'pi lakSaNAphalIbhUtatAdrUpyasaMvedanamAdAya vailakSaNyaM nirbAdham / tAdrUpyasaMvedanaM ca vipaye mukhAdau viSayitAvacchedakasya candratvAdeH saMpratyayaH / nanu lakSaNAprayojyAdapi tatsadRzabodhAtkathaM nAma tApyapratyayaH syAt / upAyasyAbhAvAdvedajJAnena pratibandhAcca / anyathA candrasadRzaM mukhamityatrApi tAdrUpyananu gauravAtsadRzarUpadharmilakSaNA na yuktA ata Aha-sAdRzyeti / tena sAdRzyena / na syAtkathamapi na syAt / atirikteti / abhedena tu bAdhAnneti bhAvaH / evaM sati dharmilakSaNayAbhedanAnvayAGgIkAre sati / dharmalakSaNayA vyutpattisaMkocamaGgIkRtya bhedAnvaye tu syAdvailakSaNyamiti bhAvaH / bodhAvaileti / upamAyAmapyabhedenaiva bodhAditi bhAvaH / sadRzavizeSaNacandrasaMbandhisaMbandhAbhyAmiti / sadRze vizeSaNabhUto yazcandrastatsaMbandhatadasaMbandhAbhyAM saMsargatayA bhAsamAnAbhyAmityarthaH / bodhavalakSaNyamiti zeSaH / mukhaM candra ityatra candra padasya tatsadRze lAkSaNikatvena tasyaikapadArthatvAtsaMsargasyApi lakSyaghaTakatayA candrasadRzayoH saMbandhasya saMsargavidhayAbhAnam / candrasadRzamityatra tu tayobhinnapadArthatvena saMsargasya tattvena bhAnamAvazyakameveti bhAvaH / anyathA bodhavalakSaNyamAtreNAlaMkArabhedAGgIkAre / mukhaM candra ivetyati / ityasyAmupamAyAmityarthaH / ivasya dyotakatvena rUpakarItyA saMsargasya tattvenAbhAnAt / tAdRzyavAcakatve'pi tena saha pratiyogitvaM saMbandhaH / candrasadRzabhityatra tu tatpratiyogikAzraye lAkSaNikatayA abhedasya saMbandhatvamiti spaSTaM vailakSaNyam / sadRzavAcakatve'pi svapratiyogikAzrayatvam / candra i. vetyatra saMbandhaH, tatra tu sa eveti spaSTo bheda iti bhAvaH / etadgatAditi / upamAlaM. kArAditi zeSaH / tAdrapyasaMvedanamiti / tAdrUpyamAtrasaMvedanamityarthaH / etena bhedAbhedobhayapradhAnopamA asAdhAraNarUpeNopamAnopameyayorbhedaH / sAdhAraNarUpeNa tvabheda ityalaMkArasarvasvakRdganthavirodha ityapAstam / upAyasyeti / zaktilakSaNAnyatarasyetyarthaH / tatrApi lakSaNAstu, ata Aha-bhedeti / anyathA tasyApratibandhakatve / itytraapiiti| upamAyAmapi / tApyati / tAdrUpyamAtretyarthaH / evamupAyamuktvA dvitIyahetu khaNDa For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 kaavymaalaa| pratyayaprasaGgaH iti cet, maivam / zleSasthala ivAtrApyekazabdopAdAnotthasya vyaJjanasyopAyatvAdvaiyaJjanikabodhasya bAdhabuddhayaprativadhyatvAcca / atha candratatsadRzayorevaikapadopAttatvAccandrasahaze candratAdrUpyasya pratyayo yathAkathaMcidastu / na tu mukhatvaviziSTe mukhe / anubhavasiddhazca sarveSAm 'vake candramasi sthite kimaparaH zItAMzurujjRmbhate' ityAdI viSaye viSayitAdrUpyasya pratyaya iti / satyam / svatAdrUpyavadabhedabuddhyA svatAdrUpyasya subodhatayA tasminnapi tasya siddheH" ityAhuH / anye tu--"candrAdipadebhyo lakSaNayA candrasadRzatvenApi rUpeNopasthitAnAM mukhAdInAM candratvena rUpeNaiva mukhAdipadopasthApitaiH sahAbhedAnvayabodho jAyate / tattatpadalakSaNAjJAnasya tattatpadazakyatAvacchedakaprakArakalakSyAnvayabodhatvAvacchinnaM prati hetutAyAH padArthopasthitizAbdabodhayoH samAnAkAratvasyAnubhavasAkSikavailakSaNyakalAkSaNikabodhAtiriktaviSayatAyAzca kalpanAt / ata eva gajhAyAM ghoSa ityatra taTatvenApyupasthitasya taTasya gaGgAtvenAnvayabodhastatprayojyaH zaityapAvanatvAdipratyayazca saMgacchate / prakRte tu viSayicandrAdiniSThAsAdhAraNaguNavattvapratyayaH phalam / nahi candratvapratIti vinA mukhe candratvaniyataguNavattvadhIH zakyopapAdayitum / tApyapadena tadasAdhAraNaguNavattvameva prAcInaruktam / itthaM ca svarUpasaMvittikRtaH phalIbhUtasaMviyati-vaiyaJjanIti / etena mukhatvaviziSTamukhavyavacchedaH / tadevAha-na tviti / rUpAntareNa mukhopasthiteH sattvAdAha-mukhatveti / iSTApatti khaNDayati-anubhavazceti / svatAdrUpyavaditi / candratAdrapyavatsadRzAbhedetyarthaH / tasminviSaye / tasya tAdUpyapratyayasya / kecidityanenAruciH sUcitA / tadbIjaM tu svarUpasaMvedanakRtavailakSaNyasyApi saMbhavena tAvatparyantagamanaM vyarthamiti / ata eva matAntaramAha-anye viti / a. pirmukhatvasamuccAyakaH / rUpeNaivetyasyAbhedAnvayetyatrAnvayaH / upasthApitairityasya mukhatvA. nAmukhatvAdibhiriti zeSaH / nanu lakSaNAjJAnakAryatAvacchedakaM prAcInasaMmataM prAguktamiti kathaM tathA bodho'ta Aha-tatpadeti / nanvevamapi tadupasthitibodhayoH samAnaprakAratvaniyamabhaGgo'ta Aha--padArthopeti / kalpanAyA AvazyakatAmAha-ata eveti| apinA samIpatvasamuccayaH / nanu prakRte phalAbhAvo'ta Aha-prakRte tviti / nanvevaM prAcInavirodhaH / tApyasaMvedanasya phalatvasya tairaktatvAdata Aha-tAdrapyati / nadasAdhAraNati / vijAtIyAlAdakaravetyarthaH / itthaM ceti| rUpake tathA bodhe tathA pha For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 149 ttikRtazvopamAto rUpakasya bhedaH sphuTa eva" iti vadanti / apare tu"bhedakarambitaM sAdRzyamupamAjIvAtubhUtam, bhedAkarambitaM ca gauNasAropalakSaNAyA iti sphuTe bhede kRtaM phalakRtavailakSaNyaparyantAnudhAvanena / pakSe'sminbhedagarbhasAdRzyapratipattestAdrUpyapratItiH kathaM nAma phalaM bhavitu. mISTe, ityanupapattiM parihartumAyAso'pi nApatatItyaparamanukUlam" ityapyAhuH / taditthaM prAcAmAzayo matabhedena vrnnitH| navyAstu-- "mukhaM candraH, bAhIko gauH, ityAdau candrAdInAM mukhAdi. bhiH saha saMbhavati lakSaNAM vinaivAbhedasaMsargeNAnvayabodhaH / bAdhanizcayapratibadhyatAvacchedakakoTAvanAhAryatvasyeva zAbdAnyatvasyApi nivezyatvAt / ata eva 'atyantAsatyapi hyarthe jJAnaM zabdaH karoti hi' iti prAcAM pravAdo'pi saMgacchate / na ca vahninA siJcati ityato vAkyAdapi zAbdabodhApattiH / yogyatAjJAnavirahAt / mukhaM candraH, gaurbAhIkaH, ityAdau tviSTacamatkAraprayojakatAjJAnAdhInAyA icchAyAH satvAdAhAryayogyatAjJAnasAmrAjyam / ata eva zAbdabodhe yogyatAjJAnasya kAraNatvoktiprAcAM saMgacchate / AhArya eva vA bhedAnvayabodho'stu / mAstu bAdhabuddhipratibadhyatAvacchedakakoTau zAbdAnyatvam / mA cAstu zAbdabuddhau yogyatAjJAnasya kAraNatvam / AhArya prAtyakSikameveti niyamazcAvazyaM mukha: le'GgIkriyamANe cetyarthaH / upamAto rUpakasyeti / upamAyAM tathA bodhAbhAvAtsA. dhAraNasyaiva guNasya pratItezceti bhAvaH / atrApi pakSe'ruciM sUcayanmatAntaramAha-apare tviti / karambitaM viziSTam / sAdRzyasya dharmarUpatve'tiriktatve ca bhedAgarbhatvAditi bhAvaH / jIvAturjIvanauSadham / sphuTe bheda iti / upamAyAM candrabhinnaM candrasadRzamiti bodhaH / rUpake tu candrasadRza mityeveti bhAvaH / pakSe'sminnityasyAparamityanenAnvayaH / nanu mukhaM na candra ityAdi bAdhajJAnasattvena kathaM tathAbodho'ta Aha-bAdheti / anAhAti / tatsattvepIcchArUpAttejakavazAdA hAryasya jAyamAnatvAditi bhaavH| na cetyasyaivamiti zeSaH / zAbdAnyatvaniveze iti tadarthaH / nanvevaM prakRte'pi yogyatAjJAnAbhAvAtkathaM bodho'ta Aha-mukhamiti / ata evAhAryayogyatAjJAnasattvAdeva / zAbdabodhe shaabdbodhtvaavcchinne| lAghavAnmatAntaramAha-AhArya eva veti / mA caastviti| vahninA siJcatItyAdAvapyAhAryajJAnasyeSTatvAditi bhAvaH / asyobhayatrAnvayaH / uktaM draDhayati-avazyaM cetyAdinA / abhedetyasyAhAryetyAdiH / evavyavacchedyamAha-na For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 150 kAvyamAlA / candra ityAdau parAbhimatasAropalakSaNodAharaNe vAcyArthayorevAbhedAnvayoSbhyupagantavyaH / na tu vAcyalakSyayoH / anyathA ' rAjanArAyaNa lakSmIstvAmAliGgati nirbharam', 'pAdAmbujaM bhavatu me vijayAya majumaJjIraziJjitamanoharamambikAyAH' ityAdau krameNopamArUpakayorupamitavizeSaNasamAsAdhInayorlakSmIkartRkAliGganamaJjumaJjIraziJjitamanoharatvayoranupapattinirNAyikA rUpakopamayoH prAcInaistatra tatropanibaddhA viruddhA syAt / Adyapadye upamAyA iva rUpakasyApi svIkAre bAdhakasya tulyatayA tannirNAyakatAyA asaMgateH / dvitIyapadye rUpakasyApi svIkAre bAdhakAbhAvena tannivartakatAyA ayogAt / na ca mukhacandrAdau samAse kvacidastu nAma prAguktarItyA lakSaNAM vinApi bodhopapattiH, vyAse tu lakSaNAyA nAsti bAdhakamiti vAcyam / 'kRpayA sudhayA siJca hare mAM tApamUrcchitam' ityAdau vyAse'pyanupapatteH / na ca siJcaterapi viSayIkaraNe lakSaNayA nAnupapattiH / utprekSAdyatiriktAtizayoktyapahnavAdiSvivAhAryajJAnenopapattau lakSaNAyAM bIjAbhAvAdanubhavavirodhAcca / api copamAnavAcakasya candrAdipadasya rUpake upamAnasadRze lakSaNA iti hi prAcAM samayaH / tatra ca lakSyatAvacchedakaM sAdRzyatvam / tacca samAnadharmarUpam / sa ca lakSyAMze sundaratvAdinA vizeSarUpeNa pratIyate, utAho sAmAnyarUpeNa / nAdyaH / sundaraM mukhaM candra ityAdau paunaruktyApatteH / na caivamAdAvupAttadharmake rUpake taddharmAtirikto dharma evaM lakSyatAvacchedakIbhUtasAdRzyarUpa iti vAcyam / anubhavavirodhAt / tviti / anyathA vaiparItyAGgIkAre / viruddhetyatrAsyAnvayaH / upamitavizeSaNeti / 'upamitaM vyAghrAdibhiH' / 'mayUravyaMsakAdayazca' itItyarthaH / tatra tayoH svIkAre yA tadanupapattiH sA vaiparItye nirNAyaketyakhaNDArthaH (?) | bAdhakasya tatkartRkAliGganAsaMbhavasya / bAdhakAbhAvena tAdRzAmanoharatvAsaMbhavAbhAvena / prAgukteti / prAcInoktetyarthaH / nAsti bAdhakamiti / prAcAnuktatvAditi bhAvaH / siJcateriti / apirevArthaH / utprekSeti / atra tu yathA tvalakSaNA tathA sphuTIbhaviSyati / vinigamanAvirahAdAhaanubhaveti / tatra visaMvAdAdAha --- api ceti / sa ca samAnadharmazca / evamAdau ityAdAvityarthaH / atrAdizabdasya prakArArthatvAttatprayojakadharmamAha - upAttati / taddha For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 'aGkitAnyakSasaMghAtaiH sarogANi sadaiva hi / zarIriNAM zarIrANi kamalAni na saMzayaH // ' ityAdau zleSabhittikAbhedAdhyavasitadharma vinA dharmAntarasya sarvathaivAsphUtezca / nAntyaH / sAdRzyasya zabdopAttatvenopamAtvApatteH / na ca sAdRzyasya vAcyatAyAmevopamAvyapadezaH / 'nalinapratipakSamAnanam' ityAdI tadabhAvApatteH / kiM ca vidvanmAnasahaMsa-' ityAdau zliSTaparamparitarUpake zleSaniSpattau zleSabhittikAbhedAdhyavasAnena mAnasavAsitvarUpe bhUpahaMsayoH sAdRzye siddhe sadRzalakSaNAmUlasya bhUpe haMsarUpakasya siddhiH / tasyAM ca satyAM saromanorUpArthadvayAbhidhAnalakSaNasya zleSasya niSpattiriti parasparAzrayaH / nahi rUpakAsphUrtI sarorUpe'rthe mAnasazabdasya tAtparya vedayituM kiMcitpramANamavatarati / sphurite tu rUpake takhaTakasAdRzyAnyathAnupapattirUpeNa pramANenArthadvayAdabodhaphalakasya tadubhayapratipAdanAtmanaH zlepasya niSpattiH / ato nAmArthayorabhedAnvayasaraNireva rUpakasthale ramaNIyA / sadRzalakSaNAyAH phalaM rUpake tApyapratyaya ityapi na hRdayaMgamam / tatsadRza iti zabdAtsAdRzyapratyaye satyapi tAdrUpyapratyayApatteH" ityaahuH| meti| upAttadharmAnyAhAdakatvAdirityarthaH / tathAnubhave visNvaadaadaah-angkitaaniiti| akSANIndriyANi / akSAH padmAkSAzca / tatsamUhaiAptAni / rogasahitAni, sarogAmInItyarthaH / zleSeti / zabdazleSanimittako yo vizeSaNArthayorabhedAdhyavasAyastadviSayIbhUto yo dharmastadvyAptavasarogatvarUpastamityarthaH / evamagre'pi / evaM cAtra paunaruktyaM dRDhamiti bhAvaH / zabdopAtteti / lakSaNayeti bhAvaH / tathA ca rUpakocchedApatti. riti bhAvaH / vAcyatAyAmeveti / zaktyeti bhAvaH / tadabhAveti / pratipakSazabdasya na sAdRzye zaktiH / kiM tu lakSaNeti bhAvaH / iSTApattAvAha-kiM ceti / vi. dvaditi / 'vidvanmAnasahaMsa vairikamalAsaMkocazItayute durgAmArgaNanIlalohita samitsvIkAravaizvAnara / satyaprItividhAnadakSa vijayaprAgbhArabhIma prabho sAmrAjyaM varavIra vatsarazataM vairiJcamuccaiH kriyAH // ' ityAdAvityarthaH / atra mAnasameva mAnasamityAdizleSaH / tasyAM rUpakasiddhau / tadbaTaketi / lakSyatAvacchedaketyarthaH / arthadvayeti / saromanorU. petyAdiH / prAcoktamanyatkhaNDayati--sadRzeti / nAsti lkssnnetiiti| mAstu lkssnnaa| For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 152 www. kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir atredaM vicAryate -- yattAvaducyate nAmArthayorabhedAnvayabodhenaivopapattau rUpake nAsti lakSaNeti tatra camatkArisAdhAraNadharmAnupasthitidazAyAmupamAlaMkArasyeva rUpakAlaMkArasyApi nAsti niSpattizcamatkAro veti sakalahRdayasiddham / kathamanyathA 'bhArataM nAkamaNDalam', 'nagaraM vidhumaNDalam ' ityAdivAkyazravaNAnantaramanunmiSantyA rUpakapratipatteH suparvAlaMkRtasakalakalAdizabdazravaNottarameva samunmeSaH sarveSAm / itthameva ca mukhaM candra ityAdiprasiddhodAharaNe'pi / iyAMstu vizeSa: yadekatra sAdhAraNo dharmaH prasiddhatayA niyamataH svabodhakazruti nApekSate / itaratra tvaprasiddhatayA tathA / evaM sthite sAdhAraNadharmavattvarUpaM sAdRzyaM yadi rUpakamadhyaM na pravizettadA kathamiva dharmavizeSAnupasthitidazAyAM rUpakaM na paryavasyet / camatkAraM vA na janayet / upamAnopameyayorAhAyabhedavaDerananyApekSaparyavasAnAyAH sAmrAjyAt / na cAhArya padArthadvayAbhedabuddhau camatkAre vA sAdhAraNadharmavizeSajJAnaM prayojakamiti zakyaM vaktum | 'yadyanuSNo bhavedvahniryadyazItaM bhavejjalam / manye dRDhavrato rAmastadA syAdapyasatyavAk // ' ityAdau sAdhAraNadharmasyApratyaye'pi vacanuSNAdInAmabhedapratyayopagateH / na copamAnopameyasthala evAyaM navIno vizeSa iti vAcyam / IdRzavize nAmArthayozcAbhedAnvaya evAstu / na ca bAdhajJAnaM pratibandhakam / sAdRzyajJAnarUpadoSasyottejakatvAt / etajjJAnaM ca prasiddhasAdRzyakasthale sAdhAraNadharmAnupAdAne ekasaMbandhijJAnAdaparasaMbandhismaraNanyAyena / sAdhAraNadharmasmRtau doSavizeSasahakAreNa zabdAdabhedapratyayazaGkha pItatvAbhAvanizcaye kAcakAmalAdidoSeNa tatpItatvapratyakSavat / rUpake AhAryabuddhiH riti prAcInavyavahAre bAdhabuddhikAlikAkAlikatvamAtre AhAryapadaM lAkSaNikam / ivazabdAdisamabhivyAhAre tu tena bhedagarbhasAdRzyasyaivopasthApanAnnAbhedapratItiriti mama pratibhAti / tatra doSaM vaktumAha - tatretyAdinA | camatkArI yaH sAdhAraNadharmastadanupetyarthaH / ubhayatra krameNa sAdhAraNadharmamAha - suparveti / devAlaMkRtatvaM paNDitAlaMkRtatvaM sakalakalAtvaM cetyarthaH / kalA SoDazo bhAgaH kauzalaM ca / ekatra prasiddhodAharaNe / itaratrAprasiddhodAharaNe tu / tatheti / niyamena svabodhakazrutimapekSata ityarthaH / kathamitra kathamapi / ananyApekSeti / rUpakasya tu dharmavizeSopasthityapekSaM paryavasAnamiti bhAvaH / vizeSajJAnamiti / tathA ca tadabhAvAdabhedabuddhirapi na syAditi bhAvaH / vahnanuSNeti / vahayAdAvanuSNAdyabhedapratIterityarthaH / na copameti / vahnayanuSNA For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 113 Sakalpane mAnAbhAvAt / sAdhAraNadharmAnupasthitidazAyAmapi mukhaM yadi candraH syAttadA bhUmyavasthitaM na syAt' ityAdau tAdRzapratItyupagamAcca / nanu rUpakapratIterupamAnAbhedaviSayatvavirahe 'siMhena sadRzo nAyaM kiM tu siMho narAdhipaH' ityAdau niSedhyavidheyayorasaMgatiriti cet, na / anupadameva prAcInamatadvaye'pi rUpake tAdrUSyapratipatteH svIkArasya pratipAdanAt / atha vidheyako prAcAM mate sAdRzyasyApi praviSTatayA tanniSedhAnupapattistathApi sthitaiveti cet, bhedaghaTitasAdRzyarUpAyA upamAyA eva niSedhyatvAt tirobhUtabhedasAdRzyalakSaNasya rUpakasya vidheyatvAcca nAnupapattiH / yadapyuktaM rUpake lakSaNAsvIkAre 'rAjanArAyaNam' ityatra 'pAdAmbujam' ityatra copamArUpakayorvAdhikatayA rUpakopamayornirNAyakatayA ca lakSmIkartRkAliGganamaJjumaJjIra ziJjitatvayoranupapattiH prAcInairuktA viru - syAdityAdi, tadapi na / rUpake upamAnatAvacchedakarUpeNa tatsadRzapratyayasyopapAditattvena 'rAjanArAyaNam' ityAdau vizeSaNasamAsAyattasya rUpakasya svIkAre pradhAnIbhRtottarapadArthasya nArAyaNasadRzasyApi nArAyaNatvenaiva pratIterlakSmIkartRkAliGganakarmatAyA anupapatterabhAvAt / upamAyA upamitasamAsAyattAyAH svIkAre tu pradhAnIbhUtapUrvapadArthasya rAjJo rAjatvenaiva pratyayAttAdRzakarmatAyA anupapatteH / ' pAdAmbujam' ityAdAvapi rUpakasya svIkAre pradhAnIbhUtottarapadArthasyAmbujasadRzasyAmbujatvenaiva pratIte atri tu nopamAnopameyatvam / ata eva tatra rUpakAdikaM na / abhedabuddhistu tatrAstIti bhAvaH / na tvanyathAnupapattireva mAnaM tatrAha - sAdhAraNeti / tAdRzeti / upamAnopameyayozcandramukhayo rUpakasattvenAbhedapratItyaGgIkArAdityarthaH / tasmAdabhedabuddhau tasya prayojakatvasya durvacatayA saiva syAt / rUpakaM na paryavasyet / atastadupasthityarthaM lakSaNAvazyamAzrayaNIyeti bhAvaH / tatra zaGkate -- nanu rUpaketi / virahe iti / nAmArthayorabhedAnvaya iti saraNyanaGgIkAre ityarthaH / vidheyakoTAviti / 'siMho narAdhipaH' ityAdAvityarthaH / tathApi tAdrUpyapratipattyaGgIkAre'pi / evena sAdRzyasya vidhiniSedhavyAvRttiH / tirobhUtabhedeti bahuvrIhiH / sAdRzyeti / sAdRzyarUpasyetyarthaH / vizeSaNasamAseti / mayUravyaMsaka iti samAsetyarthaH / upamitasamAseti / 'upamitaM vyAghrAdi-' iti samAsetyarthaH / tAdRzeti / lakSmIkartRkAliGganetyarthaH / tasyA iti / maJjumaJjIra ziJjitama 20 For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 194 kAvyamAlA | maJjumaJjIraziJjitamanoharatAyA anupapatteH / upamitasamAsAyattopamAyAM tu pradhAnasya pAdasya pAdatvenaiva pratItasya nAsti tasyA anupapattiriti na ko'pi doSaH / na copamitasamAse pUrvapadArthasyopameyasyopameyatAvacchedakatayaiva pratItiriti na yuktam / 'vakre candramasi' iti prAguktarUpaka ivopamAnatAdrUpyAvadabhedabuddhyA tattAdrUpyasyAtrApi pratipattuM zakyatvAlakSaNAyAstulyatvAditi vAcyam / upamitasamAse bhedaghaTitasAdRzyasya lakSyakoTipraviSTatayA vailakSaNyasya vakSyamANatvAt / yadapyuktaM sAdRzyasya zabdenopAdAnAdupamAtvApattiriti, tadapi na / bhedAkarambitasAdRzyaviziSTasya rUpake lakSyatvAdupamAvyapadezasyAprasakteH / ' sAdRzyamupamA bhede ' iti tatsiddhAntAt / nanu yatra bhedaghaTitasAdRzyavati vakrA lakSaNayA mukhaM candra iti prayuktaM tatra tathApyupamAlaMkArApattiH sthitaiveti cet, bhedaghaTitasAdRzyapratipipAdayiSAkAle lakSaNayA tadvati zabdaprayogasya viruddhatvAt / lakSaNAyAstAdrUpyapratipipAdayiSAdhInatvAt / nahi prayojana - manuddizya rUDhivyatiriktayA lakSaNayArtha pratipAdayantyAryAH / bhedatAdrapyayorvipratiSiddhatvena yugapatpratipattRbuddha pArohAsaMbhavAcca / athopamitasamAse puruSavyAghra ityAdAvuttarapadasya svArthasadRze lakSaNaivopagantavyA / anyathA bodhakAbhAvena samAse sAdRzyapratyayo na syAt / na ca vyAghra itIvazabdastadbodhaka iti vAcyam / tasya samAse saMbandhAbhAvAt / sati ca saMbandhe tannivRtterayogAt / nivartakazAstrasyAbhAvAt / vigrahavAkyagatastvivazabdaH svaghaTitavAkyasyopamApratipAdakatvaM saMpAdayitumISTe, na vAkyAntarasya / tasya vivaraNatvAnupapattezca / nahi vivaraNIyavAkyagatazanoharatAyA ityarthaH / upamAnatAdUpyeti / upamAnasadRzayeorekapadopAttatvenopamAnatAdrUpyavatsadRzAbhedabuddhyA upameye upamAnatAdrUpyasyopamAyAmapi jJAtuM zakyatvAdityarthaH / tatra hetumAha - lakSaNeti / rUpake ivopamitasamAse vAcakevazabdasyAbhAvena lakSaNAsattvena tasyAH samatvAdityarthaH / bhedAkaramvIti / bhedAviziSTetyarthaH / doSAntaramAhabhedeti / saMbandhAbhAvAditi / dvayoreva padayoH samAsAditi bhAvaH / abhyupetyAha-sati ceti / upamApratIti / upamAlaMkArapratItyarthaH / vAkyAntarasya samAsavAkyasya / nanu samAse mAstu sAdRzyapratItirata Aha- tasyeti / vigrahavAkyasyetyarthaH / itthaM ca 1 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| bdApratipAdyasyArthasya vivaraNaM yujyate / itthaM ca lakSaNAyA evAbhyupagamyatayA satyAM ca tatprayojanIbhUtatAdrUpyapratipattau kathamupamA dviluptA tatra prAcInarukteti cet, atrocyate-upamitasamAsasya bhedaghaTitopamAnasAdRzyaviziSTopameye zaktestaddhaTakIbhUtopamAnazabdasya bhedaghaTitasAdRzyaviziSTe nirUDhalakSaNAyA vA svIkArAdadoSaH / iyameva nipAtAnAmivAdInAM dyotakatAnaye mukhaM candra ivetyAdau vAcakaluptAyAmupamAyAM ca gatiranusaraNIyA / vAcakalopastUpamAnAdyakarambitasAdRzyatadviziSTAnyatarapratipAdakazabdazUnyatvAdupapAdanIyaH / yacca 'vidvanmAnasa-' ityatra dUSaNamabhihitaM tadrUpakaprakaraNe pariharipyate / yadapyuktaM rUpake sadRzalakSaNAyAH phalaM tAdrUpyapratyayo na yujyate / tatsadRza itizabdajabodhAnantaramapi tathA pratyayApatteriti, tanna / tatsadRza ityatra lakSaNAyA abhAvena tAdrUpyapratyayasyApAdAnAyogAt / tAdrUpyapratyayo lakSaNAyAH phalamiti prAcAM samayaH / mahAbhASyAdigranthAnAmasminnevAnukUlatvAcca / navyanaye tu teSAmAkulIbhAvaH syAditi dik / uktadoSe cetyarthaH / dvilupteti / uktarItyA dharmavAcakayoH sattvena kathaM dharmavAcakaluptoktetyarthaH / viziSTazakto gauravAdAha -tadbaTakIti / bhedghttiteti| tathA ca sAdhAraNadharmAbhAnAddharmaluptatvaM sustham / nanvevamapi tAdrapyapratItyA kathaM dharmaluptatvamata aahniruuddhlkssnneti| iyameveti / uktaiva gatirityarthaH / dharmaluptodAharaNamAha-mukhaM candra iveti / vaackluptaayaamiti| tddigauriityaadaavityrthH| nanvevamapi sAdRzyavAcakasyopamAnazabdasyaiva sattvAtkathaM vAcakaluptatvamata Aha-vAcaketi / vAkye ivAnupAdAne vAcakaluptatvAyadazyeti (?) / samasadRzAdyaprayoge tattvAyAha--tadviziSTeti / sAdRzyAviziSTetyarthaH / parihariSyata iti / ayaM bhAvaH-upameyopamAnayorabheda eva rUpakamiti mate sAdRzyajJAnamUlakAbhedapratItiviSaya eva saH / evaM ca 'pauruSAbdhestaraGgaH / pratyarthivaMzolbaNavijayakariprauDhadAnAmbupaTTaH khago mAlavasya' ityAdau khaDgazabdAtpratIyamAnadAnAmbupaTTAbhede prAthaSu vaMzAbhedapratItimUlakatajjAtisaMbandhitvarUpaM sAdharmya ma. lam / pratyarthiSu vaMzAbhede ca khar3e dAnAmbupaTTAbhedapratItimUlakatadbhajyamAnatvam / tasmAdavazyaM rUpake lkssnnaa| tatheti / tAdra pyetyarthaH / rUpake lakSaNA / atra yuktayantaramAhamahAbhASyAdIti / tathA ca 'puMyogAdAkhyAyAm' iti sUtre bhASyam --- bhinAnAmabhedAbhAvAt / 'kathaM punaratasmin sa ityetadbhavati' / caturbhiH prakAraistAdrUpyamAropyate, na tu mukhym|taatsthyaatuu, tAddhAtU, tatsAmIpyAtU, tatsAhacaryAt, iti / tAtsthyAdyathA For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 156 kaavymaalaa| "sAdhyavasAnAyAM ca 'candrarAjI virAjate' ityAdau candrAdizabdailakSaNayA mukhatvenopasthApitasyApi mukhAdeH zAbdabodhazcandratvAdinA bhavati, lakSaNAjJAnasyaiva mAhAtmyAt" ityeke / "lakSaNayA mukhatvena mukhAdeH zAbdabodhe vRtte vyaJjanayaikazabdopAttatvaprAdurbhUtayA candratvena bodhaH" ityapare / matadvaye'pyasminmukhAdau candratvabhAnasAmagryA mukhatvAdeH svadhamasya bhAnaM na nivAryate / itthaM caikasmindharmiNi candratvAdInAM mukhatvAdInAM ca sAkSAdAnameva sAropAto'syA vicchedakam / apare tu "nivAryata eva viruddhabhAnasAmagryA svadharmasya bhAnam / rajatatvabhAnasAmagryAM zuktitvasyAmAnAt" iti vadanti / mate'sminviSayatAvacchedakA sphUrtistathA / vastutastu sAdhyavasAnAyAM viSayatAvacchedakadharmabhAnaM yadi sahRdayahRdyapramANakaM tadA tadvAraNAya kAraNakalpanAnucitaiva / zuktirajatabhAnasthale tu zuktitvena bhAte purovartini rajatatvabhAnasya sarvathaiva viruddhatvAdnatatvamAnasamaye zuktitvabhAnanivAraNamAvazyakam / na cehApi tathA / anubhavavirudvatvAt / yadi tu tanna prAmANikaM tadA socitaiva / ___ athAsya prAgabhihitalakSaNasya kAvyAtmano vyaGgayasya ramaNIyatAprayojakA alaMkArA nirUpyante--- maJcA hasanti / tAddhAdyathA--jaTI brahmadattaH / brahmadatte yAni kAryANi jaTinyapi tAni kriynte| tatsAmIpyAdyathA-gaGgAyAM ghoSaH / tatsAhacaryAdyathA kuntAnpravezaya' iti / lakSaNAbhAvavAdinApi kathamanyonyAzrayaH parihAryaH / kimartha vA ziSTaparyantAnudhAvanaM navInairdIkSitaiH kRtamiti cintyamiti / ayameva digartha iti bodhyam / mAhAtsyAditi / samAnaprakArakatvaniyamasya lAkSaNikabodhAnyabodhaviSayakatvasya prAgukta. tvAditi bhAvaH / niyamAGgIkartamatamAha-lakSaNeti / idamapi prAguktam / mukhatvA. dInAM ceti / ekapadopasthApyAnAmiti bodhyam / sAkSAditi / sAropAyAM tu candratvasya candrasadRze bhAnadvArA tatra bhAnamiti paramparayA tadbhAnamiti bhAvaH / asyA iti| sAdhyavasAnAyA bhedakamityarthaH / ekadharmAdhikaraNakobhayabhAnaM tu samAnamiti bhAvaH / viSayatAvacchedaketi / lakSyatAvacchedaketyarthaH / kvacittathaiva pAThaH / lakSyatAvacche. dakaM ca sAdhAraNadharmarUpamAhAdakatvAdyevaitanmate bodhyam / tatheti / tato bhediketyarthaH / athopamA-kAvyAtmana iti / bhede SaSThIyam / kAvyAtmano yadvyaGgyaM tasyetyarthaH / yadvA kAvyAtmana ityalaMkArA ityanenAnveti / tatsAmAnyalakSaNamAha-vyayasya ramaNIya. For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 1 tatrApi vipulAlaMkArAntavartinyupamA tAvadvicAryate-- sAdRzyaM sundaraM vAkyArthopaskArakamupamAlaMkRtiH / saundarya ca camatkRtyAdhAyakatvam / camatkRtirAnandavizeSaH sahRdaya - hRdayapramANakaH / ananvaye ca 'gaganaM gaganAkAram' ityAdau sAdRzyasya dvitIyasabrahmacArinivartanamAtrArthamupAttatvena svayamapratiSThAnAdacamatkAritaiva / ata eva tasyAnvayAbhAvAdanvayaM tamAhuH / vyatireke ' tavAnanasya tulanAM dadhAtu jalajaM katham' ityAdau camatkAriNo niSevasya nirUpaNAya pratiyoginaH sAdRzyasya nirUpaNamacamatkArakameva / evamabhedapradhAneSvapi rUpakApahnutipariNAmabhrAntimadullekhAdiSu bhedapradhAneSu dRSTAntaprativastUpamAdIpakatulyayogitAdiSu camatkAriSu tattanniSpAdakatayAvasthitasyApi sAdRzyasya camatkAritAviraheNa nAstyupamAlaMkRtitvam / mukhamiva candra iti pratIpe, candra iva mukhaM mukha iva candra ityupameyopamAyAM ca sAdRzyasya camatkAritvAnnAtiprasaGgaH zaGkanIyaH / tayoH saMgrAhyatvAt / nanu 157 For Private And Personal Use Only tetyAdi / tatrApi teSvapi / vipuleti / bahnityarthaH / vAkyArthopaskArakamityalaMkArasya / sundaramityasya vyAvartyamAha - ananvaye ceti / sAmAnyalakSaNaprAptam / sabrahmacArIti / sadRzetyarthaH / svayamiti / svasyAparyavasAnAdityarthaH / ata eva svArthabodha tAtparyAbhAvAdeva / tasya sAdRzyasya / dvitIyaM tadAha-vyatireka iti / anyadapi tadAha - evamiti / ananvayavyatirekayorivetyarthaH / tattanniSpAdaketi / abhedApahnavAdiniSpAdaketyarthaH / tayostAdRzapratIpopameyopamAnayoH / saMgrAhyatvAditi / citramImAMsottopamAlakSaNadUSaNAvasare iti bhAvaH / navyAstu " yatra candrAdyupamAnapratiyogikatvasAdRzyAnuyogikatvavuddhikRta camatkArastatropamAlaMkAratvam / ananvaye tu na svasAdRzyabuddhikRtaH saH, kiM tu nirupamatvabuddhikRta iti nopamAtvam / upameyopamAyA pena parasparasAdRzyabuddhikRtaH saH kiM tvanayoreva sAmyaM na tRtIya etatsadRza iti buddhikRta iti tasyAmapi na tattvam / mukhamiva candra iti pratope'pi mukhAdau sAdRzyapratiyogitvabuddhikRta eva saH na tadanuyogikatvabuddhikRta iti tatrApi na tattvam / 'ahameva guru: -' iti pratIpe'pi upamAnatiraskRtatvakRta eva saH na tu sAdRzyabuddhikRta iti na tatrApi tattvam / alaMkArabhede ca camatkAra nidAnabheda eva nidAnam / rUpakotprekSAdI tathA kRtatvAt, sahRdayAnubhavasAkSikatvAcca / etena sAdRzyasyApratiSThAne yadi sAdRzyApratItistarhyanubhavavirodhaH / yadi bhedagarbhe tadapratItistadA bhedAMzanivezena tadvivaraNe kiM phalam / upameyopamAvattasyApyavastUpamAtvamityapAstam" ityAhuH / upamA Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 158 kaavymaalaa| 'tvayi kopopamA bhAti sudhAMzAviva pAvakaH' ityAdAvupamAnasyAtyantamasaMbhAvitatvAtsAdRzyameva na tAvatpratipattuM zakyam, camatkArastu punaH kena syAditi cet, kavinA hi khaNDazaH padArthopasthitimatA svecchayA saMbhAvitatvenAkAreNa candrAdhikaraNakamanalaM prakalpya tena saha sAmyasyApi kalpane bAdhakAbhAvAt / kalpitamasatsAdRzyaM kathaM camatkArajanakamiti tu na vAcyam / paramasukumArIbhavatkanakanirmitAGgayA maNimayadazanakAntinirvAsitadhvAntAyAH kAntAyA bhAvanayA puro'vasthApitAyA AliGganasyAhAdajanakatvadarzanAt / upamAnopameyayoH samatvasya lakSaNe pravezAbhAvAnnAtra doSalezo'pi / ata eva 'stanAbhoge patanbhAti kapolAtkuTilo'lakaH / zazAGkabimbato merau lambamAna ivoragaH / / ' ityAdAvapi nAnupapattiH / pare tu asyAH kalpitopamAyA upamAnAntarAbhAvaphalakatvenAlaMkArAntaratAmAhuH / tanna / sAdRzyasya camatkAritayopamAntarbhAvasyaivocitatvAt / saMnirUpitatvasya lakSaNe pravezAbhAvAt / upamAnAntarAbhAvaphalakatvaM hyupamAvizeSatve sAdhakam / na tUpamAbahirbhAve / __ atha 'vilasatyAnanaM tasyA nAsAgrasthitamauktikam / AlakSitabudhAzleSaM rAkendoriva maNDalam // ' ityAdau sAdhAraNadharmasyAbhAvAtkathamupamAniSpattiH / budhamauktikayorekaikamAtravRttitvAt / na cAtra yadi nAsAgrasthitamauktikaM tasyA Anananasya candrAdhikaraNakAnalasya / asaMbhAvitatvena na tu satyena rUpeNeti bhAvaH / kalpitamiti / yataH kalpitamata evAsadityarthaH / nanvevaM bhavatu tAdRzasyApi sAdRzyasya camatkRtijanakatvaM tathApi lakSaNe upamAnopameyayonivezena tayoH satyatvasyApekSitatvena kathamuktasthale nirvAho'ta aah-upmaanopeti| bhAvaphalakatvamiti / upamAnAnta. rAbhAvasya phalatve'pi kavikalpitasAdRzyakRta eva camatkAra iti navyamate'pi doSaH / AlakSiteti / aalkssitaashlissttbudhmityrthH| tathA paatthstuucitH| ata eva vkssytibudhmauktikyoriti| kthmiti|tddhrmopsthiteH kAraNatvasya tatra prAgabhihitatvAditi For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 199 mAlakSitabudhAzleSaM rAkendormaNDalamiva vilasatIti tAdRzarA kendumaNDalanirUpitasAdRzyaprayojakavilAsAzrayastAdRzamAnanamiti tAtparya tadA vipUrvaka lasatyarthazobhAvizeSa eva samAno dharmaH / yadi ca tAdRzamindumaNDalamiva yattAdRzamAnanaM tadvilasatIti tAdRzasAdRzyAvacchinnamAnanamuddizya vilAsAzrayatvaM vidheyatayA vivakSyate tadAsyA luptopamAtvAtpadmamiva mukhamityAdAviva AhlAdakatvAdidharma unneya iti vAcyam / upamAnopameyazobhayorapi vastuto'sAdhAraNatvAt / 'komalAtapazoNAbhrasaMdhyAkAlasahodaraH / kaSAyavasano yAti kuGkumAlepano yatiH // ' ityAdau dharmAntarasyApi pratibhAnAdasundaratvAcca komalAtapAdInAmasA - dhAraNatvAtkathamupameti cet, atrAhuH -- upameyagatAnAmupamAnagatAnAM cAsAdhAraNAnAmapi dharmANAM sAdRzyamulenAbhedAdhyavasAyena sAdhAraNatvakalpanAdupamAsiddhiH / na ca bhramAtmakenAhAryAbhedabodhena kathaM nAma kuGkumAlepakomalAtapAdInAM vastuto bhinnAnAM sAdhAraNatvasiddhaye'tyantamasannabhedaH sehuM zaknuyAt, bhrameNArthasiddherabhAvAditi vAcyam / prAgukte'pi 'kopopamA bhAti sudhAMzAviva pAvakaH' ityAdAvupamAnopameyayoratyantAsatyatve'pi kalpanAmA - to yathA niSpattistathaiva prakRte sAdhAraNadharmasyApIti vyaktamupapAdayipyAmaH / ayameva bimbapratibimbabhAva iti prAcInairabhidhIyate / bhAvaH / tAdRzarAkendumaNDaleti / tadviziSTarA kendvityarthaH / evamagre'pi / tathA vaktuM tu yuktam / Adye dUSaNamAha-- upamAnopeti / dvitIyarItyoktaprasiddhodAharaNe nirvAhe'pyaprasiddhodAharaNe doSamAsAdya sAdhAraNamAha - komalati / komalAtapatvaM zoNA bhratvaM ca bahuvrIhiNA saMdhyAkAlavizeSaNam / ata eva komalAtapAdInAmiti vakSyati / abhedAdhyavasAyeneti / na caikadharmavattvamivopamAnavRttidharmasadRzadharmavattvamapyupamAprayojakamastu kimamunA bhedAdhyavasAyeneti vAcyam / sAdhAraNadharmeNopamAnopameyayorabhedapratItikRtacamatkArasyopamAyAmiSTasya dharmayorabhedAdhyavasAnaM vinAnupapatteH / tathA coktamalaMkAra sarvasvakRtA- 'bhedAbhedapradhAnopametIti bodhyam' / prAgukta iti / yata ityAdiH / ayameva sAdRzyamUlAbhedAdhyavasAya eva / prAcInairbimbapratibimbabhAva ityabhidhIyata ityarthaH / evaM uktodAharaNe upamAsiddhivat / bhagavataH kRSNasya / caJcan For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| evam 'bhujo bhagavato bhAti caJcaccANUracUrNane / jaganmaNDalasaMhAre vegavAniva dhUrjaTiH // ' atra dhUrjaTibhagavadbhujayorAkAreNa sAdRzyasyAbhAvAtprakAranirmuktasya kevalabhAnasyAprayojakatayA cANUracUrNananimittakacAJcalyavattvajaganmaNDalasaMhAranimittakavegavattvayorbhAnaprakArayorabhedAdhyavasAnenAbhinnadharmaprakArakabhAnavizeSyatvasya sAdhAraNadharmasya siddherupamAsindiH / tatra cANUrajaganmaNDalayorvastuto bhinnayormahAkAyatvAdinA sAdRzyAdvimbapratibimbabhAvaH / cUrNanasaMhArayozcAJcalyavegavattvayostvAzrayabhedAdbhinnayorapi vastuta ekarUpataiveti vastuprativastubhAvaH / ityevaM nirUpitamupamAlakSaNam / atheyamudAhiyate'gurujanabhayamadvilokanAntaH samudayadAkulabhAvamAvahantyAH / daradaladaravindasundaraM hA hariNadRzo nayanaM na vismarAmi // ' atra daladaravindazabdasyopamAnavAcakasya sundarazabdena sAmAnyavaca. nena samAse pratIpamAnopamA sakalavAkyArthasya vipralambhazRGgArasya smRtyupaskaraNadvAropaskArakatayAlaMkAraH / na cAtra smRtiH pradhAnatayA dhvanyate iti vaktuM zakyam / na vismarAmIti smRtyabhAvaniSedhamukhena sphuTamAvedanAt / nApi pUrvArdhagatatrAsautsukyayoH parasparAbhibhavakAmayoH saMdhiH pradhAnam / tasya nAyikAgatatvenAnuvAdyatvAt / uttarArdhagatasmRtyaGgatvAcca / tasmAdbhAvasaMdhyupamAlaMkArAbhyAmupaskRtA smRtirhApadagamyaH saMtApo'nubhAvazca vipralambhamevopaskuruta iti tasyaivAtra prAdhAnyam / cAJcalyavAn / dhAtUnAmanekArthatvAt / cANUro daityaH / tatra dhrmyormdhye| vastuprati. vastubhAva iti / tatra cUrNanasaMhArayorAzrayabhedajabhedapratyayastatsaMbandhicANUrajaganmaNDalayorabhedabuddhirbahiraGgA nodetIti bhAvaH / cAzcalyavegavattvayostvAzrayabhedAdbhede'pi ekanimittakatvenAbhedamAdAya sAdhAraNateti bodhyam / samAse iti| 'upamAnAni-' iti sUtreNeti bhAvaH / ata eva na zrautItyAha-pratIpeti / sakalavAkyArthasya sakalavAkyatAtparyaviSayabhUtasya / zRGgArasyetyasyopaskArakatayetyatrAnvayaH / trAseti / gurujanabhayamadvilokanapadabodhyayorgurujanabhayamadvilokanayormadhye vyAkulatvodayena dvayorapi For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / appadIkSitAH punazcitramImAMsAyAm -- 'upamitikriyAniSpattimatsAdRzyavarNanamaduSTamavyaGgamupamAlaMkAraH / svaniSedhAparyavasAyi sAdRzyavarNanaM vA tathAbhUtaM tathA' iti lakSaNadvayamAhuH / taccintyam / varNanasya vilakSaNazabdAtmakasya vilakSaNajJAnAtmakasya vA zabdavAcyatAviraheNArthAlaMkAratAthA bAdhAt / tasya sarvathaivAvyaGgyatvAdavyaGgyatvavizeSaNavaiyarthyAcca / atha yadi varNanaviSayIbhUtaM tAdRzasAdRzyamupametyucyate tadA yathA gaustathA gavaya ityatropamAlaMkArApatteH / evaM 'kAlopasarjane ca tulyam' ityAdAvapi / aziSyatvAdinA pradhAnapratyayArthavacanasAdRzyasyAtrApi pratipAdanAt / na cAtra vacanabhedasya doSasya sacvAdaduSTatvavizeSaNena vAraNaM bhaviSyatIti vAcyam / etadvAkyopaplutavAkyAntarapratipAditaikopameyake sAdRzye tathA pyatiprasaGgAt / na cAtropamitikriyAyA niSpattAvapi na sAdRzyavarNanam / viSayasyAcamatkAritvAt / camatkAriviSayakakavivyApArasyaiva varNanapadArthatvAditi vAcyam / evaM hi camatkAritvasya lakSaNe'vazyaM nivezyatvenopamitikriyAniSpattivizeSaNasya vaiyarthyAt / nahyaniSpannamApAtataH pratIyamAnaM sAdRzyaM camatkRtimAdhatte / evaM dvitIyalakSaNe'pi niSedhAparyavasAyitvaM nirarthakam / vyatireke kamalAdisAdRzyaniSedhasyAnvaye ca sarvathA sAdRzyaniSedhasya camatkAritayA tadarthaM sAdRzyasya nirUpaNamiti prAgevAbhidhAnAt / kiM ca / * 'stanAbhoge patanbhAti kapolAtkuTilo'lakaH / zazAGkavimbato merau lambamAna ivoragaH // ' For Private And Personal Use Only 161 tulyakakSatvam / ata Aha-- paraspareti / tasya saMdheH / punaH zabdArthe zabdasya zabdavAcyatvamate nAyaM doSo'ta Aha-vilakSaNajJAneti / avyaGgyatvAdvayaGgayatvAbhA vAt / tAdRzeti / aduSTAvyaGgacAdya vizeSaNadvayAnyataretyarthaH / ityAdAvapIti / upamAlaMkArApattirityasyAnuSaGgaH / adisaMgrAhyaM ( 2 ) cintyam / atrApi kAlopasarjanayorapi / atra kAlopasarjane ca tulyamityatra / dvivacanopAdAnAditi bhAvaH / etadarthameva dvitIyadoSoktiH / upalateti / kalpitetyarthaH / pradhAnapratyayArthavacanavatkAla ityAdIti bhAvaH / tadAha - ekopameyeti / atreti / yathA gaurityAdAvityarthaH / vyatireka iti / tavAnanasyetyAdAvityarthaH / kamalAdisAdRzyeti / kamalAdiniSThasAdRzyetyarthaH / nanu varNanapadasya camatkArajanakajJAnaviSayIbhUtAnuyogikatvArthe tAtparyagrAhakamidam, na tu lakSaNazarIrapadakamiti cet, tatrAha - kiM ceti / vAkyArthatveneti / tathA 21 Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| ityAdau mukhyavAkyArthatvenAnalaMkArabhUtAyAmupamAyAmativyAptiH / upamitikriyAniSpattimatsAdRzyavarNanasyAduSTAvyaGgayatvasya cAtrApi sattvAt / na ceyamapyupamA lakSyeti vAcyam / dhvanyamAnopamAnivAraNaprayAsasya vaiyarthyApatteH / nahyatrAbhedapradhAnotprekSA zakyA vaktum / kalpitopamAyA nirviSayatvaprasaGgAt / 'vyApAra upamAnAkhyo bhavedyadi vivakSitaH / kriyAniSpattiparyantamupamAlaMkRtistu sA // ' iti vakRtasUtre'laMkArabhUtopamAyA eva lakSyatvenAbhidhAnAt / alaMkArabhUtopamAlakSaNatve tadevAduSTAvyaGgayatvavizeSitamiti tatraiva punarabhidhAnAcca / nahyatropamAnopameyasAdRzyAdupamAsvarUpAdasti kazcidatirikto vAkyArthaH, yenopamA tamalaMkuryAt / api ca lakSaNe sAdRzyavizeSaNaM nirarthakam / 'upamitikriyAniSpattimadvarNanamupamA' ityetAvataiva svAbhISTArthalAbhAt / evam 'svataH siddhena bhinnena saMmatena ca dharmataH / sAmyamanyena varNyasya vAcyaM cedekagopamA / ' iti vidyAnAthoktaM lakSaNamapAstam / vyatireke niSedhapratiyogini sAdRzye'tivyApteH / evam 'upamAnopameyatvayogyayorarthayoIyoH / hRdyaM sAdharmyamupametyucyate kAvyavedibhiH // ' iti prAcAmapi lakSaNaM pratyuktam / hRdyatAmAtreNa nirvAhe vizeSaNAntaravaiyarthyAt / evaM kAvyaprakAzoktamapi 'sAdharmyamupamA bhede' iti ca na vAkyArthopaskArakatvamiti bhAvaH / tdaah-anlmiti| nanu alaMkarotIti yogabodhitopaskArakatvasyAlaMkArasAmAnyasvarUpatvena vizeSalakSaNeSu tadaniveze'pi kSatyabhAva ityata Aha-api ceti / ata eva citrabhUtopamAlakSaNaM tviti tai!ktam / parvavadasyApi tAtparyagrAhakatvAdidamapi cintyam / avyaGgayatvaM ca tallakSaNe prAdhAnyenAvyaGgyatvaM bodhyamiti dik / evapadArthamAha-vyatIti / tavAnanasyetyAdAvityarthaH / evamagre'pi yathAsaMbhavam / evamarthamAha-hudyateti / nanu tatraiva tAtparyagrAhakaM tadata Aha-kAvye. For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| lakSaNaM nAtIva ramaNIyam / vyatireke niSedhapratiyogini sAdRzye'tivyApanAt / na ca paryavasitatvena sAdhaye vizeSaNIyamiti vAcyam / ananvayasthasAdRzyasyAparyavasAyitvenaiva vAraNe bhedavizeSaNavaiyarthyApatteH / kAvyAlaMkAraprastAve laukikAlaukikapradhAnavAcyavyaGgayopamAsAmAnyalakSaNakaraNAnaucityAcca / ata eva bhedAbhedatulyatve sAdharmyamupamA' ityalaMkArasavakhoktamapi lakSaNaM tathaiva / evaM 'prasiddhaguNenopamAnenAprasiddhaguNasyopameyasya sAdRzyamupamA' ityalaMkAraratnAkaroktamapi na bhavyam / zleSamUlakopamAyAM tAdRzazabdAtmakasya dharmasya kavinaiva kalpanAt / tena rUpeNopamAnasyAprasiddhezca / ityalaM prkiiyduussnngvessnnyaa| prkRtmnusraamH| asyAzcopamAyAH prAcAmanusAreNa kecidbhedA udAhiyante-tathAhiupamA dvividhA, pUrNA luptA ca / pUrNA tatra-zrautI, ArthI ceti dvidhA bhavantI vAkyasamAsataddhitagAmitayA poDhA / luptA caupamAnaluptA, dharmaluptA, vAcakaluptA, dharmopamAnaluptA, vAcakadharmaluptA, vAcakopameyaluptA, dharmopamAnavAcakalupteti tAvatsaptavidhA / tatropamAnaluptA-vAkyagA, samAsagA ceti dvividhA / dharmaluptA-samAsagatAzrautI, ArthI / vAkyagatA-zrautI, ArthI / taddhitagatA ca-Aryeva, na zrautI / iti paJcavidhA / vAcakaluptA-samAsagatA, karmakyajyatA, AdhArakyajgatA, kyaGgatA, karmaNamulgatA, kartRNamulgatA ceti SaDDidhA / dharmopamAnaluptA-vAkyagatA, samAsagatA ceti dvividhA / vAcakadharmaluptA kvibgatA, samAsagatA ceti dvividhaiva / vAcakopameyaluptA tvekavidhA / dhaupamAnavAcakaluptA tu smaasgtaikvidhaa| iti / evaM sAkalyenaikonaviMzatimptAbhedAH pUrNAbhedaiH saha paJcaviMzatiH krameNodAhiyante / tatra pUrNA zrautI vAkyagatA yathA'grIpmacaNDakaramaNDalabhISmajvAlasaMsaraNatApitamUrteH / prATaSeNya iva vAridharo me vedanAM haratu vRSNivareNyaH // ' ti|at eveti / prkaashgrnthe| uktadoSagaNAdevetyarthaH / tathaiva nAtIva ramaNIyamityarthaH / ekmiti| vyatireke'tivyApanAdityarthaH / nanu paryavasitatvena vizeSaNAnna doSo'ta aahshlesseti| prAcAM prakAzakArAdInAm / tatra tayormadhye / tatra tAsAM saptAnAM madhye / tatra paJcaviMzatInAM madhye / grISmeti / maNDalasya bhISmA jvAlA yatra tatra deze yatsaMsaraNaM ga For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 kAvyamAlA | atra prAvRSeNya ityanena vAridharavizeSaNena nairAkAGkSayAdivena samAsaH / eSA copamAnopameyayorvAridhara bhagavatorvedanAharaNakartRtvasya sAdhAraNadharmasya sAdRzyabodhakasyevazabdasya cAbhidhAnAtpUrNA / sAdRzyasya zrutyAbodhanAcchotI / pUrNA ArthI vAkyagatA yathA 'prANApaharaNenAsi tulyo hAlahalena me / zazAGka kena mugdhena sudhAMzuriti bhASitaH // pUrNA zrautI samAsagA yathA 'haricaraNakamalanakhagaNakiraNa zreNIva nirmalA nitarAm / zizirayatu locanaM me devavrataputriNI devI // ' atrevena samAsaH / pUrNA ArthI samAsagA yathA 'Anandanena lokAnAmAtApaharaNena ca / kalAdharatayA cApi rAjannindUpamo bhavAn // ' pUrNA zrautI ArthI ca taddhitagA yathA 'nikhilajaganmahanIyA yasyAbhA navapayodharavat / ambujavadvipulatare nayane tadbrahma saMzraye saguNam ||' atra pUrvArdhe varteH 'tatra tasyeva' iti sAdRzye vidhAnAcchrautI / uttarAdhe 'tena tulyaM -' iti vidhAnAtsAdRzyakavadarddhakatayA ArthI / manaM tenetyarthaH / vRSNivareNyaH kRSNaH / vAkyagatvamAha--atreti / ivena samAsa iti 'supsupA' ityasyAnityatvenAsya tatprapaJcatvAt / evaM ca vaikalpikatvAttadabhAva iti bhAvaH / pUrNAtvamAha - eSeti / zrutyeti / ivenetyarthaH / vizeSyatayeti bhAvaH / prANApeti / atra samAsAbhAvAdvAkyagatvam / viSacandrayoH prANApahArakatvarUpadharmasya tulyazabdasya copAdAnAtpUrNatvam / tulyazabdasya sadRzArthakatve'pi prAdhAnyenevazabdavatsAdRzyabodhakatvAbhAvAdArthatvam / harIti / devavratena putriNI / putravatItyarthaH / atrApi caturNAmivAsya copAdAnAtpUrNAtvaM zrItItvaM ca / samAsagAtvamAha - atreti / Anandaneneti / karaNe lyuT / lokAnAmiti madhyamaNinyAyenAnveti / A samantAttApetyarthaH / indUpamo bhavAniti / atra samAsasya dharmizaktatvAtkarmasAdhanenopamazabdena samAsAdvA ArthItvaM samAsagatvaM ca / pUrNAtvaM tu spaSTameva / saguNaM brahma kRSNarUpam / kusumakulAnAM tarUNAM tilaka - 1. devavrato bhISma:, tena putravatI gaGgA. For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / parAstAH / Acharya Shri Kailassagarsuri Gyanmandir upamAnaluptA vAkyagA yathA 'yasya tulAmadhirohasi lokottaravarNaparimalodgAraiH / kusumakulatilaka campaka na vayaM taM jAtu jAnImaH // ' yattulanAmadhirohasItyAdyacaraNanirmANe iyameva samAsagA / upamAbhAvena sAdRzyAbhAvasya paryavasAnAtsAdRzyaparyavasAnasya copamAjIvitatvAdalaMkArAntaramevAtra nopamAnalupteti nAzaGkanIyam / yasya tulAmArohasi na taM vayaM jAnIma ityuktyA asmAkamasarvajJatvAdasmadagocaraH ko'pi tavopamAnaM bhaviSyatIti sAdRzyaparyavasAnamasti ityupamAnaluptaiveyamupamA, nAlaMkArAntaram / etena 169 'hu~ hu~nto hi marIhisi kaNTakakaliAi~ ke aivaNAI | mAlaikusumasaricchaM bhamara bhamanto na pAvahisi // ' ityatrAsamAlaMkAro'yamupamAtirikta iti vadanto'laMkAraratnAkarAdayaH dharmaluptA zrautI vAkyagatA yathA yo 'kalAdharasyeva kalAvaziSTA vilanamUlA lavalIlateva / azoka mUlaM paripUrNazokA sA rAmayoSA ciramadhyuvAsa ||' 'grISmacaNDakaramaNDala-' iti prAgudAhRte pUrNAyA udAharaNe prAvRSeNyo vAridhara iva yo vRSNivareNyaH sa me vedanAM haratviti vRSNivareNyamAtragatatvena vedanAharaNakartRtvaM vivakSitam / vAridharasAdRzyaM ca zyAmatvAdinA yadi tadA tatrApyeSA bodhyA / iyAMstu vizeSaH yatpUrNIyAM vRSNivareNyamAtramuddizya prAvRSeNyavAridharasAdRzyaprayojakaM tAdRzavAridhara For Private And Personal Use Only STheti campakavizeSaNam | yantulanAmiti / yasya tulanAM yattulanAmityarthaH / zaGkate - upamAneti / yasyeti / yata ityAdiH / ityuktayeti / sa nAstItyuktiranyathA syAdi - ti bhAvaH / eteneti / uktarItyA sAdRzyaparyavasAnenetyarthaH / atrApi tatprAptistava durlabhetyuktaM na tu sa nAstIti bhAvaH / ' huM huM kRtvA hi mariSyasi kaNTakakalitAni ketakIvanAni / mAlatI kusumasadRkSaM bhramara bhramanna prApsyasi ||' lavalIlatA 'hara phArevaDI' iti bhASayA prasiddhA / azoka mUlamiti / 'upAnva -' ityAdhAraH karma / zyAma tvAdineti / vivakSitamityanuSaGgaH / sAdRzyasyAtiriktatve Aha- prAvRSeNyeti / dharmarUpatve Aha 1 1 Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 kaavymaalaa| sAdRzyAbhinnaM vA vedanAharaNakartRtvaM vidheyamityupamAvidheyikA dhIH / dharmaluptAyAM tu vAridharasAdRzyAvacchinnavRSNivareNyamuddizya vedanAharaNakartRtvamAtraM vidheyamityupamoddezyatAvacchedikA / dharmaluptA ArthI vAkyagatA yathA 'kope'pi vadanaM tanvi tulyaM kokanadena te / uttamAnAM vikAre'pi nApaiti ramaNIyatA / ' dharmaluptA samAsagA zrotyArthI taddhitagArthI ca yathA-- 'sudheva vANI vasudheva mUrtiH sudhAkarazrIsadRzI ca kIrtiH / payodhikalpA matirAsaphendomahItale'nyasya nahIti manye // ' ISadasamAptirapi bhaGgayantareNa sAdRzyameva / vAcakaluptA samAsagA-'daradaladaravindasundaraM' iti prAgudAhRte pdye| karmAdhArakyajgatA kyaGgatA ca yathA-- 'malayAnilamanalIyati maNibhavane kAnanIyati kssnntH| viraheNa vikalahRdayA nirjalamInAyate mahilA // ' atrAnalamivAcaratItyarthe'nalazabdAt 'upamAnAdAcAre' iti sUtreNa, kAnana ivAcaratItyarthe kAnanazabdAcca tatsUtrasthena 'adhikaraNAca' iti vArtikena kyac / nirjalamInazabdAca 'kartuH kyaG salopazca' iti kyaG / AcAramAtrArthakatayA kyackyaDoH prakRtyaiva lakSaNayA svasvArthasAdRzyapratipattiriti naye sAdRzyavAcakAbhAvAdvAcakaluptA / analIyatItyAdisamadAyasyaivAnalAdisAdRzyaprayojakAcaraNakartRzaktatvamiti naye'pi sAdRzyasAdRzyaviziSTAnyataramAtravAcakAbhAvAdvAcakaluptA / / tAzeti / prAvRSeNyetyarthaH / avacchediketyasyetIti zeSaH / sAdRzyameveti / tathA ca tadviziSTArthapratipAdakatvAdArthI / karmAdhAreti / vAcakaluptetyAdiH / nanvevamAcAravatsAdRzyasyApi kyajAdinA bodhanAtkathaM vAcakaluptAtvamata Aha-AcAroti / sAhazyavAcakAbhAvAditi / zaktyeti bhAvaH / nanu nedaM yuktam / atra mate ivAdInAM dyotaka. tAnaye sarvatraiva vAcakAbhAvAdvAcakaluptAtvApatteH / candrapratipakSamAnanamityatrApi vAcaka. luptAtvApattezca / tatra hi pratipakSapadena sAdRzyaM lakSyameva / tasmAtsAdRzyasAdRzyaviziSTAnyataramAtrabodhakAbhAva eva vAcakalopa iti tattvam / ata Aha-analIyatItyA. 1. navAba AsaphakhAna iti nAmnA prasiddhasya. For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| kartRkarmaNamulgatA yathA 'nirapAyaM sudhApAyaM payastava pibanti ye| jahvaje nirjarAvAsaM vasanti bhuvi te narAH // atra sudhApAyamiti sudhAmiva nirjarAvAsamiti nirjarA iveti 'upamAne karmaNi ca' iti karmaNi cakArAtkartaryupamAna upapade Namul / dharmopamAnaluptA vAkyagA samAsagA ca yathA'gAhitamakhilaM vipinaM parito dRSTAzca viTapinaH sarve / sahakAra na prapede madhupena tathApi te samaM jagati // 'tathApi te samaM' iti hitvA 'bhavatsama' iti yadyAryA zuddhaiva vidhIyate tadedamevodAharaNaM smaasgaayaaH| vAcakadharmaluptA kvibgatA yathA'kucakalazeSvabalAnAmalakAyAmatha payonidheH puline / kSitipAla kIrtayaste hAranti haranti hIranti // '. atra hAraharahIrazabdA AcArArthaka kvipi lupte dhAtavaH / tatra hArAdizabdA lakSaNayA hArAdisAdRzyaM bodhayanti / lupto'pi smRtaH vibAcAramiti pakSe vAcakadharmalopaH spaSTa eva / hArAdizabdA eva lakSaNayA tAdRzasAdRzyAbhinnamAcAramiti pakSe sAdRzyasyeva dharmasyApi tanmAtrabodhakAbhAvAllopa eva / vAcakadharmaluptA samAsagA yathA 'zoNAdharAMzusaMbhinnAstanvi te vadanAmbuje / kesarA iva kAzante kAntadantAlikAntayaH // ' atra vadanAmbujayorabhedavivakSayA vizeSaNasamAse dantAlikAntInAM kediiti| gAhitamiti / yadyapotyAdiH / tathApi he sahakAra,jagati tava tulyaM vastu bhramareNa na prAptamityarthaH / zuddhaiveti / AryAsAmAnyalakSaNAkrAntatvAt / sA tu mizriteti bhAvaH / dhAtava iti / tathA ca hArantItyAdi prayogasiddhiriti bhAvaH / tatra uktaprayogeSu / AcAramiti / bodhayatIti zeSaH / spaSTa eveti / sAdRzyasya zaktipratipA. dyatvArikvapo laptatvAcceti bhAvaH / tAdRzeti / hArAdItyarthaH / tadityucitam / abhinnamiti / tasya dharmarUpatvAditi bhAvaH / saMbhinnA mizrAH / kAntAzca te dantAzvetyarthaH / vizeSaNeti / mayUravyaMsakaitItyarthaH / adhikaraNeti / vadanAmbuje ityatra For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| sarasAdRzyoktirasaMgatA syAt / yato hyambujatAdAtmyasAdhakaM dantAlikAntInAM kesaratAdAtmyaM na tu kesarasAdRzyam / upamitasamAse tu vadanAmbujayordharmiNoraupamye kesaradantAlikAntInAmapi taddharmANAmaupamyoktirucitaiva / ato'dhikaraNatAvacchedakopamAmAdAya vAcakadharmaluptodAhRtA / vidheyatAvacchedikA tu pUrNeva / vAcakopameyaluptA kyajgatA dharmopamAnavAcakaluptA samAsagA ca yathA 'tayA tilottamIyantyA mRgazAvakacakSuSA / ___mamAyaM mAnuSo loko nAkaloka ivAbhavat // ' tilottamIyantyeti tilottamAmivAtmAnamAcarantyetyAcArArthake kyaci tilottamApadasya tilottamAsAdRzye lAkSaNikatayA vAcakasya sphuTatvena pratIyamAnatayA Atmana upameyasya cAnupAdAnAllopaH / svayaM tu sA nopameyA / AcArakarmaNa upamAnasya tilottamArUpasya tatkAmupameyAyAmupamAnatvAsaMgateH / ata aatmaivaatropmeytyonneyH| mRgacakSuSeti mRgasya cakSuSI iva cakSuSI asyA iti 'saptamyupamAnapUrvasya' iti samAsottarapadalopau / mRgapadasya mRgacakSuHsadRzalAkSaNikatvapakSe satteviziSTArthatAvAcakapakSe'pi svasvamAtrabodhakapadAbhAvAtrayANAM lopaH / iti pnycviNshtirupmaabhedaaH| ihAnyAnapi bhedAnanye nigadanti-vAcakaluptA SaDDidhopavarNitA / 'kartaryupamAne' iti Ninau saptamyapi dRzyate / kokila ivAlapati kokilAlApinIti / tathASTamyapi-'ive pratikRtau' iti kani 'lummanuSye' iti lupi. caJcevetyarthe 'caJcA puruSaH so'yaM yaH svahitaM naiva jAnIte ityatra / navamyapi--AcArakvipi padAntareNa pratipAdite samAne dharma dRzyate / 'AhlAdi vadanaM tasyA zaradrAkAmRgAGkati' ityAdau / tyAmityarthaH / vacchedikA viti / upameti zeSaH / kAntayaH kesarA iva kAzante i. tyatratyeti bhAvaH / vAcakasyeti / ivazabdasyetyarthaH / upameyAnupAdAne hetumAhasphuTatveneti |svyN tviti| tilottamIyantIti bodhyetyarthaH / tatkAmAcArakAm / tayoH samAnarUpasya tatra tantratvAditi bhAvaH / zaradrAketi / zAradapUrNimAcandra ivA For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| upamAnaluptA vAkyasamAsayoDhividhopavarNitA tRtIyApi dRzyate'yaccorANAmasya ca samAgamo yacca tairvadho'sya kRtaH / upanatametadakasmAdAsIttatkAkatAlIyam // ' ityatra kAkatAlazabdayorlakSaNayA kAkAgamanatAlapatanabodhakayorivArthe 'samAsAcca tadviSayAt' iti jJApakAtsamAse kAka iva tAla iva kAkatAlamiti kAkatAlasamAgamasadRzazyorANAmasya ca samAgama ityarthaH / tataH kAkatAlamiveti dvitIya ivArthe pUrvoktenaiva sUtreNa chapratyaye tAlapatanajanyakAkavadhasadRzazcorakartRko devadattavadha ityevaM sthite pratyayArthopamAyAmupamAnasya tAlapatanajanyakAkavadhasyAnupAdAnAdupamAnaluptA / vAcakopamAnaluptA tu nAnaiva nirdiSTA / sApyatra prakRtyarthe dRzyate / dharmopamAnaluptA vAkyasamAsayoDhividhaivoktA / sA cAtrApi tRtIyacaraNoktadharmanirAse pratyayArthe dRSTA / ___ vAcakadharmaluptA kvipsamAsayoIyoreva kathitA / sApi 'caJcApuruSaH so'yaM yo'tyantaM viSayavAsanAdhInaH' ityatra svahitAkaraNarUpasya dharmasyAnupAdAne kano lope vilokyate / evaM ca dvaatriNshdbhedaa|| ___ atredamavadheyam-karmAdhArakyaci kyaGi ca vAcakaluptodAharaNaM prAcAmasaMgatamiva pratIyate / dharmalopasyApi tatra saMbhavAt / na ca kyajAdyartha AcAra eva sAdhAraNadharmo'stIti vaktavyam / dharmamAtrarUpasyAcArasyopamAprayojakatvAbhAvAt / 'nArIyate sapatnasenA' ityAdau vRttyantaraniveditaiH kAtaratvAdibhirabhinnatayAdhyavasitasyAcArasyopamAniSpAdakatvAt / yadi caratItyarthaH / pUrvoktena 'samAsAcca-' ityanena / sthite ityasyArthe ityAdiH / tRtiiycrnnokteti| 'upanatametadakasmAt' ityasya sthAne caraNAntaranirmANa ityarthaH / dharmalopasyApIti / 'upamAnAdAcAre' ityatropamAnamAcAranirUpitameva gRhyate / udAharaNe ca putrapadasya putrakarmakAcArasadRze lakSaNeti vaiyAkaraNamate ca sutarAM dharmalopaH / na caita. nmate 'triviSTapaM tatkhalu bhAratAyate' ityatra kyaco'nupapattiH / bhAratAcArasadRzAcArasya triviSTapavRtteraprasiddheH / 'suparvabhiH zobhitam' ityasya zleSeNAbhedAdhyavasAya eva, na sAdRzyAvasAya iti vAcyam / ekazabdopAttatvenAbhedabuddheriva zabdarUpasAdhamryeNa sAhazyabuddherapyupapatteH / ityAhuH / nanu nArIyate ityAdau tasya tattvamastItyata aah-naariiti| For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .170 kaavymaalaa| ca kyaGartha AcAramAtramupamAniSpAdakaM syAttadA 'triviSTapaM tatkhalu bhAratAyate' ityAdau suprasiddhatvAdirUpAcAropasthitAvapyupamAlaMkRteraniSpatteH / tasyaiva ca 'suparvabhiH zobhitamantarAzritaiH' iti caraNAntaranirmANe tasyA niSpatteH kyaGAdyarthaH sAdhAraNo'pi nopamA prayojayati / upamAprayojakatAvacchedakarUpeNa sAdhAraNadharmavAcakazUnyatvasyaiva dharmalopazabdenAbhidhAnAt / anyathA 'mukharUpamidaM vastu praphullamiva paGkajam' ityAdau pUrNopamApatteriti dik / ___ yaccAppadIkSitairasminneva prastAve "dharmaluptA vAkyasamAsataddhiteSu da. rzitA dvirbhAve'pi dRzyate / 'paTupaTudevadattaH' ityatra 'prakAre guNavacanasya' iti sAdRzye dvirbhAvavidhAnAt" iti nigaditaM tattuccham / atra ca vAcakasyApyanupAdAnAdvAcakadharmaluptAyAmetadAdhikyamudbhAvayitumucitam, na tu dharmaluptAyAm / dharmamAtraluptAyA eva dharmaluptAzabdena tairvivakSaNAt / anyathA ekaluptAleva dviluptAnAM triluptAyAzca grahaNAtpTathagupAdAnamasaMbaddhameva syAt / na cAtra vAcakasya dvirbhAvasyaiva sattvAnnAsti lopaH, api tu dharmamAtrasyeti vaktuM zakyam / dvirbhAvasya sAdRzyavAcakatvokterbhASyakaiyaTAdiviruddhatvAt / taduktaM kaiyaTena 'prakAre guNavacanasya' iti sUtre siddhaM tviti pratIkamupAdAya 'dvivacanasya prakRtiH sthAnI iti tadartho vizeSyate na tu prakAraH / tatra sarvasya guNavacanatvAdvyabhicArAbhAvAt / tadgrahaNAdguNavacano yaH zabdo nirmAtastasya sAdRzye dyotye dve bhavata iti sUtrArthaH' iti / vRttyantareti / mAtrapadena kiMcidabhinnatayAdhyavasitattvavyavacchedaH / tasyaiva padyasya / tasyA upmaalNkRteH| sAdhAraNo'pi ubhayaniSTho'pi / nana kyaGAdyarthAcAramAtrasyopamAprayojakatvAbhAve'pi sAdhAraNatvenobhayadharmatvAttatsattvAca kathaM tallopasaMbhavo'ta Aha-upameti / atra ceti / co hyarthe / sUtrArtha iti / dvirbhAvasya sAdRzyadyotakatve'pi zaktatvarUpavAcakatvAbhAvAdvAcakalopa iti tava hRdayam / tattu ivAderyotakatAnaye candra iva mukhamityatra, candrasuhRnmukhamityatra ca vAcakaluptAvyavahArAbhAvAya sAhazyatadviziSTAnyatarabodhakAmAvasyaiva vAcakaluptAvyavahAraprayojakatsya vAcyatvena dyotakasyApi bodhakatvAnapAyena nAsti vAcakalopa iti tadAzayAdabodhamUlakamiti cintya For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / idaM cAnyattasminneva prastAve citramImAMsAkRdbhirabhyadhIyata" nRNAM yaM sevamAnAnAM saMsAro'pyapavargati / taM jagatya bhajanmartyazvazvA candrakalAdharam ||' 171 atra kvipkanorlope pratyekaM vAcakadharmalopa ubhayatrApi" tadaramaNIyameva / kano vAcakasya lope'pi taM candrakalAdharamabhajanniti candrakalAdhara - bhajana rAhityarUpasya dharmasya caJcAmartyasAdhAraNasyoktatvAtkathaM tAvaddharmasya lopaH / na copameyamartyavizeSaNatayopAttasya candrakalAdhara bhajana rAhityasya sAdRzyopasarjane caJcAyAmananvayAnna sAdhAraNyamiti vAcyam / 'yadbhaktAnAM sukhamayaH saMsAro'pyapavargati / taM zaMbhumabhajanmartyazcazcaivAtmahitAkRteH // ' For Private And Personal Use Only iti pAThe dharmazravaNamapyubhayatrApi saMbhavati" iti svokterasaMgatatvApatteH / ihApyupameyasaMsAra vizeSaNatayopAttasya sukhamayatvasya sAdRzyopasarjane'pavarge'nvayAbhAvAtkathaMkAraM dharmasya sAdhAraNyam / upameyagatatvenopamAnagatatvena vA upAttasya dharmasya zAbde ubhayAnvaye satyapi vastu ubhayavRttitvajJAnameva sAdhAraNatayA niyAmakamiti cet, candrakalAdharabhajanarAhitye'pi dIyatAmevameva dRSTiH / yadi copameyatAvacchedakatayaiva candrakalAdharabhajanarAhityaM mama vivakSitam, sAdhAraNadharmazva svAtmahitAkaraNarUpaH sa cAtra lupta eveti zapathena svAbhiprAyaH prakAzyate tadA nivArito'yaM doSaH / tuSyatu bhavAn / idamapyanyattaireva vAcakopameyaluptAyAmudAharaNaM niramIyata'rUpayauvanalAvaNyaspRhaNIyatarAkRtiH / purato hariNAkSINAmeSa puSpAyudhIyati // ' idaM ca padyamapazabdaduSTamavaiyAkaraNatAM kartuH prakAzayati / tathA hi purata iti nagaravAcinaH purazabdAtta sili hariNAkSINAM nagarAdityarthasyAsaMgateH / midam / idaM cAnyaditi / vakSyamANamanyaccetyarthaH / kvinlope tathokteryuktatve'pi kalopesyuktatvamityAha -- kana iti / tAmupapAdayati -- ihApIti / kathaMkAraM kathaM kRtvA / pAThAntaravAdI svAzayamAha - upameyeti / evameveti / evaM ca tulyateti bhAvaH / prakArAntareNa sa svAzayamAha - yadi ceti / idamapyanyaditi / vakSyamANamityarthaH / tasilIti / idaM cintyam / tadaprApteH / AdyAditvAttasAvityucitam / NO Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 172 www. kobatirth.org kAvyamAlA | nahi pUrvavAcakaH purazabdaH kvApi zrUyate / pUrvazabdAttu 'pUrvAdharAvarANAmasi puradhavazcaiSAm' ityasau purAdeze ca pura iti bhAvyam / na tu purata iti / ata eva 'amuM puraH pazyasi devadArum' iti prAyuGkta mahAkaviH / evameva " mukhasya puratacandro niSprabhaH' ityaprastutaprazaMsA" iti dvitIyaprakaraNArambhe'pyapazabditaM taiH / tathA cAhurvaiyAkaraNAH-- "patyA purataH parataH', 'AtmIyaM caraNaM dadhAti purato nimnonnatAyAM bhuvi', 'purataH sudatI samAgataM mAm' ityAdayaH sarve'pi vyAkaraNAjJAnamUlA apazabdAH" iti / iyaM caivaM bhedopamA vastvalaMkArarasarUpANAM pradhAnavyaGgAnAM vastvalaMkArayorvAcyayozcopaskArakatayA paJcadhA / tatra vyaGgyavastUpaskArikA yathA'anavarataparopakaraNavyagrIbhavadamalacetasAM mahatAm / ApAtakATavAni sphuranti vacanAni bheSajAnIva // ' atra tAdRMzi vacanAnyarthadvArA sevamAnasya manAgapyakSubhyataH pariNAme paramaM sukhaM bhavatIti prAdhAnyena vyaGgyasya vastuna upaskArikA bheSajopamA / vyaGgyAlaMkAropaskArikA yathA-'aGkAyamAnamalike mRganAbhipaGkaM paGkeruhAkSi vadanaM tava vIkSya vibhrat / deadm ullAsapallavita komalapakSamUlA Acharya Shri Kailassagarsuri Gyanmandir zraca puDhaM capalayanti cakorapotAH // ' mahAkaviH kAlidAsaH / taiH appadIkSitaiH / idaM cintyam / "purata iti nipAtAGgIkArAt / ata eva 'iyaM ca te'nyA purato viDambanA' iti kAlidAsaH, 'pazyAmi tAmita itaH puratazca pazcAt' iti bhavabhUtizca saMgacchate " iti kecit / anye tu " dakSiNottarAbhyAmatasuc' ityatra tasucaiva puMvadbhAvena siddhe'tasujvidhAnamanyasmAdapIti jJApanAya / tena pacAdyajantAtpurazabdAttasminniSTasiddhiH / " ityAhuH / vastutastu - 'pura agragamane' iti caurAdikANNijabhAve igupadhalakSaNe ke sArvavibhaktikastasi:' iti bodhyam / vaiyAkaraNA iti / prAJca ityAdiH / evaM bhedA vakSyamANaprakArabhinnA / tadeva viziSyAha- vastviti / ApAteti / prAganubhUyamAnakaTutvakAnItyarthaH / tAhaMzi ApAtakATavAni / prAdhAnyena vyaGgayasyeti / tenApAtakATavAnIti padavyaGgayasye For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 173 atra prAdhAnyena vyaGgaye AropyamANacandrake bhrAntimatyalaMkAre upapAdakasya bhAlasthamRgamadapaGkaviSayakasyAGkAbhedAropasyAGkasAdRzyarUpadoSamUlakatvAdupamAtrAlaMkAraH / / rasopaskArikA tu 'daradaladaravinda-' ityatra prAgevodAhRtA / rasapadenAsaMlakSyakramasyopalakSaNAdAvAdyupaskArikApyatraivAntarbhAvyA / yathA---- 'naivApayAti hRdayAdadhidevateva', 'vanyakuraGgIva vepate nitarAm' ityAdiSu praagudaahRtessu| vAcyavastUpaskArikA yathA'amRtadravamAdhurIbhRtaH sukhayanti zravasI sakhe giraH / nayane zizirIkarotu me zaradindupratimaM mukhaM tava // ' atra nayanazizirIkaraNarUpe vastuni vAcye mukhasya zaradindUpamopaskArikA / vAcyAlaMkAropaskArikA yathA'zizireNa yathA saroruhaM divasenAmRtarazmimaNDalam / na manAgapi tanvi zobhate tava roSeNa tathedamAnanam // atra vAcyasya dIpakasyopamopaskArikA / rasAdistu na vAcya iti prAgevAbhihitam / atha kathamalaMkArasyAlaMkArAntaropaskAryatvamucyate / pradhAnasyaivAlaMkAyatvAditi cet, maivam / alaMkArasyopamAdeva'nyamAnatAyAM prAdhAnyAdra. sAdivadalaMkArAntaropaskAryatve na ko'pi tAvadasti virodhaH / evameva mukhyatayA vAcyatAyAmapi / yathA hyApaNAdau vikrIyamANatAyAM kanakatATakasya ratnAdyalaMkArAntaropaskAryatve tasyaiva ca kAminIkarNAlaMkaraNatAyAM punaH pradhAnAntarasAMnidhyAttATaGkasya tadgataratnAnAM ca sAkSAtparamparayA ca karNAdizobhopaskArakatayA yathA tadalaMkAratvam, evameva rasAdisAMnidhye rU. pakAdestadupaskArakasyAlaMkArAntarasya ca rasAdhalaMkArateti / tyarthaH / nanvatropamAlaMkAro naivAta Aha-atra prAdhAnyeneti / vyaGgaye iti / vAkyavyaGgaye ityarthaH / alaMkAre satIti zeSaH / upapAdakatyasya tasyetyAdiH / atrAlaMkAra iti / tathA ca tadupaskArakatvamasyAH spaSTamiti bhAvaH / nanu vastvalaMkArayoriva rasasyApi vAcyatve na poTA vaktumuciteyamata Aha-rasAdiriti / pradhAnasyaiveti / a For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 kaavymaalaa| ___ evaM ca prAcAM mate paJcaviMzatibhedAyAH punaH paJcavidhatAyAM sapAdazataM bhedAH / dvAtriMzadbhedavAdinAM tu SaSTayuttaraM zatam / itazcAnye'pi prabhedAH kuzAgrIyadhiSaNaiH svymudbhaavniiyaaH| tatra kvacidanugAmyeva dharmaH / kvacicca kevalaM bimbapratibimbabhAvamApannaH / kvacidubhayam / kvacidvastuprativastubhAvena karambitaM bimbapratibimbabhAvam / kvacidasannapyupacaritaH / kvacicca kevlshbdaatmkH| tatrAdyo yathA 'zaradindurivAhAdajanako raghunandanaH / vanastrajA vibhAti sma sendracApa ivAmbudaH // ' atra pUrvArdhe sannirdezAddharmo'nugAmI / kevalabimbapratibimbabhAvApannaH 'komalAtapazoNAbhra-' ityatra bodhyaH / dvitIyArdhe tUbhayam / tRtIyo'pi trividhaH-vizeSaNamAtrayovizeSyamAtrayostAgalayo vastuprativastubhAvena karambitaH / tatrAdyo yathA 'calaGgamivAmbhojamadhIranayanaM mukham / tadIyaM yadi dRzyeta kAmaH kruddho'stu kiM tataH // ' atra calanAdhIratvayorvizeSaNayorvastuta ekarUpayorapi zabdadvayenopAdAnAdvastuprativastubhAvaH / tadvizeSaNakayozca bhRGganayanayorbimbapratibimbabhAvaH / iti tatkarambito'yamucyate / tatra dvitIyo yathA_ 'AliGgito jaladhikanyakayA salIlaM lagaH priyaMgulatayeva tarustamAlaH / dehAvasAnasamaye hRdaye madIye devazcakAstu bhagavAnaravindanAbhaH // ' laMkArastvapradhAnameveti bhAvaH / vAcyatAyAmapi virodha ityanuSaGgaH / ubhayaM anugAmitvaM bimbapratibimbabhAvaM ca / ayaM coktAntargato nAtirikto bhedaH / ata eva vakSyatitRtIyo'pi trividha iti / SaSTha iti ca / vanasrajA ApAdatalAvalambimAlayA / For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| atrAliGgitatvalanatvayorvastuprativastubhAvaH / tadvizeSyakayozca jaladhikanyApriyaMgulatayobimbapratibimbabhAvaH / ityayamapi tatkarambita eva / tatra tRtIyo yathA 'dazAnanena dRptena nIyamAnA babhau satI / dviradena madAndhena kRpyamANeva padminI // ' atra vizeSaNayoIptatvamadAndhatvayorvizeSyayozca nIyamAnatvakRSyamANatvayovastuprativastubhAvenobhayataH saMpuTito dazAnanadviradayorbimbapratibimbabhAvaH / ityayamapi tatkarambitaH / __ 'vimalaM vadanaM tasyA niSkalaGkamRgAGkati' ityatra vaimalyaniSkalaGkatvayorvastuta ekarUpayobimbapratibimbabhAvanirmuktaM vastuprativastubhAvamApannayorupamAniSpAdakatvaM yadyasti tadA zuddhaM vastuprativastubhAvamApanno'pyeSa SaSTho dharmaH / na ca 'komalAtapazoNAbhrasaMdhyAkAlasahodaraH' ityAdau yatisaMdhyAkAlayorupamAyAM dharmAntarasyAnavagamAtkuGkumAlepakaSAyavasanayoH komalAtapazoNAbhrayozca bimbapratibimbabhAvo yathAvazyamabhyupeyaH, prakRte tu na tathA vastuprativastubhAvaH / vadanamRgAGkayoH saundaryarUpasAdhAraNadharmasya pratIyamAnatvena dharmAntarAnapekSaNAditi vAcyam / evaM tarhi 'yAntyA muhurvalitakaMdharamAnanaM tadAvRttasantazatapatranibhaM vahantyA' iti bhavabhUtipadye'pi pratIyamAnena saundayeNaiva sAmAnyena nirvAhe kaMdharAvRntayorbimbapratibimbabhAvasya valitatvAvRttatvayorvastuprativastubhAvasya ca sakalairAlaMkArikaiH svIkAro viruddhaH syAt / ato yathAsthitameva sAdhu / dvitIyArdhe tu 'kaSAyavasano yAti' ityAdau / yadyasti tadetyanenAruciH sUcitA / tadbIjaM tu-eko'pyartho bhinnazabdenopAtto bhinna iva pratIyate / ata eva 'udeti savitA tAmrastAmra evAstameti ca' ityAdau 'rakta evAstameti ca' iti pAThe duSTateti prAJcaH / prakRte saMbandhibhedAdapi bhedapratyayastayoH / bhinnarUpeNa pratIyamAnasya ca na sAdhAraNatA / sAdhAraNIkaraNasya ca na kazcidupAyaH, vinA bimbapratibimbabhAvApanakadharmasaMbandhitvam / tathA ca zabdAdbhedena pratyaye saMbandhibhedAcca bhedapratyaye bimbapratibimbabhAvApanakadharmasaMbandhitvena tayorabhedAdhyavasAye sAdhAraNatvasyeti kathaM zuddhasyopamAniSpAdakatvam / ata eva prAJcaH bimbapratibimbabhAvakarambita evAyamityAhuriti / prakRte tu For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 . kaavymaalaa| upacarito yathA'zatakoTikaThinacittaH so'haM tasyAH sudhaikamayamUrteH / yenAkAriSi mitraM sa vikalahRdayo vidhirvAcyaH // ' eSA sItAM vivAsitavataH svAtmagatA rAmasyoktiH / atra kAThinya pArthivo dharmazcitte upacaritaH / kevalazabdAtmako yathA 'yatra vasanti sumanasi manujapazau ca zIlavantaH sarvatra samAnA mantriNo munaya iva / ' atropamAnopameyagatasyArthasyaikasyAbhAvAcchabda eva dhrmH| evameteSAM dharmANAM vyAmizraNaM ca saMbhavati / yathA'zyAmalenAGkitaM bhAle bAle kenApi lakSmaNA / mukhaM tavAntarAsuptabhRGgaphullAmbujAyate // ' atra bhAlagatAGkaprasuptabhRGgau bimbapratibimbabhAvamApannau kyAthai AcAre'nugAminyabhedamApadya sthitau / yathA vA 'sindUrAruNavapuSo devasya radAGkuro gaNAdhipateH / ____ saMdhyAzoNAmbaragatanavendulekhAyitaH pAtu // ' atra sindUrasaMdhyAbhyAM gaNAdhipagaganAbhyAM ca bimbapratibimbabhAvamApannAbhyAM [dharmAbhyAM] saMpAditAbhedena viziSTadharmeNAbhedenAvasthitaH kyngrtho'nugaamii| na tatheti / tathA tu prakRte netyarthaH / gaNAdhipagaganAbhyAmiti / gaNAdhi. pagaganayobimbapratibimbabhAve ca bimbapratibimbabhAvApannasindUrasaMdhyAvizeSaNakAruNatva. zoNatve vastuprativastubhAvApanne eva sAdhAraNadharma iti tayorabhedena viziSTadharmeNetyuktiriti bhAvaH / kyaGartho'nugAmIti / yadyapi prasiddhaujjvalyazobhAvizeSAdikamAdAyApyAcAro'nugAmI kartuM zakyate tathApi kavitAtparyaviSayatAsyaiveti bodhyam / tAdRzazo For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / yathA vA kvaciddhetuhetumadbhAvena / yathA'khalaH kApaTyadoSeNa dUreNaiva visRjyate / apAyazaGkimiloM ke rviSeNAzIviSo yathA // ' Acharya Shri Kailassagarsuri Gyanmandir atra kApaTyaM viSaM ca vimbapratibimbatAM gataM dUrato visarjane'nugAmi ni hetuH / 'rUpavatyapi ca krUrA kAminI duHkhadAyinI / antaH kATavasaMpUrNA supakkevendravAruNI // ' 177 atra rUpavattvaduHkhadAyittvayordvayoranugAminormadhye krauryakATave bimbapratibimbabhAvApanne duHkhadAyitvena saha hetuhetumadbhAvena mizrite / apareNa tu zuddhasAmAnAdhikaraNyena / evamanyairapi vyAmizraNaM bodhyam / prakArAntaraM ca lakSyAnusAreNa sudhIbhiH svayamunnetuM zakyam / yathA 'yathA latAyAH stabakAnatAyAH stanAvanamre nitarAM samAsi / tathA latA pachavinI sagarve zoNAdharAyAH sadRzI tavApi // atra stanAvanamrAhaM stabakAnatAyA latAyA upamAnamasmIti garva mA vidadhyAH / yataH zoNAdharAyA upameyAyAstavApi pallavinI latopamAnaM bhavatIti vAkyArthe yathAtathApadapratipAdyA kAntopamAnikA latopameyikopamA niSpAdikA / asyAM copamAyAM nirUpakatAsaMbandhenopamAnopameyagate dve upasamasadRzazabdAbhyAM pratipAdite vimbapratibimbabhAvamApanne sAdhAraNadharmatayA sthite / tatra nirUpakatA saMbandhena pradhAnIbhUtopamopamAna For Private And Personal Use Only bhAvizeSayoraikyapratipattaye vAnayorvimbapratibimbabhAva Avazyaka ityAhuH kecit / anugAmini heturiti / tayorvimbapratibimbabhAvaM vinA bhinnaprakaraNakatvena dUravisarjane bhedapratItyAnugAmitvameva na syAditi bhAvaH / upamA niSpAdiketi / evaM ca vAkyAthapaskArikeyamupametyarthaH / bimbapratibimbabhAvamApanne iti / yadyapi samasadRzazadAbhyAM pratipAditopamayorvastuprativastubhAva eva tathApi tadvizeSaNayoH zoNAdharanAvikAstabakAvanamralatayobimbapratibimbabhAva Avazyaka iti bhAvaH / tayozca bimbapratibimbabhAve sAdRzyAnuyogitvameva sAdhAraNo dharma iti dhyeyam / tatra tayorupamayormadhye | 23 Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| kAntAgatAyAmupamAyAM pratibimbabhUtAyAM gucchastanayorvastuprativastubhAvApannanamananamrIbhavanavizeSaNayorbimbapratibimbabhAvamApannayoH sAdhAraNadharmatvam / evaM tenaiva saMbandhena latArUpopameyagatAyAM bimbabhUtAyAmupamAyAmadharapallavayoH / na ca tena sadRza ityAdau tannirUpitasAdRzyAzrayasyopameyasya, tasya sadRza ityAdau ca tatsaMbandhisAdRzyAzrayasyaupamAnasya pratIteH siddhatvAtprakRte ca sadRzIti zabdAnnivedyamAne'pyupamAnabhAve kathaM nAma latAyA upameyateti vAcyam / sadRzazabdapratipAdyadharmabhUtopamAyAmupamAnave'pi yathAtathAzabdavedyopamAyAM latAyA upameyatve bAdhakAbhAvAt / evamanye'pi prkaaraaH| 'yathA tavAnanaM candrastathA hAso'pi candrikA / yathA candrasamazcandrastathA tvaM sadRzI tava // ebhibhaidaiH prAguktAnAM sadharmANAM bhedAnAM yathAsaMbhavaM guNane bahutarA bhedA bhavanti / tathA dharmANAM vAcyatAyAM vAcyadharmA bahudhoktA vyaGgayatve vyajayadharmA dharmalope gaditaiva / lakSyatAyAM yathA'sarpa iva zAntamUrtiH zvevAyaM mAnaparipUrNaH / / kSIba iva sAvadhAno markaTa iva niSkriyo nitarAm // ' / ityatropamAnamahinA zAntamUrtyAdizabdaiviruddhA dharmA lakSyante / iyaM copamA mukhyArthasya kvacitsAkSAdupaskAriNI kvaciccopaskArakAntaropaskaraNadvArA / tatra sAkSAdupaskAriNI prAgbahudhodIritA / nirUpakateti / pratiyogitetyarthaH / tenaiva saMbandheneti / pratiyogitAsaMbandhenetyarthaH / adhrpllvyoriti| kAntAlatAvizeSaNayobimbapratibimbabhAvamApanayoH sAdhAraNadharma. tvamityarthaH / tannirUpiteti / tatpratiyogiketyarthaH / sAdRzyAzrayasya tatpratiyogina ityarthaH / sadharmANAM bhedAnAmiti / sAdhAraNadharmabhedasahitAnAM pUrNAlaptAdibhedAnAmityarthaH / vyaGgayatve iti / dharmANAmityasyAnuSaGgaH / lakSyatAyAmiti / dharmANAmityAdiH / mahineti / teSu zAntamatitvAderabhAvAditi bhaavH| dharmA lakSyanta iti / lakSyatAvacchedake'pi lakSaNeti matenedam / iyaM ceti / upametyarthaH / tatra nAbhau / For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra paramparayA yathA www. kobatirth.org rasagaGgAdharaH / 'nadanti madadantinaH parilasanti vAjivrajAH paThanti birudAvalImahitamandire bandinaH / idaM tadavadhi prabho yadavadhi pravRddhA na te yugAntadahanopamA nayanakoNazoNadyutiH // ' Acharya Shri Kailassagarsuri Gyanmandir atra makhyArthasya rAjaviSayAyAH kaviraterupaskArakasya yadaiva tava kopodayastadaiva ripuNAM saMpado bhasmasAdbhaviSyantIti vastuna upaskArikA nayanakoNazoNadyutairyugAntadahanopamA / iyaM cevayathAvAdizabdevacakaiH pratipAditA vAcyAlaMkAraH / lakSyApi cAlaMkurvANA dRzyate / : yathA 'nIvIM niyamya zithilAmuSasi prakAzamAlokya vArijadRzaH zayanaM jihAsoH / naivAvarohati kadApi ca mAnasAnme kvacidvayaGgayApi ceyamupamAlaMkAraH / yathA nAbherniyA sarasijodarasodarAyAH // ' atraikodaraprabhavatvarUpasya mukhyArthasya bAdhAttadIyazobhAlakSaNasamAnAMzaharatvasya prayojanasya sattvAtsodarapadena sadRzo lakSyate / ArthI ca ta1 tropamA pratIyamAnA / avarohatilakSyasya viSayatayA smRtizUnyIbhavanasya niSedhanena pratIyamAnAyAH smRterupaskArikA / evaM pratibhaTapratimallAdizabdAnAM tadIyanyagbhavanatadIyazobhArUpa sarvasvApaharaNAdeH prayojanasya sa - ctvAtsAdRzyavati lakSaNaiva, na vyaJjanA / mukhyArthasya bAdhAt / prayojane punarvyaJjanaiveti / 179 'advitIyaM rucAtmAnaM matvA kiM candra hRSyasi / bhUmaNDalamidaM mUDha kena vA vinibhAlitam // ' kasyacidvidezasthitasya kiraNairAtmAnaM saMtApayantaM candraM pratyeSoktiH / atra ca asti mama priyAyAH kadApi bahiranirgatAyAH, ata eva tvayA - For Private And Personal Use Only avarohatilakSyasyeti / etatpadalakSyasyetyarthaH / vyaJjanaiveti / ityasya bodhyamiti zeSaH / vinibhAlitamiti / vizeSeNa dRSTamityarthaH / atra ceti / pratIyamAnetyatrA 1 Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 180 www. kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir 1 pyadRSTAyA AnanaM tvatsadRzamiti pratIyamAnA upamA mUDhapadena dhvanyamA - nAyAM candraviSayAyAM vaktRgatAyAmasUyAyAmalaMkAraH / etenAppadIkSita - rupamAlakSaNe dattamavyaGgacatvavizeSaNamayuktameva / nahi vyaGgyatvAlaMkAra - tvayorasti kazcidvirodhaH / prAdhAnyena vyaGgayatAyAM tu pradhAnatvAlaMkAra - tvayorvirodhAdalaMkAralakSaNaM tatra mAtiprasAGkSIdityupaskArakatvena punarvizeSaNIyam, na tvavyaGgyatvena / prAguktAyAmasUyAlaMkAropamAyAmavyApyApatteH / viziSTopamAdisthale vizeSaNAdyupamAnAM vAcyasiddhyaGgatayA guNIbhUtavyaGgyatvam, siddhArthasyopaskaraNAbhAvAttu nAlaMkAratvamiti na kApyasaMgatiH / yaccApi " seyamupamA saMkSepatastrividhA - kvacitsvavaicitryamAtravizrAntA / yathA 'sacchinnamUlaH kSatajena reNuH' ityAdauM / kvaciduktArthopapAdanaparA / yathA 'anantaratnaprabhavasya' ityAdau " iti taireva draviDaziromaNibhirabhyadhIyata / tadapyahRdyameva / ' nayane zizirIkarotu me zaradindupratimaM mukhaM tava' iti vAcyavastUpaskArikAyAH zaradindUpamAyA akroDIkaraNAt / alaMkArabhUtopamAsu svavaicitryamAtra vizrAntAyA upamAyAH saMgrahe ko nAma dhvanyamAnAyAstasyA nirAsAyAvyaGgacatvavizeSaNadAnadurAgrahaH / aho mahadevedamanyAyyam - yadalakSaNIyAyAH saMgrahaH, lakSaNIyAyAzvAsaMgraha iti / prAcInAnAM tUpamAsAmAnyaM lakSayatAM dhvanyamAnAyA ivAsyA api saMgraho nAnucitaH / na tu svasya yatnena dhvanyamAnopamAM nirasya kaNTharaveNAlaMkArabhUtopamAlakSakasya / yadi ca prabandhavyaGgayopaskArakatveneyaM saMgRhyata ityucyate tadA 'svavaicitryamAtravizrAntA' iti svoktirviruddhA syAnvayaH / pratIyamAnA upameti / atropamAnasyopameyatvakalpanAtmakapratIpasyaiva vyaGgayatvam / mUDhapadasvArasyAt / camatkArAtizayAcca / kiM hRSyasItyetatsvArasyAcceti kecit / eteneti / etenApItyarthaH / apinA prAguktadUSaNasamuccayaH / taireveti / appadIkSitairevetyarthaH / svasyeti / tavetyarthaH / nAnucita ityasyAnuSaGgaH / iyaM svavaicitryamAtravizrAntA | viruddhA syAditi / vastutastu upamAsAmAnyalakSaNasyApi prakRtatvenopamA sAmAnyasyaivAyaM vibhAgaH / upamAnopameyatAvacchedakayorbhedAccAstyevopamitinipattiH / ata eva seyamupametyevoktam, na tvalaMkAra iti / 'nayane zizirIkarotu me zaradindupratimaM mukhaM tava' ityatra tu uktArthopapAdanaparaiva mukhakartRkanayanakarmakazizirIkaraNasya kavyuktasyendUpamayaivopapatteH / uktArthopapAdanetyasya coktArthasyopapAdanamuktArthe For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 181 syAt / 'anantaratnaprabhavasya' ityatra guNasamUhasamAnAdhikaraNe eko doSo doSatvena na sphuratItyasyArthasya pUrvArdhapratipAditArthasamarthanAtmakasya sAmAnyarUpasya vizeSarUpodAharaNapradarzanamantareNa samyaganAkalanAdindukiraNasamAnAdhikaraNe'Gka udAhRtaH, na tUpamAnatayA nirdiSTaH / sAmAnyAdvizeghasya bhedAbhAvenopamitikriyAyA aniSpattyA upamAlaMkRteratrAnavatArAdudAharaNAlaMkAro'yamatiriktaH / yathA 'iko yaNaci' iti vAkyArthasya sAmAnyasya vijJAnAyokAre dadhyudakekArasyeveti vAkyAntareNa tadvizeSa udAtriyate tadvadanApIti tatprasaGge vivecyissyaamH| __ yaccAppadIkSitaiH 'luptAyAM tu naivaM bhedAH / tasyAM sAdhAraNadharmasyAnugAmitAniyamAt' ityuktam, tanna / 'malaya iva jagati pANDurvalmIka ivAdhidharaNi dhRtarASTraH' ityatrAnugAmidharmasyApratyayAccandanAnAM pANDavAnAm, sarpANAM duryodhanAdInAM ca bimbapratibimbamAvasyaiva pratipatteH / na ca zabdenopAttatvaM bimbapratibimbabhAve tantramityAgraho viduSAmucitaH / zrautatvArthatvAbhyAM bimbapratibimbabhAvasya daividhyaucityAt / ata evAprastutaprazaMsAdau prakRtAprakRtavAkyArthayoraupamyamavayavabimbapratibimbabhAvamUlaM saMgacchate / rayamapi rUpakavatkevalaniravayavA, mAlArUpaniravayavA, samastavastuviSayasAvayavA, ekadezavivartisAvayavA, kevalazliSTaparamparitA, mAlArUpazliSTaparamparitA, kevalazuddhaparamparitA, mAlArUpazuddhaparamparitA vopapAdana mityarthadvayam / vinigamanAvirahAt / iti na doSa iti cintyamidamiti bodhyam / uktArthopapAdanaparopamAyAstaduktamudAharaNaM dUSayati-ananteti / 'anantaratnaprabhavasya yasya himaM na saubhAgyavilopi jAtam / eko hi doSo guNasaMnipAte nimajjatIndoH kiraNeSvivAGkaH // ' ityatretyarthaH / sphuratItyasyArthasya tRtIyacaraNapratipAdyasya / tattvenAnirdiSTatve hetumaah-saamaanyeti| anvtaaraaditi| agre tathA ceti zeSaH / alaMkAro'yamatirikta iti / adattvA mAdRzo mA bhUdattvA laM tvAdRzo bhava' ityabhinnarmikopamAyAmupamAnatAvacchedakopameyatAvacchedakabhedenopamitikriyAniSpatterupamAlaMkAravyavahArasya ca sarvasaMmatatvena tadvadihApi sAmAnyadharmavizeSadharmayostayorbhedena taniSpatteH saMbhavAdudAharaNAlaMkAro mAstvatirikta iti tadAzayAccintyametat / 'udakokAre dadhIkArasya ya iti' iti pAThaH / tatprasaGge udAharaNAlaMkAraprasaGge / ata eva For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 kaavymaalaa| cetyaSTadhA / tatropamAyAM kevalatvaM mAlAnantargatatvaM niravayavatvaM copamAntaranirapekSatvam / iyaM ca zatazaH prAgevodAhRtA / mAlArUpaniravayavA yathA 'AhvAdinI nayanayo ruciraindavIva ___ kaNThe katAtizizirAmbujamAlikeva / AnandinI hRdi gatA rasabhAvaneva sA naiva vismRtipathaM mama jAtu yAti // ' yathA vA'kaleva sUryAdamalA navendoH kRzAnupuJjAtpratimeva haimI / vinirgatA yAtunivAsamadhyAdadhyAbabhau rAghavadharmapatnI // ' pUrvamanugAminA dharmeNa bhinnadezakAlAvacchedena, atra tu vimbapratibimbabhAvamApannenaikadezakAlAvacchedeneti vizeSaH / atrAdhikadIptirUpe vAkyAthai upame upaskArike / AtyantikavinAzahetutvena dedIpyamAnatvena ca sAdhAraNyena sUryamaNDalasya, niSkalaGkatAbhivyaJjakatvena bhasmIbhavanahetutvena kRzAnupuJjasya ca laGkApratibimvatA / mAlArUpatvaM cAtrakopameyakAnekopamAsAmAnAdhikaraNyAt / samastavastuviSayA sAvayavA yathA'kamalati vadanaM yasyA malayantyalakA mRNAlato bAhU / zaivAlati romAvaliradbhutasarasIva sA bAlA / ' yathA vA___ 'jyotsnAbhamaJjuhasitA sakalakalAkAnta kAntavadanazrIH / rAkeva ramyarUpA rAghavaramaNI virAjate nitarAm // ' tasya dvaividhyAdeva / iyamapi upamApi / tatra tAsAM madhye / iyaM ca kevalaniravayavA ca / aindavIti / aindavI rucirivetyarthaH / yAtunivAseti / rAkSasanivAsetyarthaH / dvitIye tamupapAdayati-atreti / dvitIyapadya ityarthaH / sUryamaNDalasyeti / laGkApratibimbatetyatrAnvayaH / amAyAM rAvaNavadhe sati pratipadi sItAnirgama ityekadezakAlAvacchinnatvaM bodhyam / sAmAnAdhikaraNyAditi / upamAntaranirapekSatvAniravayavatvamityapi bodhyam / kamalatIti / atra caturdA upamAnAdAcAre kvip / jyotsleti / jyotsnAbhaM For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| atra sarveSAmupamAnAnAM zabdairevAbhidhAnAtsamastavastuviSayA aGgopamAbhiniSpAdyamAnatvAJca sAGgA bhavati / ekadezavivartinI sAvayavA yathA'makarapratimairmahAbhaTaiH kavibhI ratnasamaiH samanvitaH / / kavitAmRtakIrticandrayostvamihorimaNAsi kAraNam // ' atrottarArdhe upamitasamAsa eva / vizeSaNasamAsavedyasya tAdAtmyasya prakRte'nupayogAt / rAjJo jaladherupamAzabdenAnabhihitApyaGgopamAbhirAkSiptA pratIyate / ityekadezavivartanAdekadezavivartinI / kevalazliSTaparamparitA yathA 'nagarAntarmahIndrasya mahendramahitazriyaH / surAlaye khalu sIbA devA iva virejire // ' atra zleSopasthApitena sumeruNA madirAgArasyopamA kSIbAnAM devopamAyA upAya iti viSTaparamparitA / anyonyopAyatArUpasyaiva paramparitatvasyeha paribhASaNAt, mAlArUpatAvirahAcca / kevalA mAlArUpazliSTaparamparitA yathA 'mahIbhRtAM khalu gaNe ratnasAnuriva sthitaH / tvaM kAvye vasudhAdhIza vRSaparveva rAjase // ' maJju hasitaM yasyAH / sakalaH pUrNakala: kalAkAntazcandrastadvadvadanazrIryasyAH / atra udAharaNadvaye / sarveSAmavayavarUpANAmavayavirUpANAM ca / tathA ca teSAM tadabhidheyatvameva samastavastuviSayatvamiti bhAvaH / anopameti / avayavopametyarthaH / evamagre'pi / sAGgA sAvayavA / tathA copamAnAM sApekSatvaM sAvayavatvamiti bhAvaH / makarA matsyAH / kavitA amRtamiva / kIrtizcandra iva / vizeSaNeti / mayUravyaMsaketItyarthaH / nagarAntariti / mahendravatpUjitA zrIryasya tasya rAjJo nagaramadhye surAlaye mattA devA iva khala virejire ityarthaH / gArasyopameti / surAlaye itIti bhAvaH / nanvevaM zliSTatve'pi kathaM paramparitatvamata Aha-anyonyopAyatArUpasyaiveti / sAvayavAyAM parasparasamarthakatve'pi nopAyatA / jyotsnAyAM hasitatvAropaM vinApi aujjvalyAdinA sItAyAM rAkAsAmya. siddheH / iha tu madirAgAreSu sumerUpamAM vinA kSIbeSu devopamAyAM na kiMcitsAdharmyam / tasmizca tAdRzasAdRzyapratItimUlAbhedamApannasurAlayavRttitvameva tathA / madirAgAreSu su. merUpamAyAM ca kSIbeSu devopamAM vinA na sAdhAraNadharma ityanyonyopAyatA / anyonyA For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| atra zleSopasthApitAbhyAM parvatazukrAbhyAM rAjakAvyayorupame meruvRSaparvabhyAM rAjJa upamayorupAyaH / nanvatra parvatAnAmiva rAjJAM zukra iva kavitve ityevaMrUpA upamA kathaM pratyetuM zakyA / upamAnopameyazabdayoH pArthakyAbhAvAditi cet, zleSe hyekazabdopAttatvena rUpeNAbhedAdhyavasAnasyeva tenaiva sAdhamryeNa sAdRzyAdhyavasAnasyApi suvacatvAt, tasyaiva ca prakRte prayojyopamAnukUlatvAt / kevalaM zuddhaparamparitA yathA-- 'rAjA yudhiSThiro nAmnA sarvadharmasamAzrayaH / drumANAmiva lokAnAM madhumAsa ivAbhavat // ' mAlArU pazuddhaparamparitA yathA 'mRgatAM harayanmadhye vRkSatAM ca paTIrayan / RkSatAM sarvabhUpAnAM tvamindavasi bhUtale // ' upamAnayoH parasparamupameyayozcAnukUlye upameyayoreSopAyatA niruupitaa| prAtikUlye upAyatA yathA 'rAjA duryodhano nAmnA sarvasattvabhayaMkaraH / dIpAnAmiva sAdhUnAM jhaJjhAvAta ivAbhavat // ' atropamAnayordIpajhaJjhAvAtayoranyonyamupameyayozca sAdhuduryodhanayoH prAtikUlye'pyupamayoH parasparamAnukUlyAdupAyataiva / / zrayaparihArastu rUpakaprakaraNe vkssyte| castvarthe kevalapadottaraM vA yojyaH / mahIbhRtAM parvatAnAM rAjJAM ca / gaNe samahe / ratnasAnu: sumeruH / kAvye zake kavitve ca / vRSapaveva daityarAja iva / tenaiva ekazabdopAttatvena sAdharyeNa / madhumAsa iva caitramAsa iva / atra mAlArUpatAvirahAkevalatvam, zleSAbhAvAcchuddhatvam, anyopAyatArUpatvAtparamparitatvamiti bodhyam / mRgatAmiti / mRgA ivAcaratAM sarvabhUpAnAM madhye harayansiha ivAcaranvRkSA ivAcaratAM teSAM madhye paTIrayaMzcandanadrurivAcaraMstvaM RkSatAM nakSa. pANIvAcaratAM teSAM madhye bhUtale candravadAcarasItyarthaH / anukalye iti / anukUlatAkhyaguNe satItyarthaH / mRgatAM harayanityatrApi mRgAdhipatvAdAnukUlyameveti bodhyam / evaM prAtikUlye zuddhaparamparitAmudAharati-evamiti / kamalavadAcaratAM satAM madhye ziziratuvadAcaratAnena rAjJA adhunA darbhavadAcaratAM sarvadharmANAM madhye vidarbhadezavadAcaritami. For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| evam 'sarojatAmatha satAM zizirartavatAdhunA / darbhatAM sarvadharmANAM rAjJAnena vidarbhitam // ' ityAdI mAlArUpatAyAmapi / upameyAnAM svasvopamAnAnupamAnAnAM razanopamA / yathA 'vAgiva madhurA mUrtimatirivAtyantanirmalA kIrtiH / kItiriva jagati sarvastavanIyA matiramuSya vibhoH // ' iyaM dhrmbhede| dhamakye tu___ 'bhUdharA iva mattebhA mattebhA iva sUnavaH / sutA iva bhaTAstasya paramonnatavigrahAH // ' dharmalope tu tasyetyasyAnantaram 'bhaTA iva yudhi prajAH' iti bodhyam / iyamevaMbhedA prAcInai dairguNane vAgagocaraM bhUmAnaM bhajamAnA neyattAmarhatIti dik / ___ eSaiva ca yadA sakalena vAkyena prAdhAnyena dhvanyate tadA parihatAlakArabhAvA dhvanivyapadezahetuH / asyAM cAlaMkAravyapadezaH kadApyalaMkArabhAvamaprApteSu maJjUSAdigateSu kaTakAdiSvivAlaMkurvANagatadharmamAtrasaMsparzanibandhanaH / kvacidasau zabdazaktimUlAnudhvananaviSayaH / kvacidarthazaktimUlAnudhvananaviSayaH / Adyo yathA'aviralavigaladAnodakadhArAsArasiktadharaNitalaH / dhanadAyamahitamUrtirjayatitarAM sArvabhaumo'yam / / tyarthaH / svasvopamAnAnupamAnAnAmiti / idaM vizeSaNamupameyopamAyAmativyAptivAraNArtham / bhUdharA iti / paramonnatavigrahatvameko'tra dharmaH / eSaiva ca upamaiva / priiti| tyaktAlaMkAratvaketyarthaH / nanvevaM kathaM tatrAlaMkAravyavahAro'ta Aha-asyAM ceti / dharmamAtreti / upamAvetyarthaH / mAtrapadenAlaMkAratvavyavacchedaH / aviraleti / ayaM rAjA sArvabhaumaH sarvabhUmIzvaraH / udagdiggajazca / dhArApadaM vyarthamiti kecit / 'ma kIcakaiH-' itivatprayoga ityanye / dhanadAtRNAmagre puujitmuurtiH| kuberAgre pUjitamUrtizca / For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| yathA vA'vimalataramatigabhIraM supavitraM satvavatsurasam / haMsAvAsaM sthAnaM mAnasamiha zobhate nitarAm // ' atrAnekArthAnAmapi zabdAnAM prakaraNena kRte'pi zaktisaMkoce tanmUlakena dhvananena pratIyamAnasya sarovararUpasyArthAntarasyAprastutasyAbhidhAnaM mA bhUditi prakRtAprakRtayorupamAnopameyabhAvaH pradhAnavAkyArthatayA kalpyate / dvitIyo yathA'advitIyaM rucAtmAnaM dRSTvA kiM candra dRpyasi / bhUmaNDalamidaM sarva kena vA parizodhitam // ' / atra mUDhAdipadAprayogAdasUyAderapratyayAnmukhyatayopamaiva vynggyaa| athAtra sAdRzyasya padArthAntaratve bodho vicAryate-aravindasundaramityatrAravindanirUpitasAdRzyaM prayojakaM lakSyate / tacca sundarapadArthekadezena saundaryeNAbhedasaMsargeNAnveti / tenAravindanirUpitasAdRzyaprayojakAbhinnasaundaryavadabhinnamiti dhIH / nipAtAtiriktanAmArthayobhaidenAnvayasyAvyutpannatvAdabhedAnusaraNam / ekadezAnvayastu devadattasya naptetyAdAvivAtrApyamyupeyaH / 'samAsasyaiva viziSTArthe zaktiH' ityeke / 'aravindapadameva lakSaNayA sarvArthabodhakaM sundarapadaM tu tAtparyagrAhakam' ityapare / tathA aravindamiva sundaramityatrevAthai sAdRzye'ravindasya nirUpitatvasaMsargeNAnvayaH / tasya ca prayojakatAsaMsargeNa saundarye / evaM cAravindanirUpitasAdRzyaprayojakasaundaryavadabhinnamiti / aravindamivetyatra tvaravindanirUpitasAdRzyavaditi nipAtajanyopasthitiprayojyaprakAratAnirUpita. sattvaM prANI balaM ca / raso jalaM zRGgArAdizca / haMsa: pakSI paramAtmA ca / atreti / udAharaNadvaye ityarthaH / advitIyamiti / vAzabdo hetvarthaH / asuuyaaderprtyyaaditi| atra mUDhAdipadAprayoge'pi kiM candra dRpyasItyAkSepaNAsUyA vyaGgayA na veti sahRdayavibhAvyam / lapsya(kSya)ta iti / aravindapadeneti shessH| abhedaanusrnnmiti| prayojakasaundaryayoriti bhAvaH / nanu nityasAkAyasthale tathAGgIkAre'pyatra na tatheti cedata eva matAntaramAha-samAseti / atra mate gaurvaanmtaantrmaah-arvindeti| tatheti / samastavavyaste'pItyarthaH / nanu vizeSyatayA nAmArthaprakArakArakabodhe vizeSyatayA vibhaktijanyopasthiterhetutvAtkathamivArthasAdRzye'ravindasyAnvayastasya ca kathaM saundarye'nvayo'ta For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 1 vizeSyatAnipAtajanyopasthitiprayojyavizeSyatAnyatarabhinnavizeSyatAsaMsargeNa nAmArthaprakArakabodha evaM vizeSyatayA vibhaktijanyopasthiterhetutvAdivArthasya naJarthasyeva bhedasaMsargeNa nAmArthavizeSyatve vizeSaNatve ca na doSaH / aravindamiva bhAtItyatrAravindanirUpitasAdRzyasya prakAratAsaMbandhena dhAtvarthe'nvayAdaravindasAdRzyaprakArakadhIvizeSya iti / tatraiva sau - ndaryeNeti dharmopAdAne tRtIyArthaH prayojyatvaM dhAtvarthe bhAne ivArthe sAdRzye vAnveti / tena saundarya prayojyAravinda nirUpitasAdRzyaprakAra kadhI vizeSya iti / tathA gaja iva gacchati, pika iva rautItyAdAvupamAnapadAnAM tatkartRkakriyAyAM lakSaNayA gajAdigamanAdisadRzagamanAdyanukUlakRtimAniti / nanu ghaTo na pazyatItyatra ghaTAnvitAbhAvasya darzane karmatAsaMsargeNAnvayavA raNAya dhAtvarthaniSThavizeSyatAnirUpitaprakAratAsaMsargeNa zAbdabodhaM prati vizeSyatayA vibhaktyarthopasthiterhetutvam / evaM ca gaja iva gacchati, pika iva rautItyAdau nevAdyarthasya sAdRzyasya dhAtvarthe 'nvayaH saMbhavati / tasmAdvajAdisAdRzyasya gamanAdikartaryevAnvayaH svagamanAdisadRzagamanAdikartRtvena samAnadha 187 / itthameva cAkhyAtavAdaziromaNivyAkhyAtRbhirapi siddhAntitamiti cet, naivam / gaja iva gacchatItyatra sAdRzyasya vidheyatayA pratIterapalApApatteH 1 gaja iva yaH puruSaH sa gacchati, puruSo yaH sa gaja iva gacchatIti vAkyAbhyAM bhinnapratItyorAnubhavikatvAt / evaM vanaM gaja iva gRhaM devadatto gacchatItyAdau vanAdeH sarvathaivAnanvayApattezca / evaM bimbapratibimbabhUtasya kArakamAtrasyAnanvayo bodhyaH / tasmAdrajanirUpitasAdRzyaprayojakagamanA For Private And Personal Use Only Aha-nipAteti / uktodAharaNe ivArthasAdRzye prkaartaavishessytaanytrtvsttvaadnytrbhinntvniveshH| evenoktakAryakAraNabhAvavyavacchedaH / dhAtvarthamAha - dhIti / tatraiveti / aravindamiva bhAtIti vAkya evetyarthaH / tRtIyArthAM bhinnaM prayojyatvam / anvaye kartRbhAnasya tatprayojyatvAbhAvAdAha - ivArtha iti / kartayaiveti / evena lakSaNAdivyavacchedaH / samAnadharmeNetyasya pUrvatrAnvayaH / nanu tasya tattvena pratItAveva mAnamata Aha-gaja veti / ananvayo bodhya iti / vastutastu vanaM gaja iva raNabhUmiM zUro gacchatItyAdau vanakarmakagamanAnukUlakRtimadgajasadRzaH samarabhUmikarmakagamanAnukUlakRtimA zUra ityAdibodhaH / ivazabdena ca vimbapratibimbabhAvApannavana samarabhUmi vizeSaNakagamanameva dharmatvena bodhyate / ivAdayazca dharmatvenaiva bodhakA iti sarvasaMmatam / gaja iva yaH puruSaH sa ga Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 kaavymaalaa| zraya ityeva gaja iva gacchatItyatra dhIH / kArakopAdAne tUpamAnapadAnAM tatkartRkakriyAyAM lakSaNetyeva sAdhu / na ca prAguktakAryakAraNabhAvasya dhAtvarthanivRnyAdervyabhicAraH / tasyAnaGgIkArAt / aGgIkAre ca tUSNImArAtSTathagityAdyarthAnAM dhAtvarthAnvayo'nubhavasiddho'palapanIyaH syAt / kathaM tarhi ghaTo na pazyatItyAdau ghaTAbhAvaM pazyatIti nAnvayabodhaH / dhAtvarthaniSThavizeSyatAnirUpitaprakAratAsaMsargeNAnvayabodhaM prati naJjanyopasthitimAtrasya pratibandhakatvakalpanAt / dhAtvarthasya nAmArthabhinnatvena vizeSaNaM tu dvayostulyam / tena pAko na yAga ityAdau na vyabhicAraH / ityalamaprasaktavicAreNa / - athAravindatulyo bhAtItyatra kathaM dhIH / tulyapadArthasya nipAtabhinnanAmArthatvena dhAtvarthe bhedenAnvayAyogAt / tAdRzatulyatvAderbhAnoddezyatAvacchedakatve bhAnamAtravidheyatAyAM vivakSitArthApratItiH / na ca tulyapadena tulyatvaprakArako lakSaNayopasthApito hyabhedena dhAtvarthe'nveSyatIti vAcyam / kriyAvizeSaNatvenAravindatulyazabdasya napuMsakatvApatteriti cet, vyAkaraNasya siddhAnuvAdakatvena stokaM pacatItyAdimAtraviSayatvena kriyAvyayavizeSaNAnAM klIbateSyate ityasyopapatteH / dhAtoreva lakSaNayA sakalArthabodhakatvabhitaraspa tAtparyagrAhakatetyapi kecit / aravindavatsundaramityatra cchatItyatra cevena gamanAnvita eva zUratvAdidharmatvena bodhyate / puruSo yaH sa gacchatItyatra tu gamanameva tatheti tayovizeSo'pyupapadyata eva / upamAyA vidheyatvaM caitadeva yadvidheyasyaiva dharmatvenopamAbodhakabodhyatvamiti cintyamidam / vaiyAkaraNanaye tu kriyayorevopamAnopameyabhAvaH / gacchatItyasya cAvRtyobhayatrAnvayaH / gajAdipadAnAM svakartRkakriyAyAM lakSaNA veti dik / kArakopeti / kaLadItyarthaH / aGgIkAre dossmaah-ajhiiti| uktadoSamuddharati-kathamiti / mAtrapadenetaranipAtavyavacchedaH / kathamiti / bhedenA. bhedena vetyarthaH / tatra nAdya ityAha-tulyeti / uktavyutpatteriti bhAvaH / nApyabhedene. tyAhana ceti / dhAtvarthe bhAnarUpe / upapatteriti / tathA coktarItyA abhedenaivAnvaya iti bhAvaH / matAntaramAha-dhAtoreveti / tathA ca tasya tAdRzo viziSTa evArtha iti noktavyutpattyavasara iti bhaavH| ityapi keciditi / vastutastu upamAvidheyakabodhe tAtparya aravindatulyamityeva sAdha, na tu tulya iti / yadi tu vidheyasya dharmatvenopamA. bodhakabAdhyatvameva vidheyatvamupamAyA iti vibhAvyate tarhi aravindatulyaviSayakaM bhAnaM bhAnaviSayo'ravindatulya iti vA bodhe'pi bhAnasya dharmatvena bhAnAdupamAyA avidheyatva. For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| vateH 'tena tulyam-' iti vihitasya sAdRzyavadarthakasya sAdRzye lakSaNA tasya sundarapadArthaikadezena sundaratvenAnvayAdaravindamiva sundaramityatreva bodhaH / ekatra zaktyAparatra lakSaNayA ca sAdRzyapratipAdanAcchrotyArthI ceti / aravindavanmukhamityatra tvaravindanirUpitasAdRzyavadabhinnamiti / aravindavatsaundaryamasyetyatrAravindazabdasyAravindasaundaryalAkSaNikatayAravindasaundaryanirUpitasAdRzyAdhikaraNametatsaMbandhisaundaryamiti mukhAravindasaundaryayoH sAdRzyabodhe zAbde tayorabhedAdhyavasAyAdabhinnadharmamUlA pazcAnmukhAravindayorapi sAdRzyadhIH / aravindena tulyamityatra tRtIyArtho nirUpitatvam / tasya ca sAdRzye'nvayAdaravindanirUpitasAdRzyAzrayAbhinnamiti / tatraiva saundaryeNeti dharmanirdeze tRtIyArthaH prayojyatvam / tenAravindanirUpitasaundaryaprayojyasAdRzyavadabhinnamiti / aravindamAnanaM ca samamityatra prathamaM zabdAtsAdRzyavadabhinnamiti bodhe pazcAnmAnasI vaiyAnikI vA parasparanirUpitasAdRzyasya pratItiH prasiddhA nirUpitasAdRzyasya vA / meva / dharmAntarasya tathA bhAne tu aravindatulya ityeva prayogaH sarvasaMmataH / upamAyA uddezyatAvacchedakatvaM ceti dhyeyam / aravindamiva sundaramityatreveti / vastutastu kriyAyAstulyatve eva 'tena tulyam-' iti vatividhAnAdaravindamiva sundaramityAdivatkathaM bodha iti cintyamidam / ata eva brAhmaNavadadhIte ityatra brAhmaNakartRkAdhyayane brAhmaNapadasya lakSaNeti mahAbhASyakArAdayaH / aravindavatsundaraM mukhamityatra ca bhavati kriyAdhyAhAryo / aravindapadena ca sundarAravindabhavanaM lkssyte| tathA ca sundarAravindabhavanasadRzaM sundaraM mukhabhavanamiti zAbde bodhe vRtte aravindamukhayoH saundaryadharmakRtasAdRzyaM vyaJjanayA budhyate / evamaravindavanmukhamityatrApi aravindabhavanasadRzaM mukhabhavanamityeva bodho yukta iti bodhyam / ekatra aravindamivetyatra / aparatra arvindvditytr| sAdRzyakdabhitramitIti / bodha ityasyAnuSaGgaH / lakSaNA neti bhAvaH / ata eva tuH prayuktaH / saundayelAkSaNikatayati / tatra tasyeveti vaterivArtha vihitatvena sAdRzyArthakasya tatprayojake lakSaNayAravindasAdRzyaprayojakametatsaMbandhisaundaryamiti bodhe upapanne ara. vindapadasyAravindasaundaryalakSaNA kiMphalA kiMpramANA ceti cintyamidam / zAbde iti| vRtte iti zeSaH / tayomukhAravindasaundaryayoH / abhedetyasya sAdRzyamaletyAdiH / aminndhrmeti| saundaryarUpetyarthaH / sAdRzye tulyapadArthaikadeze / abhinnamitItyasya bodha iti zeSaH / evamagre'pi / nirUpitaprayojyate sAdRzyavizeSaNe / abhinnamiti / aravindamAnanaM ceti zeSaH / prspreti| mukhasAdRzyasya kamale, kamalasAdRzyasya mukhe ityarthaH / vinigamanAvirahAditi bhAvaH / prasiddhatvasya gmktvaadaah-prsiddhti| For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 190 kaavymaalaa| bimbapratibimbabhAvApanne tu 'komalAtapazoNAbhrasaMdhyAkAlasahodaraH / kuGkumAlepano yAti kASAyavasano yatiH // ' ityAdau kuGkumAlepanAdiviziSTo yatiH komalAtapAdiviziSTasaMdhyAkAlasadRzAbhinna iti zaktyA bodhe pazcAtsAdRzyaprayojakadharmAkAGkSAyAM zrutAnAM komalAtapAdInAmupamAnopameyavizeSaNAnAM sAdRzyamUle tAdAtmyAdhyavasAne sAdhAraNatvanippattiH / kuGkumAlepakaSAyavasanAbhyAmayaM yatirityatra kuGkumAlepakaSAyavasanayorasAdhAraNayorapi sAdhAraNatvajJAnajananadvArA kalpanIyasAdRzyaniSpattiprayojakatvAtprayojyatvena sAdRzye'nvayaH / ekadezAnvayaH punareSu pakSepvagatikatayAzrIyata ityuktameva / sAdRzasya samAnadharmarUpatve tu aravindasundaraM vadanamityatra lakSaNayAravindavRttisamAnadharmaH pratIyate / tasya cAbhedena sundarapadArthaikadezena sundaratvenAnvayaH / aravindamiva sundaramityatrAravindapadArtha AdheyatayA saMsargeNa ivapadArthena samAnadharmeNAnveti / zeSaM prAgvat / saundaryeNAravindena samamityatra saundaryottaratRtIyayA dhAnyena dhanItyatreva abhedArthikayA anyayA ca nirUpitatvArthikayA maundaryAbhinnamaravindanirUpitaM yatsAdRzyaM tadvadabhinnamiti dhIH / kyAcAro dharmamAtram / tasya copamAnapadena lakSaNayopasthitaM tannirUpitasAdRzyaM prayojakatAsaMsargeNAbhedena vA vizeSaNam / vizeSyaM cAzrayatayopameyam / kyajathAcAra zvAnurUpakriyAdiriti dik / aravindetyarthaH / sAdRzyasya veti / prtiitiritysyaanussnggH| panne viti / tadApanadharmake vityarthaH / sahodarazabdArthamAha-sadRzeti / tAdAtmyeti / abhedetyarthaH / lkssyaantrmaah-kungkumaalepeti|saadhaarnntveti| saadRshymuulaabhedaadhyvsaanenetyaadiH| kalpanIyeti / yatirityasya yatirivetyarthaH / anyatra anyazabdaprayogAditi bhAvaH / lakSaNayetyasyAra vindapadasyetyAdiH / zeSamiti / tasya cAbhedenetyAdItyarthaH / anyayA ceti / aravindapadottarayA cetyarthaH / ekadezAnvayaH prAgvadevetyAha-sAdRzyamiti / luptAsthale bodhmaah-kyngthaiti| sAdRzyasyAtiriktatve Aha-prayojakateti / dharmarUpatve Aha-abhedeti / vizeSyamiti / asya cetyAdiH / tatra sAdRzye / nanu For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 191 tatrevAdInAM dyotakatvameva na vAcakatvam / nipAtatvAdupasargavat / dyotakatvaM ca svasamabhivyAhRtapadAntareNa zaktyA lakSaNayA vA tAdRzArthabodhane tAtparyagrAhakatvenopayogitvamiti vaiyAkaraNAH / upasargANAM dyotakatvamAvazyakam / anyathA upAsyate guruH, anubhUyate mukhama, ityAdI gurvAdetenAbhidhAnaM na syAt / dhAtvarthakarmatAvirahAt / ivAdInAM tu vAcakatvam / bAdhakAbhAvAt / prAguktahetustvaprayojakatvAnna sAdhakaH / anyathA avyayatvAditi hetunA avyayamAtrasyaiva dyotakatApattiriti naiyAyikAH / athAsyAzcamatkArasyApakarSakaM yAvattatsarvamapi doSaH kavisamayaprasiddhirAhityam / upamAnopameyayorjAtyA pramANena liGgasaMkhyAbhyAM cAnanurUpyam / bimbapratibimbabhAve dharmANAmupamAnopameyagatAnAM nyUnAdhikyam / anugAmitAyAmanupapadyamAnakAlapuruSavidhyAdyarthakatvam / evamAdi / krameNa yathA'praphullakalAranibhA mukhazrI radacchadaH kuGkumaramyarAgaH / nitAntazuddhA tava tanvi vANI vibhAti karpUraparampareva // ' 'muniH zvavadayaM bhAti satataM paryaTanmahIm / vinivRttakriyAjAtaH zvApi loke zukAyate // ' 'sarasi plavadAbhAti jambIraM supacelimam / / AdikAraNatoyaugha iva brahmANDamaNDalam // ' na dyotakatvaM sAdhyam / anarthakanipAteSu nipAtatvavatsu dyotakatvAbhAvena vyabhicArAt / ata eva dyotyaM sAdhyamAha- na vAcakatvamiti / tathA ca vAcakatvAbhAve sAdhye no. ktavyabhicAra iti bhAvaH / nAnArthabhinnasthale zaktyA bodhane tAtparyagrAhakAnapekSaNAdAhalakSaNayeti / lena lakAreNa / aprayojakatvAditi / 'sAkSAtkriyate dayitA' ityAdau lena dayitAderabhidhAnasiddhaye nipAtatve dyotakatAvacchedakatA kalpyata iti cintyametat / dyotakatApattiriti / na ceSTApattiH / svarAdInAM svAtantryeNa prayogA. nApatteriti bhAvaH / asyAH prakRtopamAyAH / samayaH saMketaH / ananurUpyamiti / nasamAsottaraM bhAvapratyayaH / kAlo bhUtAdiH / puruSaH prathamAdiH / praphalleti / atra kahAramukhayoH kesarauSThayoH karpUravANyozca tattvaM tatsaMketAprasiddham / kahAraH puSpavizeSaH / radAnAM dantAnAM chado'pavArakaH pallavaH / oSTha iti yAvat / vinIti / vizeSeNa nivRttakriyAsamUhaH / atra zvamunyoH zukazunozca jAtyAnanurUpyam / plavaccaJcalam / For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 192 kaavymaalaa| etasyaiva kiMcitpadavyatyAse brahmANDasyopameyatAyAM cAyameva doSaH / 'drAkSeva madhuraM vAkyaM caritaM kaumudI yathA / sadaivANi cetAMsi sudheva sumahAtmanAm // ' 'vAmAkalpitavAmAGgo bhAsate bhAlalocanaH / zampayA saMpariSvakto jImUta iva zAradaH // ' atra jImUtagato bhAlasthalocanapratibimbo nopAtta iti nyUnatvam / 'bhagavAnbhavaH' iti kRte tu bimbasyaivAbhAvAnna pratibimbApekSeti sAdhuH / 'viSNuvakSaHsthito bhAti nitarAM kaustubho maNiH / aGgAraka ivAnekatArake gaganAGgaNe // ' atra tArakANAM bimbAbhAvAdAdhikyam / 'viSNorvakSasi muktAlibhAsure bhAti kaustubhaH' ityardhe tu na doSaH / atra vizeSaNavizeSaNayormuktAlitArakAgaNayorbimbapratibimbabhAvena vakSogaganAGgaNayorvizeSaNayobimbapratibimbabhAvaH / tanmUlA copamA / 'rarAja rAjarAjasya rAjahaMsaH karasthitaH / hastanakSatrasaMsakta iva pUrNI nizAkaraH // ' atra rarAjeti pratipAdye bhUtakAlAvacchinnakriyAvizeSe rAjahaMsasyAnvaya iva na nizAkarasyetyanupapadyamAnakAlaghaTitatvaM dharmasya / yathA vA'raNAGgaNe rAvaNavairiNo vibhoH zarAH samantAdvalitA virejire / nidAghamadhyaMdinavartino'mbare sahasrabhAnoH prakharAH karA iva / / ' supacelimaM atyantapakkam / AdikAraNeti / 'apa eva sasarjAdau tAsu bIjamavAsRjat' iti zrutestattvamiti bhAvaH / atra pramANata AnanurUpyam / tayoratyantavailakSaNyAt / etatpoSakamapi suSacelimamiti vizeSaNam / pakkasyAtyantasUkSmatvAt / kiMci. spadeti / ivaplavatpadayorityarthaH / 'sarasIva samAbhAti plavabrahmANDamaNDalam' iti yAvat / ayameva pramANato'nanurUpatAkhya ev| drAkSeti / atra pUrvAdha liGgodAharaNam / uttarArdha liGgasaMkhyodAharaNam / vAmeti / vAmayA pArvatyA kalpitaM svIkRtaM vAmAnaM yasya saH / zampayA vidyullatayA / jomUto meghaH / rAjarAjasya kuberasya / na nizAkarasyati / tadIyakriyAvizeSasya vartamAnatvAt / nizAkarasyAkalpasthAyitvAt / evamagre. 'pi bodhyam / dharmasya kriyAvizeSasya / asyaivodAharaNAntaramAha-yathA veti / eva For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 193 yathA vA'AgataH patiritIritaM janaiH zRNvatI cakitametya dehalIm / kaumudIva zizirIkariSyate locane mama kadA mRgekSaNA / ' atra zRNvantIti zatrA pratyAyitena zravaNasamakAlameva priyAyA dehalyAgamanamityarthenAtizayoktyAtmanA gamitastvarAtizayastadgatamautsukyAtizayaM puSNAti / kaumulupamA tu tatparipoSitaM pradhAnIbhUtaM priyagatamautsukyam / cakitamityAgamanavizeSaNamapi vastuto vicAryamANamIkSaNavizeSaNIbhavattasyaivAnukUlam / iti sthite bhaviSyatkAlAvacchinnazizirIkaraNasya sAdhAraNadharmasyopameyAnvitatvamiva nopamAnAnvitatvam / 'etAvati mahIpAlamaNDale'vanimaNDana / tArakAparipanmadhye rAjarAjeva rAjase // atra kriyAyAM saMbodhyopameyAnvaya iva nopamAnAnvayaH / 'rAjeva saMbhRtaM ko kedAramiva karSakaH / bhavantaM trAyatAM nityaM bhayebhyo bhagavAnbhavaH // ' atra prArthyamAnatrANakartRtvamupameye bhava ivopamAnayo rAjakarSakayonAsti / tayostrANakartRtvasya siddhatvAt / yadi tu trAyata iti prArthanAnirmuktaM trANakartRtvamucyate tadA dharmasya sAdhAraNatvAnna doSaH / atha trAyata iti prArthyamAnatAnirmukte'pi trANakartRtvena sAdhAraNatvam / prArthyamAnatAyA iva vidheyatAnuvAdyatvayorbhedakatvAditi cet, satyam / iha hi magre'pi / vibhoH zrIrAmasya / valitAstIkSNAH / Iritamiti / vaca iti zeSaH / tagataM nAyikAgatam / tatparipoSitaM nAyikAgatautsukyAtizayapoSitam / autsukyamiti / puSNAtItyasyAnuSaGgaH / tasyaivekSaNasyaiva / nopamAnAnvitatvamiti / tathA cAnupapadyamAnakAlArthakatvaM sarvatra bodhyam / eSu sarveSu bhUtabhaviSyatattatpadArthInAmevopamAnIkaraNenAnvayasya saMbhavo'styeveti cintyAnyetAnyudAharaNAni / 'tyakSyAmi vaidehasutAM purastAtsamudranebhiM piturAjJayeva' ityAdi tUdAhartumucitam / rAjeva candra iva / nopamAneti / tathA cAnupapadyamAnapuruSArthakatvamatra bodhyam / vidhyAdItyAdipadagrAhyaprArthanodAharaNamAha-rAjeveti / nAstIti / vizeSaNAbhAvaprayukta viziTAbhAvo'tra / tdaah-tyoriti| trAyate itIti / laDantamiti bhAvaH / laDantapakSe zaGkate-atheti / vidheyateti / upamAnaniSThe tatrAnuvAdyatvamupameyaniSThe tatra vidhe For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 194 kaavymaalaa| dharmaloparahitAyAmupamAyAM dharmavAcakazabdapratipAdyaiH prArthanA / bhUtabhaviSyadvartamAnatvAdibhirvizeSaNairviziSTadharmasyopamAnopameyasAdhAraNyAbhAve prayojakAbhAvAnnopamAniSpattiriti nirvivAdam / tatra vidheyatvAnuvAdyatvAbhyAM zabdenAniveditAbhyAM viSayatAbhyAM viziSTasya dharmasya yadi nAsti sAdhAraNyaM mAstu nAma / nAdAsInairvizeSaNairviziSTasya dharmasya sAdhAraNyamapekSitam / api tu dharmavAcakazabdaniveditaiH / evaM candravatsundaraM mukhamityatrApi sundaratvasyopamAne'nuvAdyatve upameye ca vidheyatve'pi na sAdhAraNyahAniH / nanu 'nIlAJcalena saMtatamAnanamAbhAti hariNanayanAyAH / pratibimbita iva yamunAgabhIranIrAntareNAGkaH // ' ityatropamAne candre yogamaryAdayA bhAsamAna eNarUpo'Gka AnanarUpopameyavizeSaNasvabimbAbhAvAtkasya pratibimbaH syAt / ata AdhikyApA. dakatayA doSaH / na ca hariNanayanasadRzasya nayanasyopAdAnAttasyaiva bimbasya pratibimbaH syAditi vAcyam / tAdRzanayanasya bahuvrIdyarthakAntAvizeSaNatayA AnanAvizeSaNatvena bimbatvAbhAvAditi cet, maivam / zabdenAnanavizeSaNatvena tAdRzanayanasyApratipAdane'pi kAntAvizeSaNatvenaivAnanavRttitvasyApi pratipatteH / nahyAnanamaviSayIkRtya kAntAM vizeSTamISTe nayanam / anubhavavirodhAt / tathApi samabhivyAhAravizeSamApannena zabdenApratipAdayatvamiti bhAvaH / prAca'mAnatAyA ivetyasya prArthyamAnatAtadabhAvayorityarthaH / sAdhAraNyAbhAve satIti zeSaH / prayojaketi / sAdRzyaprayojakasAdhAraNadharmAbhAvA dityarthaH / tatra tasyAmupamAyAm / udAsInaiH zabdApratipAdyaiH / prasiddhodAharaNe'pyevamevetyAha-evaMmiti / tathA ca tatkRtabhede'pi tasyAnapekSitasya tattvasattvAlaDantapAThe na doSa ityuktaM yuktameveti bhAvaH / pratIti / yamunAgabhIrajalamadhye pratibimbitazcandra ivetyarthaH / yogeti / bahuvrIhItyarthaH / sveti / aGketyarthaH / tAdRzeti / hariNanayanasadRzetyarthaH / evamagre'pi / ISTe iti / nayanasyAnanamAtrasaMbandhitvAditi bhAvaH / tadAha-anubhaveti / zaGkate-tathApIti / tattitvasyArthikapratipattAvapItyarthaH / smbhiiti| neyanarUpetyarthaH / zabdena hariNanayanazabdena / apratIti / nayane AnanavRttitvasye. tyAdiH / viSayatA trividhA-prakAratA, vizeSyatA, sAMsargikI ca / tatrAdyayorabhAve For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| nAcchAbde bodhe nAnanasya nayanaviziSTatvena viSayatvamiti cet, saMsargatve bAdhakAbhAvAtsvaviziSTAnanasaMsargeNa tAdRzanayanasya kAntAvizeSaNatvAt / yathAkathaMcidupameyarattitAjJAnasya bimbatAprayojakatvAt / yahA kAntAvizeSaNatayA tAdRzanayanayoH zAbde bodhe vRtte pazcAdAnanasya tadvizeSyatayA vaiyaJjanike mAnase vA bodhe bAdhakAbhAvAt / evaM ca tAdRzavAkyaprayojye jJAne upameyavizeSaNatayA bhAtasya tAdRzanayanasya bimbasya savAttadarthaM ca candragatasyaiNarUpasyAGkasya pratibimbatayopAdAnamAvazyakameveti nAdhikyaM doSaH / kavisamayasiddhatayA camatkArApakarSakatvAbhAvena liGgabhedo'pi nAtra doSaH / evaM ca kavisamayasiddhatayA prakArAntareNa vA prAguktAnAM doSANAM camatkArAnapakarSakatve nAstyeva doSatvam / yathA 'navAGganevAGgaNe'pi gantumeSa prakampate / iyaM saurASTrajA nArI mahAbhaTa ivodbhaTA // ' / evamanyatrApi jJeyam / zeSaM smaraNAlaMkAraprakaraNe vikalpaprakaraNe ca vakSyAmaH / ityupamAnirUpaNasaMkSepaH // iti rasagaGgAdhare upamAprakaraNam / 'pyantyA suvacetyAha-saMsargatva iti / AnanasyetyAdiH / tdevaah-svvishisstteti| nayanaviziSTetyarthaH / nanvevamapi prakAratayA vizeSyatayA vA upameyavRttitvajJAnasya bimbatAprayojakatvAtkathaM bimbatvamata Aha--yathAkathaMciditi / na tUktarItyaiva / tathA ca saMsargatayA tattvasattvAttattvaM. suvacam / nanvevamapyatiprasajApattiH / nahi saMsargatayA bhAsamAnasya zAbdatvamata Aha-yadvati / tAdRzeti / hariNIyatvanAyakIyatvavizipTetyarthaH / tadvizeSyeti / nayanavizeSyetyarthaH / tAdRzeti / kAntAvizeSaNatvena nayanabo. dhaketyarthaH / sAkSAttajjanyatvAbhAvAdAha-prayojye iti / jJAne vaiyaanikAdau / tadartha tatpratibimbAkAhAzAntyartham / evamAdhikyadoSaM parihRtya nIlAJcalenetyatra liGgabhedadoSamuddharati-kavIti / evamanyatrApyapavAdamAha-evaM ceti / tadabhAvasiddhau cetyarthaH / tatrAdau kavisamayasiddhatayetyasya lakSyamAha-yatheti / nanu kiM tatprakArAntaraM yenAduSTatvamata Aha-zeSamiti / pArama (?) / prakRtamupasaMharati--ityupameti / candrAloke tu-'anekasyArthayugmasya sAdRzye stabakopamA / zrito'smi caraNau viSNo GgastAmarasau yathA // syAtsaMpUrNopamA yatra dvayorapi vidheyatA / padmAnIva vinidrANi netrANyAsannaharmukhe // ' iti bhedadvayamadhikamuktam // iti rasagaGgAdharamarmaprakAze upamAprakaraNam // For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 196 www. kobatirth.org kAvyamAlA | athAsyA eva bheda upameyopamA nirUpyatetRtIyasadRzavyavaccheda buddhiphalakavarNanaviSayIbhUtaM parasparamupamAnopameyabhAvamApannayorarthayoH sAdRzyaM sundaramupameyopamA / ' taDidiva tanvI bhavatI bhavatIveyaM taDitA gaurI' ityatra parasparopamAyAmativyAptivAraNAya bhUtAntam / atra tAnavagaurimabhyAmanugAmidha. mabhyAM prayojitamupamAdvayaM na tRtIyaM sadRzaM vyavacchinatti / ekena dharme - pratiyogi parAnuyogike sAdRzye nirUpite'parapratiyogi kasyaikAnuyogikasyApi tena dharmeNa sAdRzyasyArthataH siddhatayA zabdena punastaduktiH svanairarthakyaparihArAya tRtIyasadRzavyavacchedamAkSipati / prakRte cai - kena tAnavarUpeNa dharmeNa taDitpratiyogike kAminyanuyogike sAdRzye nirUpite tenaiva dharmeNa kAminIpratiyogikasya taDidanuyogikasya sAdRzyasyArthataH siddhAvapi na gauratvena dharmeNa siddhiriti tadarthamupAttasya dvitIyasAdRzyavacanasya na tRtIyasadRzavyavacchedaphalakatvam / 'sadRzI tava tanvi nirmitA vidhinA neti samastasaMmatam / atha cennipuNaM vibhAvyate matimArohati kaumudI manAk // ' . iti tRtIyasadRzavyavacchedaphalakavarNanaviSaye sAdRzye'tivyAptivAraNAya parasparamiti / liGgavacanabhedAdiduSTasAdRzyavAraNAya sundaramiti / ---------- Acharya Shri Kailassagarsuri Gyanmandir atheyamudAhiyate 'kaumudI bhavatI vibhAti me kAtarAkSi bhavatIva kaumudI / ambujena tulitaM vilocanaM locanena ca tavAmbujaM samam // ' For Private And Personal Use Only - upamAdvayamiti / yato'taH punarvarNyamAnamiti zeSaH / ekenetyasya yata ityAdiH / tadarthe tena dharmeNa sAdRzyasiddhyartham / sadRzIti / vyaktirityarthaH / samasteti / sarve - tyarthaH / vibhAvyate vibhAvanAviSayIkriyate / matimiti / tadetyAdiH / tadaivaM buddhyArUDhaM bhavati kaumudI ISattavasadRzItItyarthaH / atra kaumudIbhinne kAntAsAdRzya niSedhasya zabdataH kathanAdoSatsAdRzyasya candrikAyAM kathanAttRtIyasadRzavyavacchedaH phalitastadAhatRtIyeti / parasparamiti / kaumudIsAdRzyo testatrAbhAva iti bhAvaH / duSTeti / ghaTa iva paTaH, paTa iva ghaTaH, ityAdestu sAmAnyaprAptAlaMkAratvenaiva nirAsa iti bhAvaH / tavAmbujaM samamiti / atra tulitaM samamityupamAvAcakavailakSaNyaM vakSyamANakkie Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 197 iyaM ca tAvavividhA-uktadharmA vyaktadharmA ca / uktadharmA tAvadanugAmyAdibhiH prAguktairdharmeranekadhA / anugAmI dharmoM yathA--- 'nikhile nigamakadambe lokeSvapyeSa nirvivAdo'rthaH / ziva iva gururgarIyAngururiva so'yaM sadAzivo'pi tathA // ' bimbapratibimbabhAvamApanno yathA'ramaNIyastavakayutA vilasitavakSojayugalazAlinyaH / latikA iva tA vanitA vanitA iva rejire latikAH // atra ramaNIyatvavilasitatvAbhyAM vizeSaNAbhyAM yutatvazAlitvAbhyAM ca vizeSyAbhyAM parasparaM vastuprativastubhAvamApannAbhyAM puTitaH stabakastanarUpaH parasparaM bimbapratibimbabhAvApanno dharmaH / upacarito yathA'kulizamiva kaThinamasatAM hRdayaM jAnIhi hRdayamika kulizam / prakRtiH satAM sumadhurA sudheva hi prakRtiriva ca sudhA // ' kevalazabdAtmako yathA-- 'aviratacinto loke laka iva pizuno'tra pizuna iva ca vRkaH / . bhAratamiva saccittaM saccittamivAtha bhArataM sarUpam // ' vyaktadharmo yathA'vAridhirAkAzasamo vAridhisadRzastathAkAzaH / seturiva svargaGgA svargaGgevAntarA setuH // ' atrApAratvAdiya'jyamAno dharmaH / eSA sarvApi sphuTe vAkyabhede prpnycitaa| kyAdivailakSaNyamiva duSTamiti cintyamidam / vyakteti / vyaJjitetyarthaH / nigameti / vedasamUhe ityarthaH / tathA garIyAn / vizeSaNeti / stabakavakSojayugaletyAdiH / eva. magre'pi / vastviti / vastutastayorekatvAditi bhAvaH / puTitaH saMpuTitaH / kuliza. miti / atra pRthivIniSThakaThinatvasya manasi sudhAniSThamAdhuryasya prakRtAvupacAraH / avIti / nirantaraM cittatvasya pizunavRttitve'pi vRkAvRttitvAtsakRpatvasya sAdhucittavRttitve'pi bhAratagranthAvRttitvAcchabda eva samAno'tra dhrmH| na copacaritatvaM zakyam / ekaniSThasyAnyatrArope tattve'pi prakRte tattvenAprasiddhatvAt / antarA AkAzamadhye, samudramadhye ca / AdinA durghaTatvaM setusvargaGgayoH saMgRhyate / vyaktapadArtha sUcayitumAha For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 198 kaavymaalaa| Arthe tu vAkyabhede'abhirAmatAsadanamambujAnane nayanadvayaM janamanoharaM tava / iyati prapaJcaviSaye'pi vaidhase tulanAmudazcati parasparAtmanA // atra parasparAtmanA tulanAmudazcatIti saMkSiptAdvAkyAdidametenaitaccAnena tulanAmudazcatI vAkyadvayaM vicArakamullasate / evaM pUrNAluptAdayo'pyasyA upamAyA iva prAyazaH sarve'pi bhedAH saMbhavanti / te cAmuyaiva dizA subudvibhirunnetuM zakyA iti neha nirUpyante / citramImAMsAhatastu prAcInaM lakSaNamavyAptyativyAptyAdibhirdvaSayitvA 'anyonyenopamA bodhyA vyaktyA vRttyantareNa vA / ekadharmAzrayA yA syAtsopameyopamA matA // ' iti svayaM lakSaNamAhuH / asyArthaH saMkSepeNa sapadakatyastaduktarItyA sahRdayAnAM saukaryAyocyate--anyonyeneti / anyonyapratiyogikatvaviziSTAvyaktyA vyaJjanAvyApAreNa vRttyantareNa zaktyA vA bodhyA vedyA ekadharmAzrayA ekadharmaprayojyA yA upamA sA upameyopamA matetyanvayaH / anyonyeneti vizeSaNAdidaM tacca samamityubhayavizrAntopamAyA nirAsaH / atrAnyonyapratiyogikatvasya vyaJjanavyApAramAtragamyatvenopamAyAzca zaktivedyatayA parasparanirapekSeNaikena vyApAreNAnyonyapratiyogikatvaviziSTAyAstasyA abodhanAt, parasparanarapekSasyAtra vAkAreNAbhidhAnAt, ekadha vyajyeti / vAkyabheda iti / udAhiyata iti zeSaH / vaidhase vidhAnirmite / udaJcati prakAzayati / parasparAtmanA paraspararUpatayA / idaM nayanam / etena nayanena / evamagre'pi / vicArakamiti / vivaraNarUpamityarthaH / evamanugAmyAdidharmabhedavat / asyA upameyopamAyAH / asaMbhAvitabhedavAraNAya prAyaza iti / dizA riityaa| prAcIneti / 'upamAnopameyatvaM dvayoH paryAyato yadi / upameyopamA sA syAdividhaiSA prakIrtitA // ' ityarthaH / avyAptIti / 'tadvalgunA yugapadunmiSitena tAvat' ityatrAvyAptiH / 'rajobhiH syandanoddha taiH' ityatrAtivyAptiriti bhAvaH / tRtIyArthaH pratiyogitvamityAzayenAhaanyonyapratIti / lakSaNAyA asaMbhavAdAha-zaktyeti / ivAdisattve iti bhAvaH / vizrAnteti / ubhayatra paryavasitA na zrautI tasyAmityarthaH / zaktIti / saptapade (1). tyAdiH / nanu mitho nirapekSatvaM na niviSTamata Aha-paraspareti / anyathA pakSAnta. For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 199 mazriyeti vizeSaNAt 'rajobhibhUriva dyaurghanasaMnibhaigajaizca dyauriva bhUH' iti kasyacitpadyasyArthe parasparopamAyAM nAtivyAptiH / tatropamA prayojakadharmaikyAbhAvAdbhUtalopamAnikAyAM prayojakasya rajasAmanugAmidharmasya nabhastalopamAnikAyAM prayojakasya dhanasadRzagajAnAM bimbapratibimbabhAvApannadharmasya ca bhedAt / vyaktyeti ca vizeSaNaM vyaGgayopameyopamAsaMgrahAthamitIdamupameyopamAtvaprayojakaM lakSaNamiti, tanna / 'ahaM latAyAH sadRzItyakharva gaurAGgi garva na kadApi yAyAH / gaveSaNenAlamihApareSAmeSApi tulyA tava tAvadasti // '. atrAnyonyapratiyogikatvaviziSTAyA upamAyAstanutvAdirUpaikadharmAzrayAyA vRttyantareNa zaktyA bodhanAdupameyopamAtvApatteH / na cAtrAnyonyapratiyogikatvamupamAyAM na pratIyate / latAdisaMbandhisAdRzyAzrayatvasyaivAsmatpadArthe'nvayAditi vAcyam / 'mukhasya sadRzazcandrazcandrasya sadRzaM mukham' ityupameyopamAyAmavyApteH / nAhaM latAyA ityatropameyopamA bhavitumarhati / garvamAtranirAsaparatvenottarArdhopamAyAstRtIyasadRzavyavacchedApratipatteH / ata eva anyAnyapi tava sahazAni santyeva teSAM gaveSaNena kiM phalamityetadarthakaM gaveSaNenetyuttarArdhe saMgacchate / tRtIyasabrahmacArivyavarakathanAsaMgateriti bhAvaH / athai iti / artharUpAyAM tasyAmityarthaH / rajasAmiti / prayojakIbhatarajobhinnAnugAmidharmasyetyarthaH / samAnavibhaktikatvasyeva samAnavacanatvasyAbhedAnvaye na tantratvamiti bhAvaH / evamagre'pi / ghanagajayorbhedena sAdhAraNatve kathamata Aha-bimbati / prayojakamiti / anugatAnatiprasaktalakSaNamAtraM tu 'sadRzasya tRtIyasya vyavacchedAya yahayoH / anyonyenopameyatvamupameyopamA matA // ' iti draSTavyam / atrAnyonyeneti vizeSaNam 'ahameva guruH sudAruNAnAm' iti pratIpavizeSavyAvRttyarthamiti bhAvaH / ahamiti / latAnuyogikasAdRzyAzrayAhamityarthaH / akharva mahAntam / eSApIti / tvadanuyogikasAdRzyapratiyogiketyarthaH / atretyasya itItyAdiH / tanutvetyasya anupAttetyAdiH / latAdIti / latAdyanuyogikasAdRzyapratiyogikatvasyaivetyarthaH / evena sAdRzyavyavacchedaH / sAdRzyAdipadAnAM dharmibodhakatvAt / evaM ca sAdRzyasya tatrAnvaye iyaM na tu tatreti bhAvaH / mukhasyeti / atrApi sadRzapadasattvena tattulyayogakSematvAditi bhAvaH / nanvevaM tathA durvacamiti yathaitatsaMgrahastathAha-latAyA iti / asyApi saMgraha iSTa eveti ativyAptirnAta Aha-natyamiti (?) / nanu tanmAtraparatva eva ki bIjamata Aha-ata eveti / tatparatvena tasyAH sAphalyAdevetyarthaH / uttarArdha tadekadezaH / For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 200 kaavymaalaa| cchedo hyupameyopamAjIvitamityAlaMkArikasiddhAntAt / anyathA 'bhuvastalamiva vyoma kurvanvyomeva bhUtalam' ityatrApyupameyopamAtvanivAraNaprayAsavaiyApatteH / na ca tRtIyasabrahmavyavacchedaphalakatvamupamAvizeSaNaM vAcyam / vizeSaNAntaravaiyarthyApatteH / vizeSaNavyAvartyAnAmAdhunikavizeSaNenaiva vAraNAt / anyonyapratiyogikatvaviziSTA upamA ekattimAtravedyetyapyayuktameva / 'khamiva jalaM jalamiva kham' ityAdau khajalayoH sAdRzyAnvaye pratiyogitvasya saMsargatvena vRttyaviSayatvAt / vRttivedyAnAM padArthAnAM saMsargoM vRtyavedya ityabhyupagamAt / anyathA prakAratApatteH / yadapyalaMkArasarvasvakRtoktam 'dvayoH paryAyeNa tasminnupameyopamA / tacchabdenopamAnopameyatvapratyavamarzaH / paryAyo yaugapadyAbhAvaH / ata evAtra vAkyabhedaH' iti, tanna / atra dvayoriti vyartham / ekasyopamAnopameyAtmakatve 'gaganaM gaganAkAram' ityAdau vAkyabhedAbhAvena paryAyAbhAvAdevAprasakteH / yadi ca sphuTatvArthamupamAnopameyatvayogyatAsaMpAdakaliGgavacanabhedarAhityapratipattyartha kavisamayaprasiddhisphoraNArtha vA dvayoriti grahaNaM syAt, athApi prAgudIrite 'ahaM latAyAH sadRzItyakharvam' iti padye pratipAdyAyAmupamAyAmativyApteH / . 'tahalgunA yugapadunmipitena tAva tsadyaH parasparatulAmadhirohatAM de|| anyathA turyacaraNenaiveSTArthalAbhe madhye etatkathanAnarthakyaM spaSTameveti bhAvaH / nanvevamapi tRtIyasadRzavyavacchedapratItAveveyamityatra ki vinigamakamata Aha-tRtIyati / sabrahmeti / sadRzetyarthaH / evamagre'pi bodhyam / 'siddhAnta' iti pAThaH / 'siddhAntAt' ityapapAThaH / anyathA tasya tajjIvitatvAnaGgIkAre / vAcyamiti / 'ahaM latAyAH' ityatrAtivAraNAyedAnIM vaktavyamityarthaH / vizeSaNAntareti / anyonyenetyAdItyarthaH / nanvevaM kathamuktadoSanirAso'ta Aha-vizeSaNeti / vizeSaNAntaretyarthaH / taduktamanyadUSayati-anyonyeti / pratiyogitvasyeti / anuyogitvaviziSTetyAdiH / nanu tasya vRttiviSayatvaM kuto netyAha-vRttIti / uktagranthasyaikavRttimAtravedyatve na tAtparya kiM tu vRttidvayavedyatvAbhAvedyatvAbhAve / yadvA tajjanyapratIto yathAkathaMcidbhAsamAnatvameva tanmAtravedyatvam / asti ca 'khamiva jalam' ityAdau / nAsti ca tatreti tanirAsa ityAzayenAdoSAccintyamidam / dvayoriti / dvayoH paryAyeNa tasminsatItyarthaH / atretyasyAta ityAdiH / nanu sphuTArthatve'nyeSAmapi nivezaH kuto nAta Aha-upameti / tadbhede'pi tadyogyatAyAH sattvAdAha-kavIti / iSTApattyA nAtivyAptirata aah-tditi| For Private And Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 201 praspandamAnaparuSetaratAramanta zcakSustava pracalitabhramaraM ca padmam // ' iti kAlidAsapaye pratipAdyAyAmupamAnopameyayoryugapadupameyopamAnabhAvAyAmupameyopamAyAM vAkyabhedAbhAvAdavyAptezca / na cAtrApAtataH zabdakye'pi paryavasito vAkyabhedo'stIti vAcyam / tathApi 'savitA vidhavati vidhurapi savitarati dinanti yAminyaH / ___ yAminayanti dinAni ca sukhaduHkhavazIkate manasi // ' iti kasyacitkaveH padye parasparopamAyAmativyApteH / na ceyamupameyopameti zakyate vaktum / sukhasamaye duHkhado'pi sukhayati / duHkhasamaye ca sukhado'pi duHkhayati ityetAvanmAtrasyArthasya vivkssittvaattRtiiysdRshvyvcchedaaptteH| evam- - 'rajobhiH syandanoDUtairgajaizca ghnsNnibhaiH| bhuvastalamiva vyoma kurvanvyomeva bhUtalam // ' ityatra parasparopamAyAmativyAptiH / sadRzAntaravyavacchedaphalakatvena viziSyamANe tu tasminnasmadukta eva paryavasAnam / yacca vimarzinIkAreNoktam "sa ca vAkyabhedaH zAbda Arthazca / tatra zAbdo yathA-'rajobhiH syandanodbhUtaiH' ityaadi| asyAzcopamAnAntaratiraskAra eva phalam / ata evopameyenopametyanvarthAbhidhatvam" iti, tattuccham / na hi 'rajobhiH syandano taiH' ityatropamAnAntaratiraskAraH pratIyate / dvayorupamayorekadharmakatvAbhAvAt, AdyAyA upamAyA anugAmidharmabhAvAyAmiti / upameyopamAnavikAyAmityarthaH / vidhavatItyAdInyAcAravibantAni / yathAsaMkhyamanvayaH / na ceti / nahItyarthaH / tathA ca lakSyatvAnnAtivyAptiriti bhAvaH / mAtrapadavyavacchedyaM sphuTatvAyAha--tRtIyeti / sadazAntaroti / tRtIyasadRzetyarthaH / vizIti / vizeSaviSayIkRte vityarthaH / tasminnupamAnopameyatve / asmaditi / tRtIyasadRzavyavacchedetyAyukta evetyarthaH / vimarzinIti / alaMkArasarvasvavyAkhyAkAreNetyarthaH / sa ceti / mUlIyatvena prAgukta ityarthaH / asyA upameyopamAyAH / upamAnAntareti / tRtIyasadRzetyarthaH / hi ytH| anugAmIti / rajorUpetyarthaH / bimbeti / For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 202 kaavymaalaa| prayojyatvAt, dvitIyAyAzca bimbapratibimbabhAvApannadharmaprayojyatvAt / yadapi 'parasparamupamAnopameyatvamupameyopamA' iti lakSaNaM vidhAya 'savitA vidhavati-' ityAdi prAguktapadyaM ratnAkareNodAhAri, tacca tadIyenaiva 'sa copamAnAntaraniSedhArthaH' iti granthena viruddham / na hyasminpadye upamAnAntaraniSedhaH pratIyata iti prAgevAvedanAt / pratIyata eveti cet, punarapi pRccha hRdayameva svakIyam / ityalaM vivAdena / iyaM copameyopamA yadi kasyApyarthasyotkarSAdhAyikA tadAlaMkAraH / anyathA tu svavaicitryamAtraparyavasiteti / evamalaMkArAntare'pi jJeyam / atha dhvanyamAneyamudAhiyate 'gAmbhIryaNAtimAtreNa mahinA parameNa ca / rAghavasya dvitIyo'bdhirambudhezcApi rAghavaH // dvitIyazabdasya sAdRzyaviziSTe zaktyabhAvAdvyaktireva / yAda tu lakSaNA tadedamudAharaNam- . 'sudhAsamudraM tava ramyavANI vAcaM kSamAcandra sudhAsamudraH / - mAdhuryamadhyApayituM dadhAte khavaitarAmAntaragarvamudrAm // ' atra vAgAdikartRkasya parasparAdhyApanasya bAdhAnmAdhuryasaMkrAntivizeSasya lakSaNayA budhyamAnasya prayojanaM svaprayojyAnyonyopamAnopameyabhAvaH / atha doSAH tatra tAvatprAguktA yAvanta upamAyA doSAH, anuktAzca vistRtibhayAt, ghanagajetyarthaH / sa ca mitha upamAnopameyabhAvazca / hiH pUrvahetutvaparAmarzakaH / itIti / asya bodhyamiti shessH| atimaatrennaatishyiten| vyaktireva vyaJjanaiva / idaM vakSyamANam / sudheti / rAjAnaM prati kavyuktiH / he kSamAcandra, tava ramyavANI sudhAsamudrazca sudhAsamudraM mAdhuryamadhyApayituM saMkrAmayituM tava vAcaM mAdhuryamadhyApayituM ca mahatIM mAnasikagarvasUcakAkAravyaktiM dhatta ityarthaH / lakSaNayetyasyAdhyApayitumiti yadetyAdiH / evaM mukhyArthabAdhatadyogAvuktvA pryojnvtiitvmaah-pryojnmiti| svaM lakSaNA / tatpratItizca vaiyAnikyeveti bhAvaH / doSA iti / asyA ityAdi ucyanta iti zeSaH / tatra vaktavyAnAM teSAM madhye prAgupamAyAmuktA yAvanto doSA ityanvayaH / na tatparigaNanarmityAha-anuktAzceti / nanUpamAdoSA atra kathamata Aha-upamAtveti / ata e For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 203 te sarve'pyupamAtvAkAntatvAdasyAmapi bodhyaaH| ayaM punaranyo'pi doSaH-- yadekopamAvailakSaNyamaparasyAmupamAyAm / yathA-'kamalamiva vadanamasyA vadanena samaM tathA kamalam' atra zrotyArthIkRtaM vailakSaNyam / 'kamalati vadanaM tasyAH kamalaM vadanAyate jagati' vipakyatamatra vailakSaNyam / evamatraiva 'padmaM vadanAyate' iti nirmANe 'vakrAyate' iti vA upamAnopameyavAcakavailakSaNyam / evaM prakArairanekailakSaNyaM yadi sahRdayodvejakaM tadA doSaH / iti rasagaGgAdhare upameyopamAprakaraNam / athAnanvayaHdvitIyasadRzavyavacchedaphalakavarNanaviSayIbhUtaM yadekopamAnopameyakaM sAdRzyaM tdnnvyH| sa ca kasyApyupaskAratve'laMkAraH / anyathA tu zuddhaH / 'lohitapItaiH kusumairAvRtamAbhAti bhUbhRtaH zikharam / dAvajvalanajvAlaiH kadAcidAkIrNamiva samaye // ' atra lohitapItakusumAvRtaM bhUbhRtaH zikharaM svenaiva kasmiMzcitsamaye dAvajvAlAkIrNenopamIyate / iti tatsAdRzyavAraNAya bhUtAntam / / idaM vA pratyudAharaNam -- 'nakhakiraNaparamparAbhirAmaM kimapi padAmburuhadvayaM murAreH / abhinavasuradIrghikApravAhaprakaraparItamiva sphuTaM cakAse // ' atrApi nakhakiraNaparamparAbhirAmaM hareH padAmbujaM svAtmanaiva suradIrghikApravAhaprakaraparItenopamIyate / saMprati suradIrghikApravAheNa bhagavatpAdAmburuhasya saMbandhAbhAvAtsuranimnagotpattikAlAvacchinnasya tasyopamAnatAvavAsyA eva bheda iti pratijJAvAkye uktam / tadavRttyatra doSamAha-ayaM punariti / iti veti / kamalamityAdiH / nirmANe ityasyAnuSaGgaH / upasaMharati-evamiti / yadItyanena tadabhAve'duSTatvameveti sUcitam // iti rasagaGgAdharamarmaprakAza upameyopamAprakaraNam // zuddha iti / svavaicitryamAtravizrAnta ityarthaH / bhUbhRtaH parvatasya / kadAcitsamaye tairAkIrNa svamivetyarthaH / sphuTatvAya pratyudAharaNAntaramAha-idaM veti / ata evAhaatrApIti / svAtmanaiva padAmbujadvayenaiva / saMprati varNanakAle / tasya pravAhasya / atra For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 kaavymaalaa| gamAyAbhinaveti pravAhavizeSaNam / nAtra sAdRzyavarNanasya phalaM dvitIyasabrahmacArivyavacchedaH tasyApratipatteH / stanAbhoge patanbhAti kapolAtkuTilo'lakaH / sudhAMzubimbato merau lambamAna ivoragaH // ' iti kalpitopamAnikAyAmupamAyAmatiprasaGgavAraNAyaikopamAnopameyakamiti / atrAsata upamAnasya kalpanayA sadupamAnaM nAstIti dvitIyasaddazavyavacchedasyAsti prtiitiH| udAharaNamamRta(pIyUSa)laharyAkhye madIye gaGgAstave kRtakSudrAghaughAnatha sapadi saMtaptamanasaH samudvartu santi tribhuvanatale tIrthanivahAH / api prAyazcittaprasaraNapathAtItacaritA narAnUrIkartu tvamiva janani tvaM vijayase / ' yathA vA 'iyati prapaJcaviSaye tIrthAni kiyanti santi puNyAni / ___ paramArthato vicAre devI gaGgA tu gaGgeva // ' pUrvapadye vAcyo'nugAmI dharmaH / iha tu vyaGgya iti vizeSaH / tuzabdo'yaM tIrthAntarebhyo vailakSaNyaM pratipAdayaMstatprayojakaM bhagavadvAsudevApratyudAharaNadvaye / dvitIyasabrahmeti / dvitIyasadRzetyarthaH / ananvayyarthanibandhanavazAddhi dvitIyasadRzavyavacchedaH phalati / nahi dharmAntarAvacchinnasvasya dharmAntarAvacchinnasvena sAdharmyamananvayi / ata evopameyatAvacchedakopamAnatAvacchedakayorbheda eva sAdharmyaghaTakaH / na tu dharmiNoH ityuktaM prAk / evaM cAnanvayyarthanibandhanaprayojyadvitIyasadRzavyavacchedaphalakasAdRzyavarNanamananvayaH / ekopamAnopameyakatvavizeSaNaM cAtraivArthe tAtparyagrAhakam / anyathA dhArmabhedAdeva tatra vAraNena tadvaiyarthya spaSTameveti bhAvaH / tadAha-ta. syeti / tadvayavacchedasyetyarthaH / asata iti| tathA ca dharmibhedaH spaSTo'tra / naastiiti| anyathA tAvatparyantadhAvanaM vyartha syAditi bhAvaH / atha alpapApakaraNAnantaram / sapadi tatkAlameva / na tu kAlAntare / prAktanasukRtodrekAditi bhAvaH / apIti / prAyazcittaprAptiviSayatvAtikrAntAcaraNakAnapItyarthaH / narAniti pUrvArdhe'pi vizeSyam / niSpApapatvena svIkartum / janani gaGge / udAharaNAntaradAne bIjamAha--pUrveti / vijayase iti vAcyaH sarvotkarSarUpa ityarthaH / iha tu iti / sa evAnugAmIti shessH| pUrvavadatra spaSTavailakSaNyAbhAvAdAha-tuzabdo'yamiti / 'tuzabdo'tra' iti pAThAntaram |rtiiti / For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 205 tmakatvaM dharma zrIgaGgAyAM vyanakti / ubhayatrApi zrIgaGgAviSayakaratyupaskArakatvAdalaMkAro'yam / bimbapratibimbabhAvApanno dharmastvatra nAsti / tasmiMzca sati kiMciddharmAvacchinnena svena sAdRzyasya dharmAntarAvacchinne svasminnanvaye bAdhakAbhAvAtsadRzAntaravyavacchedApattezcAnanvaya eva nasyAt / sa ca pUrNo luptazceti tAvavividhaH / pUrNastUpamAvatSaDvidho'pi saMbhavati / yathA 'gaGgA hRdyA yathA gaGgA gaGgA gaGgeva pAvanI / hariNA sadRzo bandhurharitulyaH paro hariH // guruvadgururArAdhyo guruvagauravaM guroH // ' lupte'pi dharmaluptaH paJcavidho'pi saMbhavati / prAgukte sArdhapadye dharmavAcakapadamapahAya padAntaradAne tathA vAcakaluptaH / 'rAmAyamANaH zrIrAmaH sItA sItAmanoharA / mamAntaHkaraNe nityaM viharetAM jagadgurU // ' . ityatra kyngsmaasyoH| kaviniSThetyAdiH / atra ubhayatra / bAdhakAmAvAditi / co vAkyAlaMkAre, hetau vA / sadRzAntaravyavacchedApratipattAvanvaye bAdhakAbhAve hi hetuH / sa ca ananvayazca / SaDi. dho'pIti / zrautArthayostayoH pratyekaM vAkyasamAsataddhitagAmitveneti bhAvaH / gaGgeti / atrAdyapAde zrauto vAkyagaH pUrNaH / dvitIyapAde samAsagaH zrauta: pUrNaH / tRtIyapAde Artho vAkyagaH pUrNaH / turyapAde samAsaga ArthaH pUrNaH / paJcamapAde 'tena tulyaM-' iti vateH sattvAdArthaH sa taddhitagaH pUrNaH / SaSThapAde 'tatra tasyeva' iti vateH sattvAcchautastaddhitagaH pUrNa iti dhyeyam / 'lupteSvapi' iti pAThaH / bhedeSviti zeSaH / nirdhAraNe ekvcnaasNgtH|pnycvi. dho''piiti|shriito vAkyagaH, Artho vAkyagaH, zrautaH samAsagaH, zrautaH samAsagaH, ArthaH samAsagaH, ArthastaddhitagazcetyevamityarthaH / pUrva teSAmevodAhRtatvAditi bhAvaH / padAntareti / 'gaGgA rAjanyathA gaGgA gaGgA gaGgeva sarvadA / hariNA sadRzo viSNurviSNutulyaH sadA hariH / guruvadgururAste'sminmaNDale guruvdguroH||' iti nyAsa ityrthH| karmaNamulagatamudA For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 206 .. kaavymaalaa| evam'laGkApurAdatitarAM kupitaH phaNIva nirgatya jAtu pRtanApatibhiH parItaH / kruddhaM raNe sapadi dAzarathiM dazAsyaH ___ saMrabdhadAzarathidarzamaho dadarza // ' evaM kartRNamulAdAvapyUhyam / 'ambaratyambaraM yadvatsamudro'pi samudrati / vikramArkamahIpAla tathA tvaM vikramArkasi // atra vAkyArthAvayaveSvananvayeSu dharmavAcakayolopaH / mukhavAkyArthastvananvayaphalena nirupamatvena samAnadharmeNa prayojito mAlopamaiva / eSA ca jJAnasaukaryAyAtraiva niruupitaa| 'etAvati prapaJce'sminsadevAsuramAnuSe / kenopamIyatAM tajjai rAmo rAmaparAkramaH // ' atra vAcakadharmopamAnAM lopaH / atra copamAnaluptAdayo'nye bhedA asaMbhavAdahRdyatvAcca nodAhRtAH / ___ yattu-"tena tadekadezenAvasitabhedena vA upamAnatayA kalpitena saadRshymnnvyH| upameyenaivopamAnatayA klpitenopmeysyaamukhaavbhaasmaansaadhaapaadnmeko'nnvyH| upameyaikadezasya tthaivopmaantaaklpnmprH| upameyasyaiva pratibimbatvAdinAbhedenAvasitasya tatvakalpanaM tRtiiyH| Adyo yathA-'yuddhe'rjuno'rjuna iva prathitapratApaH' ityAdi / harati-evaM lngketi| IdRzo dazAsyo raNe kruddhaM sapadi dAzarathi saMrabdhadAzarathitulyaM dadarzetyarthaH / saMrabdhadAzarathiriva dRzyate iti karmaNi Namul / dharmavAcakaluptamudAharati-- ambeti / atra sarvatrAcAre kvip / ambaramAkAzam / nanu ko'sau vAkyArthI yadavayavAstrayo'nanvayA ata Aha-mukha iti / mukhya ityarthaH / 'mukhya' iti pAThastUcitaH / nanu mAlopamA naivAsti pUrvamanuktatvAdata Aha-eSA ceti / mAlopamA cetyarthaH / atraiva ananvayaprakaraNa eva / vAcakadharmopamAnaluptamudAharati-eteti / tajjJai rAmasvarUpajJaiH / nyUnatAM nirAcaSTe-atra ceti| sNbhve'pyaah-ahoti| tenetysyaarthmaah-upeti| amukheti / amukhyetyarthaH / tadekadezenetyasyArthamAha-upeti / tathaiva upameyavat / avasitabhedenetyasyArthamAha-upeti / pratibimbo'tra laukikaH / avasitasya nizci. For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 207 dvitIyo yathA 'etAvati prapaJce sundaramahilAsahastrabharite'pi / anuharati subhaga tasyA vAmArdha dakSiNArdhasya // ' tRtIyo yathA gandhena sindhuradhuraMdharavakramaitrI___ mairAvaNaprabhRtayo'pi na zikSitAste / tattvaM kathaM trinayanAcalaratnabhitti svIyapraticchaviSu yUthapatitvameSi // ' eSUpamAnAntaravirahastripvapi bhedeSu gamyate / ityananvayastrividhaH / " iti ratnAkareNoktam / tanna / upamAnAntaravirahapratItimAtrAdevAnanvayatve 'stanAbhoge patanbhAti-' ityatropadarzitAyAH kalpitopamAyA api tathAtvApatteH / yadyarthAtizayoktAvatiprasaktezca / tAdRzapratItiphalakaikopamAnopameyakasAdRzyasya tattve punaH kathaM nAma vAmArdhadakSiNArdhayobhinnayoH sAdRzye tadbhedatvopanyAsaH / na ca sa tadekadezastatpratibimbazvetyetadanyatamapratiyogikasAdRzyamananvayaH iti kvAtivyAptiravyAptiti vAcyam / nAstyanvayo'syeti yogArthaviraheNa tadekadezasAdRzyasyAnanvayapadArthatvAsaMtasya / tattveti / upamAnatvetyarthaH / mahilA strI / dakSiNArdhasyeti karmaNaH zeSatvavivakSAyAM SaSThI / atropameyaM samuditA nAyikA / gandheneti / he sindhuradhuraMdharavakra gajazreSThamukha gaNapate, airAvaNaprabhRtayo'pyairAvatAdayo'pi te tvayA gandhena sugandhena maitrIM na zikSitAH / yadvA gandhena saMbandhena lezena garveNa vA / apirgandhapadottaraM maitrIpadottaraM vA yojyaH / tattasmAtkAraNAttvaM kailAsAcalaratnakhacitabhittyAdhArakasvapratibimbeSu yUthapatitvaM diggajatvaM kathameSItyarthaH / upamAnAntaraviraha iti / tatrAye sphuTa eva / dvitIye tadavayavasya tadavayavAntaropamayA tasyAM nirupamatvaM siddhyati / anyathA tatsadRzapadArthAMvayavenaivaitadavayavasyopamAM dadyAt / tRtIye'pi pratibimbasyopamAnatvakalpanayAnyasyopamAnasyAbhAvo gmyte| tathAtveti / ananvayatvetyarthaH / iTApattAvAha-yadA?ti / tAdRzeti / upamAnAntaravirahetyarthaH / sAdRzyavizeSaNamubhayatra / tattve ananvayatve / punaHzabdastuzabdArthe / bhinnayoriti / tathA ca dvitIyavizeSaNAbhAva iti bhaavH| tadbhedatveti / ananvayavizeSatvetyarthaH / seti / upameyetyarthaH / idAnImAdyavizeSaNaM na deyam / tadvirahasya nAntarIyakatvAditi bhAvaH / viraheNeti / abAdhitatvAditi bhaavH| For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 kaavymaalaa| bhavAt / api cAnanvaye 'gaganaM gaganAkAram' ityAdAvupameyasyaivopamAnatvenopanyAsAdupameyAtiriktopamAnavirahapratItidvArA nirupamatvamupameyagataM siddhyati / atra ca vAmArdhasyopameyasya dakSiNArdharUpopamAnakathanena nirupamatvaM viruddhameva / kAntAgatanirupamatvapratyayastu nAnanvayasya phalaM bhavitumarhati / tasyA anupameyatvAt / __ yadapi cAlaMkArasarvasvakRtA 'ananvayadhvanitvamatra bhaviSyati / anyathAlaMkAradhvaneviSayApahAraH syAt' ityuktama, tadapi tuccham / asya hyupamAnaniSedhaphalakamabhinnopamAnopameyakaM sAdRzyaM svarUpamityuktam / prakRte ca vAmArdhadakSiNArdhayostadvAdhitamityuktameva / kAntAyAH punarupamAnaniSedhasya vyaGgacatve'pi abhinnopamAnopameyakasAdRzyasya svarUpasyApratyayAt / nahi nirupamatvapratItiSu sarvAsvabhinnopamAnopameyakasAdRzyapratItipUrvakatvamiti niyamo'sti / kalpitopamAtizayoktyorasamAlaMkAradhvanau ca vyabhicArAt / tasmAnnAstyevAtrAnanvayagandho'pi / yacca "ayamananvayo vyaGgayo'pyasti / yathA 'adya yA mama govinda jAtA tvayi gRhAgate / kAlenaiSA bhavetprItistavaivAgamanAtpunaH // ' atra gRhAgataM zrIkRSNaM prati viduravAkye iyaM tvadAgamanaprabhavaprItibahukAlavyavahitena punarapi tvadAgamanenaiva bhavet nAnyena, ityuktibhaGgacA nanu rUDhamevAnanvayapadamata Aha-api ceti / atra dvitIyabhede ca / nirupamatvaM eypamAnAntaretyAdinA pratipAditam / nanu tena granthena kAntAyAM nirupamatvaM pratipAditaM na tatrAta Aha--kAnteti / annvydhvnitvmiti|tdvaamaardhe dakSiNArdhamanuharatItyucyatAM so'nuharatIti vyaGgayamiti bhAvaH / evaM cAsya hItyAdinA kimucyate tadvicArya shRdyaiH| IdRzavyAyavyaJjane upAyAbhAva ityapi kazcit / atra dvitIyalakSye / hi yataH / asyAnanvayasyedaM svarUpamityuktamatastattucchamityarthaH / tadupapAdayati-prakRte ceti / tat abhinnopamAnopameyakaM sAdRzyaM tayorbhedAt / nanu kAntAgatanirupamatvasya vyaGgayatvena tasyA evopameyAyA upamAnatvakalpanena tAdRzasAdRzyapratItistayostasya bAdhitatve'pyastyevAta Aha-kontAyA iti / sAdRzye'pyanvayaH / kalpitopeti / stanAbhoge ityatretyarthaH / atIti / yadyapItItyarthaH / upasaMharati-tasmAditi / saiva tadAgamana For Private And Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 209 tvadAgamanaprabhavaprIteH saiva sadRzI na vitaraprabhavA iti vyajyate" ityappadIkSitairabhihitam, tadapi na / amuSyAstvadAgamanaprabhavAyAH prIteArAntaratvadAgamanaprabhavA prItiH sadRzIti pratyayasya sarvajanasiddhatayA zrIkRSNAgamanajanyaprItisAmAnyAvayavayoIyoH prItivyaktyoH sAdRzyasyAbAdhitatvAdyogArthe bhAvenAnanvaya eva nAyaM bhavitumarhati / 'svasminsAdRzyasyAnvayAbhAvAdananvayaH' ityupamAprakaraNe svayamevAbhidhAnAt / upameyasya prItivyaktivizeSasya sadRzAntaravyavacchede bAdhAttAdazaprItisAmAnyasya vAvayavino nirupamatayA pratIyamAnasyAnupamAnasyAnupameyatvAtpUrvodAharaNatulyamevaitat / kvacidavayavayorupamApyavayavigatanirupamatvavyaJjiketi sthite sAmAnyasya zrIkRSNAgamanajanyaprIteH saiva sadRzIti madhye svasAdRzyapratyayakalpanaM punarna sahRdayahRdayamAroDhamISTe / ratnAkaroktasyaivAnanvayaprakArasyAtra vyaGgacatetyapi na yuktam / tasya prAgeva dUSitatvAt / prakate vAcyatvAtsvayamananvayaprakaraNe tasya pratipAdanavirahAcca / idaM punarananvayadhvanyudAharaNam 'pRSTAH khalu parapuSTAH parito dRSTAzca viTapinaH sarve / bhedena bhuvi na pede sAdharmya te rasAla madhupena // atra bhedenetyuktyAbhede sAdRzyamananvayAtmakaM tu pede iti dhvanyate / prabhavaiva / amuSyA iti / yata ityAdiH / vyaktyoditabhedeneti zeSaH / yogArtheti / annvypdyogaarthetyrthH| nanu rUDhamevAnanvayapadamabhimatamata aah--svsminniti| vyavacchede bAdhAditi / tasya vyavacchedakaraNe'sAmAdityarthaH / kAlAntarasthaprItivyaktivizeSasya sadRzasya sattvAditi bhAvaH / tAdRzeti / zrIkRSNAgamanajanyetyarthaH / pUrvodAhareti / anaharatItyudAharaNetyarthaH / nanvavayavino nirupamatvapratItivanmadhye sAdRzyapratItirapyastu ata Aha-vaciditi / pUrvodAharaNa ityarthaH / saiva zrIkRSNAgamanajanyaprItireva / madhye vAcyavyaGgyArthayormadhye / nanaktarItyA na vyaGgayatvaM kiM tu ratnA. karoktarItyati noktadoSo'ta Aha-ratneti / tasya prakArasya prakRte'vAcyatvAt / a. vAcyatve hetuH prAgeva dUSitatvAditi / nanu tvayA dUSito'pi na mayA dUSitastatrAhasvayamiti / 'anyathAlaMkAradhvanarviSayApahAraH syAt' / iti ratnAkarokti khaNDayitu. mAha-idaM punariti / parapuSTAH kokilAH / he AmravRkSa, tava bhuvi bhedena sAdRzyaM bhra. For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 kaavymaalaa| yathA vA'nagebhyo yAntInAM kathaya taTinInAM katamayA purANAM saMhartuH suradhuni kapardo'dhiruruhe / kayA vA zrIbhartuH padamitarayAkSAli salilai stulAlezo yasyAM tava janani dIyeta kavibhiH // ' atra kayA vA tvaditarayA zrIbhartuH padaM salilairakSAli yasyAmitarasyAM kavibhistava tulAlezo'pi dIyetetyarthena tvayi punaH salilakSAlitazrIramaNacaraNAyAM tava tulA dIyetevetyartho'nanvayAtmA zrIgaGgAgatanirupamatvaparyavasAyI itarapadamahinA vyajyate // iti rasagaGgAdhare'nanvayaprakaraNam / sarvathaivopamAniSedho'samAkhyo'laMkAraH / ayaM cAnanvaye vyaGgayo'pi taccamatkArAnuguNatayA rUpakadIpakAdAvupameva na ethagalaMkAravyapadezaM bhajate / vAcyatAyAM tu svAtantryeNa camatkAritayA pRthagvyapadezabhAk / yathA'bhUmInAtha zahAbadIna bhavatastulyo guNAnAM gaNai retadbhUtabhavaprapaJcaviSaye nAstIti kiM brUmahe / dhAtA nUtanakAraNairyadi punaH sRSTiM navAM bhAvaye nna syAdeva tathApi tAvakatulAlezaM dadhAno naraH // ' mareNa na pede / na gRhItamityarthaH / nagebhyaH parvatebhyaH / kapardo jaTAjUTa: / atra pUrvArdhe tAdRzavyaJjakAbhAvAdAha-atra kayA veti / pUrvodAharaNe bhedenetyuktyA tAdRzavyaGgayasya sphuTaM pratItiH / atra vasphuTA / ata evodAharaNAntaradAnaM(tara) dhvanayannAha-itarapadamahineti // iti rasagaGgAdharamarmaprakAze'nanvayaprakaraNam / / upamAniSedha iti / sAkSAtparamparayA vetyAdiH / taccamatkAreti / taniSedhakR. tacamatkAraparipoSakatayetyarthaH / pRthagiti / pRthagalaMkAretyarthaH / zahAbadoneti rAjJo nAma / etadbhateti / anena kAraNAntarasyApyAdau nirmANena tenAgrimasRSTikaraNayogyatA sUcitA / anyathA teSAmevAsattvAdasaMgatiH spaSTaiva / tadAha-nUnaneti / prasiddhapazcabhUtAtiriktasvanirmitakAraNairityarthaH / ata eva sRSTerapi na tattvam / na syAdevetyartha itIti For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 211 yathA vA'bhuvanatritaye'pi mAnavaiH paripUrNe vibudhaizca dAnavaiH / na bhaviSyati nAsti nAbhavannRpa yaste bhajate tulApadam // ' rAjastutyutkarSakatvAdatrAsamAlaMkAraH / AtyantikaH kvAcitkazca sahazaniSedho'samopamAnaluptayoviSayaH / sarvathaivopamAnaniSedhena sAdRzyasyApratiSThAnAnnopamAgandho'pi / yattu"TuNDulanto marIhasi kaNTakakaliAI keaivnnaaii| mAlaikusumasaricchaM bhamara bhamanto na pAvahisi / / ' iti / neymupmaanluptopmaa| tasyAH saMbhavadupamAnAnupAdAnaviSayatvAt / api tvasamAlaMkAraH" iti ratnAkareNoktam, tadasat / mAlatIkusumasadRzaM bhramara bhramannapi na prApsyasItyuktyA vartatAM nAma tatsadRzaM kvApi tvayA tu duSprApameveti pratyayAdAtyantikopamAnaniSedhAbhAvAdupamAnaluptopamaiveyaM bhavitumarhati, nAsamAlaMkAraH / anyathA mAlatIkusumasadRzaM nAstItyeva brUyAt, na tu prApsyasIti / athAsamAlaMkAradhvananenaiva camatkAropapatterananvayasya prathagalaMkAratA kathamiti cet, satyam / dIpakAderapyupamAbhivyaktyaiva camatkAropapattau kathaM nAma pRthagalaMkAratvamiti tulyam / na ca dIpakAdAvupamAyA vyaGgyatve'pi guNIbhAvAtmakate tu svasAdRzyasya svasminnatitamAM tiraskAreNAsamAlaMkArasyaiva mukhyatayA dhvananAdvaiSamyAmiti vAcyam / yathA hi dIpakasamAsoktyAdau guNIbhUtavyaGgyasattve'pyalaMkAratvaM zeSaH / nRpeti saMbodhanam / padaM sthAnaM cihnaM vastu vA / AdyayorbhedasaMbandhaH / antye'bhedaH / kAlatrayAsattvamuktodAharaNAdvizeSaH / nanUdAharaNadvaye'pi niSedhasya prAdhAnyAtkathamalaMkAratvamata Aha-rAjeti / atra udaahrnndvye| nanapamAnaluptayaiva gatArtho'yamata Aha-Atyantika iti / yathAsaMkhyamanvayaH / nanvAtyantikaniSedhe'pi kuto nopamAnaluptAta aah-srvthaiveti|nissedhaabhaavaaditi| saMbhavadapamAnatvAccetyapi bodhyam / anyathA tasyeSTatve / evaM vAcyatAyAM niSedhasyAsamAlaMkAre siddhe'nanvaye niSedhasya vyaGgayatve vAsamAlaMkArasya dhvananAGgIkAre camatkArastata evAstu nAnanvayakRta ityanenaiva gatArthaH sa ityAzayena zaGkate-atheti / pratibandhA samAdhatte-satyamiti / ata eva pUrva dRSTAntoktiH / dIpakAderityasya pRthagalaMkAratvamityatrAnvayaH / hi yataH / satve'pIti / For Private And Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 kaavymaalaa| na hIyate evamananvaye pradhAnavyaGgayasattve'pIti na kiMcidviruddham / ananvayazarIrasya svasAdRzyamAtrasya vAcyatvena vAcyAlaMkAravyapadezo'pi sustha eva / dIpakAdyalaMkArakAvye guNIbhUtasya vyaGgayasya sattvAdastu nAma guNIbhUtavyaGgyatvam / dhvanitvaM punarna kvApyalaMkRtikAvye dRSTamiti cet, paryAyoktasAdRzyamUlAprastutaprazaMsAdikAvye dhvanitvasya sphuTatvAt / prAJcastu nedamalaMkArAntaramityapyAhuH / ayaM cAsamAlaMkAro vyajyamAno yathA'mayi tvadupamAvidhau vasumatIza vAcaMyame na varNayati mAmayaM kaviriti krudha mA kRthAH / carAcaramidaM jagajjanayato vidhermAnase padaM nahi dadhetarAM tava khalu dvitIyo naraH // " atra ya etAvantaM samayaM vidhAturmAnasaM nAdhirUDhaH so'gre'pi mAnAbhAvAnnArohet, ataH sarvathaiva nAstIti gamyate / evaM ca vyajyamAno'pyasamo'tra pradhAnIbhUtarAjastutyutkarSakatayAlaMkAra eva / mukhyatayA dhvanyamAno'yaM yathA'sadasadvivekarasikairAlokya samastalokamatha kavibhiH / gaNitA gaganalatAdergaNanAyAM tanvi tava sadazI // ' ayaM kvacidupamAnasya niSedhAtvacicca sAkSAdupamAyA eva / AdyastUpadarzitaH / alaMkAratvaM na hIyate ityasyAnuSaGgaH / evamalaMkAratvavyapadeze sAdhite vAcyAlaMkAravya. padezaM tasya sAdhayati-ananvayeti / zaGkate-dIpakAdyalaMkAreti / bahuvrIhiH / alaMkRtIti / tayuktakAvya ityarthaH / tathA caivamityAdhuktirayukteti bhAvaH / aprastutaprazaM. sAyA anekavidhatvAdAha-sAdRzyeti |alNkaaraantrmiti / atropapattiya'tirekAlaMkAraprakaraNe sphuTIbhaviSyati / tvaditi tvadupamAvarNana viSaye / vAcaMyame maunavratavati / padaM caraNam / dvitIyaH sahAyaH / sadRza iti yAvat / nanu niSedhasya vAcyatvena kathaM tasya vyaGgathatvam, kiM ca liTA bhUtaniSedhapratipAdanenAtyantikaniSedhApratItyA kathamayamata Aha-atreti / padye ityarthaH / evaM ca padadhAraNaniSedhasya zAbdatve'pyupamAnaniSeghasya vyaGgayatvameveti bhAvaH / prAgvadAha-evamiti / atha anantaram / he tanvi, tava tulyA asatpadArthagaNanAyAM gaNitA / evaM ca tvattulyA asatIti prAdhAnyena dhvnyte| For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 213 dvitIyo yathA-- 'pUrNamasurai rasAtalamamaraiH svargoM vasuMdharA ca naraiH / raghuvaMzavIratulanA tathApi khalu jagati niravakAzaiva // evaM pUrNatayA luptatayA cAsyApi yathAsaMbhavaM bhedA unneyAH / / iti rasagaGgAdhare'samAlaMkAraprakaraNam / sAmAnyena nirUpitasyArthasya sukhapratipattaye tadekadezaM nirUpya tayoravayavAvayavibhAva ucyamAna udAharaNam / __ arthAntaranyAsavAraNAyocyamAna iti vacanam / vA-iva-yathA-nidarzanadRSTAntAdizabdaiH kAvyeSu sphuTam / na ca ivayathAzabdayoH sAdRzyavacanayoravayavAvayavibhAve vizeSasAmAnyAtmake nAsti vRttiriti vAcyam / lakSaNAyAH sAmrAjyAt / anyathA hyutprekSAbodhakatApi durghaTA syAt / udAharaNam'amitaguNo'pi padArtho doSeNaikena nindito bhavati / nikhilarasAyanarAjo gandhenogreNa lazuna iva // ' na cAtra padArthalazunayorupamA zakyA vaktum / tayoH sAmAnyavizeSabhAvena sAdRzyasyAnullAsAt / tathAtve tu ivAdizabdAnAmiva sadRzAdizabdAnAmapyalaMkAre'sminprayogaH syAt / yathA vA-- 'atimAtrabaleSu cApalaM vidadhAnaH kumativinazyati / tripuradvipi vIratAM vahannavaliptaH kusumAyudho yathA // ' iti dhvanirayam / nAlaMkAraH / niravati / niSprasaretyarthaH / nirAdhAreti yAvat / evaM uktabhedavat / asyApyasamAlaMkArasyApi // iti rasagaGgAdharamarmaprakAze'samAlaMkAraprakaraNam // sukheti / drutataraM buddhyArUDhatvAya / tayoH sAmAnyaikadezayoH / avayavAvayavibhAvasvarUpamAha-vizeSeti / anyathA lakSaNAnaGgIkAre / anullAsAditi / mitho bhedAbhA. vena sphuTamapratIterityarthaH / tathAtve tu sAdRzyollAse tu / asyopapattiragre'traiva sphuttiibhvidhyti| ivayutodAharaNamuktvA yathAghaTitamudAharaNamAha-yathA veti / gunnti| kutsi For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 214 kaavymaalaa| atra tripuradviDIrate atimAtrabalacApalayovizeSau / avalepakusumAyudhau ca kumatirityatra guNapradhAnayoH / yathA vA'upakArameva kurute vipadgataH sadguNo nitarAm / mUrchA gato mRto vA nidarzanaM pArado'tra rasaH // ' / dRSTAnto vA / ivAdizabdaprayoge sAmAnyArthaprAdhAnyaM vAkyaikyam, nidarzanAdizabdaprayoge tu vizeSaprAdhAnyaM vAkyabhedazceti vizeSaH / tatra tAvat 'amitaguNaH-' iti padye kriyApradhAnamAkhyAtamiti naye'mitaguNapadArthakartRkamekadoSahetukaM nindAviSayIbhavanaM nikhilarasAyanarAjalazunakartRkogragandhahetukanindAviSayIbhavanAvayavakamiti dhiiH| prathamAntavizeSyakabodhavAdinAM tUgragandhahetukanindAviSayIbhavanAzrayatAdRzalazunAvayavakastAdRzapadArtha ekadoSahetukanindAviSayIbhavanAzraya iti / tatrApi vizeSavAkyArthe kriyAnvayo mRgyate hetvantarAnvayArtham / anyathA tAdRzalazunAvayavake tAdRzapadArtha eva kriyAnvaye nopapattiH syAt / evaM yathAzabdasthale'pi / upakAramevetyatra tu vipadgatAbhinnaH saguNa upakArAnukUlakatimAniti pUrvavAkyArthaH / atrAsminnarthe mUchI gato mRto vA pArado nidarzanamekadeza ityuttaravAkyAthai guNa iti keSAMcit / itareSAM tu tAdRzakartRkA tAdRzakriyeti pUrvavAkyAthai tAdRzaH pArada ekadeza tamatitadvizeSyayorityarthaH / vizeSAvityasyAnuSaGgikanidarzanapadaghaTitamAha-yathA veti / sadguNo vipadgato'pItyarthaH / dRSTAntapadaghaTitasyApIdamevodAharaNamiti vanayituM nidarzanapadasthAne pAThAntaramAha----dRSTAnto veti / vAzabda evArthe / ityasya tatretyAdiH / sAmAnyArthaprAdhAnyamiti / tasyApi prAdhAnyamityarthaH / tameva vizeSa pradarzayatitatretyAdinA / tatra teSAM madhye / tAdRzati / nikhilarasAyanarAjetyarthaH / tAdRzeti / amitaguNetyarthaH / evamagre'pi dhIrityasyAnuSaGgaH / nanu nindito bhavatItyAderekatraivopAdAnAtkathamubhayatra bodho'ta Aha-tatrApIti / hetvantarAnyatamati / ugragandhAdirUpahetvantaretyarthaH / anyathA tadananvaye / nopapattiriti / upapattirna syAdityarthaH / padyasthAtretyasyArthamAha-asminniti / keSAMci naiyAyikAnAm / itareSAM ca vaiyAkaraNAnAm / taadRsheti| vipadgatAbhinnasadguNakarTakopakArakriyetyarthaH / padyasthAtretyasyArthamAha-pUrvavAkyArtha iti| >> gatAdirUpaH pAradaH pUrvavAkyArthasyAvayava ityarthaH / For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / iti / pradhAnAvayavasyeva guNAvayavasyApi viziSTArthAvayavatvAt / ghaTamAnayetyatra nIlaghaTavat / 'arthibhizchidyamAno'pi sa muni vyakampata / vinAze'pyunnataH sthairya na jahAti drumo yathA // ' atra dadhIcyAlambanAyAM tadIyalokottaracaritasmaraNoddIpitAyAmetatpadyaprayogAnubhAvitAyAmetatpadyanirmAtRgatAyAM ratau pradhAnIbhUtAyAmAlambanastakRtayAcAzravaNoddIpito gAtracchedAbhyanujJAnAnubhAvito dhRtyA saMcAribhAvena poSito munigata utsAho guNaH / tatra cAdhyardhatRtIyacaraNagatasyArthAntaranyAsasyotkarSakatayA sthitasya vivecanadvArAlaMkaraNam / caturthacaraNazakalagatamudAharaNam / evameva-- 'anantaratnaprabhavasya yasya himaM na saubhAgyavilopi jAtam / eko hi doSo guNasaMnipAte nimajjatIndoH kiraNeSvivAGkaH // ' iti kAlidAsapadye'pi bodhyam / asmiMzcAlaMkAre'vayavAvayavibhAva. bodhakasyevazabdAdeH prayogaH sAmAnyavizeSayorekarUpavidheyAnvayazcArthAntaranyAsabhedAdvailakSaNyAdhAyaka iti tatprakaraNe nipuNataramupapAdayiSyAmaH / prAzcastu "nAyamalaMkAro'tiriktaH / upamayaiva gatArthatvAt / na ca sAmAnyavizeSayoH sAdRzyAnullAsAtkathamupameti vAcyam / nirvizeSaM na sAmAnyaM-' iti sAmAnyasya yatkicidvizeSaM vinA prakRtatvAyogAttAhazavizeSamAdAya vizeSAntarasya sAdRzyollAse bAdhakAmAvAdivAdibhi nanu kriyArUpasya pUrvavAkyArthasya kathaM dravyarUpa: pArado'vayava ityata aah-prdhaaneti| ghaTamAnayeti / karmaNaH sarvamate guNatvAdityarthaH / nIlaghaTavaditi cintyamiti kazcit / atrodAharaNa ekavAkyatAsattve'pi vAkyaikavAkyatA pUrvasmAdvizeSaH / pUrvatra tu padaikavAkyataiveti bodhyam / sa dadhIciH / nanvevaM kathamalaMkAratvamata Aha-tatra ceti / ratAvityarthaH / utkarSakatayetyatrAsyAnvayaH / adhyardheti / ardhAdhikastRtIyacaraNo yasmi. stdgtsyetyrthH| ata eva vakSyati-zakaleti / vivecaneti / buddhyArohaNetyarthaH / yasya himAcalasya / kumArasaMbhavasthaM padyam / nanvevaM sAMkaryeNa tadvizeSatvasyaivAtra saMbhave na kathamalaMkArAntaratvamata Aha-asmiMzceti / bhedAdvizeSAt / tatprati / arthAntaranyAsaprakaraNa ityarthaH / ayamudAharaNarUpaH / nanvevamapyatravAdInAM sAmAnyavizeSabhAvA. For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 kaavymaalaa| rAmukhe pratIyamAnasyApi sAmAnyavizeSabhAvasya pariNAme sAdRzya eva vizrAnteH // " itypyaahuH|| iti rasagaGgAdhara udAharaNaprakaraNam / sAdRzyajJAnobuddhasaMskAraprayojyaM smaraNaM smrnnaalNkaarH| yathA'dordaNDadvayakuNDalIkRtalasatkodaNDacaNDadhvani____dhvastoddaNDavipakSamaNDalamatha tvAM vIkSya madhyeraNam / valgadgANDivamuktakANDavalayajvAlAvalItANDava bhrazyatkhANDavaruSTapANDavamaho ko na kSitIzaH smaret // ' yathA vA'bhujabhramitapaTizodalitahaptadantAvalaM bhavantamarimaNDalakrathana pazyataH saMgare / amandakulizAhatisphuTavibhinna vindhyAcalo ___ na kasya hRdayaM jhagityadhiruroha devezvaraH // ' anayoH padyayoH pradhAnIbhUtAyA rAjaviSayakaviniSTharaterutkarSakatayA smaraNamalaMkAraH / Adye vAcyam, dvitIye tu lakSyamiti vizeSaH / vIraraso'pi cAtra pradhAnotkarSakatayAlaMkAra eva / 'ekIbhavatpralayakAlapayodhikalpa __ mAlokya saMgaragataM kuruvIrasainyam / * sasmAra talpamahipuMgavakAyakAntaM nidrAM ca yogakalitAM bhagavAnmukundaH // ' smakAvayavAvayavibhAvabodhakatvena kathaM tadullAso'ta Aha-iveti / Amukhe Adau // iti rasagaGgAdharamarmaprakAza udAharaNaprakaraNam // tvAM prakRtaM rAjAnam / madhyaraNamiti / raNamadhye ityarthaH / valganmanoharam / pANDavamarjunam / dantAvalo hstii| arimaNDalakrathaneti saMbodhanam / amandeti / tIkSNetyarthaH / 'karAla' iti dviH pAThaH / jhagiti jhaTiti / devezvara indraH / raterbhAvasya / lakSyadvayadAne bIjamAha-Aye iti / smrnnmitysyaanussnggH| lakSyamiti / adhirohaterlakSyamityarthaH / nanvevamapi vIrarasasyAnayoH prAdhAnyena rAjaniSThasya satvAddhanitvamevAta Aha-vIreti / pradhAnotkarSeti / kaviniSTharatyuttaretyarthaH / alamiti / rasa- . For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 217 atra talpanidrayoH smaraNaM yadyapi na talpanidrAsAdRzyadarzanobuddhasaMskAraprayojyam, tathApi sainyagatapayodhisAdRzyadarzanobuddhapayodhiviSayakasaM. skArajanyapayodhismaraNAdhInatvAdbhavatyeva yatkicitsAdRzyadarzanobuddhasaMskAraprayojyam / nahi sAdRzye smaryamANasaMbandhitvaM vivakSitam / evaM vAcyayostalpanidrAsmaraNayoretatkAraNatayA AkSiptasya payodhismaraNasya cAvizeSeNa saMgrahAya lakSaNe janyatvamapahAya prayojyatvamupAttam / kecittu sadRzajJAnobuddhasaMskArajanyaM sadRzaviSayakameva smaraNamalaMkAraH / bhujagendranidrAdismRtistu nAlaMkAra ityAhuH / 'ita eva nijAlayaM gatAyA vanitAyA gurubhiH samAvRtAyAH / parivartitakaMdharaM natabhra smayamAnaM vadanAmbujaM smarAmi // ' atra smaraNaM cintodbuddhasaMskAraprayojyatvAnnAlaMkAraH / vyaGgayatvavirahAcca na bhAvaH / evam'darAnamatkaMdharabandhamIpannimIlitasnigdhavilocanAbjam / analpaniHzvAsabharAlasAGgacAH smarAmi saGgaM ciramaGganAyAH // ihApi smRtina bhAvo nApyalaMkAraH / vyaGgayasyaiva vyabhicAriNo bhAvatvAt / yathA 'sA vai kalaGkavidhurA madhurAnanazrIH' / ayaM cAlaMkArikANAM saMpradAyo yatsAdRzyamUlakatve smaraNaM nidarzanAdivadalaMkAraH / tasyAbhAve vyaGgyatAyAM bhAvaH / tayorabhAve tu vastumAtram / vadalaMkAra ityarthaH / vivakSitaM lakSaNe iti zeSaH / evamiti / vaidharmya dRSTAnta etaditi / talpanidrAsmaraNakAraNatayetyarthaH / saMgrahAya etallakSyatvAya / kecitviti| atra mate janyatvanivezasAdRzye smaryamANasaMbandhinivezazceti pUrvato bhedaH / bhujagendreti / ekasaMbandhIti nyAyena talpAdismaraNasya payodhismaraNajanyatve'pi tAdRzasaMskArajanyatvAdasahazaviSayakatvAcca payodhismaraNaM tu tatheti bhavati sa iti bhAvaH / atrArucibIjaM tu sAdRzye smaryamANasaMbandhitvanivezasyaivaM sati phalAbhAvaH / nahi tAdRzasaMskArajanyaM smaraNaM visadRzaviSayakaM saMbhavati / tathA payodhismaraNasya sadRzajJAnatvena tena talpAdismaraNAnukalasaMskArasyodbodhanasaMbhavena tajjanyatvasattvAdalaMkAratvameva tasyeti / sAdRzyajJAnanivezaphalamAha-ita eveti / gurubhiH zvazvAdibhiH / parivartitetyAdidvayaM smayamAnakriyAvizeSaNam / ihApi ityatrApi / nanaktarItyAnalaMkAratve'pi bhAvatvaM kuto na / avyaGgyatvasyApratibandhakatvAt / ata Aha-vyaGgayeti / tasya sAdRzyamUlakatvasya / tAmAM 28 For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 218 www. kobatirth.org yathA kAvyamAlA | appayadIkSitAstu " smRtiH sAdRzyamUlA yA vastvantarasamAzrayA / smaraNAlaMkRtiH sA syAdavyaGgyatvavizeSitA // ' Acharya Shri Kailassagarsuri Gyanmandir 'api turagasamIpAdutpatantaM mayUraM na sa rucirakalApaM bANalakSIcakAra / sapadi gatamanaskazcitramAlyAnukIrNe rativigalitabandhe kezapAze priyAyAH // ' yathA vA 'divyAnAmapi kRtavismayAM purastAdambhastaH sphuradaravindacAruhastAm / udvIkSya zriyamiva kAMciduttarantImasmArSIjjalanidhimanthanasya zauriH // ' ekatra sadRzadarzanAttatsadRzakarmikA smRtiH / itaratra sadRzadarzanAtatsadRzalakSmIsaMbandhino jalanidhimanthanasya smRtiH / ubhayatrApi sAha - zyamUlakavastvantarasmRtitvamaviziSTam / ata eva sadRzAsadRzasAdhAraNyArthatayA lakSaNe vastvantaragrahaNamarthavat / 'saumitra nanu sevyatAM tarutalaM caNDAMzurujjRmbhate caNDAMzorniza kA kaMthA raghupate candro'yamunmIlati / vatsaitadviditaM kathaM nu bhavatA dhatte kuraGgaM yataH kvAsi preyasi hA kuraGganayane candrAnane jAnaki // ' atra zrutakuraGgasaMbandhinastannayanasya smaraNAttatsadRzasItAnayanasmRti satA (?) / tayovyaGgayatvasAdRzyamUlakatvayoH / apIti / raghuvaMze dazarathamRgayAvarNanam / sa dazarathaH / sAdRzyabodhakaM kezapAzasya vizeSaNadvayam / divyAnAmiti / mAghe jalakrIDAvarNanam / ambhasto jalAt / manthanasyeti 'adhIgartha -' iti karmaNi zeSe SaSThI / lakSyadvayadAne bIjamAha - ekatreti / Adya ityarthaH / itaratra antye / sadRzeti / la. kSmI sadRzanAyiketyarthaH / lakSaNaM saMgamayati- ubhayatreti / tathA ca dvitIyalakSyasaMgraha eva vastvantarasamAzrayeti vizeSaNaphalamityAha - ata eveti / dvitIyasya lakSyatvAdeve - tyarthaH / sadRzAsadRzeti / smRteH sadRzAsadRzAnyataraviSayakatvalAbhArthatayetyarthaH / avyaGgayatvavizeSaNaphalamAha--- saumitre iti / hanumannATake sItAviyoge zrIrAmacandrasya lakSmaNaM pratyuktiriyam / nanu nizcayena / caNDAMzuH sUryaH / tannayaneti / kuraGganayane For Private And Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 219 rsgnggaadhrH| statsaMbandhisItAsmRtizceti / kiM tveSA vyaGgyA alaMkAryabhUtA ca / tadvyAtRttyarthamavyaGgacatvavizeSaNam / 'atyuccAH paritaH sphuranti girayaH sphArAstathAmbhodhaya stAnetAnapi bibhratI kimapi na zrAntAsi tubhyaM namaH / AzcaryeNa muhurmuhuH stutimiti prastaumi yAvadva stAvadvibhradimAM smRtastava bhujo vAcastato mudritAH // ' [atra] stUyamAnabhUsaMbandhino bhUbhRtaH smRtine sAdRzyamUleti nAtra smaraNAlaMkAraH / kiM tu smRteH saMcAribhAvasya bhUbhRdviSayaratibhAvAGgatvAtpreyolaMkAraH / etadvayAttaye sAdRzyamUleti vizeSaNam / " ityAhuH / tadetsarvamaramaNIyam / yattAvaducyate sadRzAsadRzayoH kezapAzajalanidhimanthanayoH saMgrahAya lakSaNe vastvantaragrahaNamarthavaditi tatra sAhazyamUlA smRtiH smaraNAlaMkAra ityetAvataiva kezapAzasmaraNasyeva jalanidhimanthanasmaraNasyApi saMgrahAdvastvantarasamAzrayatvavizeSaNamanarthakam / ekatra sAdRzyadarzanodbuddhasaMskArajanyatvena, aparatra ca sAdRzyadarzanobuddhasaMskArajalakSmIsmaraNodbuddhasaMskArajanyatvena ca sAdRzyamUlatvasyAvizeSAt / nahi sAdRzyamUletyukte sahazaviSayeti labhyate, yena jalanidhimanthanasmRterasaMgrahaH syAt / yadapi 'saumitre nanu sevyatAM-' ityatra smRtirvyaGgayA alaMkAryabhUtA ca / tavyAvRttaye'vyaGgayatvavizeSaNamityuktam / tatra neyaM tyarthaH / tatsadRzeti nayanavizeSaNam / itirbhUtA cetyagre yojyH| eSA sItAsmRtiH / alaMkArasAmAnyalakSaNamapi nAstItyAha-alamiti / sItAsmRteH prAdhAnyAditi bhAvaH / atyuccA iti / bhuvaM pratyuktiriyam / prastaumi kromi| imAM bhuvam / na sAdRzyeti / kiM vetikasaMbandhIti rityeti bhAvaH (?) / rtibhaaveti| kaviniSThetyAdiH / aramaNIyamiti / vakSyamANadoSAditi bhAvaH / tameva dAyAyAnUdyAha-yattAvaditi / tatra ucyamAne tasmin / ma iti zeSaH / tadAha-sAdRzyeti / evamagre'pi / kezeti / tasya sadRzatvena dRSTAntatvamiti bhAvaH / syAditi / itIti zeSaH / sAdRzyapadasya niyamasaMbandhikatayA saMbandhyAkAlAyAmupasthitasmaryamANasyaivAnvayApattiH / nahi janakatvamUlA pUjyata ityukte putrajanakatvena bhAryA pUjyate / ato vastvantarasamAzrayetyAvazyakamiti cintyamidam / neyaM smRtiralaMkAryabhUteti / atra smRteH hA kvAsItyAdi padagamyatvena vivahanapravRttarAjAnugamyamAnabhRtyavat / 'zaThena vidhinA nidrAdaridrIkRtaH' ityAdau zaThAdipadagamyAsUyA buddhA / tasyA eva prAdhAnyAdalaMkAryatvam / anupaskArakatvAcca vi For Private And Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 220 kaavymaalaa| smRtiralaMkAryabhUtA / kiM tu jAnakyAlambano nizAsamayoddIpitaH saMtApAdinAnubhAvita unmAdena saMcAriNA paripoSito vipralambhaH pradhAnatvenAlaMkAryaH / tasya ca smRtirutkarSahetutvAdalaMkAra eva / ato nitarAM taghyAvRttyarthamavyaGgayatvavizeSaNadAnamanucitam / nahi vyaGgayatvAlaMkAratvayorvirodha iti vaktuM zakyam / nityavyaGgayAnAM rasabhAvAdInAmapi parAGgatAyAmalaMkAratvAbhyupagamAt / pradhAnavyaGgacavyAvRttyarthaM punarupaskArakatvaM sarveSvalaMkAralakSaNeSu deyamiti prAgevAveditam / yadapyuktam 'atyuccAH paritaH sphuranti girayaH' ityatra smRteH saMcAribhAvasya bhUbhRdviSayaratibhAvAGgatvAtpreyolaMkAra iti, tanna / bhAvasya hi bhAvAdyaGgatAyAM preyolaMkAratvam / nAtra smRtirbhAvaH / tasyAH smaratinA vAcakenAbhidhAnAt / nahi vAcyasya vyabhicAriNo bhAvatvaM vaktuM yuktam / 'vyabhicAryaJjito bhAvaH' iti siddhAntavirodhAt / tathA coktaM sarvasvakRtA "preyolaMkArasya tu sAdRzyavyatiriktanimittotthApitA smRtiviSayaH / tatrApi vibhAvAdyAgUritatve yathA 'aho kope'pi kAntaM mukham' iti / na tu svasvazabdanivedyatve / yathA'atrAnugodaM mRgayAnivRttastaraGgavAtena vinItakhedaH / rahastvadutsaGganiSaNNamUrdhA smarAmi vAnIragRheSu muptam // " ityAdAviti / " nanu bhAvAdyaGgIbhUtabhAvatvaM na preyolaMkAralakSaNam / api tu bhAvAdyaGgIbhUtasaMcAritvamAtram / tathA ca prakRte smaraNasya svazabdanivedyatvena bhAvatvavirahe'pi saMcAritvAnapAyAtpreyolaMkAratvaM viruddhapralambhasyaiva tattvAcceti cintyam / vipralambhaH zrIrAmacandraniSThaH / nitarAmityasyAnaucitye'nvayaH / tadAzayaM khaNDayati-nahIti / nityati / sarvathetyarthaH / kadApyavAcyalakSyeti yAvat / nanvevaM prAdhAnye'pyalaMkAratvApattirata Aha-pradhAneti / sarveSu na tvatraiva / tathA cAlaMkArasAmAnyalakSaNaprAptatvAttasya nAtiprasaGga iti bhAvaH / siddhAntati / mammaTabhaTTAdInAmiti zeSaH / tadnthamAha-preyolamityAdi / itItyantena / tatrApi taduktasyApi na smRtiSvapi / Agaritatve AviSkRtatve / atreti / puSpakeNa laGkAto'yodhyAM gacchataH zrIrAmasya sItAM pratyuktiriyaM raghuvaMze / anugodaM godAsamIpe / vAnIroti / tRNadhAnyataNetyarthaH (1) / suptaM svApaH / iSTApatti pariharati-evaM ceti| For Private And Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 221 meveti cet, evaM tItarAgIbhUtasthAyitvamAtraM rasAlaMkAratvam, na tu vyajyamAnatvaviziSTam, ityasyApi suvacatvAt / evaM ca 'carAcarobhayAkArajagatkAraNavigraham / __kalpAntakAlasaMkruddhaM haraM sarvaharaM numaH // ' ityatra krodhasya svazabdaniveditatve'pi devatAviSayakaratibhAvAGgIbhUtasthAyitvAnapAyAdrasAlaMkAratA syAt / na ceSTApattiH / apasiddhAntAt / tasmAdyajyamAnasyaiva sthAyinaH parAGgatve yathA rasAlaMkAratvamevaM vyajyamAnasyaiva saMcAriNo bhAvAdyaGgatAyAM preyolaMkAratvamiti nAtra smRtimAdAya preyolaMkAratA vAcyA / kiM tu bhUviSayakarateH pUrvArdhavyaGgacAyA uttarArdhavyaGgacabhUbhRdvipayaratibhAvAGgatvAdyuktA preyolaMkAratA vaktum / uktaM ca mammaTabhaTTai:--'atra bhUviSayo ratyAkhyo bhAvo rAjaviSayaratibhAvasya' iti / api ca mahadidamAzcarya yatsvenaiva nirmitaH kuvalayAnandAkhyaH saMdarbho vismRtaH / uktaM ca tatra-'vibhAvAnubhAvAbhyAmabhivyaJjito nivedAdirbhAvaH sa yatrAparasyAGga sa preyolaMkAraH' iti / __ yadapi 'sadRzAnubhavAdvastvantarasmRtiH smaraNam' ityalaMkArasarvasvaratnAkarayoH smaraNAlaMkAralakSaNamuktam, tadapi na / sadRzasmaraNAdudbuddhena saMskAreNa janite smaraNe avyApteH / yathA'santyevAsmiJjagati bahavaH pakSiNo ramyarUpA steSAM madhye mama tu mahatI vAsanA cAtakeSu / yairadhyakSairatha nijasakhaM nIradaM smArayadbhiH __ smRtyArUDhaM bhavati kimapi brahma kRSNAbhidhAnam // ' atra ca cAtakadarzanAdekasaMbandhijJAnAdutpannenAparasaMbandhino jaladharasya tathA suvacatve cetyarthaH / svazabdeti / kruddhamitItyarthaH / ratibhAveti / kaviniSThetyAdi / smRtimAdAyetyuktiphalamAha-kiM tviti / evaM ca preyolaMkArasattve'pi tvatkRtaM tadupapAdanaM citramImAMsAsthamayuktamiti bhAvaH / bhAvasyeti / aGgamiti zeSaH / svenaiva appadIkSitenaiva / tatra kuvlyaannde| nirvedAdistrayastriMzat / aparasya bhAvAdeH / [alaMkArasa For Private And Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 222 kAvyamAlA | bhagavatsadRzasya smaraNena janitaM bhagavataH smaraNaM bhagavadviSayaratibhAvAGgam / yadi ca 'sadRzAnubhavAt' ityapahAya 'sadRzajJAnAt' iti lakSaNe nivezyate tadA bhavatyasyApi saMgraha iti dik / athAsya dhvaniH / Acharya Shri Kailassagarsuri Gyanmandir yathA 'idaM latAbhiH stabakAnatAbhirmanoharaM hanta vanAntarAlam / sadaiva sevyaM stanabhAravatyo na cedyavatyo hRdayaM hareyuH // ' atra stabakAnatAbhirlatAbhiH stanabhAravatInAM yuvatInAM smaraNamalaMkAryasyAnyasyAbhAvAdanupasarjanam, stanastavakarUpasya vimbaprativimvabhAvamApannasya sAdhAraNadharmasya vAcyatve'pi tatprayojitasAdRzyamUlakasya svasya zabdavAcyatvavirahAdvyaGgayaM ca yuvatya iti ca 'sarvato ktinnarthAt' iti GISi sAdhuH / yathA vA yathA 'idamapratimaM pazya saraH sarasijairRtam / sakhe mA jalpa nArINAM nayanAni dahanti mAm // ' atrApi sarasijajJAnAdhInatatsadRzanayanasmRtiH prAdhAnyena dhvanyate / athAsminsmaraNAlaMkAre upamAdoSAH prAyazaH sarva eva doSAH / vizeSatazca niyamenAsminvyajyamAnasAdRzyake sAdRzyasya zabdavAcyatAyAM doSaH / 'upakAramasya sAdhornaivAhaM vismarAmi jaladasya / dRSTena yena sahasA nivedyate navaghanazyAmaH / ' vaisvaratnA]karayorgranthayoH / adhyakSaiH pratyakSaH / atha pratyakSAnantaram / anupasarjanamiti / pradhAnamityarthaH / evamalaMkAratvaM nirasya dhvanitvamupapAdayitumAha - staneti / svasya smaraNasya / vyaGgayaM ca smaraNamiti pUrvatrAnvayaH / GIpi sAdhuriti yAteH zatrantAt GISyapi sAdhutvaM bhavati / 'sarvata - ' ityetatparyantAnudhAvanaM vyartha duSTaM ceti prapazcitamanyatra / vyajyeti / arthApratIyamAnasAdRzyaka ityarthaH / atra smaraNAlaMkAre / asyopAdAnAdAvevAnvayaH / dAnayoH satoriti zeSaH / atrApi smaraNAlaMkAre'pi / spaSTatvAya punaruktiH / pratIyamAno gamyamAnaH / sAkSAdupamAnopameyavizeSaNatvena / yatheti / For Private And Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir havana pratIyamAnam / 'zavAya duravagama svAnamA vAcya rsgnggaadhrH| 223 atra smRtyaiva ghanasAdRzyaM bhagavataH pratIyamAnaM vAcyavRttyA kadarthitaM nivedyate / devakItanaya iti tu sAdhuH / atra sAdRzyaprayojakasya sAdhAraNadharmasya sAkSAnupAdAnAnupAdAnayorupamAyAmivAtrApi vyavasthA / tathA hi upamAyAM tAvatkvaciddharmo niyamena pratIyamAnaH sAkSAnnopAdeya eva / yathA 'zaGkhavatpANDuracchaviH' ityatra pANDuratvam / 'zaGkhavatpANDuro'yam' ityAdau tu nAnAvidheSu dharmeSvanenaiva dharmeNa sAdRzyamityasya duravagamatvAt / sarvatropamAnopameyasAdhAraNasya zliSTazabdAtmakasyAnyasya vA svAnabhipretasya sAdhAraNadharmasyopamAprayojakatvasaMbhavAttadvAraNAya pANDuratvAdidharmoM vAcyatAM nIyate / yathA vA 'aravindamiva sundaraM mukham' ityAdau sundaratvAdiH / na nIyate ca kvacit / vakturanyasyAnupasthAnAtprasiddheH prAbalyAt / yathA 'aravindamiva mukham' ityAdau sa eva / aprasiddhazca dharmo'vazyaM sAkSAdupAdeyaH / anyathA tasyApratipattau kavestadupamAnirmANaprayAsavaiyApatteH / USTRya mAsA yathA 'nIradA iva te bhAnti balAkArAjitA bhaTAH' ityAdau zliSTazabdAtmakaH / itthaM ca kazcitsAdhAraNo dharmaH sAkSAdanupAdeya eva / kazcidupAdeyAnupAdeyazca / kazcidupAdeya eveti sahRdayasaMmataH samayaH / evamevopamAjIvAtuke'sminsmaraNAlaMkAre'pi bodhyam / tatrAnugAmini dharma 'smRtyArUDhaM bhavati kimapi' ityAdau padye niveditameva smaraNam / bimbapratibimbabhAvApanne'pi dharme 'bhujabhramitapaTiza-' ityAdi padye nirUpitam / kulizapaTizayobhUdharadantAvalayozca bimbapratibimbabhAvAt / upameyavizeSaNacchavivizeSaNatayopasthitapANDuratvasyaiva pratyAsattyA tatra gamyamAnatvAditi bhAvaH / nana dharmAntarasyopamAprayojakatvAbhAvAdeva naiva sAdRzyaM svagamata Aha-sarvatreti / asya dvitIyamudAharaNaM vizeSaM vaktumAha-yathA veti / na nIyate ceti / vAcyatAmityasyAnuSaGgaH / anupasthitI hetumAha-prasiddheriti / sa eveti / sundaratvAdirityarthaH / balAkArAjitA iti / balAkA bakapatistayA rAjitA: / balAkArAbhyAmajitA ityrthH| upasaMharati-itthaM ceti| yathopamAyAmiti zeSaH / jIvAturjIvanau. Sadham / tatra anupAdeyAdidharmANAM madhye / smRtyArUDhamiti / atrAnugAmI zyAmatvadharmo'nupAttaH / nirUpitaM smaraNamityasyAnuSaGgaH / evamagre'pi / atrokthetostsyopaadaanmityaah-kulisheti|s pavanAtmaja itynvyH| atrAnayoH / AdinA kaThinatvAgAdha For Private And Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 224 kaavymaalaa| upacaritaM yathA'kvacidapi kAyeM mRdulaM kvApi ca kaThinaM vilokya hRdayaM te / ko na smarati narAdhipa navanItaM kiM ca zatakoTim // ' yathA vA_ 'agAdhaM paritaH pUrNamAlokya sa mahArNavam / hRdayaM rAmabhadrasya sasmAra pavanAtmajaH // ' atra mRdulatvAdayo dharmA hRApacaritAH / iyAMstu vizeSaH-yadekatrAnubhUyamAne hRdaye smaryamANanavanItAdeH sAdRzyasya siddhiH, aparatra tu smaryamANe hRdaye'nubhUyamAnasamudrasyeti / sAdRzyasyobhayAzrayatvAt / kevalazabdAtmake yathA'RturAjaM bhramarahitaM yadAhamAkarNayAmi niyamena / Arohati smRtipathaM tadaiva bhagavAnmunirvyAsaH // ' atra bhramarahitazabdo vyAsavasantayoH sAdhAraNaH / evamanye'pi prabhedAH sudhIbhirunneyAH / iha punardiGmAtramupadarzitam / iti rasagaGgAdhare smaraNAlaMkAranirUpaNam / athAbhedapradhAneSu rUpakaM tAvannirUpyate-- : upameyatAvacchedakapuraskAreNopameye zabdAnizcIyamAnamupamAnatAdAtmyaM rUpakam / tdevopskaarktvvishissttmlNkaarH| __ upameyatAvacchedakapuraskAreNeti vizeSaNAdapadbhutibhrAntimadatizayoktinidarzanAnAM nirAsaH / apahRtau svecchayA niSidhyamAnatvAt, bhrAntimati ca tvAdiparigrahaH / dvitIyodAharaNadAne bIjamAha-iyAniti / ekatra Aye / aparatra dvitIye / samudrasyetIti / sAdRzyasya siddhirityasyAnuSaGgaH / ubhayAzrayatvAdabhayanirUpyatvAt / RturAja vasantam / bhramarANAM hitam / nAnApuSpavikAsadvArA madhuprApakatvAt / vyAsapakSa bhrameNa rahitamityarthaH / niyamenetyuttarAnvayo / iti smaraNam / / iti rasagaGgAdharamarmaprakAze smaraNAlaMkAranirUpaNam // pradhAneSvalaMkAreSu / evaM ca pUrva bhedAbhedobhayapradhAnA nirUpitAH, idAnI babalaMkAravyApitvena prasiddhatayA prAdhAnyena ca rUpakanirUpaNamiti bhAvaH / upameyatAvacchedakamAtraprakArakapratItijanakazabdabodhe viSaye ityarthaH / tenAtizayoktau candrAdipadAnmukha. For Private And Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 225 tajanakadoSeNaiva pratibadhyamAnatvAt, atizayoktinidarzanayozca sAdhyavasAnalakSaNAmUlakatvAt, upameyatAvacchedakasya nAsti puraskAraH / zabdAditi vizeSaNAt 'mukhamidaM candraH' iti prAtyakSikAhAryanizcayagocaracandratAdAtmyavyavacchedaH / nizcIyamAnamiti vizeSaNAtsaMbhAvanAtmano 'nUnaM mukhaM candraH' ityAyutprekSAyA vyAvRttiH / upamAnopameyavizeSaNAbhyAM sAhazyalAbhAt 'sukhaM manoramA rAmA' ityAdi zuddhAropaviSayatAdAtmyanirAsaH / sAdRzyamUlakameva ca tAdAtmyaM rUpakamAmananti / tathA cAhuH 'tadrUpakamabhedo ya upamAnopameyayoH / / 'upamaiva tirobhUtabhedA rUpakamucyate / ' iti / taJca yatra viSayaviSayiNorekavibhaktyantatvena nirdezastatra saMsargaH, anyatra tu zabdArthatayA kvacidvizeSaNaM vizeSyaM ceti vivecayiSyate / yattu sAdRzyaprayuktaH saMbandhAntaraprayukto vA yAvAnbhinnayoH sAmAnAdhikaraNyanirdezaH sa sarvo'pi rUpakam / sAropalakSaNAmUlakatvasya tulyavena sAdRzyaprayuktasya tAdAtmyasyeva saMbandhAntaraprayuktasyApi tAdAtmyasya saMgrahItumaucityAt / tasmAt "durAgraha evAyaM prAcAm-'upamAnopameyayorabhedo rUpakam, na tu kAryakAraNayoH" iti ratnAkareNoktaM tanna / apahRtyAdau bhinnayoH sAmAnAdhikaraNyasya sattvAttatrAtivyApteH / kiM ca 'sAdRzyamUlakaM smaraNaM smaraNAlaMkAraH, na tu cintAdimUlam' iti bhavataiva pUrvamuditam / tatra yadi sAdRzyAmUlakasyApi kAryakAraNAdikayoH kalpitasya tAdrUpyasya rUpakatvamabhyupeyate tadAsAdRzyAmUlakasya cintAtvAdinA mukhopasthitiriti mate'pi nAtivyAptiriti bodhyam / tjjnketi| bhrAntijanaketyarthaH / upameyateti / madhyamaNinyAyenobhayatrAnvayo'sya / saMbhAvanAtmanastadrUpAyAH / utprekSAyA vastUtprekSAyAH / upamAnopamayeti / etadrUpavizeSaNAbhyAmityarthaH / upamAnatvopameyatvayoH sAdRzyaniyatatvAditi bhAvaH / Ahuriti / mammaTabhaTTAdaya ityarthaH / atrAdhe mammaTIyam / ardhamanyadIyam / tathA ca bhinnaM lakSaNadvayamidam / taceti / uktarUpatAdAtmyaM cetyarthaH / saMsarga iti / apadArthatvAditi bhAvaH / vinigamakAbhAvAdAha-vaciditi / bhinnayoriti / na tUpamAnopameyayorityarthaH / kiM 29 For Private And Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 226 kaavymaalaa| dimUlasya smaraNasyApyalaMkAratvamabhyupeyatAm / na ca smaraNasya bhAvatvamucyamAnaM nirviSayaM syAditi vAcyam / tasya vyajyamAnaviSayatvenopapatteH / appadIkSitAstu "bimbAviziSTe nirdiSTe viSaye yadyanihute / uparaJjakatAmeti viSayI rUpakaM tadA // ' atra bimbAviziSTa iti viSayavizeSaNAt 'tvatpAdanakharatnAnAM yadalaktakamArjanam / idaM zrIkhaNDalepena pANDurIkaraNaM vidhoH // ' iti nidarzanAyA nirAsaH / tatra viSayasya mArjanasyAlaktakAdirUpabimbaviziSTatvAt / nirdiSTa iti vizeSaNAnnigINaviSayAyAm 'kamalamanambhasi kamale ca kuvalaye tAni kanakalatikAyAm' ityAdyatizayoktau nAtivyAptiH / anihate niSedhAspaSTa iti vizeSaNAdapadbhutau nAtivyAptiH / uparaJjakatAmAhAryatAdrUpyanizcayagocaratAmetItyanena sasaMdehotprekSAsamAsoktipariNAmabhrAntimatsvativyAptinirAsaH / sasaMdehotprekSayonizcayasyaivAbhAvAt / samAsoktipariNAmayorviSayitAdrUpyasyAgocaratvAt / samAsoktau vyavahAramAtrasamAropAt / pariNAme cAropyamANasyaiva viSayatAdUpyagocaratvAt / bhrAntimati ca sataH kalpitasya vA pravRttyAdiparyantikasvArasikabhramasyaiva nibandhanena tasyAnAhAryatvAt / " ityAhuH / tanna / 'tvatpAdanakharatnAnAM' ityAdinidarzanAvyAvRttyartha bimbAviziSTatvaM viSayavizeSaNaM tAvadayuktameva / yadyatra 'mukhaM candraH' ityAdi rUpakAntara iva satyapi zrautArope nedaM rUpaceti / yata iti zeSaH / niviSayamiti / sarvasyaivAlaMkAratvena tadanyatvAbhAvAditi bhAvaH / vyajyamAneti / vyajyamAnasmaraNaviSayatvenetyarthaH / nakharatnAnAmiti rUpakam / bimbeti / ayaM bhAvaH-yathA candraH svataH zubhratvAdanAsaJjanIyadhAvalyastathA nakhA: svato'ruNatvAdanAsaJjanIyAruNA iti sAdRzyena nakhAnAM candrasya ca bimbapratibimbabhAvaH / alaktakacandanayoranyatra svavarNAsaJjakatvena. saH / tathA ca bimbapratibimbabhAvo yatra nakhAlaktakaviziSTa eva raJjane tatpratibimbabhUtacandracandana viziSTaM pANDurIkaraNamuparaJjakamiti / nirdiSTa iti / uccArita ityarthaH / tatra yena yasya vyAvRttistatkrameNAha-samamiti / agocaratve krameNa hetU Aha-sameti / atra tvatpAdetyatra / dA For Private And Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 227 kamapi tu nidarzanetyucyate tadA / mukhacandraH' ityapi nidarzanetyucyatAm / nirasyatAM ca rUpakadAkSiNyakopInam / kiM ca 'tvatpAda-' ityatra kiM padArthanidarzanA AhosvidvAkyArthanidarzanA / naadyH| bimbapratibimbabhAvApannapadArthaghaTitaviziSTArthayorevAtrAbhedapratIteH / kuvalayAnandagatanidarzanAprakaraNe tvayoktamArgeNa dharmyantare padArtha tadavRttidharmasya padArthasya bhedenAropasyAbhAvAcca / na dvitIyaH / vAkyArtharUpakocchityApatteH / i. STApattau vaiparItyasya suvacatvAcca / asmAbhirnidarzanAprakaraNe vakSyamANayA saraNyA abhedasya zrautatvArthatvAbhyAmuddezyavidheyabhAvAliGganAnAliGganAbhyAM ca rUpakanidarzanayolakSaNyena sakalavyavasthopapatteH / tasmAdatra vAkyArtharUpakameva, na vAkyArthanidarzanA / tasyAzcaivamudAharaNaM nirmAtavyam 'tvatpAdanakharatnAni yo raJjayati yAvakaiH / indu candanalepena pANDurIkurute hi saH // ' atra korabhedasya zAbdatve'pi kriyayorabhedasyAzAbdatvAttasyaiva ca samagrabharasahiSNutvAnnidarzanaiva / nanu yadIdamudAharaNaM nidarzanAyAM na syAttadA kathamalaMkArasarvasvakatA tatprakaraNa udAhRtamiti cet, bhrAntenaiva pratArito'si / nahi prAmANikena bhavatA kadApi pareNAnuktaM kiMciducyate / yadapi rUpake bimbapratibimbabhAvo nAstItyuktaM tadapi bhrAntyaiva / tathA ca sarvasvaTIkAyAM vimarzinyAmudAhRtaM bimbapratibimbabhAvena rUpakam'kaMdarpadvipakarNakambu malinairdAnAmbubhiAJchitaM saMlagnAJjanapuJjakAlimakalaM gaNDopadhAnaM rateH / kSiNyeti / rUpakamukhasaMkocarUpakaupInamityarthaH / nirlajjatvAditi bhAvaH / viziSTArthayoH vAkyArthayoH / tvadukta padArthanidarzanAlakSaNamapi nAstItyAha-kuvalayeti / vaiparItyasya vAkyArthanidarzanocchitteH / svamate na kasyApyuccheda ityAha-asmAbhiriti / zrautatveti / yathAsaMkhyenAnvayaH / nanvevaM tarhi tasyAH kimudAharaNamata Aha-tasyA. zzeti / vAkyArthanidarzanAyA ityarthaH / yAkkaiH alaktakarasaiH / nanu kaurabhedamAdAya vAkyArtharUpakamevAstvityata Aha-tasyaiva ceti / kriyayorabhedasyaiva cetyarthaH / samagreti / mukhyatvAdityarthaH / idaM dIkSitoktam / bhrAntinaiveti / bhrAntenaiveti mukhyaH pAThaH / kaMdarpadvipeti / sarvatra SaSThItatpuruSaH / kambu zaGkhaH / kalaM ramaNIyam / ano For Private And Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 228 kaavymaalaa| vyomAnokahapuSpagucchamalibhiH saMchAdyamAnodaraM pazyaitacchazinaH sudhAsahacaraM bimbaM kalaGkAGkitam // atra kalaGkasya dAnAmbvAdibhiH pratibimbanam, lAJchitatvAGkitatvayoH zuddhasAmAnyarUpatvamityuktaM cetyAstAM tAvat / tathA nirdiSTe zabdenAbhihite ityasya yenakenacidrUpeNa zabdenAbhihita ityarthaH, utAho upameyatAvacchedakarUpeNa zabdenAbhihite / Aye 'sundaraM kamalaM bhAti latAyAmidamadbhutam' ityatrAtiprasaGgaH / sundarapadena sundaratvena rUpeNa idaMpadena ca viSayasyAnanasya pratipAdanAt / na cAtra sundarapadArthasyAropyamANakamalAnvaya eva, na tu vadanarUpaviSayAnvaya iti vAcyam / kamalapadena kamalatAdrUpyeNAnanasyaiva lakSaNayopasthAnAttatraiva sundarAdipadArthAnvayo yuktaH, na tu vizeSaNIbhUte kamale / atha tAdRzaM viSayamuddizya viSayitAdrUpyaM yatra vidhIyate ityapi lakSaNavAkyArthaH / prakRte ca sundaratvAvacchinnamuddizya kamalatAdrUpyasyAvidhAnAnnAtiprasaGga iti cet / na / 'mukhacandrastu sundaraH' ityAdi rUpake samAsagatayoviSayaviSayiNoH pRthagvibhaktimantareNoddezyavidheyabhAvAbhAvAdavyAptyApatteH / dvitIye tvanidbhuta iti vizeSaNavaiyarthyam / apahRtAvupameyatAvacchedakasya niSidhyamAnatayA tena rUpeNa viSayasyAnirdiSTatvAdeva lakSaNasyAprasakteH / nizcayagatAhAryakahaH kuTaH zAla: / zadvasAmAnyeti / anayorvastuprativastubhAvApannatvAdidaM ci. ntyam / uktaM ceti / cakAra udAhRtasamuccAyakaH / dvitIyavizeSaNaM duussyti-ttheti| utAho athavA / ityatra rUpakAtizayoktiviSaye'nvaya eveti / tata eva camatkArAtsAnidhyAcceti bhAvaH / rUpakAtizayokti dhvanayitumAha-kamaleti / tatraiva Anana eva / na viti / padArthaH padArtheneti nyAyAditi bhAvaH / tAdRzaM yenakenacidrUpeNa zabdenAbhihitam / ityapi uddezyavidheyabhAvaghaTito'pi / avidhAnAditi / tAdRzamAnanamu. ddizya bhAnakriyAyA eva vidheyatvAditi bhAvaH / yadvA sundaratvAdeH kamalatvAdiviziSTe vizeSaNatvamevoddezyatAvacchedakatvam / iyAMstu vizeSa:-yadatizayoktAvupameyadharmasyoddezyatAvacchedakatvAbhAva eva / rUpake tvaniyama itIti bhAvaH / ata evAha ---mukhacandra stviti / pRthagiti / uddezyavidheyabhAvena bodhe bhinnavibhaktijanyopasthitestantratvAt / tathA ca vyaste tathA pratItiH, na samAse ityatrAvyAptiriti bhAvaH / nanapameyatAvacche. dakarUpeNa zabdenAbhihite iti tadarthena na prAguktadoSo'ta Aha-dvitIye viti / apahRtau 'nAyaM sudhAMzuH kiM tarhi vyomagaGgAsaroruham' ityatra / anirdiSTatvAdevati / For Private And Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 229 tvavizeSaNavaiyarthya ca / bhrAntimati doSavizeSeNa pratibadhyamAnatayA nAstyupameyatAvacchedakasaMsparza iti tAvataiva vAraNAt / api ca 'nAyaM sudhAMzuH kiM tarhi sudhAMzuH preyasImukham' iti kuvalayAnande tvayoktAyAmapadbhutAvatiprasaGgaH / atra sudhAMzau sudhAMzutvanihnave'pyAropaviSayasyAnihavAt / na cedaM rUpakameveti vAcyam / tvaduktivirodhApatteH / yaccApyuktamavyaGgayatvavizeSaNAccedamevAlaMkArabhUtasya rUpakasya lakSaNamiti, tadapi na / nahi vyaGgayatvAlaMkAratvayorvirodho'sti / pradhAnavyaGgayarUpakavAraNAya punarupaskArakatvaM vizeSaNamucitamityasakadAvedanAt / analaMkAratvasya tulyatayA pradhAnavyaGgayarUpakasyeva pradhAnavAcyarUpakasyApi vAraNIyatvena tadvArakavizeSaNAbhAvena tatrApi prasaGgAcca / yacca 'tadrUpakamabhedo ya upamAnopameyayoH' ityAdi prAcInaruktaM taccintyam / apahRtyAdAvupamAnopameyayorabhedasya pratItisiddhatayA tatrAtiprasaGgAt / athopamAnopameyayorityuktyA upameyatAvacchedakaM puraskRtyopamAnatAvacchedakAvacchinnAatra niSedhapratiyogividhayA nirdiSTatvAdidaM cintyam / na ca tathA nirdiSTatve'pi puraskArAbhAvaH / tarhi tAvatparyantavivakSAbodhanArthamevAnidbhute iti vizeSaNasAphalyAditi bodhyam / tAvataiva uktArthakanirdiSTe iti vizeSaNenaiva / idaM cintyam / AhAryatvavizeSaNasya nirdiSTe iti vizeSaNalabdhArthakathanatAtparyakatvAt / atizayokto lakSaNAmAhAtmyAjjAyamAnajJAnasyAnAhAryasyaiva jAyamAnatvena tAvataiva vAraNAt zakyatAvacchedakalakSyatAvacchedakayo namiti tvallikhitamatAntare'pi yugapadevobhayorbhAnena bAdhasyaivAnupa. sthitatvAnna tadvaddharAhAryatvam / kiM ca candravRttiguNavattvalakSyatAvacchedakasya candravasya ca mitho virodhAbhAvena na bAdhapratisaMdhAnam / mukhatvena mukhaM lakSyata iti tvazraddheyameva / rUpake tu bAdhasya sphuTamupasthitatvena sAkSAdvayaJjanayA vA jAyamAnA tApyapratipattirAhAryaveti dIkSitAzaya iti dik / apaguto paryastA padbhutau / viSayasya sudhAMzoH / idamapi cintyam / upameyopamAdInAM vaicitryavizeSeNAlaMkArAntaratvavadihApyupapatteH / matAntare'pyabhedAdikRte camatkAre rUpakam, nigavAdikRte tasmistu seti viSayavibhAgasaM. bhavAt / camatkAritvasyAlaMkArasAmAnyalakSaNaprAptatvAtsamuditasyAlaMkAratvenAMze rUpakatve iSTApattezceti dik / citramImAMsAyAmappadIkSitoktamanyadapi khaNDayati-yacA. pIti / idameva prAguktaM rUpakalakSaNameva / nanvevaM kathamatiprasaGganirAso'ta Aha-pradhAneti / nanvevamapi vinigamanAvira hAttathoktirata Aha-analamiti / manmate tu tenaivobhayorvAraNamiti bhAvaH / prakAzokti khaNDayati-yaJceti / tathApi uktArthAGgI For Private And Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 230 kaavymaalaa| bheda ityarthalAbhAdapadbhutau copameyatAvacchedakasya puraskArAbhAvAnnAtiprasaGga iti cet / na / 'nUnaM mukhaM candraH' ityAdyutprekSAyAM tathApyatiprasakteH / na ca / 'prakRtaM yanniSidhyAnyatsAdhyate sA tvapaGgatiH / ' 'saMbhAvanamathotprekSA prakRtasya samena yat / ' ityAdyapahRtyutprekSAdInAM bAdhakatvAttatparigRhItaviSayAtirikto rUpakasya 'mukhaM candraH' ityAdiviSayaH syAt / yathA 'zaramayaM barhiH' ityetadviSayAtiriktaH 'kuzamayaM barhiH' ityasya / yathA vA ksAdezaviSayAtirikto viSayaH sicaH / loke'pi yathA 'brAhmaNebhyo dadhi deyam, takraM kauDinyAya / ityatra takrasaMpradAnAtiriktaM dadhnaH saMpradAnamiti vAcyam / vaiSamyAt / vizeSazAstraM hi svaviSayAtiriktaM viSayaM grAhayatsAmAnyazAstrasya bAdhakamityucyate / prakRte ca rUpakasya lakSaNaM dharmaH / sa yadyutprekSAdivRttiH syAt kastamasmAdviSayAnnirasya viSayAntaraM grAhayet / nahi ghaTatvaM svAdhikaraNAtpTathivItvaM dravyatvaM vA nirasya viSayAntaraM grAhayitumISTe / tasmAdatiprasaktilakSaNe'smindoSaH / nanu saMbhAvanAtmikotprekSA, kathaM tasyAmabhedatvAtmakarUpakalakSaNAtiprasaktiriti cet / na / vinigamakAbhAvena saMbhAvyamAnAbhedasyApyutprekSAsvarUpatvAt / viSayasaMbhAvanAbhyAmutprekSAyAmalaMkAradvayavyavahArApattezca / nizcIyamAnatvenAbhedo vizeSaNIya iti cedasmadukta eva tarhi paryavasitiriti dik / / / ___ tadidaM rUpakaM sAvayavaM niravayavaM paramparitaM ceti tAvatrividham / tatrAdyaM samastavastuviSayamekadezavivarti ceti dvividham / dvitIyamapi kevalaM mAlArUpakaM ceti dvividham / tRtIyaM ca zliSTaparamparitaM zuddhaparamparitaM ceti dvividhaM satpratyekaM kevalamAlArUpatvAbhyAM caturvidhamityaSTavidhamAhuH / kAre'pi / atra tasya puraskAro'stIti bhAvaH / mukhaM candra iti / atra gamakAbhAvAttadubhayaM na / tatra jaiminIyaM dRSTAntamAha-yathA zareti / AbhicArike karmaNi vi. zeSavihitamidam / vyAkaraNoktaM tamAha--yathA vA vaseti / "zala iga-' iti vihitaH / grAhayat na tvagrAhyat / tasyaiva tadvojatvAt / dharma: abhedatvarUpaH / saMbhAvanaivotprekSeti pakSe Aha-viSayeti / alaMkAradvayeti / rUpakotprekSetItyarthaH / nahi pradhAnatvaM tadvizeSaNam / tattvasyaiva bhaGgApatteH / tAvat Adau / AhuH prakAzakArAdayaH / e. For Private And Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra tatra - www. kobatirth.org rasagaGgAdharaH / Acharya Shri Kailassagarsuri Gyanmandir 231 parasparasApekSaniSpattikAnAM rUpakANAM saMghAtaH sAvayavam / tatrApi - samastAni vastUnyAropyamANAni zabdopAttAni yatra tatsamastavastuviSayam / yatra ca kacidavayave zabdopAttamAropyamANaM kacicArthasAmarthyAkSiptaM tadekadeze zabdAnupAttaviSayike avayavarUpake vivartanAtsvasvarUpagopanenAnyathAtvena vartanAdekadezavivarti / yadvA ekadeze upAttaviSayike avayave vizeSeNa sphuTatayA vartanAdekadezavivarti / samastavastuviSayaM sAvayavaM yathA 'suvimalamauktikatAre dhavalAMzukacandrikAcamatkAre / vadana paripUrNacandre sundari rAkAsi nAtra saMdehaH // ' atra samudAyAtmakasya sAvayavarUpakasyAvayavAnAM sarveSAmapi vastutaH samarthya samarthaka bhAvasya parasparaM tulyatve'pi kave rAkArUpasyaiva samarthyatvenAbhipretatvAtsamarthaka tayopAdAnamitareSAmiti gamyate / evaM sthite samarthakarUpakANAM viSayaviSayiNoH pRthagvibhakterazravaNAdanuvAdyatve'pi samarthya - rUpakasya tayoH STathagvibhaktizravaNAdvidheyatayA tadAdAya saMghAtAtmakasya sAvayavarUpakasyApi vidheyatvamatra vyapadizyate / bhaTasaMghAtAntargatasya mukhyasya kasyApi bhaTasya jayaparAjayAbhyAM bhaTasaMghAto jitaH parAjita - tyucyate / For Private And Personal Use Only 1 tatsUcitArucistvagre sphuTIbhaviSyati / yatra ca yatra tusaMghAtAtmakasAvayavarUpake / ava - yavarUpake iti / rUpakasaMghAtasyAvayavino'vayave kasmiMzcidrUpaka ityarthaH / vivartanAditi / viruddhatayA vartanAdityarthaH / viruddhatvamevAha - sveti / vinigamanAvirahAdAhadveti / avayave avayavarUpake | avayavAnAM muktAnakSatravastra jyotsnA mukhacandranAyikApUrNimArUpANAm | abhipreteti / vidheyatvena varNyatvAditi bhAvaH / tayorviSayaviSayiNoH / tadAdAya tadIyavidheyatvamAdAya / atra padye / anyadharmeNAnyatra vyapadeze mAna Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 232 kaavymaalaa| 'vyomAGgaNe sarasi nIlimadivyatoye tArAvalImukulamaNDalamaNDite'smin / AbhAti SoDazakalAdalamaGkabhRGgaM sUrAbhimukhyavikacaM zazipuNDarIkam // ' asya tu sAvayavarUpakasyAnuvAdyatvameva / atra varNyasya . pUrNacandrasya sUryAbhimukhyaM jyotiHzAstrasiddham / tena sUryAbhimukhya candrasya kathaM vikAsa iti na zaGkanIyam / ekadezavivarti sAvayavaM yathA'bhavagrISmaprauDhAtapanivahasaMtaptavapuSo balAdunmUlya drAGigaDamavivekavyatikaram / vizuddhe'sminnAtmAmRtasarasi nairAzyazizire vigAhante dUrIkRtakalupajAlAH sukRtinaH // ' atra sahacarairnigaDAdirUpakaiH sukRtiSu gajarUpakamAkSipyate / yathA vA- "rUpajalA calanayanA nAbhyAvartA kcaavlibhujNgaa| __ manjanti yatra santaH seyaM taruNItaraGgiNI viSamA // ' pUrva tu kaveH samarthyatvenAbhimatasya rUpakasyAkSepaH, iha tu samarthakatvenAbhimatasya nayanayo mInarUpakasyeti vizeSaH / atra ca camatkAravizeSajanakatayA rUpakasaMghAtAtmakamapi sAvayavarUpakaM rUpakAlaMkRtibhedagaNanAyAM gaNyate / yathA mauktikAlaMkRtibhedagaNanAyAmekaM nAsAmauktikamiva saMghAtAtmakamauktikamaJjaryAdayo'pi gaNyante / anyamAlArUpasyopamAdestateMdagamAha-yatheti / lakSyAntaramAha-vyometi / lakSyAntaradAne vizeSamAha-asya viti / atra kvApi pRthagvibhakterazravaNAnmiya uddezyavidheyAbhAvena sarvamuddizyAbhAyA eva vidheyatvAditi bhAvaH / spaSTatvAditaradupekSyAha-atreti / prauDhAtapetyatra karmadhArayaH / vyatikaraH sNbndhH| sahacarityanenAkSepakatvayogyatA, gajarUphkasya prAdhAnyaM ca sUcitam / lakSyAntaradAne bIjamAha-pUrva viti / rUpakasya gajetyAdiH / mIneti / santa ityasya tu sAdhavaH suhRdazcetyarthadvayamiti bhAvaH / janakatayeti gaNanAyAM hetuH / gaNyata iti / pRthagiti zeSaH / lokadRSTAntena siddhamartha pratipAdya vyatirekamukhena draDha. yati-tadbhedeti / upamAlaMkArabhedetyarthaH / prastutau prastAve / evaM asya pRthaggaNanavat / HHHHHI For Private And Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 233 Nane'gaNanaprasaGgAt / etena gavAM saMghAto gobhedAnAM kapilAdInAM gaNanAyAM yathA na gaNyate tathA rUpakabhedagaNanAprastutau na tatsaMghAtAtmakaM sAvayavaM gaNanIyam' iti parAstam / evamasmAtsaMghAtAtmakAtsAvayavAnmAlArUpakasya saMghAtAtmakatvenAvizeSe'pyekaviSayakatvaparasparanirapekSatvAbhyAmasti mahAvizeSaH / niravayavaM kevalaM yathA 'buddhirdIpakalA loke yayA sarva prakAzate / abuddhistAmasI rAtriryayA kiMcinna bhAsate // ' atra rUpakadvayamApa sApekSarUpakasaMghAtAtmakatvavirahAnniravayavam / mAlAtmakatvavirahAcca kevalam / niravayavaM mAlArUpakaM yathA-- 'dharmasyAtmA bhAgadheyaM kSamAyAH sAraH sRSTerjIvitaM shaardaayaaH| AjJA sAkSAdbrahmaNo vedamUrtarA kalpAntaM rAjatAmeSa rAjA // ' ekaviSayakanAnApadArthAroparUpatvAnmAlArUpamidam / parasparasApekSatvavirahAcca niravayavam / __ yatra cAropa evAropAntarasya nimittaM tatparamparitam / tatrApi samarthakatvena vivakSitasyAropasya zlepamUlakatve zliSTaparamparitam / yathA_ 'ahitApakaraNabheSaja naranAtha bhavAnkarasthito yasya / tasya kuto'hibhayaM syAdakhilAmapi medinI carataH // ' atra dvayorapyAropayoH samarthyasamarthakabhAvasya vastutastulyatve'pyahitAnAmapakaraNamevAhInAM tApakaraNamiti zleSamUlakenAropeNa rAjani bheSajatAdAtmyAropasya samarthanIyakatayA kaverabhiprAyaH / ata eva bhaGgazleSanivedito'hibhayAbhAvo'pi saMgacchate / ekaviSayatveti / etau ca mAlArUpakaniSTau dhau / sAvayavatvAnekaviSayakaM parasparasApekSaM ceti bodhyam / zAradAyAH sarasvatyAH / sAkSAditi / apratihatazaktitvAditi bhAvaH / eketi / rAjetyarthaH / dvayorapIti / ahisaMbandhatApakaraNabheSajAropayorityarthaH / 'samarthanIyatAyAm' iti pApaH / kaveriti / prAdhAnyAditi bhAvaH / ata eva tasya tA 20 For Private And Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| idameva mAlArUpaM yathA 'kamalAvAsakAsAraH kSamAdhRtiphaNIzvaraH / ayaM kuvalayasyendurAnandayati mAnavAn // ' zuddhaparamparitaM kevalaM yathA'devAH ke pUrvadevAH samiti mama naraH santi ke vA purastA devaM jalpanti tAvatpratibhaTaTatanAvartinaH kSatravIrAH / yAvannAyAti rAjannayanaviSayatAmantakatrAsimUrte mugdhAriprANadugdhAzanamasUNarucistvakRpANo bhujaMgaH // ' atrApi bhujaMgAropo dugdhAropasamarthyatvenAbhimataH / tadeva mAlArUpaM yathA'prAcIsaMdhyAsamudyanmahimadinamaNermAnamANikyakAnti |lAmAlA karAlA kavalitajagataH krodhakAlAnalasya / AjJAkAntApadAmbhoruhatalavigalanmaJjulAkSArasAbhA kSoNIndo saMgare te lasati nayanayorudbhaTA zoNimazrIH // ' yadyapi sAvayave'pyArope AropAntarasyopAyastathApi tatrAropAtiriktena kavisamayasiddhasAdRzyenApyAropAntarasiddhiH saMbhavati / yathA prAgukte 'sundari rAkAsi nAtra saMdehaH' ityatra mauktikAdInAM tArAtvAdyAropaM vinApyaujjvalyamAtreNApi sundaryA rAkAropasiddheH, iha tu nayanazoNimni jvAlAdyAropo'nalasamAropaM niyamenApekSate / evaM 'kAruNyakusumAkAzaH khalaH' ityatrAkAzakhalayoH sAdRzyasyAprasiddhatayAropasiddhyarthamAropa evopAya iti vailakSaNyam / tparyaviSayatvena samarthanIyatvena tadvedyatvAdeva / bhaGgeti / padacchedetyarthaH / idameva zliSTapa- . ramparitameva / kamaleti / kamalAnAmAvAsaH / kamalAyA vAsaH / pRthvIkRtiH / kSAntidhRtiH / pRthvImaNDalasya kumudasya ca / ayaM vo rAjA / atra samarthakakamalAvAsAdhAropasya zleSamUlakasya candrArope nimittatvAdrAjJi kAsArAdyanekapadArthAroparUpatvAca mAlAzliSTaparamparitarUpakatA / pUrvadevA daityAH / 'samiti' iti 'ka iha' iti dviH pAThaH / vyAkhyAtamidam / dugdhAropati / anena paramparitatvamuktam / zleSamAlayorabhAvAcchuddhakevalatve / tadeva zuddhaparamparitameva / prAcIti / apinA mAlArUpakaparigrahaH / For Private And Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 235 kazcittu bahvAropAtmakAtsAvayavAdAropadvayAtmakamevAsya vailakSaNye bIjamityAha / 'kAvyaM sudhA rasajJAnAM kAminAM kAminI sudhaa| dhanaM sudhA salobhAnAM zAntiH saMnyAsinAM sudhA // ' atra viSayamAlALato na kazciJcamatkAravizeSa iti na pRthagbhedagaNanAyAM gaNyate / AropyamANamAlA tu camatkAravizeSazAlitvAdgaNyata eva / atha kathaM nAma zliSTaparamparite 'kamalAvAsakAsAraH' ityAdAvekasyAropasyAropAntaropAyatvam / yataH zlepeNa kamalAnAmAvAsasya kamalAyA vAsasya cAbhedamAtramatra pratIyate / naikatrAnyAropaH / tasya svatantraviSayanidezApekSatvAt / na ca zuddhAbhedapratyaya evAropaH / viSayanigaraNAtmikAyAmatizayoktAvapi tatprasaGgAt / na ca zuddhAbhedapratyayenAtrArthaH yatsaMbandhini yatsaMbandhyabhedastasmiMstadabheda iti / 'kamalAvAsakAsAraH' ityAdau rAjani kAsArAropo rAjasaMbandhini lakSmyAzrayatve kAsArasaMbandhisarojAzrayatvAbhedAropeNa samarthayituM zakyaH / zleSeNa tu punarlakSmyAzrayatvasarojAzrayatvayorabhinnatvena pratyayAdabhinnadharmanibandhano rAjakAsArayorapyabhedapratyayaH syAt / na tu rAjaviSaye kAsAraviSayikasyAropasya prakRtasya siddhiH / imAvabhinnAvityAdyAkArasya zuddhAbhedapratyayasyAprakRtatvAtprAgukta Aropo mRgyaH / sa ca na zleSasAdhya iti satyam / zleSeNa zuddhAbhedapratIto satyAM prakRtAropasamarthanAyAntarA mAnasasya rAjasaMbandhini kAsA'tatra sAvayave siddhiH' iti paatthH| anlsmaaropmiti| rAjJIti zeSaH / kazcitviti / atrArucibIjaM tu prAguktarItyA nirvAha iti / viSayamAlAkata iti / ekasyApameyasya nAnopamAnakRta ityarthaH / yA mAlA / tasyaikatrAnyAropasya nAnupapattiriti / atredaM cintyam--kamalAvAsenAyaM rAjA kAsAra ityAdau yathA zleSamUlakAbhedAdhyavasAnenainaM sAdhAraNadharmamAdAya rAjakAsArayo rUpakasya gAmbhIryeNa samudro'yamityAdAviva saMbhavastadvatkamalAvAsakAsAra ityAdAvapi saMbhavAtkimartho'yaM kleza: / sAdhAraNadharmajJAnasya cAbhedAro. paprayojakatvAt / idameva cAsyopApatvamArope(?) etanmalIbhUtasAdhAraNadharmasaMpattiH (sAdhAraNadharmasaMpattiH) AropeNaivetyatra na kiMcinmAnam / samarthake rUpakatvavyavahArastu bhAktaH / tadApi zliSTeSu sAdRzyamUlakatvAbhAvAdAvazyakaH / evaM ca 'kAruNyakusumAkAza: For Private And Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 236 www. kobatirth.org ------------ kAvyamAlA | rasaMbandhyabhedAropasya kalpanAnnAnupapattiH / kathaM tarhi paramparitarUpake 'saujanyacandrikAcandro rAjA' ityAdau rUpakatvam / abhedAropasya sa - ve'pi tasya sAdRzyamUlakatvAbhAvAt / iti cet, na / samarthakAropeNa dharmaikyasaMpAdane sAdRzyasya niSpratyUhatvAt / syAdetat saujanyacandrikA - candra ityatra tatpuruSAvayave samAnAdhikaraNatatpuruSe candrikAyAmabhedasaMsargeNa saujanyasya vizeSaNatvAtpratIyamAnazcandrikAgataH saujanyAbhedo na rAjani candrAbhedAtmakaM rUpakaM samarthayituM prabhavati / yatsaMbandhini yatsaMvandhyabheda ityAdi prAguktanyAyAt / api tu saujanye viSaye candrikAbhedaH / yathA'saujanyaM te dharAdhIza candrikA tvaM sudhAnidhiH / sa ca durupapAda eva / na cAnayoH samAnavittivedyatvAnnAnupapattiriti zakyaM vaktum / prAtyakSike hi sAmagryAstulyatvAttat / na tu zAbdabodhe vyutpattivaicitryaniyantrite / evamanyatrApi kathaM samAsagatazuddhaparamparite dvayorAropayornirvAdyanirvAhakabhAvaH / kathaM ca zazipuNDarIkamityAdau puNDarIkarUpakamucyate / puNDarIkAbhedAtmakasya puNDarIkatAdrUpyasyAbhAnAt / zazyabhedapratyayAcca puNDarIkaM zazItyatreva zazirUpakamucyatAm / evaM nIlimadivyatoye tArAvalImukulamaNDalamaNDite SoDazakalAdalamaGka bhRGgamityatrApyuttarapadArthe pUrvapadArthAbhedasyaiva bhAnAtpUrvapadArtharUpakApattiH / 1 tathA Acharya Shri Kailassagarsuri Gyanmandir 'suvimalamauktikatAre dhavalAMzukacandrikAcamatkAre / vadanaparipUrNacandre sundari rAkAsi nAtra saMdehaH // ' ityatra sundaryo viSayabhUtAyAM rAkAtAdAtmyAvagamAtsphuTameva tAvadrAkArUpakam / tatra caraNatrayagatAni rAkArUpakANyanuguNatayopAttAnyapi khala:' ityAdI vakSyamANAnyonyAzrayo'pi na / khalAkAzarUpakopayuktakAruNyakusumayorabhedapratyayasyecchAdhInAhAryasya saMbhavena tAvataivopapatteH / na tu samarthakArope sAdRzyamUlakatvamAvazyakamityanupadamevoktam / etena syAdetadityAdinA saujanyacandrikAcandra ityazratya pUrvapakSasamAdhAne rAste / asmaduktarItyA pUrvapakSasyaivAbhAvAditi / samarthakAropeNa candrikAyAM saujanyAbhedaropeNa candrikAbheda iti / tadAtmakarUpakaM samarthayituM prabhavatItyasyAnuSaGgaH / sa ca sa tu saujanyacandriketyatra / anayorabhedayoH / tattulyavittivedyatvam / anyatrApi udAhRtAtiriktasthale'pi / udAhRtasthala eva zaGkate - kathaM ceti / For Private And Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH H / nAnuguNyamAcaranti / tArAcandrikApUrNacandrANAM mauktikadhavalAMzukavadanAbhinnatve siddhe'pi na sundaryA rAkAtAdAtmyaM sendumISTe / pratyuta viparItaM rAkAyAM sundarItAdrUpyam / teSAM rAkAsaMbandhitvAtsarvameva vyAkulamiti / atra vadanti -- abhedastAvadvizeSaNasya saMsargo bhavati / sa ca yathA mukhaM candra ityAdau vAkyagate rUpake svapratiyoginazcandrasya svAnuyogini mukhe vizeSaNatAyA nirvAhakastathaiva samAsagate mukhacandra ityAdI rUpake svAnuyogino mukhasya pratiyogini candre vizeSaNatAyAH / evaM cobhayatrApi vastutazcandrAbheda eva saMsargaH / kvacidanuyogitvamukhaH kvacicca pratiyogitvamukhaH / vizeSaNavizeSyabhAvavaicitryAt / na tu mukhacandra ityatra mukhAbhedaH saMsargaH / tathAsati candrarUpakAnApatteH, mukharUpakatvApattezca / svapratiyogikAbheda eva vizeSaNasaMsarge na tu svAnuyogikAbhed iti tu durAgrahaH / evaM ca saujanyacandriketyAdau vastutaH saujanyAbhedo na saujanyasya candrikAvizeSaNasya saMsargaH, api tu candrikAbheda eva / tathA ca saujanyaniSThAbhedapratiyoginI candriketi paryavasite'rthe bhaGgayantareNa saujanye candrikAbhedAsa - dvau jAtAyAM rAjani candrAbhedo'pi niSpadyate iti paramparite nAnupapattiH / zazipuNDarIkamityAdAvapi zaziniSTAbhedapratiyogi puNDarIkamiti paryavasite'rthe puNDarIkAbhedasya bhAnAtpuNDarIka rUpakamavyAhatam / evamanyeSvapyavayavarUpakeSu bodhyam / evaM suviralamauktikatAre ityAdAvapi tArAdyabheda eva mauktikAdigato mauktikAdInAM tArAdivizeSaNAnAM saMsargIbhavanrAkArUpakasya samarthako bhavatIti sarva sustham / so'yamabhedo yatrAnuyogitvamukhastatra rUpakasya vidheyatA / yatra ca pratiyogitvamukhastatrAnuvAdyatvamiti dikU / 237 For Private And Personal Use Only tatra 'prAcIsaMdhyAsamudyanmahimadinamaNeH' ityatrAropyamANayoH parasparasAropaviSayayozcAnukUlye rUpakayoranugrAhyAnugrAhakabhAvo darzitaH / castvarthe / ISTe tadabhinnatvamiti zeSaH / sundarItAdrUpyaM tadabhinnatvaM semISTe ityasyAnuSaGgaH / kvacitsamAsagate / kacicca vAkyagate / evavyAvartyamAha-na viti / ityatra samAsagate / mukhAbhedo mukhapratiyogikAbhedaH / nAnupapattiriti / rUpakatvasyetyAdiH / sarva susthamiti / anye tu " tulyavittivedyatayA candrAbhedasyApi mukhe pratIterArtha candrarUpakam / zAbdaM vyaste / evaM mukhAbhedasya samAsazAstrapravRttyupayogitayAGgIkAre 1 Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 238 prAtikUlye yathA yathA vA www. kobatirth.org ------ kAvyamAlA | 'AnandamRgadAvAgmiH zIlazAkhimadadvipaH / jJAnadIpamahAvAyurayaM khalasamAgamaH // ' Acharya Shri Kailassagarsuri Gyanmandir ' kAruNyakusumAkAzaH zAntizaityahutAzanaH / yazaH saurabhyalazunaH pizunaH kena varNyate // ekatra nAzyanAzakabhAvarUpamaparatra cAtyantikasaMsargazUnyatArUpaM prAtikUlyamupamAnayostathaivopameyayozca / anugrAhyAnugrAhakabhAvaH punarAro payoraviziSTa eva / tathA 'ayaM sajjanakArpAsarakSaNaika hutAzanaH / paraduHkhAgnizamanamArutaH kena varNyate // ' atra rakSaNazamanapade virodhilakSaNayA viparItArthabodhake / evaM padArtharUpakaM lezato nirUpitameva / vAkyArthe viSaye vAkyArthAntarasyArope vAkyArtharUpakam / yathAhi viziSTopamAyAM vizeSaNAnAmupamAnopameyabhAva ArthastathAtrApi vAkyArthakAnAM padArthAnAM rUpakamarthAvaseyam / 'Atmano'sya tapodAnairnirmalIkaraNaM hi yat / kSAlanaM bhAskarasyedaM sArasaiH salilotkaraiH // ' atrAtmani tapodAneSu cAropaviSayavizeSaNatayA vimbabhUteSu bhAskarasya 'dhyatAtparyaviSayatvAnna tamAdAya mukharUpakavyavahAraH / kiM cAtra pUrvapadArthapradhAnamayUravyaMsakAdisamAsena candrapuNDarIkAdyabhedasyaiva mukhazazyAdau bhAnAnna doSaH / ata eva 'vizevyasya pUrvanipAtArthamidam' iti bhASyakRtaH / evaM ca vAcyatApi candrarUpakasya " ityAhuH / apare tu "candraniSThAbhedazcandrapratiyogikAbhedazca rUpakam / ata eva ' tadrUpakramabhedo ya upamAnopameyayoH' ityuktaM prakAze / yadvA viSayiniSThAbhedapratyApitito ( ? ) yatra viSayasya raJjanamityeva lakSaNArthaH / evaM ca mukhapratiyogi kAbhedevAMzcandra ityevaMbodhe'pi na kSatiH" ityAhu: / tatra padArtharUpakANAM madhye / parasparamityasya madhyamaNinyAyenobhayatrAnvayaH / lakSyAntaradAne bIjamAha - ekatreti / Aye ityarthaH / ayaM pizunaH / arthAseyamArthikam / etallakSyamAha - Atmana iti / sArasaiH saraH saMbandhibhiH / 'salilo For Private And Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 239 salilakSAlanAdInAM ca viSayivizeSaNatvena pratibimbAnAM rUpakaM gamyamAnaM pradhAnIbhUtaviziSTarUpakAGgam / 'nedaM rUpakam / rUpake ca bimbapratibimbabhAvo nAsti' iti kenApyAlaMkArikaMmanyena pratAritasya dIrghazravasa uktirazraddheyaiva / yayorivAdizabdaprayoge upamA tayorekavAnyArope rUpakamiti niyamAt / atra yadi rUpakaM nAGgIkuruSe maivAGgIkuru, tarhi tatrevayathAdizabdaprayoge upamAmapi / evaM tvayi kopo mahIpAla sudhAMzAviva pAvakaH' ityAdau svakalpitena viziSTena dharmiNA sAdRzyasya pratyayAdupamAM brUSe brUhi tarhi / tatraivevasya nirAse 'tvayi kopo mahIpAla sudhAMzI havyavAhanaH' ityAdau rUpakamApi / tathA 'kuGkumadravaliptAGgaH kaSAyavasano yatiH / komalAtapabAlAbhraH saMdhyAkAlo na saMzayaH // ' ityAdAvapi viziSTarUpakaM bodhyam / tvayi kopa ityatra viSayiNaH svabuddhikalpitatvAtkalpitaM viziSTarUpakam / iha tu na tatheti vizeSaH / na caivamAdau pratIyamAnotprekSA vaktuM zakyA / abhedasya nizcIyamAnatvAt / utprekSAyAM ca satyAM saMbhAvyamAnatA syAt / anyathA mukhaM candra ityAdAvapi pratIyamAnotprekSApattyA rUpakavilopApatteH / atha bodho vicAryatetatra prAzvaH-"viSayivAcakapadena viSayivRttiguNavato lakSaNayA sAropayopasthitau vipaye tasyA bhedena saMsargeNa vizeSaNatayAnvayaH / evaM ca mukhaM candra ityatra candravRttiguNavadabhinnaM mukhamiti dhIH / ata evAlaMkArabhASyakAraH 'lakSaNAparamArthaM yAvatA rUpakam' ityAha / na ca candrasadRzaM skarAdInAM ca' iti pAThaH / nedamiti / kiM tu nidarzanetyarthaH / co'pyarthe / dIrghazravaso lambakarNasya draviDasyAppadIkSitasya / tayoriti / tadabhAve iti zeSaH / yuktyantaramAha-evamiti / bAlAbhraH / zoNAbhra ityarthaH / viSaviNazcandrAdhikaraNakAgnirUpopamAnasya / iha tu kuGkama ivetyatra tu / evamAdau Atmano'syetyAdau / ivAdyaprayogAdAhapratIyeti / anyathA tasya saMbhAvyamAnatve iSTApattau / tatra bodhaviSaye / dvayorupAdAnAdAha-sAropeti / upasthitau satyAmiti zeSaH / viSaye tasyA bhedeneti / viSaya For Private And Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 240 kaavymaalaa| mukhamityupamAto'sya ko bhedaH / bodhavailakSaNyAbhAvena vicchittivailakSaNyAbhAvAt / vRttimAtravailakSaNyasyAprayojakatvAditi vAcyam / lAkSaNikabodhottaraM jAyamAnena prayojanIbhUtenAbhedabodhenaiva vailkssnnyaat| nirUDhalakSaNAtiriktAyA lakSaNAyAH prayojanavattAniyamAt / abhedabuddezca vRttyantaravittibhAvyatvena na bAdhabuddhipratibadhyatvam" ityaahuH| .. navyAstu-"nAmArthayorabhedasaMsargeNAnvayasya vyutpattisiddhatvAJcandrAbhinnaM mukhamiti lakSaNAM vinaiva bodhaH / phalasyAnyathaivopapattelakSaNAkalpanasyAnyAyyatvAt / kiM ca yadi ca rUpake lakSaNA syAnmukhacandra ityatropamitivizeSaNasamAsayoruttarapadasya lAkSaNikatvAvizeSAdekasyopamAtvamanyasya rUpakatvamiti vyAhataM syAt / api ca mukhaM na candrasadRzamapitu candra ityAdau sAdRzyavyatirekamizrite sAdRzyabuddherayogAt / evaM devadattamukhaM candra eva, yajJadattamukhaM tu na tathA api tu candrasadRzamityAdau naarthasya lakSyamANacandrasadRzAnvayitvAnna candrasadRzazcandrasadRza iti bodhakadarthanApattezca / nahi naJaH phalIbhUtajJAnaviSayeNAbhedenAnvayo yuktaH / etadanvayavelAyAM tasyAnupasthiteH / tAdRzAbhedabodhasya cAhAryatvAnna bAdhabuddhipratibadhyatvam / yadvA AhAryAnvayasyeva zAbdAnvayasyApi bAdhanizcayapratibadhyatAkoTau nivezaH / sati ca bAdhanizcaye tadvattAzAbdabuddharanutpAdaH / yogyatAjJAnavirahAt / sati ca kvacidAhAthai yogyatAjJAne tatAvacchedakAvacchinnaviSaye pUrvopasthitasyetyarthaH / vRttIti / zaktilakSaNAnyataretyarthaH / vRtyantaravittIti / vyaJjanAjJAnetyarthaH / Ahuriti / etanmate hyevaM rUpakalakSaNamanidrutaviSayakaM puraskRtaviSayatAvacchedakaM vA AhAryAbhedapratItiphalakopamAnabodhakapadajanyapratItiviSayIbhUtaM sAdharmya miti / phalasyAbhedabuddheH / anyathaivoktaprakAreNa / na tathA na candraH sadRza iti / mukhapadArtha iti zeSaH / nanu svamate bAdhasattvena kathamabhedadhIrata Aha-tAdRzeti / idaM ca zAbde tasyAH pratibandhakatvamarIkRtya vastutastadeva netyAha-yadveti / nanvevaM sati bAdhanizcaye tadabhAvo nopapadyetAta Aha-sati ceti / buddheranutpAda iti / idaM tu cintyam / zAbdabodho hi bhavatyeva / ata eva vahinA siJcatIti vAkyaprayokturadraveNa vahninA kathaM sakaM bravISItyupahAsa: saMgacchate / avodhe hi etadarthakadraviDabhASAzravaNottaraM pAzcAtyasyeva makataiva syAt / nanu padArthasmaraNameva na zAbdabodha iti cet, kimanena zraddhAjADyena / bAdhajJAnAdInAM ca tadvo. dhye'prAmANyajJAnajananadvArA pravRttipratibandhakatvam, yogyatAjJAnAdInAM ca tajjanakatvameva For Private And Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 241 duriSTatvAt / ata eva yogyatAjJAnasya bAdhanizvayaparAhatasyApi zAbdadhIhetutvam / tasmAdetadanyataraprakAreNa kAvye sarvatra bodhopapattiH / api ca tadgatadharmavattvabuddheH kathaM tadabhedabuddhiH phalaM syAt / nahi sAdhAraNadharmAvacchinnAbhedajJAnasya tattadasAdhAraNadharmAvacchinnAbhedajJAne hetutvaM kvApyavagatam / ghaTapaTayordravyatvanobhedagrahe'pi ghaTatvAdinA bhedagrahAt / tadabhinnatvena jJAnasya punastaddharmapratipattiH phalaM syAt / pravAhAbhinnajJAnasyeva zaityapAvanatvAdipratipattiH / ataeva 'kRpayA suvayA siJca hare mAM tApamUrcchitam / jagajjIvana tenAhaM jIviSyAmi na saMzayaH // ' ityAdAvamRtAbhinnatvabodhe satyeva kRpAyAH seke karaNatvenAnvayaH / tAdRzasekasya ca jIvane hetutveneti dik / 1 - atha kathaM 'gAmbhIryeNa samudro'yaM saundaryeNa ca manmathaH ' ityatra bodhaH / zuNu -- prAcAM tAvakSyamANaikadeze sAdRzye prayojyatAyA abhedasya vA tRtIyArthasyAnvayAdgAmbhIryaprayojyasamudrasAdRzyavadabhinno'yaM gAmbhIryAbhinnasamudravRttidharmavadabhinno'yamiti vA ghorlakSaNAM vinaiva / abhedasaMsargeNAnvayavAdinAM punarittham -- kavinA svecchAmAtrAdupakalpitA asanto'pyantaHkaraNapariNAmAtmakA artha upanibadhyante mukhacandrAdayaH / teSu ca sAdhAraNadharmANAmastyeva prayojakatvam / taddarzanAdhInatvAttannirmiteH / evaM ca gAmbhIryAdiprayojyasamudrAdyabhinna iti buddhirapratyUheti / yadvA jJAnajanyajJAnaprakAratvaM tRtIyArthaH / vahnimAndhUmAdityAdau paJcamyarthatayA tasya kalpanAt / evaM ca gAmbhIryajJAnajanyajJAnaprakArasamudrAbhinna ityAdirbodhaH / tadidaM rUpakaM viSayaviSayiNoH sAmAnAdhikaraNye apadArthatayA saMsargaH / neti ramaNIyaH panthAH / abhedagrahe'pIti / anye tu camatkArisAdhAraNadharmarUpasAhazyajJAna eva phalabalAttathAzaktikalpane cArya doSa ityAhu: / seke karaNatveneti / na tu sadRzatvenetyarthaH / jJAne tatsadRzAttatkAryotpatteranubhavaviruddhatvAditi bhAvaH / nanvevamandhakavestannirmitirna syAdata Aha- yadveti / yadvA tajjJAnasya prayojakatve'pi tasyAtattvAdAha - tasyeti / jJAnajanyajJAna prakAratvasyAnyaiH kalpitatvAdityarthaH / kacidvizeSya 31 For Private And Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 kaavymaalaa| yathA 'buddhirdIpakalA-' ityAdau / vaiyadhikaraNye ca zabdArthatayA kva. cidvizeSyam / yathA'kaizore vayasi krameNa tanutAmAyAti tanvyAstanA vAgAminyakhilezvare ratipatau tatkAlamasyAjJayA / Asye pUrNazazAGkatA nayanayostAdAtmyamambhoruhAM kiM cAsIdamRtasya bhedavigamaH sAcismite tAttvikaH // ' atra zazAGkatAtAdAtmyabhedavigamazabdairabhidhIyamAnaM rUpakaM prathamAntavizeSyatAvAdinAM mate vizeSyam / kriyAvizeSyatAvAdinAM tu tatraiva kiMcidvyatyAsena niSThAntakriyAdAne / kvacicca vizeSaNam / yathA'avicintyazaktivibhavena sundari prathitasya zambararipoH prabhAvataH / vidhubhAvamaJcatitamAM tavAnanaM nayanaM sarojadalanirvizeSatAm / / iha dvitIyArthe vizeSaNIbhUtaM vidhutvAdi vidhvabhedAtmakatayA rUpakam / evaM mukhacandra ityAdAvupamitasamAse tAvadupamaiva / vizeSaNasamAse tu rUpakam / bodhazca zazipuNDarIkamityAdAviva prAkpratipAditadizA bodhyaH / 'mInavatI nayanAbhyAM karacaraNAbhyAM praphullakamalavatI / zaivAlinI ca kezaiH suraseyaM sundarIsarasI // ' ityAdau tRtIyAyA abhedArthakatvAttasya ca prAguktadizA pratiyogitvamukhasyArthavazAdanvaye nayananiSThAbhedapratiyogimInavatIti bodhaH / mInavattvaM ca svAbhinnadvArakam / etatsphoraNAyaiva nayanAbhyAmityuktam / mInAbhimiti / vAkyArthamukhyavizeSyamityarthaH / AyAtIti saptamyantaM vayovizeSaNam / tanvyAstanAviti madhyamaNinyAyenAnveti / AgAmIti / zaktyA lakSaNa yA veti bhAvaH / kiMciditi / 'kiM cAsIt' ityasya sthAne 'saMpanno hi' iti pAThe ityarthaH / vibhaveneti prakhyAne hetu: / zambararipoH kAmasya / dvitIyArthe kamaNi / vivabhedeti / lakSaNayeti bhAvaH / vizeSaNasamAse viti / cintya midam / candramukha mitysyaaptteH| pariNAmAlaMkArodAharaNe tu vizeSaNasamAsa ucitaH / atra tu mayUravyaMseti samAse tvityucitam / pratIti / mInapratiyogikAbhedasya nayane arthavazAtsarasIrUpakAnurodhenAnvaye ityarthaH / svaabhineti| mInAbhinnanayanetyarthaH / nayanAbhede tatpratiyogikAbhede / ni. For Private And Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 243 nanayanavatIti tu paryavasitam / nayanAbhede tu mIneSu gRhyamANe sarasIrUpakApoSaNAdityuktameva / __ sAdhAraNadharmazcAtrApyupamAyAmiva kvacidanugAmI kvacidvimbapratibimbabhAvamApannaH kvacidupacaritaH kvacicca kevalazabdAtmA / so'pi kvacicchabdenopAttaH / kvacitpratIyamAnatayA nopAttaH / upAtto'nugAmI yathA'jaDAnandhAnpaDUnprakRtibadhirAnuktivikalA ngrahagrastAnastAkhiladuritanistArasaraNIn / nilimpainimuktAnapi ca nirayAntarnipatato narAnamba trAtuM tvamiha paramaM bheSajamasi // ' atra trAtumiti tumunnantena zabdenopAttaM jaDAndhAditrANaM bheSajaMbhAgI. rathyoH / ayamevAnukto yathA 'samRddhaM saubhAgyaM sakalavasudhAyAH kimapi ta___ nmahaizvarya lIlAjanitajagataH khaNDaparazoH / zrutInAM sarvasvaM sukRtamatha mUrta sumanasAM sudhAsAmrAjyaM te salilamazivaM naH zamayatu // ' atra saubhAgyabhAgIrathyoH svAbhAvavyApakadaurbhAgyatvaparamotkarSAdhAyakatvAdiranupAttaH pratIyamAno dharmaH / evamIzvarAsAdhAraNadharmatvaparamagopyatvaniratizayasukhajanakatvAnyApAmarasakalajanajarAmRtyuharaNakSamatvaM cottarottarAropeSvanugAmIti / bimbapratibimbabhAvamApanno viziSTarUpakaprasaGge nirUpitaH / limpA devAH / nirayo narakaH / amba gaGge / bhAgIrathyoH / anugAmI dharma iti zeSaH / samRddhamiti / gaGgAstutireva / saubhAgyabhAgIrathyoH saubhAgyabhAgIrathIjalayoH svapadena viSayaviSayiparAmarzaH / sudhAsAmrAjyamityatrAha-ApAmareti / nirUpita iti| 'kuGkumadravaliptAGgaH kASAyavasano yatiH / komalAtapazoNAbhraH saMdhyAkAlo na saMzayaH // ' For Private And Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 244 www. kobatirth.org kAvyamAlA | upacarito yathA 'avirataM parakAryakRtAM satAM madhurimAtizayena vaco'mRtam / api ca mAnasamambunidhiryazo vimalazAradacandiracandrikA | ' atrAmRtarUpake viSaye vacasyupacarito madhurimAtizayaH zabdenopAttaH / ambunidhyAdirUpake ca gAmbhIryAdyanupAttam / kevalazabdAtmako yathA evam -------- Acharya Shri Kailassagarsuri Gyanmandir 'aGkitAnyakSasaMghAtaiH sarogANi sadaiva hi / zarIriNAM zarIrANi kamalAni na saMzayaH // ' atra sarogazabdAdirUpAtta eva pratIyate na luptaH / Adyo hyabhano dvitIyastu bhanaH / ayameva sAdhAraNo yatra yuktirUpeNopanyasyate taddheturUpakam / yathA 'paJcazAkhaH prabho yaste zAkhA suratarorasau / anyathAnena pUryante kathaM sarvamanorathAH // ' 'prANazavirahakkAntaH kapolastava sundari / manobhavavyAdhimattvAnmRgAGkaH khalu nirmalaH // ' iha zleSeNa rasacandrayoH kapole tAdrUpyapratyayAdvirUpakaM niravayavam / hetustu triSuSTi eva / evamanye'pi prakArA jJeyAH / ityAdAviti bhAvaH / candireti / candretyarthaH / upeti / vastuto madhurimAtizayasya tatrAsattvAt / evamagre'pi / anupAttamiti / upacaritamiti zeSaH / aGkitAnIti / vyAkhyAtamidam / upAnta eveti / evaM caika evaM bhedo'sya / tadAha - lupta iti / anupAtta ityarthaH / abhagnaH padAvAntarabhaGgazUnyaH / bhagnastayuktaH / asya bhedAntaramAhaayameveti / kevalazabdAtmaka evetyarthaH / yatheti / rAjAnaM pratyuktiH / he rAjan, te pazcazAkhaH paJcAGgulirhasto'sau kalpavRkSasya zAkhaivetyarthaH / mRgAGkaH zleSeNa candro rasavizeSazca / tadAha - iheti / niravayavamiti / mitho'vayavAvayavibhAvAbhAvAditi bhAvaH / heturmanobhavetyAdi bodhyaH / triSu upamAnadvaye upameye cetyarthaH / zliSTa eveti / manasijAtamadana saMbandhiviziSTAdhimattvaM dayitAyAM manobhavavyAdhirUpakSayamanthakatvaM ( 2 ) For Private And Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 245 'ullAsaH phullapaGkeruhapaTalapatanmattapuSpaMdhayAnAM nistAraH zokadAvAnalavikalahRdAM kokasImantinInAm / utpAtastAmasAnAmupahatamahasAM cakSuSAM pakSapAtaH saMghAtaH ko'pi dhAmnAmayamudayagiriprAntataH prAdurAsIt // ' atropameya upamAnasya nAropaH / api tu kAraNe kAryasyeti rUpakaM na bhavatIti prAzcaH / etanmatAnusAreNaivAsmAbhirapi lakSitam / ucchRGkhalAH punarAropamAtraM rUpakaM vadanta ihApi rUpakamevAcakSata iti prAgeva nirUpitam / nanu- 'yazaHsaurabhyalazunaH zAntizaityahutAzanaH / kAruNyakusumAkAzaH pizunaH kena varNyate // ityatra lazunahutAzanAkAzaiH pizunasya kiM sAdharmyam, yena teSAmasminrUpakamucyata iti cet, yazaHsaurabhyayoH zAntizaityayoH kAruNyakusumayozca tAdUpye zabdAdupasthApite'nantaramupasthitaM yazorUpasaurabhyAdyabhAvavattvametat / evamapi lazunakhalayostAdrUpyasiddhau satyAM lazunarUpakhalAvRttitvena yazaHsaurabhyayostAdrUpyaM siddhyet, yazaHsaurabhyayostAdrUpyasiddhau ca yazorUpasaurabhyazUnyatvena lazunakhalayostAdrUpyam, ityanyonyAzrayo nAzaGkanIyaH / sakalasiddheH kalpanAmayatvena / kalpanAyAzca khapratibhAdhInatvAt / zilpibhiH parasparAvaSTambhamAtrAdhInasthitikAbhiH zileSTakAbhihavizeSanirmANAcca / athAsya dhvaniHtatra zabdazaktimUlo yathA_ 'vijJatvaM viduSAM gaNe sukavitAM sAmAjikAnAM kule mAGgalyaM svajaneSu gauravamatho lokeSu sarveSvapi / . rase manobhavasaMbandhi rAjayakSmarUpa vyAdhimatvaM candre iti bhAvaH / ullAsa iti / taddhe. turityarthaH / sUryodayavarNanam / teSAM lazunAdInAm / asminpizune / castvarthe / nanvanyonyAzrayotpattAviva jJAne'pi pratibandhakatvAtkathaM (tathAsvapratibandhakatvAtkathaM) tathA svapratibhAta Aha-zilpibhiriti / vijJeti / atra vijJAdayaH paNDitAnAmiva budhAdInAmapi vAcakAH / nAnArthatvAt / vijJatvaM paNDitatvaM budhatvaM ca / sukavitAM kAvyakartRtvaM For Private And Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 246 kaavymaalaa| duItte zanitAM nRlokavalaye rAjatvamavyAhataM mitratvaM ca vahannakiMcanajane deva tvameko bhuvi // ' atra zaziniyantraNe'pi budhatvazukratvAdIni budhAdyabhedarUpANi rAjani vyajyante / yathA vA-- 'aviralavigaladAnodakadhArAsArasiktadharaNitalaH / dhanadAyamahitamUrtirdeva tvaM sArvabhaumo'si // ' arthazaktimUlo yathA 'karatUrikAtilakamAli vidhAya sAyaM smerAnanA sapadi zIlaya saudhamaulim / prauDhiM bhajantu kumudAni mudAmudArA ___mullAsayantu parito harito mukhAni // ' atra tvadIyamAnanaM kalaGkacandrikAviziSTacandrAbhinnamiti rUpakaM kumudavikAsAdinA dhvanyate / na tu bhrAntimAn / kumudAnAM hAratAM cAcetanatvAt / na cAcetaneSu mudAmasaMbhavAdatyavazyaM kumudAdiSu cetanatvAropeNa bhAvyam, tena ca bhrAntisiddhiriti vAcyam / mutpadasya vikAse lAkSaNikatvAt / idaM vA viviktamudAharaNam'timiraM haranti haritAM puraH sthitaM tirayanti tApamatha tApazAlinAm / vadanatviSastava cakoralocane parimudrayanti sarasIruhazriyaH // ' ihApi vadanaM candra iti gamyate / zukratvaM ca / mAGgalyaM zobhanatvamaGgArakatvaM ca / gauravaM zreSThatvaM bRhaspatitvaM ca / durvRtte zanitAM azanitAM zanitAM ca / vajratvaM mandatvaM cetyarthaH / rAjatvaM nRpatvaM candratvaM c| mitratvamAptatvaM sUryatvaM ca / niyantraNeti / prakaraNAditi bhAvaH / dhArAsAretyatra 'sa kIcakaiH' itivadAsArapadaM saMpAtamAtraparam / vyAkhyAtamidam / pUrva vizeSaNeSveva dhvaniH, atra tu vizeSye'pIti pUrvato bhedaH / sArvabhaumazcakravartI diggajazca / saudhamauliM gRhazikharam / mudAM vikAsAnAm / udArAmatizayitAm / harito dizaH krvyH| viviktaM bhrAntimada For Private And Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / Acharya Shri Kailassagarsuri Gyanmandir 247 AnandavardhanAcAryAstu - " prAptazrIreSa kasmAtpunarapi mayi taM manthakhedaM vidadhyAnidrAmaNyasya pUrvAmanalasamanaso naiva saMbhAvayAmi / setaM nAti bhUyaH kimiti ca sakaladvIpanAthAnuyAtastvayyAyA vikalpAniti dadhata ivAbhAti kampaH payodheH // ' atra rUpakAzrayeNa kAvyacArutvavyavasthApanAdrUpakadhvaniH" ityAhuH / taccintyam / atra ca jaladhikampahetutvena vikalpatrayaM kalpate / tacca prakRte rAjavizeSyakAM jalanidhigatAmanAhAryaviSNutAdAtmyajJAnarUpAM bhrAntimevAkSipati, na rUpakam / tajjIvAtorAhAryaviSNutAdAtmyanizcayasya kampAjanakatvAt / kavijaladhigatatvena vaiyadhikaraNyAcca / ajJAtameva kevalaM viSNutAdAtmyaM jalaveH kampe'nupayuktameva / camatkAriNyapi cAtra bhrAntireveti dhvanirapi tasyA eva yuktaH / athAsyApi kavisamayaviruddhatayA camatkArApakarSakA liGgabhedAdayo doSAH saMbhavanti / yathA 'buddhiracirmahIpAla yazaste suranimragA / kRtayastu zaratkAlacArucandiracandrikA // ' atra viSayaviSayiNoliGgAdikRtaM vailakSaNyaM tayostAdyabuddhau pratikUlam | kvacitkavisamayasiddhatayA camatkArahAnirAhitye tu nAmI doSAH / yathA 'saMtApazAntikAritvAdvadanaM tava candramAH' ityAdI heturUpake / iti rasagaGgAdhare nirUpitaM rUpakaprakaraNam / For Private And Personal Use Only mizritam / tajjIvAto rUpakajIvAtoH / vaiyadhIti / kavau jaladhI / AhAryaviSNutAdAtmyanizcayastu kavAviti na tasya tajjanakatvam / sAmAnAdhikaraNyAbhAvAt / kevalamityasyaiva vyAkhyA jJAtameveti / candrAloke tu 'yatropamAnacitreNa sarvathApyuparajyate / upameyamayI bhittistatra rUpakamiSyate // samAnadharmayuksAdhyAropAtsopAdhirUpakam utsikta kSitibhRlakSapakSacchedapuraMdaraH // ' sAdhAraNadharmaviziSTopamAnasya yatrAropa ityarthaH / 'pRthaka thitasAdRzyaM dRzyasAdRzyarUpakam / ullasatpaJcazAkho'yaM rAjate bhujabhUruhaH // syA daGgayaSTirityevaMvidhamAbhAsarUpakam / aGgayaSTidhanurvallItyAdi rUpitarUpakam // ' ityapi ha zyate / / iti rasagaGgAdhara marmakAze rUpakaprakaraNam // Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 248 kaavymaalaa| atha pariNAmaHviSayI yatra viSayAtmatayaiva prakRte prakRtopayogI na svAtantryeNa sa prinnaamH| atra ca viSayAbhedo viSayiNyupayujyate / rUpake tu naivamiti rUpakAdasya bhedH| ayamudAhiyate'apAre saMsAre viSamaviSayAraNyasaraNau mama bhrAmaM bhrAmaM vigalitavirAmaM jaDamateH / parizrAntasyAyaM taraNitanayAtIranilayaH samantAtsaMtApaM harinavatamAlastirayatu / ' bhagavadAtmatayaiva tamAlasya saMsAratApanivartanakSamatvam / mArgazrAntajanasaMtApahArakatvAdramaNIyazobhAdhAratvAcca tamAlo viSayitayopAttaH / ayaM samAnAdhikaraNo vAkyagaH / pariNAma lakSayati-atheti / viSayI upamAnam / viSayeti / upameyetyarthaH / evavyAvaya'mAha---na svAtantryeNeti / svasvarUpeNetyarthaH / tatreti zeSaH / sa vissyaabhedH| atra ca pariNAme caanvmiti| kiM tu viparItamiti bhaavH| rUpa "dasya bheda iti / vayaM tu brUmaH-upamAnapratiyogikAbhedo rUpakam / upameyapratiyogikAbhedaH pariNAmaH / pratIpavat tatrAbhede upameyapratiyogikatvatAtparyagrAhakaM prakRtakAryopayogaH / na tu taccharIre. 'sya pravezaH / evaM ca yatropamAnasya svAtmanaiva prakRtakAryopayogo yatra codAsInatA tatra rUpakameva / evaM ca pariNAmo vizeSaNasamAsAyattaH / rUpakaM mayUravyaMsakAdi samAsAyattaM mukhacandra ityAdau / yadi tu candramukhamiti viprayujyate tadA vizeSaNasamAsAyattamapi rUpakamiti / pare tu "upamAnopameyapadAnAmapamAnapratiyogikAbhedasaMsargeNa bodhakAnAM 'mayUravyaMsakAdayazca' iti samAsena vizeSaNasamAsabAdhAcandramukhamiti prayoga eva na" ityAhuH / bhrAmaM bhrAmaM bhrAntvA bhrAntvA / evamagre'pi / vigaliteti kriyAvizeSaNam / harireva navatamAlaH / bhaktoktiriyam / bhageti / atretyAdiH / nanu hareviSayitvena rUpakamevedamata Aha-mArgeti / maharSeriti / zukadevasyetyarthaH / zrAvaM zrAvaM vacaHsudhAmiti viziSTaM samastamekaM padam / mayUravyaMsakAditvAt / snAtvAkAlaka itivat / prakRtakAryopayogitvaparyantasya pariNAmazarIratvAt / ata eva tirayatupadasyAsamastatvAtpUktisya vAkyagatvamityAhuH / kvacittu 'haririha tamAla:' iti pAThaH / tatra vAkyagatvaM spaSTameva / tadA vacaHsudhAmityeva / zrAvaM zAvamiti bhinnaM padamiti bodhyam / upa(abhi). For Private And Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 249 samAsago yathA 'mahAsaputrasya zrAvaMzrAvaM vacaHsudhAm / upa(abhimanyusuto rAjA parAM mudamavAptavAn / ' vyadhikaraNo yathA--- 'ahInacandrA lasatAnanena jyotsnAvatI cApi zucismitena / eSA hi yoSA sitapakSadoSA toSAya keSAM na mahItale syAt // ' atra sarveSAmeva toSAya syAdityanena virahijanatoSajanakatvamapi labhyate / taccAropyamANazuklapakSarajanyAH svAtmanAbAdhitaM yoSArUpeNa tu saMgacchata iti bhavati pariNAmaH / sa ca parasparasApekSabahusaMghAtmakatayA sAvayavaH / tatrAdyArdhagatau dvAvavayavau vyadhikaraNau dvitIyArdhagatazcaikaH smaanaadhikrnnH| yccaappdiikssitai|ydhikrnnyen pariNAme udAhRtam'tArAnAyakazekharAya jagadAdhArAya dhArAdhara cchAyAdhArakakaMdharAya girijAsaGgaikazRGgAriNe / nadyA zekhariNe dRzA tilakine nArAyaNenAstriNe nAgaiH kaGkaNine nagena gRhiNe nAthAya seyaM natiH // ' manyusutaH parIkSitaH / Ananeneti cchedaH / eSA kAminI zuklapakSayAminItyarthaH / atra naJ kAkkAm / tallabdhamarthamAha-atreti / Aropyeti / yo mAyAmityAdiH / tasyA uddIpakatvena tattApajanakatvAditi bhAvaH / nanvevaM samAnAdhikaraNa evAyamiti kathaM viparItapratijJA ata Aha-saceti / uktapradhAnapariNAmaprakaraNe / 'idaM vaiyadhikaraNyaM rUpake'pi dRzyate' ityuktvA taaraanaaykshekhraayetyaayudaahRtm| tatra ko dossH| kiM ca nadyA zekhariNe ityaMze viSayAtmatayaiva prakRtopayogAbhAvAtpariNAmAbhAve'pi vAcyamArtha vA rUpakamapi na vAcyam / upamAnapratiyogikAbhedasyopameye'bhAnAt / kiM ca zRGgAritopapAdakaM zekharAdItyapyayuktam / nArAyaNenAstriNe ityasya tadupapAdakatvAbhAvAt / kiM tu namasyatAsaMpAdakazivaniSThotkarSabodhakAnImAni vizeSaNAni / tadupapAdakatA ca zekharasya nadItAdAtmyApattyeti pariNAma evAyam / zekharasya nIcajanasAdhAraNatvAt / ita evAsvarasAvirbhAvaH puSpaketoriti padyAntaramudAhRtaM taiH / tasmAt 'yacca ityAdi 'kutrAsti pariNAmaH' ityantaM cintyamiti bodhyam / taareti| candrazekharAyetyarthaH / dhaaraadhreti| nIlagrIvAyetyarthaH / nadyA gnggyaa| dRzA bhAlacakSuSA / nagena For Private And Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 kaavymaalaa| yathA vAdvirbhAvaH puSpaketorvibudhaviTapinAM paunaruktyaM vikalpa zcintAratnasya vIpsA tapanatanubhuvo vAsavasya dviruktiH / dvaitaM devasya daityAdhipamathanakalAkelikArasya kurva nAnandaM kovidAnAM jagati vijayate zrInRsiMhakSitIndraH // ' iti / atra cintyate-tArAnAyakazekharAyeti padye girijAsaGgaikagRGgAriNi bhave kavikartRkA natiH prakrAntA / zRGgAritA ca zekharAdIni bhUSaNAnyapekSata iti nadyA AropyamANazekhararUpatayaivopayogaH, na svarUpeNa / evaM dRzo'pi tilakarUpatayeti rUpakameva zuddhaM bhavitumarhati / nanu pariNAme viSayAbhinnatvena viSayyavatiSThata ityuktam, prakRte ca viSayavAcakebhyo nadyAdizabdebhyaH parasyAstRtIyAyA abhedArthakatvAcchekharAdezca tadanvayitvAtkathaM nAtra pariNAma iti cet, na / viSayAbhinnatvena viSayiNo bhAne'pi tena rUpeNa tasyAnupayogAt / dvirbhAvaH puSpaketoriti padye'pi kovidAnandajananajagadutko kathyete rAjJo nRsiMhasya / tatra kovidAnandajanakatvamapi rAjJa AropyamANadvitIyamanmathAditadrUpyeNa yathA saMbhavati na tathA kevalasvarUpeNa / tathAhi-aho nayanAnAmasmadIyAnAM sAphalyaM yadayamaparo manmatho'smAbhirAlokyata iti manyamAnAnAM teSAM nayanAnandastAvatpuSpaketunaivopapAdyate, na tu rAjJA / evamaparo'yaM kalpataruzcintAmaNirdvitIyaH karNa indrazca bhUgato'yamanyo dAridyamasmAkaM parihariSyati / hariH khalvayaM saMsAraM hariSyatItyabhimAnAjAyamAnasteSAmAnando'pyAropyamANaiH kalparakSAdibhireveti na viSayAtmanA viSayiNa upayogaH, api tu svAtmanaiveti kutrAsti pariNAmaH / kailAsena / kovidAnAM paNDitAnAm / zuddhaM pariNAmAmizram / tadanvayIti / tRtIyArthAbhedAnvayitvAdityarthaH / kathyate iti / zatrantalaDantAbhyAmiti bhAvaH / tatra dvayomadhye dvirbhAvaH puSpaketorityarthamAha-dvitIyamanmatheti / vibudheti vAkyArthamAhaaparo'yaM kalpataruriti / evaM ca paMce (?) bahuvacanaM kalpabhedAbhiprAyeNa / vikalpazcintAratnasyetyasyArthamAha-cintAmaNidvitIya iti| dvitIya ityasyAgre'pyanuSaGgo bodhyaH / tapanetyAderarthamAha-karNa iti / vaasvetysyaarthmaah--indrshceti| bhUgata ityanena prasiddhendrAdvayatirekaH sUcitaH / dvaitaM devasyetyAdyarthamAha-haririti / prakaraNo For Private And Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 251 - alaMkArasarvasvakArastu -- ' AropyamANasya prakRtopayogitve pariNAmaH' iti sUtrayitvA ' AropyamANaM rUpake prakaraNopayogitvAbhAvAtprakRtoparaJjakatvenaiva kevalenAnvayaM bhajate / pariNAme tu prakRtAtmatayAropyamANasyopayoga iti prakRtamAropyamANatayA pariNamati' iti vyAkhyAtavAn / atrApi cintyate - AropyamANasya prakRtopayoga ityasya prakRtakArye upayoga AhosvitprakRtaviSayAtmatayA upayogo'rthaH / na tAvadAdyaH / 'dAse kRtAgasi bhavatyucitaH prabhUNAM pAdaprahAra iti sundari nAsmi dUye / udyatkaThorapulakAGkarakaNTakAyai khidyate tava padaM nanu sA vyathA me // ' iti tadudAhRtarUpakodAharaNe AropyamANAnAM kaNTakAnAM prakRtakhedavyathArUpakArye upayogenAtiprasaGgAt / na dvitIyaH / 'atha pavitramatAmupeyivadbhiH sarasairvaktrapathAzritairvacobhiH | kSitibharturupAyanaM cakAra prathamaM tatparatasturaMgamAdyaiH // ' ityatra svoktavyadhikaraNapariNAmodAharaNAsaMgatyApatteH / yato rAjasaMghaTane hyupAyanasyAropyamANasya svAtmanaivopayogaH, na tu viSayavacorUpatayA / vacasAM tu viSayANAmAropyamANopAyanarUpatvena paramupayoga iti pratyuta viparItam / tasmAdasmaduktameva vyadhikaraNapariNAmasyodAharaNaM sAdhu / idaM tu punarvyadhikaraNarUpakaM bhavitumarhati / tRtIyArthAbhedo'pi mI - peti / prakRtopetyarthaH / prakRtoparaJjakatveneti / tasya svoparaktabuddhiviSayIkaraNenetyarthaH / upayoga iti / vakSyamANArthapadasyAtrApyapakarSaH / dAse iti / nAyikAM prati sAparAdhasyAnubhUtatatpAdaprahArasya nAyakasyoktiriyam / nAyikAsaMbandhAtpulakodayaH / pulakAGkurA evaM kaNTakAyANItyarthaH / tadudeti / alaMkAra sarvasvakRdudAhRtetyarthaH / evamagre'pi / Aropyeti / pulakeSvityAdiH / prakRteti / prakRto yaH khedastatsaMbandhinI yA vyathetyarthaH / pavitramatAM pakatvam / tatparatastadanantaram / rAjasaMghaTane rAjamelane / upAyanasya 'bheTa, najara' ityAdibhASAprasiddhasya / Aropyeti / vacasItyAdiH / pratyuta viparAti | atredaM cintyam - yatkicidrUpopAyanasya rAjasaMghaTanAnupAyatvAt / vilakSaNavacanaturaMgamAdirUpasyaiva ca tadupAyatvAt / evaM ca rAjasaMghaTanopayogitvaM turaMgamAdirUpeNaivopAyanasyetaduktireva viparIteti / agrimamavadhAraNamidaM vityAdyuktaM ca cintyamiti For Private And Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 292 www. kobatirth.org kAvyabhAlA / navatInayanAbhyAmityatreva prakRtyarthAnuyogiko bodhyaH / kecittu " kvacitkevalo viSayaH svAtmanA na prakRtopayogItyayamAropyamANAbhinnatayAvatiSThate tatrAropyamANapariNAmaH / yathA - ' vadanenendunA tanvI zizirIkurute dRzau ' / atra vadanamindvabhinnatayAvatiSThate / kevalasya vadanasya dRkchizikArakatvAyogAt / kvaciccAropyamANaH svAtmanA na prakRtakAryopayogItyayaM viSayAbhinnatayAvatiSThate / tatra viSayapariNAmaH / yathA - vadanenendunA tanvI smaratApaM vilumpati / atrendurvadanAbhinnatayAvatiSThate / kevalasyendoH smaratApApanodakatvAyogAt / evaM ca pariNAmadvayAtmakamidaM rUpakameva bhavitumarhati / viSayatAvacchedakaviSayitAvacchedakAnyatarapuraskAreNa nizcIyamAnaviSayiviSayAnyataratvasya talakSaNatvAt / ata evotam -- ' tadrUpakamabhedo ya upamAnopameyayoH' iti / tasmAnna rUpakAtpariNAmo'tiricyate" iti vadanti / atha bodhaH - Acharya Shri Kailassagarsuri Gyanmandir harinavatamAla ityatra bhagavadabhinnatamAla iti nirvivAdeva dhIH / tathA zrAvaM zrAvaM vacaH sudhAmityatra vizeSaNasamAsagatapariNAme vacanAbhinnAM sudhAmiti, pAyaM pAyaM vacaH sudhAmiti rUpake tu vaconiSThAbhedapratiyoginI sudhAmiti buddhiH / evaM ca ' vadanenendunA tanvI smaratApaM vilumpati' iti vyastapariNAme 'vadanenendunA tanvI zizirIkurute dRzau ' iti vyastarUpake ca bodhavailakSaNyam / tathA 'zAntimicchasi cedAzu satAM vAgamRtaM zRNu / hRdaye dhAraNAdyasya na punaH khedasaMbhavaH // ' bodhyam / vadanasyeti / tasya jalabhinnatvAditi bhAvaH / indoriti / tasyoddIpakatvena tajjanakatvAditi bhAvaH / tallakSaNeti / rUpakalakSaNetyarthaH / tadevAha- -ata eveti / uktaM mammaTeneti bhAvaH / kecidvadantItyAbhyAmaruciH sUcitA / camatkRtinidAnatvenAlaMkArabheda iti siddham / tenAnyatrevAtrApi bheda evocita iti / pariNAme vacaH sudhAmityaMza ityarthaH / sudhAmitItyatra dhIratyasyAnuSaGgaH / evamiti / prAgvadityarthaH / bodhavaileti / anuyogitvamukhatvapratiyogitvamukhatva kRtamiti bhAvaH / evamagre'pItyAhatatheti / yasya vAgamRtasya / sthalAntare bodhamAha - tatheti / tAvadAdau / tasya ca L For Private And Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| iti pariNAme zRNviti vihAya pibeti kate tatraiva rUpake, 'viddhA marmaNi vAgbANairNante sAdhavaH khalaiH / sadbhirvacomRtaiH siktAH punaH svasthA bhavanti te // ' iti rUpake ca bodhavyavasthitiH / tathA 'ahInacandrA lasatAnanena jyotsnAvatI cApi zucismitena' iti vyadhikaraNapariNAme'bhedasya tRtIyArthatvAllasadAnanAbhinnahInetaracandrayukteti dhIH, mInavatI nayanAbhyAmityatra tu sarasItAdAtmyAropo bAdhakAbhAvAttAvatsiddhaH / tasya ca mInayonayanAbhedAropeNAsamarthanAnnayanayorunAbhedAropo mRgyaH / sa ca tRtIyAyAH prakRtyarthAbhedArthakatAyAM na saMbhavatIti yathAkathaMcittasyAH prakRtyarthaniSThAbhedapratiyogitvArthakatvaM vAcyam / tena nayananiSThAbhedapratiyogimInayukteti dhIH / evaM cAropyamANe viSayapratiyogikAbhedasyAmAnAnna pariNAmaH, api tu rUpakameva / iyameva saraNiH 'nadyA zekhariNe dRzA tilakine-' iti prAguktAppadIkSitadattodAharaNe 'vacobhirupAyanaM cakAra-' ityalaMkArasarvasvodAharaNe ca bodhyA / yadi punarAropyamANe yathAkathaMcidviSayAbhedapratyayamAtrAtpariNAmatocyate, nAdriyate ca prakRtopayogastadA 'pravRtto'syAH sektuM hRdi manasijaH premalatikAm' iti tadudAhRtarUpakasya pariNAmatApattiH / premalatikAmiti samAse premNo viSayasya latikAyAmAropyamANAyAmabhedena vizeSaNatvAditi dik / sundA sarasItAdAtmyasya / prakRtyarthAbhedeti / prakRtyarthapratiyogikAbhedetyarthaH / vibhaktyA saMsargabodhanasya prakRtyarthapratiyogikasyaiva vyutpattisiddhatvena tdsNbhvaadaah-ythaakthNciditi| atra mInavatI nayanAbhyAmityatra / uktaprakAreNAyameva bodho'nyolyAhaiyameveti / udAharaNe ca bodhyeti / pare tu "pUrvapadArthapradhAnamayUravyaMsakAdisamAsena sudhApratiyogikAbhedavadvaca ityeva bodhaH / rUpake mInavatI nayanAbhyAmityatra sundasarasItAdAtmyarUpaM rUpakaM mukhyavAkyArthaH / tatra ca mInavattvAdiH sAdhAraNo dharmaH / tasya ca sundaryAmabhAvAtprAptabAdhabuddhisthaganAya nayanAbhyAM mInavatIti sundarIvizeSaNam / sarasyAM ca mInavattvaM prasiddhameva / evaM ca sundayoM mInavattvasaMpAdanarUpaprakRtakAryopayogitA mInAnAM nayanAtmatApattyaiveti tadaMze pariNAma eveti nayanapratiyogikAbhedavanmInavatItyeva bodha iti dik / 'pAdAmbujaM bhavatu no vijayAya maJja' ityAdau rUpakopamayoH For Private And Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 254 kaavymaalaa| atha pariNAmadhvanirvicAryate-- tatra yattAvadappadIkSitairvidyAdharoktaM dhvanyudAharaNamanUdya dUSitam-"tathAhi 'narasiMha dharAnAtha ke vayaM tava varNane / api rAjAnamAkramya yazo yasya vijRmbhate // ' atra rAjapadena candre viSaye nirdiSTe tatrAropyamANasya nRpasyAkramaNarUpakAryopayoginaH pratIteH pariNAmo vyajyate" iti tadayuktam / tatra hyAropyamANasya nRpasya nRpAtmanaivAkramaNopayogaH, na candrAtmaneti tadasat, atra vijRmbhaNaM nAma na kevalaM prAgalbhyamAnaM kaverabhipretam, yena yazaHkartRkAkramaNo nRpasya nRpAtmanaiva karmatArUpa upayogaH syAt / api tu niratizayanairmalyaguNavattAyAM svasamAnajAtIyadvitIyarAhityaprayuktaH prauDhivizeSaH / AkramaNaM tu nyagbhAva eva / evaM caivaMvidhavijRmbhaNe candrakarmakameva kramaNamupayujyate, na tu nRpakarmakamiti viSayitayA vyajyamAnasyApi nRpasya candrAtmanaivAkramaNopayoga iti ramaNIyameva vidyAdhareNoktaM pariNAmasaMdeha eva" iti prAhuH / tadAha-digiti / dUSitamityasya cndraatmnetiityntenaanvyH| atra prAguktapadye / evaM ca viz2ambhamANAkramaNayoruktarUpatve ca / guNavattAyAM tdrpsaadhaarnndhrme| rmnniiymeveti| atredaM cintyam-rAjazabdasyAnekArthatvAt , vijambhatezca prAgalbhyataduktArthobhayaparatvAt , prakaraNAdezca zaktisaMkocakasyAbhAvAt , tantreNa zaktyaiva tulyatayArthadvayopasthitI 'sarvadomAdhavaH pAtu' itivat zlepa evAyaM va pariNAmaH kva vA nRpasya vyajyamAnateti prakRtanarasiMharAjotkarSasya candrakarmakAkramaNenevetaranRpAkramaNenApi sUpapAdatvAt / na ca dvayorapi rAjapadArthayoritarakriyAnvaye rAjAnA viti dvivacanaM syAditi vAcyam / 'na brAhmaNaM hanyAt' itivadupapatteH / samAhAradvandvaviSaye'pye. kazeSasya kaizcidvaiyAkaraNairaGgIkArAcca / astu vAropaH, tathApi nRpasyaivAropyamANatvaM candrasyaiva viSayatvamityatra niyAmakAbhAvaH / atraiva ca dIkSitatAtparyam / api ca prAgalbhyasyApi viz2ambhatyarthatvena prakRtakAryopayoginA nRpatvenApi nRpasya saMbhavati / ata eva vidyAdhareNApi viSayiNaH svarUpeNa prakRtakAryAnupayogitve tadupayogAya viSayiNo viSayAtmanoparigatyapekSAyAmeva pariNAma ityuktam / yadAha-'taM pariNAma dvividhaM kathayantyAropyamANaviSayatayA / pariNamati yatra viSayI prastutakAryopayogAya // ' iti / nanu tAtparyaviSayIbhUtaprakRtakAryAnupayogitvamastyeveti cet, tasyaiva tAtparyaviSayatve mAnaM For Private And Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 255 vyaGgatAyAmudAharaNam / yadapi taireva parokti dUSayitvA svayaM pariNAmasya vyaGgacatAyAmuktam "cirAdviSahase tApaM citta cintAM parityaja / / nanvasti zItalaH zaureH pAdAbjanakhacandramAH // ' atra ciratApAta prati haripAdanakhacandrasadbhAvapradarzanena tameva niSevasva taniSevaNAdayaM tava tApaH zAntimeSyatIti pariNAmo vyajyate" iti tatuccham / 'AropyamANasya viSayAtmakatvena prakRtakAryopayoge pariNAmaH' iti svayamevoktam / tatra prakRtakAryopayogamAtraM na pariNAmazarIram, api tu viSayigatAyAH prakRtakAryopayogitAyA avacchedakIbhUtaM viSayatAdrUpyam / evaM cAtra nakhacandrasadbhAvapradarzanena tanniSevaNAdayaM tava tApaH zAntimeSyatIti prakRtopayogitAyA vyaGgayatve'pi tadavacchedakIbhUtasya viSayiNi viSayatApyarUpasya pariNAmasya vAkyavAcyatvAt zakyasaMsargatvAdvA sarvathaiva na vyaGgayatvaM vaktumucitam / idaM tUdAharaNaM yuktam 'indunA parasaundaryasindhunA bandhunA vinA / mamAyaM viSamastApaH kena vA zamayiSyate // ' atra vakturvirahitayAvyajyamAnaramaNIvadanAbhinnatvenendurabhipretaH / tena rUpeNaiva tasya prakRtavirahasaMtApazamanahetutvAt / na cAtra viSayanigaraNAtmikAtizayoktirvaktuM zakyA / tasyA hyAropyamANAbhinnatvena viSayasya pratyayAt / yathA 'kamalaM kanakalatAyAm' ityAdau kanakalatAbhinnAyAM vanitAyAM kamalAbhinnaM mukhamiti / iha tu mukhasya candrAbhinnatvena pratyaye punarvirahatApazamanarUpaprakRtakAryasiddhiriti candrasyAropyamANasya mukharUpaviSayAbhinnatvaM mRgyam / tacca vyaGgayatAyAmeva bhavatIti pariNAmadhvanirevAyam, naatishyoktiH| ayaM tvarthazaktimUlaH / vibhaavyeti| taireva appadIkSitaireva / parokti vidyAnAthoktim / tApAta cittamiti zeSaH / vaiyAkaraNamatenAha-vAkyeti / naiyAyikamatenAha-zakyeti / preti| utkRSTetyarthaH / bandhunA vineti / tAdRzendurUpeNa bandhunetyarthaH / teneti| tasyoddIpa For Private And Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 kaavymaalaa| zabdazaktimUlapariNAmadhvaniryathA 'pAntha mandamate kiM vA saMtApamanuvindasi / payodharaM samAzAsva yena zAntimavApnuyAH // ' atra jhagiti tApazamanahetutvenopasthite pazcAnmandabodhanIyavizeSyakasmaratApavattAvaiviSTayabuddhau satyAM sahRdayasya tAdRzatApazAmakaramaNIstanarUpaviSayatAdUpyabuddhirbhavati / doSAzcAtrApi pUrvavadunneyAH / iti rasagaGgAdhare pariNAmaprakaraNam / atha sasaMdehaH sAdRzyamUlA bhAsamAnavirodhakA samabalA nAnAkoTyavagAhinI dhI ramaNIyA ssNdehaalNkRtiH| 'adhiropya harasya hanta cApaM paritApaM prazamayya bAndhavAnAm / pariNeSyati vA na vA yuvAyaM nirapAyaM mithilAdhinAthaputrIm // ' atra mithilAsthajanokto taccintAbhivyaJjake saMzayamAtre'tivyAptivAraNAya sAdRzyamUlati / sAdRzyajJAnarUpadoSajanyetyarthaH / tena 'siMhavattAntaraM gaccha gRhaM sevasva vA zvavat' ityupamAvikalpe vAkArapratItavirodhakaprAntaragamanagRhasevanarUpanAnAdharmAvagAhini sAdRzyaviSayake'pi nAtiprasaGgaH / tasya sAdRzyajJAnarUpatvAt / mAlArUpakAtiprasaGgavAraNAya bhAsakatvena svarUpeNa tasya tApajanakatvAditi bhAvaH / ayaM tu indunetyudAhRtaH / jhagiti aadau| AtapAdikRtasaMtApazAmakameghatvena tasyopasthiteriti bhAvaH / doSAzceti / liGgabhedAdaya ityarthaH / / iti rasagaGgAdharamaprakAze pariNAmaprakaraNam // ___ saMzayaM lkssyti-atheti| dhI ramaNIyeti / tAdRzadhIvRttisaMzayatvaprakArakajJAnaviSayA sAlaMkAra ityarthaH / sAdRzyamUlatyasya vyaavy'maah-adhiiti| hanteti khede / bAndhavAnAM vizvAmitrAdInAm / nirapAyaM niSpratibandhakam / kriyAvizeSaNametat / taditi / tAdRzajanetyarthaH / maatrpdenaalNkaartvvyvcchedH| yadyapyadhiropyeti paye saMzayasya na sAdRzyamUlatvamiti yathAzrutenaiva vAraNaM saMbhavati, tathApyanyatrApyadoSAyAhasAdRzyeti / tvdyaavy'maah-teneti| tathArthavivakSayA netyarthaH / prAntaramaraNyam / yathAzrute'tiprasaGgamAha-vAkAreti / apiH prAgaktasamuccAyakaH / tenetyasyArthamAhatasyeti / upamAvikalpasthetyarthaH / mAlArUpaketi / 'dharmasyAtmA bhAgadheyaM kSamAyAH sAraH sRSTeH' ityAdAvityarthaH / nanu koTyoH samabalatvavizeSaNena kathamutprekSAvyAvRttiH, For Private And Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra AdyA yathA www. kobatirth.org rasagaGgAdharaH / 257 mAnavirodhaketi / utprekSAvyAvRttaye samabaleti samAnabhAsaka sAmagrItvArthakam / etadvizeSaNadvayaprAptasyaivAnekatvasya sphuTatvArthe nAneti / sthANurvA puruSo veti laukikasaMzayanivRttaye ramaNIyeti / camatkAriNItyarthaH / etacca vizeSaNaM sAmAnyAlaMkAralakSaNaprAptameva / evamupaskArakatvamapi bodhyam / etadvizeSaNadvayasya sAdRzyamUlatvasya cAbhAve saMzayamAtrameva / yadvA 'sAdRzyahetukAnizcayasaMbhAvanAnyatarabhinnA dhI ramaNIyA saMzayAlaMkRtiH' / sA ca zuddhA nizcayagarbhA nizcayAntA ceti trividhA / ww Acharya Shri Kailassagarsuri Gyanmandir 'marakatamaNimedinIdharo vA taruNatarastarureSa vA tamAlaH / raghupatimavalokya tatra dUrAdRSinikarairiti saMzayaH prapede // ' dvitIyA yathA 'taraNitanayA kiM syAdeSA na toyamayI hi sA marakatamaNijyotsnA vA syAnna sA madhurA kutaH / iti raghupateH kAyacchAyAvilokana kautukairvanavasatibhiH kaiH kairAdau na saMdidihe janaiH // ' tatrApi tayostulyabalasya sattvAdata Aha- samAneti / tatra tu vidheyAMze bhAsaka sAmagrI utkaTeti bhAvaH / nanvevaM nAnetimAtraM vyarthamata Aha-- etaditi / bhAsamAneti samabaletyetadityarthaH / aneketi / anekadharmakasya saMzayasyetyarthaH / etaditi / ramaNIyatvopaskArakatvadvayetyarthaH / nanu saMzaye virodho na bhAsate / mAnAbhAvAt / kiM tvavirodhitvajJAnAbhAvaviziSTanAnAkoTikajJAnameva saMzaya iti kathamuktalakSaNamata Ahayadveti / anyataratrobhaya bhedasattvAttathoktau tatrAtiprasaGgApatterAha - anyatareti / tathA ca saMbhAvanA bhinnatve sati nizcayabhinnatvamityarthalAbhAnna rUpakotprekSAdAvatiprasaGga iti bhAvaH / tatrAlinetraM veti vAkyAdvirodhabhAnavAdimate'litvavAnayamalitvaviruddha netratvavAniti viziSTavaiziSTayanyAyena, ekatra dvayamiti nyAyena vA bodhaH / alizabdasya ca vAzabdasamabhivyAhAre ubhayatrAnvayaH / vyutpattivaicitryAt / kecittu vAzabdadvayavalAlitvaviruddha netratvavAnayaM netratvaviruddhAlitvavAniti bodhamAhuH / tadabhAnavAde tu alitvavAnayaM netratvavAniti bodhaH / samuccaye tvetanmate'virodhamAnamaGgIkAryamiti dik / marakateti / vyAkhyAtaM prAk / iti pUrvArdhoktaH / prapede prAptaH / taraNIti / kAlinadItyarthaH / sA tajjyotsnA / iyaM tu madhureti bhAvaH / vasatirvAsaH / atra nizvayasya 33 For Private And Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 298 www. kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir tRtIyA yathA 'capalA jaladAncyutA latA vA tarumukhyAditi saMzaye nimanaH / guruniHzvasitaiH kapirmanISI niraNaiSIdatha tAM viyoginIti // ' eSu saMzayeSu maJjUSAdigatakaTakAdiSvivAlaMkAravyapadezaH / evaM ca - 'taM dRSTavAnprathamamadUtadhairyavIryagAmbhIryamakSaNavimuktasamIpajAnim / vIkSyAtha dInamabalAvirahavyathArtha rAmo na vAyamiti saMzayamApa lokaH // ' ityatrApi satyapi camatkAre sAdRzyAmUlatvAbhAvAnna saMzayasyAlaMkAratvam / evamAropamUlo'yaM saMdehAlaMkAraH / adhyavasAnamUlo'pi dRzyate / yathA 'sindUraiH paripUritaM kimathavA lAkSArasaiH kSAlitaM liptaM vA kimu kuGkumadravabharairetanmahImaNDalam / saMdehaM janayannRNAmiti paritrAtatriloka stviSAM vrAtaH prAtarupAtanotu bhavatAM bhavyAni bhAsAMnidheH // ' ayaM ca saMzayaH savitRviSayakakaviratiparipoSakatayA kAminIkaragatakaGkaNAdivi mukhyatayAlaMkRtivyapadezyaH / atra ca vivakSitavivecane kriyamANe kiraNavA sindUratvAdikoTikaH saMzayaH paryavasyati / sa ca na sAropaH / viSayaviSayiNostadanukUlavibhakterabhAvAt / ataH sindUratvA[vinA ] madhye pratipAdanAttadgarbhatvam / ata eva tRtIyAdbhedaH / kapirhanUmAn / viyoginIti | zrIrAmacandraviyuktA sItetyarthaH / nanveSUdAharaNeSu saMzayasyaiva prAdhAnyenAnyAnupaskArakatvAtkathamalaMkAratvamata Aha- eSviti / tathA ca tadvattadyogyatAmAtreNa gauNastadvyavahAra iti bhAvaH / evaM ca uktarItyA saMzayalakSaNaparyavasAne ca / taM zrIrAmam / prathamaM saMyogadazAyAm / adbhuteti bahuvrIhiH / akSaNeti / na kSaNaM vimuktA samIpapradezAjjAyA sItA yenetyarthaH / atha rAvaNakRta sItApahArottaram / asya saMzayasya vipralambharoSavattvAdAha - satyapIti / trividhasyApyasya dvaividhyamAha - evamiti / dvayorupAdAnAditi bhAvaH / bhAsAMnidheH sUryasya / pUrvato bhedAntaramAha - ayaM ceti / nanvatra mahImaNDalasyopAdAnAtsAropatvamevAta Aha-atra ceti / viveti / tAtpa'tyarthaH / nanvevamapi kiraNatrAtasyopAdAnAtsAropAtvamevAta Aha-viSayeti / taditi / AropetyarthaH / tathA ca tulyatvenAnupAdAnamiti bhAvaH / upasaMharati - ata For Private And Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 219 dinA saMzayadharmI kiraNavAto'dhyavasIyata iti / atra vicAryate -- sindUraiH paripUritaM kimathaveti yadyetAvatsindUrAdikaraNakaparipUritatvAdikoTiko jaganmaNDaladharmikaH saMzayaH zabdAtpratIyate tasmizca saMzaye kimidaM sindUrarajo vA syAt, AhosvilAkSArasaH, utAho kuGkumadrava iti sUryakiraNadharmikaM saMzayAntaramAnuguNyamAdhatte / yathA purovartini turage sthANurvA puruSo veti saMzayo bhUtalamidaM sthANumatpuruSavadveti saMzaye / evaM ca sUryakiradharmikaH saMzayo guNIbhUto vyaJjanAgamyatvAdviSayaviSayiNorAropAnukUlavibhaktikatAM nApekSate / apekSate ca sAkSAcchabdavedyatAyAmiti kutrAdhyavasAnamUlatA saMzayasya / etenAdhyavasAnamUlatAM saMzayasya nirUpayato vimarzinIkArasyoktirapAstA / appadIkSitAstu 'asyAH sargavidhauH prajApatirabhUccandro nu kAntipradaH zRGgAraikarasaH svayaM nu madano mAso nu puSpAkaraH / vedAbhyAsajaDaH kathaM sa viSayavyAvRttakautUhalo nirmAtuM prabhavenmanoharamidaM rUpaM purANo muniH - || ' ityatra candrAdInAM saMdehadharmiNAmevAnekatvam / prakArastu varNanIyavanitAsraSTRtvamekamevetyaneka koTikatvAbhAvAdvirodhena paraspara pratikSepakatayA nibaddhAneka koTyavagAhitvarUpasya saMzayalakSaNasyAvyAptimAhuH / tanna / atra hi asyAH sargavidhau yaH prajApatirabhUtsa kiM nu candraH, kiM nu madanaH, kiM vA nu vasanta iti saMzayaH prajApatidharmikazcandratvAdinAnAkoTika eveti kutrAvyAptiH / na cAtra candrAdidharmikaH saMzayo yukto vakm / evaM ca prajApateH prathamoddezo na syAt / yadapi 'sAmyAdaprakR iti / tAvadAdau / idaM kiraNajAtam / anapekSatve hetumAha - vyaJjaneti / tarhi kutra tadapekSA tatrAha -- apekSate ceti / evaM ca rUpakamUla evAyamityadhyavasAnamUlaH saMzayaH khapuSpAyamANa iti bhAvaH / tadAha - kutreti / asyA iti / mAlatImAdhave mAlatIvarNana midam / mAso vasantaH / vanitAsraSTRtvaM prajApatizabdabodhyam / abhAvAdityavyAptau hetuH / saMzayalakSaNamAha - virodheneti / hi yataH asyA mAlatyAH / tadupapAdanaM khaNDayati - na cAtreti / evaM ceti / co hyarthe / yata evaM satItyarthaH / vidheyasya pAzcA1. vikramorvazIye prathame'Gke urvazIvarNanamidam. For Private And Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 260 kaavymaalaa| tArthasya yA dhoranavadhAraNA' iti prAcAM lakSaNaM mahatA prabandhena ta eva dUSitavantaH, tadapi na / sAmyanimittAnizcayasaMbhAvanAnyatarabhinnA yA dhoriti tadarthakaraNe doSAbhAvAt / nizcayatvaM tu saMzayAghaTitameva nirvacanIyam / ukteSUdAharaNeSu so'yaM saMzayAlaMkAraH svazabdavedyatvAdvAcyaH / lakSyo yathA'sAmrAjyalakSmIriyamRSyaketoH saundaryasRSTeradhidevatA vA / rAmasya rAmAmavalokya lokairiti sma dolA ruruhe tadAnIm // ' __ atra paryAyeNobhayakoTyAlambanatayA dolAsAdRzyAtsaMzayo'tra dolAzabdena lakSyate / vyaGgayo'yaM yathA'tIre taruNyA vadanaM sahAsaM nIre sarojaM ca miladvikAsam / Alokya dhAvatyubhayatra mugdhA marandalubdhAlikizoramAlA // ' atra kamalarmiko'bhedena saMsargeNa purovartivyaktidvayaprakArakaH kamalamidamidaM veti bhramaragataH saMzayo vynggyH| na ca kamalAbhedabuddherdhamarapravRttyupAyatayApekSaNAdidaMpadArthAbhedabuddhinirthiketi vAcyam / ekapadArthadharmikAparapadArthAbhedabuddheraparapadArthadharmikaikapadArthAbhedabodhaprayojakatvena kamalAbhedabodhasAmrAjyAt / kamalatvametadvRtti tadvRtti veti saMzayAkAraH / so'yaM saMzayadhvaniH / 'AjJA sumeSoravilaGghanIyA kiM vA tadIyA navacApayaSTiH / . vanasthitA kiM vanadevatA vA zakuntalA vA munikanyakeyam // ' tyamiti niyamAditi bhAvaH / ta eva appadIkSitA eva / anavadhAraNenyasya tAtparyArthamAha-nizcayeti / nanvevamanyonyAzrayApattirata Aha-nizcayatvaM viti / RSyaketozcandrasya / RSyaH kuraGgaH / ruruhe ArUDhA / AlambanatayA etadrUpadharmeNa / tIra iti / vyAkhyAtaM prAk / miladiti / savikAsamityarthaH / idaMpadArtheti / idaMtvenedaMpadArthetyarthaH / tathA cedamidaM vA kamalamityaucityenAnekakoTikatvAbhAvAnAyaM saMzaya iti bhAvaH / nanu pravRttyanyathAnupapattyA tathA kalpyam, sA cAnyathA siddhatyAha-eketi / kamaletyarthaH / apareti / idaMpadArthaH / paryavasitamAha-kamalasvamiti / dhvanerudAharaNAntaraM khaNDayati-AjJeti / sumedhurmadanaH / sumaM puSpam / tadIyA madanIyA / iyaM For Private And Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 261 yadyapyatrApi vAcakazabdAbhAvAdvyaGgaya eva bhavitumarhati saMzayaH, tathApi viSayanirUpaNena sphuTabhAvoditatvAnna dhvanivyapadezasya hetuH / api tu guNIbhUtavyaGgayaprabhedavyapadezasya | anugAmI cAtra pratiprakAraM pRthageva nirdiSTaH / yattu citramImAMsAyAM saMzayadhvanyudAharaNaprasaGge appadIkSitAH"kAMcitkAJcanagaurAGgIM vIkSya sAkSAdiva zriyam / varadaH saMzayApanno vakSaHsthalamavaikSata ||' atra saMzayasya zabdopAttatve'pi tAvanmAtrasyAnalaMkAratvAttadalaMkAratAprayojakasya vakSaHsthale sthitaiva lakSmIstato'vatIrya purastiSThatItyevaM saMzayAkArasya vakSaHsthalamavaikSatetyanena vyaGgyatvAtsaMdehAlaMkAradhvaniratreti / yathA 'darpaNe ca paribhogadarzinI pRSThataH praNayino niSeduSaH / vIkSya bimbamanu bimbamAtmanaH kAni kAnyapi cakAra lajjayA || ' ityatra kAni kAnyapIti sAmAnyato nirdiSTAnubhAvavizeSapratItyartha lajjAzabdaprayoge'pi tasyAH svavibhAvAnubhAvAbhyAM rasAnuguNAbhivyaktirUpo dhvaniH" ityAhuH, tadetaddvanitacvavijJairupahasanIyameva / -- tathAhi saMzayAviSTa ityatra saMzayapadenaikasminpadArthe viruddhanAnApadArthasaMbandhAvagAhi jJAnaM sAkSAdeva nivedyate / tatra ko'sau viruddho nAnArtha iti vizeSAkAGkSAyAM vakSaHsthalAvekSaNena vakSaHsthalasyaiva lakSmIstato'vatIrya kiM purastiSThatItyAdirartho vyaJjanAvyApAreNa bodhyamAnaH zaktyA saMzayazabdaniveditajJAnavizeSaNI bhUtena sAmAnyArthena sAkamabhedena paryavasyati / For Private And Personal Use Only sItA / viSayeti / AjJAdItyarthaH / vyaGgayeti / vyaGgayarUpo yaH prabhedastadravyavyapadezasyetyarthaH / pratiprakAraM pratisaMdeham / tatra hyAjJAsaMdehe'vilaGghanIyatvaM vanadevatAsaMdehe vanasthitatvaM ca pRthagupAttamiti bhAvaH / kAMciditi / idaM ca padyamappadIkSitamUlapuruSavakSa:sthalAcAryakRtavaradarAjavasantotsavastham / varadaH kAJcodevatA viSNuH / taditi / saMzayetyarthaH / tatra sAmAnyajJAne / avekSaNeneti / vyaJjanArthavRttirapIti bhAvaH / saMzaya Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 262 kaavymaalaa| evaM ca saMzayamAtrasya zaktyA bodhanAdvakSaHsthalasthitaivetyAdi viSayabhAgasyApi viruddhanAnArthatvena sAmAnyAkAreNAvalIDhatayA tayaiva kavalIkaraNAdvAcyArthasaMzayaparyavasAyakatvAcca na kasyApi dhvanivyapadezahetutvaM yuktam / sarvathA vAcyavRtyacumbitasyaiva tathAtvamiti dhvanimArgapravartakaiH siddhAntitatvAt / tathA ca dvitIyodyote'zabdArthazaktyAkSipto'pi vyaGgayo'rthaH kavinA punaH / yatrAviSkriyate svoktyA sAnyaivAlaMkRtivaneH // ' iti sUtrayitvA ___ "saMketakAlamanasaM viTaM jJAtvA vidagdhayA / hasannetrArpitAkRtaM lIlApamaM nimIlitam / / atra saMketakAlamanasaM jJAtvA lIlApamaM nimIlitamiti vadatA kavinA lIlApadmanimIlanasya pradoSAbhivyaJjakatvaM svoktyaiva niveditamiti dhvanimArgAdayamapara eva guNIbhUtavyaGgayasya mArgaH / yathA vA. 'ambA zete'tra uddhA pariNatavayasAmagraNIratra tAto niHzeSAgArakarmazramazithilatanuH kumbhadAsI tathAtra / asminpApAhamekA katipayadivasaproSitaprANanAthA pAnthAyetthaM taruNyA kathitamavasaravyAhRtivyAjapUrvam // ' mAtrasya sarvasya saMzayasya / arthatvena sAmeti / etadrUpasAmAnyAkAraNetyarthaH / avalIDheti / bodhyatayetyarthaH / tayaiva zaktyaiva / kavalIti / bodhanAdityarthaH / nanveva. mapi vizeSarUpeNa vyaGgayatvamevAta Aha-vAcyArtheti / vizeSasaMzayasyetyAdiH / tadAhakasyApIti / vizeSasyApItyarthaH / sarvathA kenApi prakAreNa / tathAtvaM dhvanitvam / saMketeti / ko vAvayo ratikAlastatsaMketamityatra dattacittamityarthaH / hasaditi kriyAvizeSaNam / iti vdtti| vAntavAkyaviziSTaM vadatetyarthaH / anyathA ktvAntavAkyenaivArthAttadabhivyaJjakatve siddha ktAntavAkyAnarthakyaM spaSTameva / tadAha-svokpaiveti / kAnta. vAkyenetyarthaH / atra gRhapradezavizeSe / evamagre'pi / kumbheti pAnthasaMbodhanamiti ka. zcit / tannAmikA dAsItyanyaH / jalAdhAharaNArtha dAsI, na krIDAdAsIti tu tattvam / viyogAtpApAtvam / katipayetyanena drutamAgamanAbhAvaH sUcitaH / avasare samaye uktA For Private And Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / atra niHzaGka rantumAyAhItyarthazvaraNatrayavyaGgayo'pyavasaravyAhRtervyAjatvaM bruvatA kavinA sphuTaM svoktyA nivedita ityayamapi na dhvanermArgaH " ityAhurAnandavardhanAcAryAH / 263 tRtIyodyote ca guNIbhUtavyaGgayanirUpaNe 'vyaGgyasyArthasya yadi manAgayuktyA prakAzanaM tadA guNIbhAva eva zobhate / tasmAdyatrokti vinA vyaGgayo 'rthastAtparyeNa pratIyate tatra tasya prAdhAnyAnitvam' iti tadyuktivivecane'bhinavaguptapAdAcAryAH / evaM caivaMvidheSu viSayeSu vyaJjakatvasya vyaGgyasya vA manAguktisaMspa rzamAtreNa dhvanitvaM nirAkurvANAH 'kAMcitkAJcanagaurAGgI -' iti padye zabdAbhihitavyaGgace dhvanitvaM kathamiva svIkurvIran / etena 'darpaNe ca paribho - gadarzinI' iti prAguktapadye lajjAdhvanitvaM yaddIkSitairabhyadhIyata tadapyapAstamiti dik / asmizca saMzaye nAnAkoTiSu kvacideka eva samAno dharmaH / kacitTathak / so'pi kvacidanugAmI, kvacidvimbapratibimbabhAvamApannaH kvaci - danirdiSTaH kvacinnirdiSTaH / tatra 'marakatamaNimedinIdharo vA' iti prAgudAhRtapadye zyAmAbhirAmatvaM dharmiNo rAmasya koTyozca tamAlamarakatabhUdharayoreka evAnugAmI dharmaH pratIyamAnatvAdanirdiSTaH / sa eva nirdiSTo yathA - 'netrAbhirAmaM rAmAyA vadanaM vIkSya tatkSaNam / sarojaM candravimbaM vetyakhilAH samazerata // ' atra netrAbhirAmatvarUpastriSveka evAnugAmI dharmoM nirdiSTaH / STathaganugAmI nirdiSTo yathA prAgudAhRte 'AjJA sumeSoH' ityAdau / yathA vA 'saMpazyatAM tAmatimAtratanvIM zobhAbhirAmAsitasarvalokAm | saudAmanI vA sitayAminI vetyevaM janAnAM hRdi saMzayo'bhUt // For Private And Personal Use Only japUrvamityarthaH / pUrvodAharaNAzayenAha - vyaJjaketi / dvitIyAzayenAha - vyaGkayeti / tatra teSAM dharmANAM madhye | zyAmeti / tadviziSTAbhirAmatvamityarthaH / sa eva anugAmyeva / netreti / tayorabhirAmamityarthaH / sameti / saMzayaM kRtavantaH / evamagre'pi / pRthagiti / Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| atrAtimAtratanutvaM saudAmanyA, zobhAbhirAmAsitasarvalokAtvaM ca sitayAminyA saha kAntAyAH pRthaganugAmI samAno dharmaH / atraiva pUrvArdhagatavizeSaNadvayatyAge sa evAnirdiSTaH / bimbapratibimbabhAvamApanno yathA 'tIre taruNyA vadanaM sahAsaM-' ityAdau prAgukte / yathA vA'sapallavA kiM nu vibhAti vallarI saphullapadmA kimiyaM nu padminI / samullasatpANipadAM smitAnanAmitIkSamANaiH samalambhi saMzayaH // ' atra pallavaphullapajhe pANyAnanayoH pratibimbakoTyoH pRthaG nirdiSTe / 'idamudadherudaraM vA nayanaM vAtrerutezvarasya manaH / dazarathagRhe tadAnImevaM saMzerate sma kavayo'pi // ' atra tadAnImiti prakaraNasAhAyyavazAddazarathagRheNa dharmiNAkSiptasya tatkAlajAtasya bhagavato rAmasya jaladhyudarAdisaMzayakoTitrayAkSiptaH sAdhAraNazcandraH pratibimbaH / imau ca bimbapratibimbAvanirdiSTAvapi pratIyamAnau sAdRzyaM prayojayataH / etena 'anugAmyeva dharmoM luptaH saMbhavati, na tu bimbitaH' iti vadantaH parAstAH / iti dik / / __ ayaM ca kvacidanAhAryaH, kvacidAhAryaH / yatra hi kavinA paraniSTaH saMzayo nibadhyate prAyazastatrAnAhAryaH / yathA 'tIre taruNyAH', 'marakatamaNimedinIdharo vA' ityAdiSu prAgudAhRteSu padyeSu / tatra bhramarAdInAM saMzayAnAnAM grAhyanizcayAbhAvAt / yatra ca svagata eva tatrAhAryaH / upapAditamidaM prAk / saudAmanyeti / sahakAntetyatrAnveti / vallarI latA / pANipadAM smiteti / pAdapratibimbAnirdezAnyUnatAtra / ata eva pANyAnanayorityagrimoktiH saMgacchate / vastutastu phullapanaM pANivatpAdayorapi pratibimba iti na doSaH / vyAkhyAnaM tUpalakSaNatvena yojyamiti bodhyam / koTyo vallarIpabhinyoH / bimbapratibimbabhAvApanasya nirdiSTasyodAharaNaM dattvAnirdiSTasya tadAha-evamiti / candrasya tridhotpattiH, sa. mudrAdatrinetrAtparamezvaramanasazceti bhAvaH / tadAnIM raamotpttismye| nImiti preti / tadAnImiti / pratipAdyaprakaraNetyarthaH / imau rAmacandrau / ayaM ca saMzayaH / paraniSTa iti / svabhinnaniSTha ityarthaH / kvacidvyabhicArAdAha-prAyaza iti / anAhAryatvamupapAdayati-tatreti / 'saMzayAnAnAM' iti pAThaH / bhramarAdivizeSaNametat / evena paraniSThatva For Private And Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / yathA 'alimaMgo vA netraM vA yatra kiMcidvibhAsate / aravindaM mRgAGko vA mukhaM vedaM mRgIdRzaH // ' atra vaktuH kavestattvajJatayA saMzayAvAhAryAveva / paramparito'pi cAyaM saMbhavati'vidvadainyatamastrimUrtirathavA vairIndravaMzATavI___ dAvAgniH kimaho mahojjvalayazaHzItAMzudugdhAmbudhiH / kiM vAnaGgabhujaMgadaSTavanitAjIvAturevaM nRNAM keSAmeSa narAdhipo na janayatyalpetarAH kalpanAH // ' 'atrApyAhAryaH / kvacitparaniSTho'pi kavinA nibadhyamAna AhAryoM bhavati / yathA'gaganAdgalito gabhastimAnuta vAyaM ziziro vibhAvasuH / munirevamarundhatIpatiH sakalajJaH samazeta rAghave // ' atra munarvasiSThasya sarvajJatvenopAttasya saMzaya AhArya eva / yadyapyatra 'munInAM ca matibhramaH' ityuktyA tasyAnAhArya eva saMzayo vaktuM zakyaH, tathApi koTitAvacchedakayoH ziziratvagaganagalitatvayoragnisUryarUpakoTidvaye AhAryabodhasyaivAvazyavAcyatayA purovartinyabhedena koTidvayAbhedAMze'pi tasyaiva nyAyyatvAt / iha ca kovyodharmisAdRzyadALayoSNatvagavyavacchedaH / yatra mukharUpavastuni / idamevAgre idaMpadArthaH / pratyAsattinyAyenAha-kave. riti / paramparito'pIti / atrAropasyAropamAtratvena paramparitatvam, na tu saMzayasya saMzayopAdeyatvena / dainyAdInAM tamastvAdisaMdehAviSayatvAditi bodhyam / trimUrtiH RgyajuHsAmAtmakaH savitA / vairIndreti / vairizreSThA eva vaMzAraNyamityarthaH / jIvAturjIvanau. Sadham / alpetarA bahavaH / kalpanAH saMzayAH / svagata evetyavadhAraNamayuktamityAhakRcitparaniSTo'pIti / yadyapi vidvadainyetyudAhRto'pi paraniSTho bhavati tathApi keSAmiti sAmAnyena nirdezAtsvaniSTho'pi bhavatItyata udAharaNAntaramAha-gaganAditi / vibhAvasuragniH / munirvasiSThaH / samazeta saMzayaM kRtavAn / atra gaganAdipadye / co'nyasamuccAyakaH / tasya vasiSThasya / purovartini shriiraame| vartinyabhedeneti cintyam / tasyaiva 34 For Private And Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| - ganagatatvarUpavaidharmyanirAsakamavidyamAnamapi gaganagalitatvaM ziziratvaM cAropyate vakA / evamAdayo'nye'pi prakArAH sudhIbhiH svymunneyaaH| iti rasagaGgAdhare sasaMdehaprakaraNam / atha bhrAntimAn sadRze dharmiNi tAdAtmyena dharmAntaraprakArako'nAhAryo nizcayaH sAdRzyaprayojyazcamatkArI prakRte bhraantiH| sA ca pazupakSyAdigatA yasminvAksaMdarbhe'nUdyate sa bhrAntimAn / atra ca bhrAntimAtramalaMkAraH / bhrAntimAnalaMkAra iti vyavahArastvaupacArikaH / tathA cAhuH 'pramAtrantaradhImantirUpA yasminnanUdyate / . sa bhrAntimAniti khyAto'laMkAre tvaupacArikaH // ' iti / lakSaNe mIlitasAmAnyatadguNavAraNAya dharmigrahaNadvayam / rUpakavittivAraNAyAnAhArya iti / kavibhinnagata iti vA / saMzayavAraNAya nizcaya iti / idaM rajatamiti raGgavizeSyakabodhavAraNAya camatkArIti / kavipratibhAnirvatita ityarthaH / raGge rajatamiti buddheaukikatayA na kavipratibhAnivartitatvam / 'akaruNahRdaya priyatama muJcAmi tvAmitaH paraM nAham / ityAlapati karAmbujamAdAyAlIjanasya vikalA sA / ' - ityatra nAyikAsaMdezaharasyoktA vyajyamAnasyonmAdasya vAraNAya sAdRzyaprayojya iti / na cAtrAnmAdasya prAdhAnyAtsakalAlaMkArasAdhAraNenopaskArakatvavizeSaNenaiva vAraNamiti vAcyam / tasyApi pAryantikaAhAryabodhasyaiva / sasaMdeha iti vyavahArastvaupacArikaH / bhrAntimAnitivat // iti rasagaGgAdharamarmaprakAze sasaMdehaprakaraNam / / atha bhrAntimantaM lakSayati-atheti / anyatra naivamityAha-prakata iti / AdinA manuSyagrahaNam / pratijJAvirodhAbhAvAyAha-ati / aupacArika iti / bhrAntiniSThAlaMkAratvasya tadvatyAropAt / bhrAntitadvatorabhedAropAdveti bhAvaH / sasaMdeha iti vyavahAro'pyevameveti prAguktam / prameti / kvibhinetyrthH| alaMkAre alaMkArANAM mdhye| ArSamekavacanAntAnurodhinAha ()-kavIti / nanu tatrApi camatkAro'styevAta Aha-kavIti / uktau nAyakaM pratIti zeSaH / unmAdasyeti / 'vipralambha For Private And Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| vipralambhopaskArakatvAt / yadvA saMdezaharAtsaMdezaM zrutavato nAyakasya svamitraM pratipadyedaM vAkyaM 'akaruNahRdaya-' ityAdi tadAsminneva paye seti padavyaGgacAyAH smRterupaskArake unmAde tathApyatiprasaGgApatteH sAdRzyaprayojyatvamAvazyakam / lakSaNe cAtraikatvaM vivakSitam / anyathA vakSyamANAnekagrahItRkAnekaprakArakaikavizeSyakabhrAntisamudAyAtmanyullekhe'tiprasaGgApatteH / ata evaikavacanamapi sArthakam / udAharaNam'kanaka iva kAntikAntayA militaM rAmamudIkSya kAntayA / capalAyutavAridabhramAnnanRte cAtakapotakairvane // ' / atra cAtakagataharSopaskArakatayA tadgatA bhrAntiralaMkAraH / atraiva yadi 'pariphullapatatrapallavairmumude cAtakapotakairvane' ityuttarArdhaM nirmIyate tadAyameva bhrAntidhvaniH / yaccAppadIkSitairlakSaNamuktam - 'kavisaMmatasAdRzyAdviSaye pihitAtmani / AropyamANAnubhavo yatra sa bhrAntimAnmataH // ' iti / 'tatra kavisaMmatasAdRzyaprayojyo viSaye AropyamANAnubhavo yatra vAksaMdarbha sa bhrAntimAn' iti bhrAntimato lakSaNaM vidhAya rUpakavyAvRtyartha pihitAtmanAtyucyate / na caitadyuktam / nahi rUpakavAkye AropyamANasyAnubhavo vayete, kiM tu tasmAjAyate / na cAtrAnubhavAntaM bhrAnterlakSaNamagrimaM ca bhrAntimataH / tatra bhrAntilakSaNe rUpake'tivyAptevAraNAya vipaye pihitAtmanIti vizeSaNamiti vAcyam / anubhavatvaghaTitasya bhrAntilakSaNasyAnubhUyamAnAbhedAtmake rUpake kathamapyapravRtteH / yadi ca rUpakapadaM rUpakabuddhiparamiti granthasAmaJjasyaM vidhIyate, tadApi viSayatAvamahApadAdijanmA anyasminanyAvabhAsa unmAdaH' iti matenedam / nanvatra vipralambhajanyatvenonmAdasya kathaM tadupaskArakatvamata Aha-yadveti / ata eva nizcaya ityatraikatvavivakSaNAdeva / ucyata iti / ayaM bhAvaH-tadvizeSaNenAropyamANAnubhavasya svArasikasya kavipratibhayA kalpanaM vivakSitam / tasyaiva viSayapidhAnasAmarthyAditi / agrima ceti / yatretyAyuktamityarthaH / tatreti / tadvAkyajAnubhavasya tatrApi sattvAditi bhAvaH / For Private And Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 kAvyamAlA / cchedakAnavagAhini 'marakatamaNimedinIdharo vA taruNatarastarureSa vA tamAlaH' iti saMzaye'tiprasaGgAt, kamalamiti cazcarIkAzcandra iti cakorAstvanmukhamanudhAvanti' iti bhrAntisamudAyAtmanyullekhe'tivyAptezca / atra bhrAntyA saMkIrNa ullekha iti cet, nahyetAvatollekhAMzAtivyAptirna doSaH / nahi dugdhabhAgajalabhAgAnAM vyAmizratAstIti dugdhalakSaNaM jalAMzAtivyAptikaM kartuM yuktam / yaccApi bhinnakartRkottarottarabhrAntAvudAhRtam - ___ 'zikSAnaimaJjarIti stanakalazayugaM cumbitaM caJcarIkai. stanAsollAsalIlAH kisalayamanasA pANayaH kIradaSTAH / tallopAyAlapantyaH pikaninadadhiyA tADitAH kAkalokai ritthaM colendrAsaMha tvadarimRgadRzAM nApyaraNyaM zaraNyam // ' iti| tatra vicAryate-stanakalazayuge hi na tAvanmaJjarIsAdRzyaM kavisamayasiddham, yena tanmUlA caJcarIkANAM bhrAntirupanibadhyeta / doSAntaramUlA tu sA nAlaMkAra ityanupadameva nirUpitam / api ca dharmiNi kalazarUpakA nuvAdena maJjarIbhrAntirUpamalaMkArAntaramupanibadhyamAnamuTejakameva sahRda. yAnAm / nahi sAdRzyamUlaikAlaMkArAvacchinne sAdRzyamUlamalaMkArAntaraM zobhate / yathA "mukhakamalaM tava candravatpratImaH' iti prAgeva nivedanAt / pratyuta kalazarUpakeNa maJjarIsAdRzyatiraskArAcca / 'tatrAsoblAsalIlAH kisalayamanasA pANayaH kIradaSTAH' ityatra vidheyAvimarzAnanu nAmasaMzaye'tiprasaGgaH / viSayasyaiveti pratipAdanAdata Aha-kamalamiti / ata eva vakSyati bhrAntyA saMkIrNa iti / ativyAptezceti / ullekhatvabhrAntitvayoratra saMkIrNasvam / bAdhakAbhAvAt / bhUtatvamUrtatvayoriva / narairvaragatipradetyatrollekhatvasya, kanaka ivetyatra bhrAntitvasya sAvakAzatvAditi kazcit / vaniteti vadantyetAM lokA iti tvadudAhatApahutisaMkIrNollekhe upameyatAvacchedakaniSedhasAmAnAdhikaraNyenotthApyapaddhatilakSaNAtivyAptistavApyasti / evaM tattadalaMkArasaMkIrNe tattadasaMkaralakSaNasya sA darvAreti cintyamidamityapare / tAvadAdau / upeti / vaya'tetyarthaH / nanu yathAkathaMcitsAdRzyamapyastItyata Aha-api ceti / dharmiNi stanarUpe / mukhakamalamiti rUpakam / abhyupetyAhapratyuteti / evamAye doSamuktvA dvitIye doSamAha-tatrAsoleti / bhramarabhayajananajAtaceSTA ityarthaH / vidheyAvimAditi / vidheyasyAkathanAdityarthaH / uddezyakoTipra. viSTaM sarvamiti bhAvaH / pANo uddizya viziSTasya kIrakartakadaSTatvasya vidheyatve ko doSa For Private And Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 269 dvidheyAntaramAkAGkitam / kIrairdaSTA iti tu bhAvyam / jAtA ityadhyAhAre'pi vivakSitasyAvidheyatvamavivakSitasya ca vidheyatvaM prasajyeta / ' evaM 'tallopAyAlapantyaH pikaninadadhiyA tADitAH kAkalokaiH' ityatra na tAvapikaninadAstADanayogyAH kAkAnAma, yena taddhiyA AlapantyastaistAjyeran / nApi pikaninadabhrama AlapantISu saMbhavati / saMbhavanvA na sAdRzyamUlaH / pikanikaradhiyeti tu bhAvyam / atha tadAlApeSu pikaninadabuddherapi tAsu pikabuddhayutpAdanadvArA saMbhavatyeva tADanopayoga iti prayojyatvArthakatRtIyayA pikaninadadhIprayojyakAkakartRkatADanakarmatvamAlapantInAM supratipAdameveti cet, naivam / tathApratIterasiddheH / 'corabuddhyA hataH sAdhuH' ityAdau corabuddhihananayoH sAmAnAdhikaraNyena hetuhetumadbhAvagamakatvavyutpatteH / evaM 'dantibuddhyA hataH zUrairvarAho vanagocaraH' ityatrApi vizeSyatayA varAhatterdantibuddhevarAhattihananahetubhAvAvagamaH / tvaduktarItyA dantabuddhyetikate bodhakadarthanaiva / kiM ca pikAnAM hi kUjitAdizabdaireva zabdo varNyate, na tu ninadAdizabdaiH siMha dundubhyAdizabdaprayogayogyaiH / tathA prathamadvitIyacaraNasthayoH stanapANyoryathAkathaMcidvyavahitamapi jAtAnvayamapi tvadarimRgadRzAmiti SaSThayantamanvetuM zaknuyAt, na tu tRtIyacaraNasthe Alapantya ityasminvizeSaNe vizeSyabhAveneti tAsAM tATasthyameva syAt / vibhaktipariNatAvapi prakramabhaGgAsaMSThulatvAbhyAM sthitameveti padyamavyutpannanirmitameva / dIkSitaistu bhrAntyalaMkArAMzamAtramAdAyodAhRtamiti dik / yatvalaMkArasarvasvakRtAla sitam, 'sAdRzyAvastvantarapratItintimAn' iti, tanna / prAgukte saMzayAlaMkAre vakSyamANAyAmutprekSAyAM caatiprsnggaat| praiti cintyamidam / viveti / daSTatvasyetyarthaH / tRtIye tamAha-evamiti / tallopAya kIradUrIkaraNAya / tAvadAdau / doSamUla: saMbhavatItyAha-saMbhavanveti / zabdaprayo. geti / zabda prayogetyarthaH / AsattyAkAnayoH svArasikayorabhAvAdAha--yathAkathaM. ciditi / jAtAnvayeti / nApyaraNyaM zaraNyamiti saMnihiteneti bhAvaH / na viti| vibhinna vibhaktitvAtsvasminsvabhedAbhAvAcceti bhAvaH / nanu vibhaktivipariNAmenAbhedAnvayaH / sulabho'ta Aha-vibhaktIti / prakrameti / nanvevaM dIkSitaiH kathamudAhRtamata For Private And Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 270 kAvyamAlA / tItipadasya nizcayaparatve rUpakavittAvatiprasaGgAt / viSayatAvacchedakAnavagAhitvena nizcayo vizeSaNIya iti cet, vizeSyatAm / tathApyatizayoktivittAvatiprasaktiravAritaiva / anAhAryatvena nizcayavizeSaNatve punarasmadukta eva paryavasitiH / matubarthAsaMgatizca / tatra 'kanaka iva kAntikAntayA' ityatra sItAtaDitobimbapratibimbabhAvaH / yutatvamilitatvayozca zuddhasAmAnyarUpatA / 'rAmaM snigdhatarazyAmaM vilokya vanamaNDale / dhArAdharadhiyA dhIraM nRtyanti sma zikhAvalAH // ' atra snigdhatvazyAmatvayoranugAmitvam / iti rasagaGgAdhare bhrAntimatprakaraNam / athollekhaHekasya vastuno nimittavazAyadanekairgrahItRbhiranekaprakArakaM grahaNaM tdullekhH| 'adharaM bimbamAjJAya mukhamabjaM ca tanvite / kIrAzca caJcarIkAzca vindanti paramAM mudam // ' atra kIracaJcarIkAbhyAmadharavadanayovimbatvena padmatvena ca grahaNe bhrAntirUpe'tiprasaGgavAraNAyaikasya vastuna iti / 'dharmasyAtmA bhAgadheyaM kSamAyAH' ityAdi mAlArUpake prasaGgavAraNAyAnekairgrahItRbhirityavivakSitabahutvakaM grahaNavizeSaNam / 'nRtyattvadvAjirAjiprakharakhurapuTaproDataidhUlijAlai rA lokAlokabhUmIdharamatulanirAlokabhAvaM prayAte / Aha-dIkSitairiti / nizcayaparatva iti / tathA ca saMzayasaMbhAvanArUpayostayo. rnAtiprasaGga iti bhAvaH / vittau tajjJAne / anAhAryatveneti / nanvevamapi kathamatizayoktAvativyAptivAraNam / tasyAmanAhAryA bhedajJAnasyaiva sarvasaMmatatvAtyAguktatvAcceti cet, cintyametat / matubiti / bhrAntimAniti matubityarthaH / atra dharmabhedamAhatatreti / uktodAharaNAnAM madhya ityarthaH / dhArAdharo meghaH / zikhAvalA mayUrAH / / iti rasagaGgAdharamarmaprakAze bhrAntimatprakaraNam // ullekhaM lakSayati-athollekha iti / grahaNaM jJAnam / kIrAH zukAH / cazvarIkA bhramarAH / nanvevaM bahuvacanAtriprabhRtyeva syAt , dvayorna syAdata Aha-avi.. vakSiteti / nRtyditi| rAjAnaM prati kaveruktiH / atuleti / AlokAlokam / For Private And Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 271 vizrAnti kAmayante rajaniriti dhiyA bhUtale sarvalokAH kokAH krandanti zokAnalavikalatayA kiM ca nandantyulUkAH // ' atra dhUlijAlarUpasyaikasya vstuno'nekailokkokoluukairgrhiitRbhirekenaiv rajanItvarUpeNa prakAreNa grahaNamiti tatrAtiprasaGgavAraNAyAnekaprakArakamiti / grahaNamiti grahaNasamudAyo vivakSitaH / ekatvaM jAtau / anekagrahItRkasyaikasya grahaNasyAprasiddheH / tena dvayorbahUnAM vA grahaNaM nimittavazAditi tu vastukathanamAtram / udAharaNam'narairvaragatipradetyatha suraiH svakIyApage tyudAratarasidvidetyakhilasiddhasaMdhairapi / harestanuriti zritA munibhirastasaGgairiyaM / tanotu mama zaM tanoH sapadi zantanoraGganA // ' atra ca lipsArucibhyAM nimittAbhyAmastyanekagrahItRkavaragatipradAtvAdyanekaprakArakagrahaNasamudAyo gaGgAviSayakaratibhAvopaskArakaH / zuddha evAtrAyamullekhAlaMkAraH / rUpakAdyamizraNAt / lokAlokasya kiMcidaMze prakAza: kiMcidaMze'prakAzaH / dhUlyAkrAntatve tu sarvAMzenAprakAzatvaM gata ityarthaH / nanvevaM bahuvacanaucityena kathamekatvamata Aha-ekatvamiti / ane. keti / ekasya vastuno'nekaprakArakasyetyAdiH / bahuvacanamavivakSitamityuktatvAdAhadvayoriti / nanvevamApa nimittavazAdityadhikamata Aha-nimitteti / na ca 'kIrtI visphUrtimatyAM te mRNAlakSIrazaGkinaH / dvaye'pi nAgAstanvanti jihvAntollolanaM muhuH // ' iti bhrAntimadadAharaNe ekasyA eva kIrteranekena kuJjarabhujaMgarUpeNa grahotrA mRNAlakSIrarUpatvAnekaprakAreNollekhanamastIti tatrAtivyAptinirAsAya nimittabhedAdityarthakaM nimittavazAdityAvazyakam / tatra kIrtigataM dhAvalyamekamevollekha dvaye'pi nimittamiti vAcyam / svasvapriyAhAralipsArUpanimittabhedasyApi tatra sattvena saMgrAhyatvAditi bhAvaH / vareti / brahmasukhAptItyarthaH / svkiiyeti| mandAkinItyarthaH / udAreti / utkRSTataretyarthaH / zantano rAjJaH strI gaGgA mama tanoH zaM kalyANaM sapadi tatkAlaM tanotvityarthaH / lipsA laabhecchaa| tasyAlaMkAratvAyAha-gaGgeti / kaviniSTatyAdiH / atreti / padya ityarthaH / ukta iti zeSaH / sundarIti AlIti ca saMbodhane / nAyikA prati sakhyA nAya For Private And Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 272 www. kobatirth.org kAvyamAlA | saMkIrNo'pi dRzyate / yathAAlokya sundari mukhaM tava mandahAsaM nandantyamandamaravindadhiyA milindAH / kiM cAli pUrNamRgalAJchana saMbhrameNa cakSUpuTaM caTulayanti ciraM cakorAH // ' akagrahaNarUpayA bhrAntyA samudAyAtmaka ullekhaH saMkIrNaH / 'vaniteti vadantyetAM lokAH sarve vadantu te / yUnAM pariNatA seyaM tapasyeti mataM mama // ' atra viSayatAvacchekasya parasaMmatatvena niSedhyatayopanyAsAdapahnutyA saMkIrNaH / 1 --- Acharya Shri Kailassagarsuri Gyanmandir appadIkSitAstu - " evamapi yadi - ------ 'kAntyA candraM viduH kecitsaurabheNAmbujaM pare / vakraM tava vayaM brUmastapasaikyaM gataM dvayam // ' ityapahnavodAharaNavizeSe'tivyAptiH zaGkayA / tadAnImanekadholekhanaM niSedhAsSTaSTatvena vizeSaNIyam / tatrAdyollekhanadvayaM paramatatvopanyAsa sAmarthyAdgamyamAnaniSedhamiti nAtivyAptiH" ityAhuH / tanna / 'dvividhazvAyamulekhaH, zuddho'laMkArAntarasaMkIrNazca' ityuktvA "zrIkaNThajanapadavarNane, 'yastapovanamiti munibhiragRhyata' ityAdau zuddhaH, 'yamanagaramiti zatrubhiH, vajrapaJjaramiti zaraNAgataiH' ityAdau bhrAntirUpakAdisaMkIrNaH" iti svayamevoktatvAt / ihApyapahnutyA saMkIrNa ullekha ityasya suvacatvAt / yadi caivaMvidhApahnativAraNAya niSedhAsTaSTatvaM vizeSaNamucyate tadA For Private And Personal Use Only * kasya voktiH / ciraM cakorA iti / svasvapriyAhAralipsA ca nimittam / evAM nAyikAM nAyakoktiriyam / avacchekasya vanitAtvasya / niSedhyeti / ArthiketyAdiH / evamapi uktavizeSaNadAne'pi / gamyeti / bahuvrIhiH / zrIkaNTheti / zuddhasyaikamudAharaNaM sopapAdanamuktvAnyadAha harSacarite / ityAdau yastapovanamityAdigaye / agRhyatetyasya sarvatra saMbandhaH / yacchabdArthaH zrIkaNThajanapadaH / zuddha iti / tatra tapovanAdibhUniSThatvAditi bhAvaH / yamanagaratvAdInAM tAdrUSyAnubhavagocaratayAnvaye AhabhrAntIti / yadi teSAmuparaJjakatAmAtreNAnvayastadAha - rUpaketi / evaMvidheti / Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| . 273 'kapAle mArjAraH paya iti karAMlleDhi zazina starucchidraprotAnbisamiti karI saMkalayati / ratAnte talpasthAnharati vanitApyaMzukamiti ___ prabhAmattazcandro jagadidamaho vibhramayati // ' iti tvadudAhRtabhrAntAvatiprasaGgaH kathaM nAma vAryeta / mArjArAdyanekanahItRkAnekadhollekhanasya tatrApi sattvAt / svasvapriyAhAralipsArUpanimittabhedAcca / tasmAtsaMkIrNanivAraNAya yatno'narthaka eva / ' saMzayasaMkIrNoM yathA_ 'bhAnuragniryamo vAyaM baliH karNo'thavA ziviH / pratyarthinazcArthinazca vikalpanta iti vayi // ' atra dvayorgrahaNayoH pratyekaM saMzayatvam / samudAyasya tuullekhtaa| ayaM ca varUpamAtrollekhe svarUpollekhaH prAgeva nirUpitaH / phalAnAmullekhe phalollekho yathA___'arthino dAtumeveti trAtumeveti kAtarAH / jAto'yaM hantumeveti vIrAstvAM deva jAnate // hetUnAmuLekhe hetUllekhaH / yathA'haricaraNanakharasaGgAdeke haramUdhasaMsthiteranye / . tvAM prAhuH puNyatamAmapare surataTini vastumAhAtmyAt // ' vilakSaNetyarthaH / tvadudeti / tvayA prathamaM mukhyatvenodAhRtetyarthaH / tAdRzabhrAntivizeSasyApi vAraNAvazyakatvAt / anyathA saMkIrNa tatkathamAdAvudAhRtam / tadviviktaviSayasyaivAdAvudAhartumaucityAt / anyathAlaMkArabhedo na syAditi bhAvaH / anekadheti / payastvAdItyarthaH / upasaMharati-tasmAditi / zibistannAmako raajaa| atra dvayoriti / prathamapAvadvitIyapAdapratipAdyayorityarthaH / uktavadbhedamAha ---ayaM ceti / ullekhazcetyarthaH / ullekhe satIti zeSaH / evamagre'pi / arthina iti| rAjAnaM prati kavyuktiH / harIti / gaGgAstutiH / nakhareti / nakhetyarthaH / vastumAhAtmyAditi / svasvarUpasyaiva mAhAsmyAdityarthaH / pUrvodAhaNe ekasyaiva rAjJo dAtRtvatrAtRtvahantRtvaprakAreNollekhaH / atra tvekasya puNyatamAtvasya haripadasaGgAdihetukatvenollekhaH / prakArasya phalatvahetutvAbhyAM For Private And Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 274 kAvyamAlA | atha prakArAntareNApyullekho dRzyate -- yatrAsatyapi grahItranekatve viSayAzrayasamAnAdhikaraNAdInAM saMbandhinAmanyatamAnekatvaprayuktamekasya vastuno'nekaprakAratvam / ayamapi dvividhaH, zuddho'laMkArAntarasaMkIrNazca / zuddho yathA 'dInavAte dayArdrA nikhilaripukule nirdayA kiM ca mRdvI kAvyAlApeSu tarkaprativacanavidhau karkazatvaM dadhAnA | lubdhA dharmevalubdhA vasuni paravipaddarzane kAMdizIkA rAjannAjanmaramyA sphurati bahuvidhA tAvakI cittavRttiH // ' atra dInavAtAdInAM viSayANAmanekatvAccittavRtteranekavidhatvam / rAjaviSayakaratibhAvopaskArako'yamullekhaH / yadyapi cittavRttivyaktInAmatraikyaM nAsti, tathApi tadIyacittavRttitvena sAmAnyena tAsAmekatvaM vivakSitam / yathA vA 'kAtarAH paraduHkheSu nijaduHkheSvakAtarAH / avalobhA yazasi salobhAH santi sAdhavaH // ' atrApi sAdhavaH santItyanena mRtA api na mRtAste itare punaramRtA api mRtA evetyarthAbhivyaktidvArA vyajyamAne sAdhUtkarSavizeSe upaskArakosyam / phalollekhatvAdivyavahAra iti bodhyam / saMbandhinAmiti / viSayarUpAzrayarUpaikAdhikaravRttitvena pratIyamAnarUpAzca ye saMbandhinaH / viSayAzrayasahacarAdirUpA ye saMbandhina iti yAvat / teSAM madhye yasya kasyacidyadanekatvaM tatprasaktamityarthaH / bAte samUhe / mRdvIti / kAvyoktiSu komaletyarthaH / vyAlApeSUktimAtreSu mRdvIkA drAkSArUpA / madhureti yAvaditi kazcit / tarketi / tarkasya pratItyarthaH / vasuni dravye / pareti / parasya parA vetyarthaH / kAMdizIti / kasyAM dizi gantavyamiti dhIviziSTetyarthaH / rAjAnaM prati kathyuktiH / asyAlaMkAratvAyAha - rAjeti / kaviniSThetyAdiH / nAstIti / tathA caikasya vastuna ityaMzAbhAvAnnedaM lakSyamiti bhAvaH / tathA lakSaNe vivakSAyA abhAvAdAda- yathA veti / atra paraduHkhAdInAM viSayANAmanekatvAtsAdhUnAmanekavidhatvaM spaSTamupekSyAlaMkArAntaratvamupapAdayati -- atrApi sAdhava iti / evaM viSayAnekatvaprayuktamudAhRtyAzrayAnekatvaprayukta For Private And Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / saMkIrNo yathA Acharya Shri Kailassagarsuri Gyanmandir yathA vA ' tuSArAstApasavAte tAmaseSu ca tApinaH / gantAstADakAzatrorbhUyAsurmama bhUtaye // ' pUrvapadyayorviSayAnekatvaprayuktam, iha tvAzrayAnekatvaprayuktamanekavidhatvaM dRgantAnAm / 'vidvatsu vimalajJAnA viraktA yatiSu sthitAH / svIyeSu tu garodgArA nAnAkArAH kSitau khalAH // ' atra vidvadAdisahacarabhedaprayuktaM khalAnAmanekavidhatvam / evamanyeSAM saMbandhinAM bhede'pyUhyam / 279 'gagane candrikAyante himAyante himAcale | STathivyAM sAgarAyante bhUpAla tava kIrtayaH // ' atropamayA ApAtataH pratIyamAnayA paryavasitayA cotprekSayA / 'upari karavAladhArAkArAH krUrA bhujaMgamapuMgavAt / antaH sAkSAdrAkSAdIkSAguravo jayanti ke'pi janAH // atropamAvyatirekAbhyAM tayoH samuccayenotprekSayA ca saMkIrNaH / 'yamaH pratimahIbhRtAM hutavaho'si tannIvRtAM satAM khalu yudhiSThiro dhanapatirdhanAkAGkSiNAm / For Private And Personal Use Only mudAharati - yathA veti / tADakAzatroH zrIrAmasya / samAnAdhikaraNAnekatvaM pratyudAharati - vidvaditi / yathA vetyAdi / yatiSu bhikSuSu / garodvArA viSodvArA: / AdipadArthamAha - evamiti / upamAnAtkyaGo vidhAnAdAha - atropameti / tatrAtAtparyAdAha - paryaveti / utprekSayeti / saMkIrNa iti zeSaH / bhujaMgameti / sarpazreSThAdityarthaH / saptamIsamAsaH karmadhArayo vA / drAkSeti / drAkSAyA yA mAdhuryadIkSA tasyA gurava ityarthaH / karavAletyatropamA / krUrA ityatra vyatirekaH / tayorupamAvyatirekayoH / mukha ityatrAha - utprekSayA ceti / dvayorullekhayoH saMkaramAdipadagrAhyasaMbandhibhede prayuktatvaM ca darzayitumudAharati - yama iti / tannIvRtAM pratipakSarAjajanapadAnAm / kulizaM vajram / rAjAnaM prati kavyuktiH / yamatvAdinA bhrAntirapIti zaraNecchUnAM bhrAntivarNane rAjotka AryA pUrvArdhe 'neha bhavati viSame jaH' iti niyamAdatra ca viSame saptamasthAne jagaNasya sattvAcchAndobhaGgadUSitametadAryA pUrvArdhamiti jJeyam. 1. Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 276 www. kobatirth.org kAvyamAlA / Acharya Shri Kailassagarsuri Gyanmandir gRhaM zaraNamicchatAM kulizakoTibhirnirmitaM tvameka iha bhUtale bahuvidho vidhAtrA kRtaH // ' atra kavinA yamatvAdinA rUpeNa rAjJo rUpavataH karaNAdrUpakeNa vipakSabhUpAlAdInAmetasminnAyAte yamatvAdinA bhrAntirapi saMbhavatIti bhrA - ntimatA, vipakSabhUpAlAdibhiranekairgrahItRbhiryamatvAdibhiranekairdharmairullekhanA - tprAgukkollekha prakAreNa ca saha saMkIrNo'yaM sabandhiSaSThayantabhedaprayuktavayanekavidhatvaka ullekhaH / atredaM bodhyam - prathamanirUpitollekha prakAre 'yaM mahAviSNuriti vaiSNavAH, ziva iti zaivAH, yajJapuruSa iti yAjJikAH, svabhAva iti lokAyatikAH, brahmetyopaniSadA vadanti so'yamAdipuruSo hariH' ityAdau tattagrahItRkatattatprakArakajJAnasamudAyasya camatkArajanakatayAnubhavasiddhatvenAlaMkAratvam / dvitIye tu prakAre 'yaH ziSTeSu sadayo duSTeSu karAlaH' ityAdau tattadviSayabhedabhinnasya prakArasamudAyamAtrasya tathAtvam / na tu vidyamAnasyApi jJAnAMzasya camatkAritvenAnanubhavAt / camatkAranibandhano hyalaMkArabhAva upamAdInAm / ata evAsmAbhiH 'viSayAdyanyatamAnekatvaprayukta mekasya vastuno'nekaprakAratvam' iti dvitIya ullekho lakSitaH / evaM ca 'lakSaNadvayAnyataratvamullekha sAmAnyalakSaNatAvacchedakam ' ityAhuH / pare tu 'prakAradvaye'pi varNyavRttitvena bhAsamAnaprakArasamudAya evokhaH' ityapi vadanti / I rSavirodhIti cintyamidam / prAgukto lekheti / idamapi cintyam / jJAnasyAnibandhane ca jJAnaparyantasya pUrvollekhasya kathamapyatrAsattvAt / niyatavyaJjakasAmagryabhAvenArthasyApi tasyAsattvAceti dika / ito'pi bhrAntirapi saMbhavatIti cintyamiti bodhyam / viSayAzrasahacarANAM saMbandhinAmatra sattvAdAha - sabandhiSaSThayanteti / SaSThayantArthasaMbandhItyarthaH / kacittathaiva pAThaH / yaM prakRtaM rAjAnam / evamagre'pi / janakatayeti / idaM jJAnaM camatkArItyanubhavAkAraH / 'bhinnaprakAra' iti pAThaH / bhinnatvaM prakAravizeSaNamAtravyavacchedyamAha - na tviti / anyataratvasya gurutvAddurjJeyatvAccAha -pare tviti / For Private And Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra athollekhasya dhvaniH yathA- www. kobatirth.org rasagaGgAdharaH / Acharya Shri Kailassagarsuri Gyanmandir 277 'analpatApAH kRtakoTipApA gadaikazIrNA bhavaduHkhajIrNAH / vilokya gaGgAM vicalattaraGgAmamI samastAH sukhino bhavanti // ' atra pUrvArdhodIritAnAM caturNI vilokanakartRRNAM sukhitvoktyA krameNa tApapAparogabhavanAzakatvaprakArakANi grahaNAnyAkSipyante / ayaM ca zuddhasyollekhasya dhvaniH / saMkIrNasya yathA 'smayamAnAnanAM tatra tAM vilokya vilAsinIm / cakorAcaJcarIkAca mudaM paratarAM yayuH // ' atra dhvanyamAnayA ekaikagrahaNarUpayA bhrAntyA tadubhayasamudAyAtmA ullekhaH saMkIrNaH / na cAtra bhrAntereva camatkAra iti zakyApahnava ulekhaH / anekakartRkAnekadhAgrahaNasyAlaMkArAntaraviviktaviSayasya camatkRterihApi sattvAt / dvitIyasyochekhasya dhvaniryathA 'bhAsayati vyomagatA jagadakhilaM kumudinIrvikAsayati / kIrtistava dharaNigatA sagarasutAyAsamaphalatAM nayate // ' atrAdhikaraNabhedaprayuktamekasyAmeva kIrtau candrikAtvasAgaratvarUpAnekavidhatvaM rUpakasaMkIrNa dhvanyate / iti rasagaGgAdhara ullekhaprakaraNam / For Private And Personal Use Only analpeti / bahutApA ityarthaH / gadaiti / rogapradhAnetyarthaH samAsaH / prAgvat / vicaladiti / 'vivalat' iti pAThAntaram / arthastu tulyaH / smayeti / sakhyuktirnA kotirvA / ekaiti / candratvena padmatvena ca grahaNetyarthaH / zakyeti / naivAtrollekho'stItyarthaH : / viSayasya camaditi / janyatve SaSThayartha camatkRtAvanveti / vyometi gati"karma / kumudinItazce (?) tyarthaH / sagareti / sagarasutaprayA samityarthaH / sAgarakAryasya kItyaiva saMpAditatvAditi bhAvaH / rUpaketi / candrasAgararUpaketyarthaH // iti rasagaGgAdharamarmaprakAza ullekhaprakaraNam // Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 kaavymaalaa| athApagutiH upameyatAvacchedakaniSedhasAmAnAdhikaraNyenAropyamANamupamAnatAdAtmyamapadbhutiH / - rUpakavAraNAya tRtIyAntam / asyAM copameyatAvacchedakasya niSedhAdupameyatAvacchedakopamAnatAvacchedakayorvirodho gamyate / rUpake tu tayoH sAmAnAdhikaraNyapratyayAtsa nivartate / udAharaNam 'smitaM naitatki tu prakRtiramaNIyaM vikasitaM ____ mukhaM brUte mUDhaH kumudamidamudyatparimalam / stanadvandvaM mithyA kanakanibhametatphalayugaM latA ramyA seyaM bhramarakulanamyA na ramaNI // ' iyaM cAnugrAhyAnugrAhakabhAvApannAvayavakasaMghAtAtmakatayA sAvayavA / niravayaveyaM yathA 'zyAmaM sitaM ca sudRzo na dRzoH svarUpaM kiM tu sphuTaM garalametadathAmRtaM ca / no cetkathaM nipatanAdanayostadaiva ____ mohaM mudaM ca nitarAM dadhate yuvAnaH // ' atra pratijJAtArthavaparItye bAdhakopanyAsAdvetvapaDhutiH / asyAM ca nAdibhiH sAkSAtparamatasiddhatvAdyupanyAsaizca kiMcidvayavadhAnena viSayasya niSedhe bodhyamAne prAyazo vAkyasya bhedaH / miSacchalacchadmakapaTavyAjavapurAtmAdizabdaistu tasmiMstasyaikyam / kvacidapadavapUrvakatvaM kvaciccA apahRtiM lakSayati-atheti / chedaketi / tasya nibandhetyarthaH / rUpakavAraNAyeti bhrAntyAderapyupalakSaNam / tadupapAdayati-asyAM ceti / sa virodhaH / bhramarakulanamyetyetadaMze'tizayoktiriti prakramabhaGgo'tra kAvya iti bodhyam / atra spaSTatvAllakSaNasamanvayamupekSya bhedamAha-iyaM ceti / udAhRtA cetyarthaH / vayavaketi / bahuvrIhiNA saMghAtavizeSaNe / zyAmamiti / aMzabhedeneti bhAvaH / kanyuktiriyam / vipakSe bAdhakamAha-no cediti / anayodazoH / tadaiva patanakAla eva / 'sadaiva' iti pAThAntaram / atra niravayavatvasya sattvAtprAgvadAha-atreti / kiMciditi / bhraantyaadiityrthH| ta. For Private And Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 279 ropapUrvakatvaM kvacidviSayitAdrUpyaviSayaniSedhayorekasya zAbdatvamekasyArthatvaM kvacidubhayoH zAbdatvamathomayorArthatvaM vidheyatvamanuvAdyatvaM ceti / evamaneke prakArAH saMbhavanti / paraM tu na te vaicitryavizeSamAvahantItyagaNanIyAH / evamapi diGmAtramupadayate-tatra prAguktAyAM sAvayavApadrutau prathamAvayave'pahnavapUrvakatvamubhayoH zAbdatvaM vidheyatvaM vAkyabhedazca / dvitIyAvayave tu vaktRgatamUDhatoktyA tadgatabhrAntipratipattivyavahitA niSedhapratipattiriti niSedha ArthaH / tAdUpyaM zAbdam / vidheyatvavAkyabhedApahavapUrvakatvAni pUrvavat / caturthAvayave punarAropapUrvako'pahnavaH / ubhayoH zAbdatvavidheyatve vAkyabhedazca prathamavadeva / / 'vadane vinivezitA bhujaMgI pizunAnAM rasanAmiSeNa dhaatraa| anayA kathamanyathAvalIDhA nahi jIvanti janA manAgamantrAH // ' atraikavAkyatvaM niSedhatApyayorArthatvaM vidheyatvaM ca / nivezanasya vidheyatvAt / evamanyadapyUhyam / atra ca lakSaNe AropyamANamityasyAhAryanizcayaviSayIkriyamANamityarthaH / tena 'saGgrAmAGgaNasaMmukhAhatakiyadvizvaMbharAdhIzvara vyAdIrNIkRtamadhyabhAgavivaronmIlannabhonIlimA / smin taniSedhe / tasya vAkyasya / niSedhayoriti / madhya iti zeSaH / atheti / kvacidityarthaH / anuvAdyatvaM ceti / ubhayorapyanuvAdyatvaM vidheyatvaM cetyarthaH / kvacidityasyAnuSaGgaH / asateva(?)nirAsAyAha-evamapIti / camatkAritvAbhAve'pItyarthaH / dazyata iti / uktaprakArajAtamiti zeSaH / tatra teSAM madhye / prathameti / smitamiti pAdapratipAdye ityarthaH / apahnaveti / niSedhasya prAgullekhAditi bhAvaH / ubhayostadrUpAniSedhayoH / asya triSvanvayaH / etatpadArthasyoddezyatvAdAha--vidheyeti / dvitIyeti / mukhamiti pAdapratipAdya ityarthaH / turuktavailakSaNye / tdevaah-vktRgteti| stanadvandvamiti pAdapratipAdyatatIyAvayavasya dvitIyena tulyatvAttamupekSyAha-caturtheti / lateti pAdapra. tipAdya ityarthaH / punaHzabdo vailakSaNye / vAkyaikyasyodAharaNaM saprakArabhedamAha-vadana iti / anayA rasanayA / amantrA jIvanopAyazUnyAH / ArthatvamanuvAdyatvaM ca' ityeva yuktaH pAThaH / 'vidheyatvaM ca' ityapapAThaH / ata evAha-nivezaneti / AhArthatvanivezaphalamAha-teneti / tai zitamadhyabhAgena yadvivaraM tasmAdunmIlanprakAzamAna AkAzanai For Private And Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 280 kaavymaalaa| aGgAraprakharaiH karaiH kavalayansadyo jaganmaNDalaM mArtaNDo'yamudeti kena pazunA loke zazAGkIkRtaH // atra virahijanavAkye nAyaM zazAGkaH, api tu sacchidro mArtaNDa iti tu cchAyAmAtramapahRteH / na tvapaDhtyalaMkAraH / tajjJAnasya doSavizeSajanyatvenAnAhAryatvAt / kiM tu bhrAntyalaMkAra eva / 'aliEURgo vA netraM vA yanna kiMcidvibhAsate / aravindaM mRgAGko vA mukhaM vedaM mRgIdRzaH // ' . ityatra mukhamaravindaM veti kaviniSThAhAryasaMzaye mukhaniSedhasAmAnAdhikaraNyena viSayIbhavato'ravindatAdAtmyasya nizcayaviSayatvAbhAvAnna saMgrahaH / na cAtra viSayaniSedhasyApadArthatvaM zaGkacam / vAzabdArthatvAt / yattu kuvalayAnandAkhye saMdarbha appayadIkSitairapagutiprabhedakathanaprastAve payastApahratyAkhyaM bhedaM nirUpayadbhirabhihitam 'anyatra tasyAropArthaH paryastApahnutistu saH / nAyaM sudhAMzuH kiM tarhi sudhAMzuH preyasImukham // iti / atra cintyate-nAyamapahRte.do vaktuM yuktaH / apahRtisAmAnyalakSaNAnAkrAntatvAt / tathA hi-'prakRtaM yanniSidhyAnyatsAdhyate sA tvapahutiH, upameyamasatyaM kRtvA upamAnaM satyatayA yatsthApyate sApagutiH' iti kAvyaprakAzoktalakSaNabahirbhAvastAvatsphuTa eva / evaM 'viSayApahave vastvantarapratItAvapaGatiH' ityalaMkArasarvasvoktaM lakSaNamapi nAtra pravartate / 'prakRtasya niSedhena yadanyatvaprakalpanam / sAmyAdapaDhutirvAkyabhedAbhedavatI dvidhA / ' lyaguNo yasyetyarthaH / aGgAratIkSNakiraNairityarthaH / chAyAmAtra sAdRzyamAtram / nizcayatvanivezaphalamAha-aliriti / vyAkhyAtamidam / apadArthatvaM kathamapi pAdapratipAdyatvam / vAzabdeti / vikalpadvArA vAzabdavyaGgayatvAdityarthaH / evaM cAthiko niSedha iti bhAvaH / sa kArikAkAra: svIyavyAkhyAnamAha-upameyamasatyamiti / atra chupameyapade padArthopalakSaNamAvazyakamityetadvirodhazcintya ityagre sphuTa niruupyissyte| pratItAviti / tatraiva pratyAsatteriti bhAvaH / evaM pUrvatrApi bodhyam / sAmyAtsAdRzyamUlakam / For Private And Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ramagaGgAdharaH / 281 iti citramImAMsAgataM tannirmitamapi lakSaNamiha tathaiva / tasmAt 'nAyaM sudhAMzuH kiM tarhi sudhAMzuH preyasImukham' ityatra dRDhAropaM rUpakameva bhavitumarhati, nApadrutiH / upameyatopamAnatAvacchedakayoH sAmAnAdhikaraNyasya niSpratyUha bhAnAt / taduktaM vimarzinyAm-"na viSaM viSamityAhubrahmasvaM viSamucyate' atra viSasya niSedhapUrva brahmakhaviSaye AropyamANatvAdRDhAropaM rUpakameva, nApadrutiH" iti / yadi ca prAcInamatamupekSyAlaMkAraratnAkareNeva mayApyayaM prakAro'pahutimadhye gaNita ityucyate, tadA AhAryatApyanizcayasya samAnatvAdrUpakabheda evApaTThatirityapyucyatAm / nirasyatAM ca prAcInamukhadAkSiNyam / evamapi citramImAMsAgatatvannimitApahRtilakSaNasyAtrAvyAptiH sthitaiva / api ca yadi 'nAyaM sudhAMzuH kiM tarhi sudhAMzuH preyasImukham' ityatra paryastApagutirityucyate, tadA tasyAmeva tvatkRtacitramImAMsAgatasya ___ 'bimbAviziSTe nirdiSTe viSaye yadyanidbhute / uparaJjakatAmeti viSayI rUpakaM tadA // ' iti rUpakalakSaNasyAtivyAptirvavalepAyitA syAt / viSayiNo nihave'pi viSayasyAnidrutatvAt / athApi citramImAMsAyAM prAcInamatAnusAreNa rUpakalakSaNam, kuvalayAnande ca ratnAkarAdyanusAreNApahRtitvoktiriti yathAkathaMcitsAmaJjasyaM vidheyamiti dik / / tathaiva na pravartate / upasaMharati-tasmAditi / dRDhAropamAropadA_saMpAdakam / na viSamiti / atredaM cintyam--nedaM mukhaM candra iti prasiddhApadutyudAharaNe'pi mukhanighedhakasya candrAropadA_saMpAkatvasya vaktuM zakyatvenAnubhavasiddhatvena cApahnatimAtrasyocchedApatte: / yadi tu niSedhapUrvakArope camatkAravizeSasyAnubhavasiddhatvAdalaMkArAntaratvaM tAha prakRte'pi tulyamiti / prAcInoti / prakAzakArAdItyarthaH / epamagre'pi / iti dRSTAntollekhena tadanurodhenAyaM gaNita iti sUcitam / apahnutitattvAvacchinnam / nanu niSedhapUrvakArope camatkAravizeSasyAnubhavasiddhatvena kathamapalApaH, ato doSAntaramAhaevamapIti / uktarItyA tathAGgIkAre'pi / doSAntaramAha-api ceti / tasyAmeva paryastApahRtAveva / ratnAkarAditi / AdinA daNDigrahaNam / itthaM hi kAvyAdarza (2 / 304 ) tenoktam --'apagutirapadrutya kiMcidanyArthasUcanam' iti / yathAkathaMcitsAmaJjasyamiti / etadanantaramatra kiMcitpatitam / tatsarvapustake durlabhameva / a For Private And Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 282 kaavymaalaa| 'analpajAmbUnadadAnavarSa tathaiva harSa janayaJjaneSu / dAridyadharmakSapaNakSamo'yaM dhArAdharo naiva dharAdhinAthaH // ' saavyvaaropeymphutiH| AropamAtropAyatve paramparitApyeSA saMbhavati / yathA 'manuSya iti mUDhena khalaH kena nigadyate / ayaM tu sajjanAmbhojavanamattamataGgajaH // ' asyAzca dhvaniryathA'dayite radanaviSAM miSAdayi te'mI vilasanti kesarAH / api cAlakaveSadhAriNo makarandasTahayAlavo'layaH // ' atra 'naitA radanatviSaH, kiM tu kiMjalkaparamparAH / na caite'lakAH, api tvalayaH' iti pUrvottarArdhAbhyAM dve apahRtI tAvatprAkaTyenaiva nivedite / tAbhyAM ca 'na tvaM nArI, kiM tu kamalinI' iti tRtIyApahnutirvyaJjanavyApAreNa prAdhAnyena nivedyte| tatsaMbandhivastuniSedhAropayostaniSedhAropanivedakatvasya nyAyyatvAttulyayogitAnuguNatayA sthitA / yattvappadIkSitairapahnutidhvanAvuktam "tvadAlekhye kautUhalataralatanvIviracite __vidhAyaikA cakra racayati suparNIsutamapi / api svidyatpANistvaritamapamRjyaitadaparA kare poppaM cApaM makaramupariSTAca likhati // ' nantaraM 'vidheyamiti dik' iti granthaH / avayavarUpakasaMkIrNamudAharati-analpeti / dAnavarSayo rUpakam / dAridyarUpasyoSmaNo nAzane samartha ityarthaH / sAvayavAropeti / avayavAropasahitetyarthaH / tadrUpakasahiteti yAvat / Aropeti / AropasyetyAdiH / dayita iti / vyAkhyAtamidaM prAk / tAvadAdau / aprAdhAnye dhvanitvAbhAvAdAhaprAdhAnyeneti / taditi / avayavItyarthaH / nanu vilAsaspRhayAlutvarUpakriyAguNarUpadharmekyasya prakRtAprakRtayoH satvena tulyayogiteveyamata Aha-tulyeti / tvadAlekhya iti / tvatpratikRtibhUtacitra ityarthaH / nAyakaM prati svasakhyuktiH / ekA tanvI skhii| cakraM sudarzanam / suparNIsutaM garuDam / api atha / kvacittathaiva pAThaH / atha mAnayogyatvAya hetugarbha vizeSaNam-svidyatpANiriti / aparA tatsakhI / tasyApi puNDa For Private And Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 283 ityAdAvapar3hatidhvanirudAhartavyaH / atra hi cakrasuparNalekhanena 'nAyaM sAdhAraNaH puruSaH, kiM tu puNDarIkAkSaH' iti kayAcidvayaJjitam / anyathA tu tasyApyetAdRzaM rUpaM na saMbhavatItyAzayena 'nAyaM puNDarIkAkSo'pi, kiMtu manmathaH' iti tadubhayamapamRjya puSpasAyakamakaradhvajalekhanena vyaJjitam" iti tadetadApAtaramaNIyam / yattAvaducyate-'cakrasuparNalekhanena nAyaM sAdhAraNaH puruSaH, kiM tu puNDarIkAkSaH' iti kayAcidvayajitamiti tatrApagutehrauM bhAgau-upameyaniSedhaH, upamAnAropazceti / tayostAvadupamAnAropabhAgaH puNDarIkAkSo'yamityAkArazcakrasuparNalekhanenAbhivyakuM zakyaH / cakrasuparNayostatsaMbandhitvAt / na tu nAyaM sAdhAraNaH puruSa ityupameyaniSedhabhAgo'pi / vyaJjakasyAropamAtravyaJjanasamarthasya tAdRzaniSedhavyaJjane sAmarthyAbhAvAt / nApyanubhavasiddhaH saH / yena tadvayaJjanAyopAyo gaveSyeta / nApi gaveSyamANo'pi tadvyaJjanopAyaH zabdo'rtho vA upalabhyate / yenAnubhavakalaho'pi syAt / na ca sAdhAraNapuruSaniSedhamantareNa puNDarIkAkSatAdAtmyAropo durghaTa iti so'pi vyajyata iti vAcyam / rUpakocchedApatteH / mukhaM candra ityAdau mukhaniSedhamantareNa candratvaM durAropamityasyApi suvacatvAt / tatrApi mukhaniSedhAvagame jitamapaddutyA / atha mukhaM candra iti rUpake mukhatvasAmAnAdhikaraNyena candratAdrUpasyAropyamANatayA na mukhaniSedhApekSeti cet, prakRte'pi tarhi tAdRzasAdhAraNapuruSatvasAmAnAdhikaraNyena puNDarIkAkSatAdAtmyAroparUpama sau rAjA puNDarIkAkSa ityArIkAkSasyApi / tadubhayaM cakrasuparNadvayam / ityAzayena tathA lekhanena / iti vyaaitamityanvayaH / tatreti / ucyata iti zeSaH / evamagre'pi bhAgo'bhivyak zakya ityanuSajyate / vya aketi / cakasuparNalekhanasyatyarthaH / nanu kathaM tadanubhavo'ta Aha-nApIti / sa tAdRzaniSedhabhAgaH / uktapadya iti zeSaH / gaveSyeta anveSyeta / nanu vinigamanAviraho'ta Aha--nApIti / labhyata iti / prakRtapadya iti zeSaH / durghaTa iti / tajjJAnasya tatra pratibandhakatvAditi bhAvaH / so'pi niSedhabhAgo'pi / anyathAnupapattyeti bhAvaH / nanu tatrApi tatsvIkAro'ta Aha-tatrApIti / rUpake'pItyarthaH / evaM ca taducchedApattiriti bhAvaH / bAdhajJAnamAhAryajJAne na pratibandhakamityAzayenAha-atheti / sAmeti / na tvavacchedakAvacchedeneti bhAvaH / Aropyoti / AhAryajJAnaviSayIkriyamANatayetyarthaH / tadAkAramAha-asAviti / castvarthe / dvi For Private And Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 284 kaavymaalaa| kArarUpakameva bhavitumISTe nApahnutiH / yadapi cocyate 'nAyaM puNDarIkAkSaH, api tu manmathaH' ityAdi, tatra yadyapi cakrasuparNadUrIkaraNena nAyaM puNDarIka iti niSedhaH puSpacApadhvajagatamakarayorlekhanena ca manmatho'yamityupamAnAropazca vyaGgayo bhavitumarhati / tathApi nAsAvapahutiH / 'prakatasya niSedhena yadanyatvaprakalpanam' iti tvatkRtalakSaNasyApyatrAsattvAt / atra hi niSedhyasya bhagavataH puNDarIkAkSasyAvarNyatvenAprakRtatayA prakataniSedhAbhAvAt / nahi pUrvAropitatAmAtreNa prakRtatvaM vaktuM zakyam / prakRtapadasyAropaviSayaparatayA niSidhya viSayamityAdinA ktvApratyayaphalaM bruvatA bhavataiva tatra sphuTIkaraNAt / kAvyaprakAzakRtApi 'prakRtaM yanniSidhyAnyatsAdhyate sA tvapahutiH' iti sUtraM vyAcakSANena 'upameyamasatyaM kRtvA' ityAdinA prakRtapadasyopameyaparatayaiva vyAkhyAnAcca / prAcInamatAsiddheyamapagutiyaGgayatvenAsmAbhirihocyata ityapi kuzakAzAvalambanamAtram / 'prakRtasya niSedhena' ityAdilakSaNaM kurvatA bhavataiva tasyA bahiHkaraNAt / evamapyuktapadye ko'laMkAro vyaGgaya iti cet, vicchittivailakSaNye'tiriktaH, anyathA tvapagutirevAstu / lakSaNaM tu tadA prasaktaya tIyazco vyaGgyatvasamuccaye / nanu niSedhasAmAnAdhikaraNyenopamAnatAdAtmyAropasattvAtkathaM tadabhAvo'ta Aha-atra hIti / nanu parvamAropitatvAtprakRta eva so'ta Aha--nahIti / niSidhya viSayamityAdineti / 'niSidhya viSayaM sAmyAdanyAropa' iti tu ktvApratyayena lakSaNaM noktam / vakSyamANodAharaNe AropapUrvakAparave'vyAptiprasaGgAditi tairuktam / phalaM kacidavyAptirUpamaniSTaM phalam / tatra citramImAMsAyAm / apisUcitaM doSAntaramAha-kAvyati / puNDarIkAkSastUyamAnamiti bhAvaH / prAcIneti / prAguktadaNDimatetyarthaH / iha citramImAMsAyAm / kuzeti / saMsArakASThAdyavalambanamevocitaM na kuzAderiti yathA tathA sarvasiddhasaMsAramatAvalambanamevocitaM nakadezimatasyetyarthaH / tadevAha--prakRteti / evaH pratyAsattibodhakaH / anyalakSaNabahirbhAvo'pi bodhyaH / vicchitizcamatkRtiH / atirikto'padbhutyanyo rUpakAkhyaH / anyathA tu vicchittivizeSAbhAve / nanu prAguktasarvamatasiddhApadrutisAmAnyalakSaNAnAkrAntatvAtkathaM tattvamata Aha-- lakSaNaM tviti / tadeti / tatrApahRtitvAGgIkartRdaNDyA dimata ityarthaH / prasakteti / prasaktatvaM ca yathAkathaMcit / na tu prakRtatvApekSeti bhaavH| astutadetyAbhyAmasyAnabhimata For Private And Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 285 tkicidvastuniSedhasAmAnAdhikaraNyena kriymaannvstvntraaroptvmev| tasmAtsarvamevedamahRdayaMgamaM sahRdayAnAm / iti rasagaGgAdhare'padbhutiprakaraNam / athotprekSAprakaraNam tadbhinnatvena tadabhAvavattvena vA pramitasya padArthasya ramaNIyatadRttitatsamAnAdhikaraNAnyatarataddharmasaMbandhanimittakaM tattvena tadvattvena vA sNbhaavnmutprekssaa| 'lokottaraprabhAva tvAM manye nArAyaNaM param' ityatra tAdRzaprabhAvasya nArAyaNatvavyApyatAsaMbhAvanAdazAyAM sAmayyabhAvenAnumityanudayAjjAyamAnAyAM nArAyaNenAnena prAyazo bhavitavyamiti saMbhAvanAyAmatiprasaGgavAraNAya tadbhinnatvena pramitasyeti saMbhAvanAyAmAhAryatA gamayati / etena 'rAmaM snigdhatarazyAmaM vilokya vanamaNDale / prAyo dhArAdharo'yaM syAditi nRtyanti kekinaH // ' ityatra saMbhAvanAyAm, "dhArAdharadhiyA dhIraM nRtyanti sma zikhAvalAH' i. tyatra bhrAntau ca nAtiprasaGgaH / tvaM suucitm,atHsvsiddhaantriityopsNhrti-tsmaaditi| dIkSitokte yathAkathaMcittatsamarthanaM cetyrthH| ahRdayaMgamamiti / atredaM cintyam -dIkSitairhi "daNDI tvapahRteH sAdharmyamalatvaniyamamanAdRtya 'apagutirapadutya kiMcidanyArthasUcanam' iti lakSayitvA udAjahAra-'na paJceSuH smarastasya sahasraM patriNAM yataH / candanaM candrikA mando gandhavAhazca dakSiNa: // ' ityAdyupakramya 'tvadAlekhye' ityAyuktamiti / tadanusAreNaiva tatrApahRtidhvanirudAhRta iti na kiMcidahRdayaMgamam / prakAzavirodho'pi na / tatropameyapadasya padAaeNpalakSaNatvAt / anyathA 'kesesu balAmoDia' ityatra 'svayaM na prapalAyya gatAstadvairiNo'pi tu tataH parAbhavaM saMbhAvya tAn kaMdarA na tyajantItyapadbhutiya'jyate' iti prakAzagranthAsaMgatiH syAditi bodhyam / / iti rasagaGgAdharamarmaprakAze'paddhatiprakaraNam // utprekSAM lakSayati-athotprekSeti / vinigamanAvirahAdanyonyAbhAvAtyantAbhAvaghaTitaM lakSaNadvayaM yugapadAha---tadbhinnatveneti / lokottareti / rAjAnaM pratyuktiH / tAdRzeti / lokottaretyartha: / sAmagrInizcayarUpavyAptinAdi )rUpAnumitisAmagrItyarthaH / nanu kathametA[sAM] vAraNamata Aha-saMbhAvaneti / idaM cetyAdi / saMbhAvanAyAM lakSaNaghaTakIbhUtAyAm / tathA coktasaMbhAvanAnAhAryeti nAtiprasaGga iti bhAvaH / asya phalAntaramAha-eteneti / dhArAdharo meghaH / bhrAntirapIyamanAhAryA / anyathA For Private And Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 286 kaavymaalaa| 'vadanakamalena bAle smitasuSamAlezamAvahasi yadA / jagadiha tadaiva jAne dazArdhabANena vijitamiti // ' atra jagajjayasaMbhAvanAyAmAtiprasaGgavAraNAya ramaNIyataddharmanimittakamiti / smitasya saMbhAvanotthApakatve'pi jagadvijitarUpaviSayaviSayisAdhAraNatvAbhAvAnna doSaH / etena 'prAyaH pateddayauH zakalIbhaved glauH sahAcalairambudhibhiH skhalegauH / nUnaM jvaliSyanti dizaH samastA yaddaupadI roditi hA hateti // ' atrApi rodanakAraNIbhUtakezagrahaNAdijanyapApanimittotthApitAyAM svapatanasaMbhAvanAyAM nAtiprasaGgaH / prAyaH sthANunAnena bhavitavyam, nUnaM puruSeNAnena bhAvyam, dUrastho'yaM devadatta ivAbhAti, ityAdau nizcalatvacaJcalatvAdisAdhAraNadharmanimittAyAM saMbhAvanAyAmAteprasaGgaH syAt, ato ramaNIyatvaM dharmagatamupAttam / rUpakavittAvatiprasaGgavAraNAya saMbhAvanamiti / atra ca tAdAtmyena saMsargeNa dhayutprekSAyAH, saMsargAntareNa dharmotprekSAyAzca saMgrahAyakoktyA lakSaNadvayaM vivakSitam / __ sA cotprekSA dvividhA-vAcyA, pratIyamAnA ca / iva, nUnam, manye, jAne, avaimi, uhe, tarkayAmi, zaGke, utprekSe, ityAdibhiH kyaGAcArakvibAdibhiH pratipAdakaiH sahitA yatrotprekSAsAmagrI, tatra vaacyotprekssaa| yatra ca pratipAdakazabdarahitaM tatsAmagrImAtram, tatra pratIyamAnA / yatra tatsAmagrIrahitaM pratipAdakamAtram, tatra saMbhAvanAmAtrameva notprekSA / kAyIbhAvApatteH / smitati / hAsyazobhAlezamityarthaH / tadeti pAnvayi / dazeti / paJcabANena madanenetyarthaH / jagajayeti / jagati jayasaMbhAvanAyAmityarthaH / taddhati / taddharmasaMbandhotyarthaH / nanu smitarUpadharmanimittakatvamastyevAta Aha--smiteti / hA. syasya tatsahakAritvAditi bhAvaH / jagaditi / jagajitarUpI yo viSaya viSayiNau taniSThatvAbhAvAdityarthaH / asya pratyudAharaNAntagmAha-eteneti / glauzcandraH / gauH pRthvI / bhUtatvaM kezagrahaNAdi vizeSaNam / pApasya dyauH patedityAdi viSaya viSayisAdhAraNatvAbhAvAditi bhAvaH / sthANunA vRkSaNa / yathAkrameNa dharmAnAha-nizcaleti / AdinA vilakSaNAkAratvaparigrahaH / ramaNIyatvamiti / tatvaM ca kavipratibhAnirvartitatvamiti bhAvaH / nanu jJAnamityevAstu ata Aha-rUpaketi / nanvevamapi tadabhAvavasvenetyAdyadhikamata Aha-atra ceti / uktalakSaNavAkya ityarthaH / alaMkArasarvasvarItyA imA vibhajate-sA cotprekSeti / yatrotprekSAsAmagrIti / sA ca ramaNIyataddharma For Private And Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 287 sApi pratyekaM trividhA-svarUpotprekSA, hetUtprekSA, phalotprekSA ceti / tatra jAtiguNakriyAdravyarUpANAM tadabhAvarUpANAM ca padArthAnAM tAdAtmyenetareNa vA saMbandhena jAtiguNakriyAdravyAtmakaiya'staiH samuccitairupAtairanupAttairnippannainiSpAdyairvA nimittabhUtaidharmeryathAsaMbhavaM jAtiguNakriyAdravyAtmakeSu viSayeSatprekSaNaM svarUpotprekSA / tatrAbhedena saMsargeNa dharmisvarUpotprekSA, saMsargAntareNa dharmasvarUpotprekSeti cocyate / uktavidheSu padArtheSu prAguktaprakArANAM padArthAnAM tathAvidhaireva nimittairyathAsaMbhavaM hetutvena phalatvena ca saMbhAvanaM hetRtprekSA phalotprekSA cocyate / etAzca kvacinniSpannazarIrAH kvacinniSpAdyazarIrAzcetyevamAdyanalpavikalpAH saMpadyante / tathApi diGmAtramupadarzyate / AkhyAyikAyAM jAtyavacchinnasvarUpotprekSA yathA'tanayamainAkagaveSaNalambIkRtajaladhijaTharapraviSTahimagiribhujAyamAnAyA bhagavatyA bhAgIrathyAH sakhI' iti / atra bhAgIrathyAM dravye jAto vA himagirisaMbandhI bhujatvajAtyavacchinnastAdAtmyenotprekSyate / tatra ca bhAgIrathIgatAnAM zvaityazaityalambatvajaladhijaTharapraviSTatvAnAM dharmANAM nimittatAsiddhaye viSayihimagiribhujagatatvamavazyaM saMpAdanIyam / teSAM ca madhye'nupAttayoH zvaityazaityayohimagirisaMbandhitvAdeva bhujagatatvaM saMpanam / itarayorapi saMpAdanAya tanayamainAkagaveSaNaM phalamutprekSitam / tasAdhanatAjJAnasya lambatvajaladhijaTharapravezAnukUlayatnajanakatvAt / evaM ca viSayigatatAdRzagaveSaNaphalakalambatvajaladhijaTharapraviSTatvAbhyAM viSasaMbandhAdirUpA / sApIti / evaM ca dvAdaza bhedAH saMpannA iti bhAvaH / tatra tAsAM tisaNAM madhye / dravyati / saMjJAzabdAbhiprAyamidam / evamagre'pi / uktameva vizadayati-tatrati / tAsAM svarUpotprekSANAM madhya ityarthaH / hetUtprekSAphalotprekSe Ahaukteti / jAtyAdiSvityarthaH / evamagre'pi / analpeti / bahityarthaH / tanayeti / himgirerityaadiH| lambatvapraviSTatve bhujvishessnne| dravye jAto veti / saMjJAzabdavAcyAyAM jAtizabda vAcyAyAM vetyarthaH / teSAM ca uktadharmANAm / itarayorapi upAttayorlambatvatatpraviSTatvayorapi / tatsAdhanateti / gaveSaNasAdhanatetyarthaH / yatneti / anyathA gaveSaNAsaMbhavAditi bhAvaH / vissyigteti|vissyihimgiribhujgtaabhyaamityrthH / tAdRzeti / For Private And Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 kaavymaalaa| yagatayoH sAhajikalambatvajaladhijaTharapraviSTatvayorabhedAdhyavasAnAtizayoktyA sAdhAraNyasaMpattau nimittatA / na cAtra phalasyApyutprekSaNAtphalotprekSeti vaktuM zakyam / utprekSyamANaphalaniSpAditanimittotthApitAyAM svarUpotprekSAyAmevaMvidheyatvAccamatkRtervizrAmAdutprekSApratipAdakasya pratyayasya phalenAnanvayAJca tayaivAtra vyapadezo yuktaH / anigINaviSayA ceyamupAttAnupAttaguNakriyAtmakanimittA niSpAdyaviziSTazarIrA jAtyutprekSA / himagiribhujasya kavinaiva nippAditatvAt / tAdAtmyena guNasvarUpotprekSA yathA'ambhojinIbAndhavanandanAyAM kUjanbakAnAM samajo vireje / rUpAntarAkrAntagRhaH samantAtpuJjIbhavazukka ivAzrayArthI // ' atraikAdhikaraNyApanne kUjanaviziSTe bakatvajAtyavacchinne viSaye puJjIbhavanaviziSTaH zuklaguNastAdAtmyenotprekSyate / tatra bakagatAnAM kUjananairmalyapuJjIbhavanAnAM zuklaguNagatatvamantareNa bakazuklayorabhedasya durupapAdatvAttatsiddhaye teSAM viSayigatatvaM sAdhyam / tatra nairmalyasyAnupAttasya yathAkathaMcidutprekSyamANe viSayiNi siddhatvAtkUjanapuJjIbhavanayornippAdanAya rUpAntarAkrAntagRhatvamAzrayArthitvaM ca hetutvenotprekSitam / ihApi prAgvatsAhajikayoH kalpitAbhyAmabhedAdhyavasAnAtsAdhAraNyam / evamanyatrApyUhyam / pUrva hi yathA phalasyotprekSaNe'pi na phalotprekSA tathehApi hetoriti / tanayamainAketyarthaH / vissyeti| bhAgIrathItyarthaH / vinigamanAvirahAdAha-utprekSeti / pratyayasya kyaGa: / upasaMharati-tayaiveti / evaM cetyAdi / svarUpotprekSayavetyarthaH / kvacit 'tathaiva' iti pAThaH / so'pyuktArthaka ev|atr bhedAnupapAdayati-anigINeti |bhaagiirthyaa upAdAnAt / upAtteti / idaM ca yathAsaMbhavaM bodhyam / na tu yathAsakhyam / niSpAdyatve hetumAha-himeti / evaM caikadezasya siddhatve'pi viziSTasya niSpAdyatvaM spaSTameveti bhAvaH / ambhojinIti / sUryakanyAyAM yamunAyAmityarthaH / samajaH saMghaH / rUpAntareti / nIlAdItyarthaH / aikAdhikaraNyApanna iti / samudAyApana ityarthaH / tatra tayormadhye / tatsiddhaye zuklaguNagatatvasiddhaye / teSAmuktadharmANAm / viSayIti / zuklaguNetyarthaH / yathAkathaMciditi / nanvevaM hetRtprekSaiveyaM kuto nAta For Private And Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 289 kriyAsvarUpotprekSA yathA'kalindajA nIrabhare'rdhamanA bakAH prakAmaM kRtabhUrizabdAH / dhvAntena vairAdvinigIryamANAH krozanti manye zazinaH kishoraaH||' atra prathamAntavizeSyakabodhavAdinAmabhedasaMsargeNa kalindajAnIrArdhamanakRtabhUrizabdobhayaviziSTeSu bakeSu viSayeSu dhvAntakartRkavairahetukanigaraNakarmAbhinnotprekSitazazikizoratAdAtmyotprekSaNapUrvakaM krozanakartRtvaM dharma utprekSyate / tatra tAdAtmyotprekSaNe dharmyutprekSAyAM sAdhAraNo dharmaH, saMbandhAntareNotprekSaNe dharmotprekSAyAM tatsamAnAdhikaraNo dharmazca viSayagato nimittamiti sthite prakate krozanakartRtvarUpadharmotprekSAyAM tatsamAnAdhikaraNanigaraNakarmatvarUpadharmasya viSayagatatvasiddhaye'nuvAdyatayA zazikizoratAdAtmyamanupAttazcaityanimittakamutprekSyate / tatra yathA viziSTopamAyAmupamAnopameyavizeSaNatadvizeSaNAnAmArthamaupamyam, evamatrApi viSayabakavizeSaNatadvizeSaNayorardhamajjanayamunAjalayormUlotprekSA viSayizazikizoravizeSaNatadvizeSaNAbhyAM nigaraNadhvAntAbhyAmabheda ArthaH / tatazca dhvAntakartRkanigaraNe siddhe mukhyotprekSAnirvAhaH / krozanazabdayorapi bimbapratibimbabhAvanAbhedaH / tena kalindajAtIrArdhamanakRtabhUrizabdobhayAbhinnA bakA dhvAntanigIryamANazazikizorobhayAbhinnAH krozanakriyAnukUlavyApAravanta iveti bovAkAraH / AkhyAte bhAvaprAdhAnye tvabhedena krozanakriAha-pUrva hIti / kRtabhUrIti / yo nimajjati sa zabdaM karotIti laukikam / vAdinAmityasya dharma utprekSyata ityatrAnvayaH / zAnajarthamAha-karmeti / tadabhinnatvenotprekSitetyarthaH / atrotprekSitetyadhikam / tayorabhedasya svArasikatvAt / tatra utprekSayormadhye / pUrvImAha-tAdeti / dvitIyAmAha-saMveti / viSayeti / baketyarthaH / tatkRtacamatkArAbhAvAdAha-anuvAdyeti / utprekSyate / bakeSviti zeSaH / nanvevamapi sAdhAraNadharmAbhAvAtkathaM pradhAnotprekSAnirvAho'ta Aha-tatrati / tasminsatItyarthaH / malotprekSeti / malotprekSAyA viSayI yaH zazikizora ityAdyarthaH / kriyotprekSopapAdakatvAttasyA mUlotprekSAtvam / siddha iti / bakAnAmityAdiH / mukhyotprekSeti / kriyotprekSetyarthaH / prakArAntareNApi sAdhAraNyaM dharmasyAha-krozaneti / zazikizorobhayAnukUlakozeti / 'nigIryamANAbhinnazazikizorAbhinnAH krozanakriyAnukUla-' iti yuktaH pAThaH / evaM naiyAyikamatena bodhamuktvA vaiyAkaraNamatenAha-AkhyAta iti / For Private And Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 290 kAvyamAlA | yotprekSA / tatra zAbde vRtte bakavizeSaNatayA pratIyamAnamapi zabdanaM viSayatayAvatiSThate / adhyavasAnavazAt / krozanakriyAyAM ca tAdRzabakA vizeSaNam, tAdRzabakeSu cAbhedena tAdRzazazikizorAH, na tu zazikizorA eva sAkSAtkriyAyAm / evaM ca bakAnAmananvayApatteH / viSayaviSayivizeSaNAnAM prAgvadeva bimbapratibimbabhAvenAbhedapratipattiH / tathA'rAjyAbhiSekamAjJAyA zambarAsurakhairiNaH / vizeSaH / Acharya Shri Kailassagarsuri Gyanmandir sudhAbhirjagatImadhyaM limpatIva sudhAkaraH // ' atrApi candre viSaye tAdRzalepanakartRtvarUpadharmotprekSetyekaM darzanam / kiraNavyApane viSaye candrakartRkasudhAkaraNakalepanasya tAdAtmyenotprekSaNamiti dvitIyam / tatra prathame mate dhavalIkArakatvarUpanimittAnupAdAnAdanupAttanimittA, viSayasyopAdAnAdupAttaviSayA / dvitIye'pi tasyaiva nimittasyAnupAdAnAdanupAttanimittA, viSayasya nigIrNatayAnupAttaviSayeti tAdAtmyena dravyatvarUpotprekSA yathA 'kalindazailAdiyamA prayAgaM kenApi dIrghA parikhA nikhAtA / manye talasparzavihInamasyAmAkAzamAnIlamidaM vibhAti // ' atra yamunAyAM nIlatvadIrghatvanimittakamAkAzatAdAtmyotprekSaNam / navabhedena bake tadutprekSA bAdhitA ata Aha-- tatreti / utprekSyamANakrozanakriyAyAmityarthaH / vRtte bodhe niSpanne vA / adhyavasAneti / adhyavasAnaM ca maJcAH krozantItyAdivadviSayivAcakazabdeneti bodhyam / tAdRzeti / vizeSaNadvayaviziSTetyarthaH / evamagre'pi / tAdRzeti / ekavizeSaNaviziSTetyarthaH / kriyAyAM kozanetyAdiH / evaM ca evaM sati / evaM ca tAdRzazazikizorAbhinnakartRtvaM krozanamiti bodhyam / asyA udAharaNAntaramAha - tatheti / zambarasyeti / madanasyetyarthaH / prAgvadatrApi matabhedamAha - atrApIti / tAdRzeti / sudhAkaraNakajaganmadhyakarmaketyarthaH / candreti / tadabhinetyarthaH / karaNaketi / jaganmadhyakarmaketyapi bodhyam / viSayasya candrasya / tasyaiva dhavalIkArakatvasyaiva / viSayasya kiraNavyApanasya / nigIrNeti / sudhAbhirlimpatItyaneneti bhAvaH / kalindeti / tadAkhyaparvatAdityarthaH / iyaM dRzyA gartarUpA / A prayAgaM prayAgamabhivyApya / asyAM parikhAyAm / idaM dRzyaM yamunArUpam / nanu prAgvajjAtyutprekSeyaM kuto na ata Aha-- AkAzeti / idaM ca maJjUSAyAM mataM spaSTam / For Private And Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 291 AkAzatvasya svarUpAtmakatvAvyotprekSeyam / ata evAkAzapadAcchabdAzrayatvAdyanupasthitidazAyAmapyAkAzadhIH / nIlatvarUpanimittasya viSayiNi siddhyartha tRtIyacaraNopAdAnam / dIrghatvarUpanimittasiddhyarthaM ca pUrvArdham / jAtyAdInAmabhAvotprekSA yathA'bAhujAnAM samastAnAmabhAva iva mUrtimAn / jayatyatibalo loke jAmadagnyaH pratApavAn // ' atra jAtyavacchinnAbhAvo virodhitvanimittena tAdAtmyenotprekSyate / vinAza ivetyuktau tu dhvaMsaH / 'samastalokadukhAnAm' iti prathamacaraNe kate guNAbhAvaH / 'dyauraJjanakAlIbhirjaladAlIbhistathA vavre / jagadakhilamapi yathAsInnirlocanavargasargamiva // ' atrApi cAkSuSajJAnasAmAnyazUnyatvena nimittena pAntikaH kriyAbhAvo dharmaH / evaM dravyAbhAvotprekSApi svayamUhyA / mAlArUpApyeSA saMbhavati / yathA'dvinetra iva vAsavaH karayugo vivasvAniva dvitIya iva candramAH zritavapurmanobhUriva / nanvAkAzatvaM zabdAzrayatvAdirUpamiti kutaH svarUpAtmakamata Aha-ata eveti / tasya svarUpAtmakatvAdevetyarthaH / AdinA zabdasamavAyikAraNatvaparigrahaH / viSayiNi aakaashe| tRtIyeti / talasparze sati pratibimbAsaMbhava iti bhAvaH / siddhyartha ceti / AkAza eveti zeSaH / gartoparitanAkAzasya taddIrghatvAropAditi bhAvaH / bAhujAnAM kSatriyANAm / jAmadagnyaH parazurAmaH / jAtIti / kSatriyatvetyarthaH / virodhitveti| jAtyavacchinetyAdiH / abhAvo'tyantAbhAvaH / abhAvapadatyAgenAha-vineti / kiyAbhAvotprekSodAharaNamAha-dyauriti / kajjalavacchayAmameghapatibhistathAcchAditetyarthaH / netrazanyajanasamUhasRSTirivetyarthaH / nimitteneti / anupAtteneti bhAvaH / pAryantika iti / yadyapi sargamiti napuMsakoktyA tatkaM (1) jagadantaramivaitajjagaditi pUrve bodhaH, tathApi tAdRzajagadantarAprasiddhyA abhAvotprekSAbAdhApatyA cAtraiva dharmiNi jagati locanavargasya sargo dAnaM saMsargaH prasaraNaM vA yatra darzane tadabhAvo nirAbodhyate iti darzanakriyAbhAvarUpo dharma utprekSyate / pazcAdityarthaH / tadAha-kriyAbhAvo dharma iti / eSA utprekSA / karayugo bhujadvayaH / kSamAM bhUmim / 'adhyAropeNa' iti paatthH| A For Private And Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 292 kaavymaalaa| narAkatirivAmbudhigururiva kSamAmAgato nuto nikhilabhUsurairjayati ko'pi bhUmIpatiH // ' atra rAjagatAnAM dvinetratvAdInAM vAsavAditAdAtmyavirodhinAM virodhanivartanAya viSayiSu vAsavAdiSvAropeNa sAdhAraNIkaraNam / na cAtropamA zakyanirUpaNA / dvinetratvAdInAmukternipprayojanakatvApatteH / na copamAyA niSpAdakaM teSAM sAdhAraNyam / tadabhAve'pi paramaizvaryAdibhiH pratIyamAnastasyA niSpatteH / asundaratvAdupamAnippAdakatvena kaveranabhipretatvAcca / nAtra dvinetratvAdibhirdharmesivAdisAdRzyaM rAjJaH kaverabhiprAyaviSayaH / evaM dvitIyatvAdInAM candrAdipvAropo'pyupamAyAM satyAmanarthaka eva syAt / abhedapratipattau tu sahasranetreNa sahasrakareNa vidhisRSTAvekena vapurvihInena jalAkAreNa svargagatena ca tena tena kathamasyAbhedaH syAditi pratikUladhiyamapasArayatAM viSayigatAnAM dvinetratvAdyAropANAmastyevopayogaH / atraivevazabdasyAbhAve dRDhAropaM rUpakam / viSayigatavizeSaNAnAmabhAve upamA / ubhayeSAmekatarasyApyabhAve zuddharUpakamiti vivekH| evaM svarUpotprekSA digupadarzitA / atha hetUtprekSA / yathA 'tvatpratApamahAdIpazikhAvipulakajalaiH / nUnaM namastale nityaM nIlimA nUtanAyate // ' atra nIlimAsAmAnAdhikaraNyenotprekSitasya hetutvenotprekSaNam / 'kajalalepanaiH' iti kRte iyameva kriyAhetRtprekSA / ropeNeti tadarthaH / atiyukta pAThe tu sa evArthaH / sa AropeNetyagre yojyaH / nanUpamaivAtrAstu ityAzaGkate-na ceti / sAdheti / uktarotyeti bhAvaH / tasyA upmaayaaH| nanapAttadharmAbhAve pratIyamAnAdaro'ta Aha-asundareti / vicchittyajanakatvAdityarthaH / uktadharmasyeti / uktameva vizadayati-evamiti / rAjasadRzasya dvitIyasya / sattvAdrAjJi svArasikaM dvitIyatvamityAzayenAha-candrAdIti / nanutprekSApakSe'pi taduktivaiyarthyamata Aha-abhedeti / vAsavAdItyAdiH / kareNa kiraNena / tena tena vAsavAdinA / asya rAjJaH / ubhayAbhAvasyaikasminnapi sattvAdAha-ekatareti / upasaMharati-evamiti / tvaditi / rAjAnaM prati kavyuktiH / utprekSitasya kajjalasya / hetutveneti / nUtanIkaraNa iti bhAvaH / hetUtprekSeti / nIlimnaH For Private And Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 293 guNahetRtprekSA yathA'parasparAsaGgasukhAnnatabhravaH payodharau pInatarau babhUvatuH / tayoramRSyannayamunnatiM parAmavaimi madhyastanimAnamaJcati // ' atra pUrvArdhe sukhasya guNasya hetutvaM tAvatpaJcamyaiva nirdiSTam / aparAdhe dharmivizeSaNatayA anUdyamAnasya guNAbhAvasya tvArtham / yathA 'bhoktA bhuJjAno vA tRpyati' ityAdau bhojanAdeH / yathA vA'vyAguJjanmadhukarapuJjama gItAmAkarNya stutimudayatrapAtirekAt / AbhUmItalanatakaMdharANi manye'raNye'sminnavaniruhAM kuTumbakAni // ' kriyAhetRtprekSA yathA--'mahAgurukalindamahIdharodaravidAraNAvirbhavanmahApAtakAvalivellanAdiva zyAmalitA' iti / dravyahetUtprekSA yathA'varAkA yaM rAkAramaNa iti valganti sahasA saraH svacchaM manye miladamRtametanmakhabhujAm / amuSminyA kApi dyutiratighanA bhAti miSatA miyaM nIlacchAyAdupari nirapAyAdgaganataH // ' atrAmRtasarorUpatvenotprekSite candramasi nIlatvenAdhyavasite kalaGke uparivartinabhohetukatvamutprekSyate / etena dravyasya hetutvenotprekSaNaM nAstIti prAcAM pravAdo nirastaH / pratidinopacIyamAnatvaM nimittam / aJcati gacchati / aparArdha iti / uttarAdha ityarthaH / kvacittathaiva pAThaH / Arthatve hetugarbha vizeSaNamAha-dharmAti / madhyetyarthaH / guNAbhAvasya marSaNAbhAvasya / bhoktetyatra kAlasAmAnyapratItevizeSodAharaNamAha-bhujAno veti / naiyAyikoktaguNasyaiva grahaNamiti bhramanirAsAyodAharaNAntaramAha--yathA veti / udayaditi / udayantI AvirbhavantI yA lajjA tasyAH saMbandhAt, AdhikyAdvetyarthaH / bhUmimabhivyApya namrAH kaMdharAH zAkhA yeSAM tAni / vRkSANAM samUharUpANItyagrimArthaH / atrApi lajjArUpaguNasya hetutvaM spaSTameva / vellanAttatsaMbandhAt / atra vellanaM kriyeti spaSTameva / zyAmalitA saMjAtazyAmA / varAkA: kRpnnaaH| yaM candram / miladamata miti / 'lasadamRtam' iti pAThAntaram / makhabhujAM devAnAm / amuSminsarasi / iyaM dyutinelyruupaa / miSatAM pazyatAm / upari / vartamAnAditi zeSaH / nirapAyAdanazvarAtU / nI For Private And Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 294 kaavymaalaa| eSAmevAbhAvAnAM hetutvotprekSA yathA'nitAntaramaNIyAni vastUni karuNojjhitaH / kAlaH saMharate nityamabhAvAdiva cakSuSaH // ' atra kAlasya sAhajike saMhArakatve caturabhAvasya hetutvenotprekSA / 'niHsImazobhAsaubhAgyaM natAGgayA nayanadvayam / anyonyAlokanAnandavirahAdiva caJcalam // ' atra guNAbhAvasya / 'janamohakaraM tavAli manye cikurAkAramidaM ghanAndhakAram / vadanendurucAmihApracArAdiva tanvaGgi nitAntakAntikAntam // " iha dvitIyAdhaiM kriyAbhAvasya / prathamArdhe tu jAtyavacchinnasya jAtyavacchinnAbhAvasya vA svarUpotprekSaiva / 'na nagAH kAnanagA yadudatISu tvadaribhUpasudatIpu / zakalIbhavanti zatadhA zaGke zravaNendriyAbhAvAt / / ' iha zrotratvasya jAtiguNakriyAbhyo'tiriktasya viveke kriyamANe AkAzasvarUpatayA tadavacchinnAbhAvasya dravyAbhAvasya hetutvenotprekSA / nimittaM kriyAbhAvaH / evaM hetUtprekSA dik / latveneti / dyutirityaneneti bhAvaH / eSAmeva jAtyAdInAmeva / karuNojjhita iti / tyaktakaruNaH / AhitAnyAditvAniSTAntasya paranipAtaH / idaM jAtyavacchinnAbhAvahetutvotprekSodAharaNam / guNAbhAvahetutvotprekSodAharaNamAha-niHsImeti / guNeti / AnandarUpetyarthaH / hetutvenotprekSeti zeSaH / evamagre'pi / kriyAbhAvahetutvotprekSodAharaNamAha-janeti / he kRzAGgi Ali, iha cikure tava mukhacandrakAntInAmasaMbandhAdiva idaM dRzyaM kezasamUharUpa cikuravadAkAro yasya tAdRzaM janamohakaraM nibiDAndhakAramahaM manya ityarthaH / yadAzayenodAhRtaM tamAha-iheti / pracArasya kriyAtvAditi bhAvaH / turuktavailakSaNye / etena prAsaGgikatvamasya sUcitam / ataeva vyutkramaNoktiH / andhakAro'tiriktaH padArtha iti matenAha-jAtyavacchinneti / tejobhAva eva sa iti matenAha-jAtyavacchinnAbhAveti / kvacidvaiparItyena pAThaH / dravyAbhAvahetutvotprekSodAharaNamAha-na nagA iti / zaSkulyavacchinnanabhasaH zrotratvAdAha-viveka iti / bhAvasyetyasya vyAkhyA dravyAbhAvasyeti / tasya tattvenotprekSaNe nimittamiti / kriyeti / zakalIbhavanarUpetyarthaH / upasaMharati-evamiti / uktaprakAreNetyarthaH / For Private And Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 295 atha phalotprekSA'divAnizaM vAriNi kaNThadane divAkarArAdhanamAcarantI / vakSojatAyai kimu pakSmalAkSyAstapazcaratyambujapatireSA // ' atra vakSojatvamavayavaRtti / jAtistalUpratyayArthaH / tvataloH prakRtipravRttinimitte bhAve vidhAnAt / sa eva cAtra tapazcaraNakriyAyAH sAhajikajalAvasthAnAbhinnatayAdhyavasitAyAH phalatvenotprekSyate / na cAtra prAptikriyAmantareNa jAteH zuddhAyA aphalatvAtkriyAyA eva phalatvamiti vAcyam / prApteH saMsargatayA tahAraiva jAtyAdeH phalatvopapatteH / anyathA phalatvabodhakacaturthyA anupapatteH / ata eva-'brAhmaNyAya tapastepe vizvAmitraH sudAruNam' ityAdayaH pryogaaH| guNaphalotprekSA yathA'hAlAhalakAlAnalakAkodarasaMgatiM karoti vidhuH / abhyasitumiva tadIyAM vidyAmadyApi harazirasi [gataH] / ' atra virahivAkye'bhyasanakriyAyAstumunA phalatvaM labhyate / evaM lakSyAnusAreNa yathAsaMbhavamanyadapyudAhAryam / iha jAtyAdayo hi bhedAH prAcAmanurodhAdudAhRtAH / vastutastu naiSAM camatkAre vailakSaNyamastItyanudAhAryataiva / camatkAravailakSaNyaM punarhetuphalasvarUpAtmakAnAM trayANAM prakArANAmeveti / prAgudAhRteSveva padyeSu vAcakAnAmivAdInAM tyAge pratIyamAnA / arthasAmarthyAvaseyatvAt / na tu vyanayeti bhramitavyam / tasyAH praLate prasaGgAbhAvAt / digiti / upadarziteti zeSaH / atha kramaprAptAM phalotprekSAmAha-atheti / tatrAdau jAtiphalotprekSAmAha-diveti / kaNThadanne kaNThapramANe / avayaveti / stanetyarthaH / sa eveti / jAtirUpatalartha evetyarthaH / aphalatvAditi / tasyAnityatvAditi bhAvaH / kriyAyAH prApteH / saMsargatayeti / tathA ca lakSaNA neti bhAvaH / anyathA yathAkathaMcitphalatvAnaGgIkAre / uktArtha draDhayati-ata eveti / (viyogeti / ) atra sukharUpaguNasya phalatvenotprekSaNaM spaSTameva / hAleti / viSabhAlanetrasarpANAM saMgatimityarthaH / tadIyAM viSAdIyAm / prAcAmalaMkArasarvasvakArAdInAm / mevetyasya bodhyamiti zeSaH / evaM vAcyAprapaJcamuktvA pratIyamAnAmAha-prAgiti / evaM dharmasvarUpo For Private And Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 296 www. kobatirth.org kAvyamAlA / Acharya Shri Kailassagarsuri Gyanmandir dharmasvarUpotprekSA yathA'nidhi lAvaNyAnAM tava khalu mukhaM nirmitavato mahAmohaM manye sarasiruhasUnorupacitam / upekSya tvAM yasmAdvidhumayamakasmAdiha kRtI kalAhInaM dInaM vikala iva rAjAnamatanot // 1 // pUrvArdhotprekSitamoharUpadharmasiddhaye dvitIyArdhe'vicAryakAritvaM tatsAmAnAdhikaraNyenopAttam / asyAM ca svarUpasya viSayitve nimittabhUto dharma upamAyAmiva vimbapratibimbabhAvAdibhirbhinna upAtto'nupAttazca / hetuphalayorviSayitve tu yaM prati hetuphale nirUpite sa dharmaH kalpyamAno'pi viSayagatasAhajikadharmAbhinnatayAdhyavasIyamAno nimittaM saMpadyate / sa copAtta eva bhavati / anyathA ke prati hetuphalayoranvayaH syAditi saMkSepaH / ---- atra ca prAcAmavacAM cAnekadhA darzanaM vyavasthitam / tatra prAcAmittham -- sarvatrAbhedenaiva viSayiNo viSaye utprekSaNaM na saMbandhAntareNa / tathA hi dharmasvarUpotprekSAyAm ' mukhaM candraM manye' ityAdau tAvadviSayiNazcandrasyAbhedo viSaye mukhe sphuTa eva / nAmArthayorbhedena sAkSAdanvayasyAvyutpatteH / upAttaviSayA ceyam / evam 'asyAM munInAmapi mohamUhe ' ityatra naiSadhapadye (7 / 94) dharmasvarUpotprekSAyAmapi munisaMbandhini dharmAntare viSaye damayantIviSayakamohasya viSayiNo bhedenaivotprekSA / utprekSA tprekSAmuktvA dharmasvarUpotprekSAmAha - dharmeti / sarasiruhasUnorbrahmaNaH / iha jagati / kalAhInaM kSINakalam / vikala ivetyaMze upamA / pUrvArdhotprekSiteti / brahmarUpe dharmiNIti bhAvaH / upAttamiti / akasmAdityaneneti bhAvaH / nimittAMze prAganuktaM vizeSamAha - asyAM ceti / utprekSAtvAvacchinnAyAmityarthaH / svarUpasya dharmisvarUpasya dharmasvarUpasya vA / bhAvAdibhiriti / AdinA anugAmitvAdiparigrahaH / evaM ca caturvidha ityarthaH / tadAha - bhinna iti / apiH svAbhAvikasamuccAyakaH / atra ca utprekSAviSaye / avIcAmAdhunikAnAm / darzanaM matam / tatra tayormadhye | viSaya iti / etau ca dharmasvarUpau dharmisvarUpau veti bhAvaH / tAvadAdau / asyAM damayantyAm / dharmasvarUpotprekSAyAmapi dharmAntare darzanAdirUpe / nanvevaM kathaM viSayasyAnupAdAnamata Aha- utprekSeti / evaM dharmisvarUpotprekSAyAM tattvamuktvA dharmasvarUpotprekSA For Private And Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 297 yAzca sAdhyavasAnatvAdviSayasyAnupAdAnaM saMgacchate / nimittadharmazca tattadaGgAsaktaMttitvam / evam 'limpatIva tamo'GgAni varSatIvAJjanaM namaH' ityAdau kasyApi padye na prathamAntArthe kartari lepanakartRtvAderutprekSaNam, tasyAkhyAtArthavizeSaNatvenaikadezatvAt / nApi lepanAdikarturabhedena, tasya kriyAvizeSaNatvenAprAdhAnyAt / kiM tu tamaHkartRkamaGgakarmakaM lepanamutprekSyate / tamaHkartRkamaJjanakarmakaM varSaNaM ca / utprekSyamANAbhyAM ca tAbhyAM viSayasya tamaHkartRkavyApanasya nigIrNatvAdanupAdAnam / ata eva evamAdAviyamanupAttaviSayocyate / nimittadharmazca zyAmIkArakatvAdiranupAtta eva / ata eva 'saMbhAvanamathotprekSA prakRtasya samena yat' iti lakSaNaM vidhAyoktam 'vyApanAdilepanAdirUpatayA saMbhAvitam' iti mammaTabhaTTaiH / evam 'unmeSaM yo mama na sahate jAtivairI nizAyA mindorindIvaradaladRzA tasya saundaryadarpaH / nItaH zAnti prasabhamanayA vakrakAntyeti harSA lanA manye lalitatanu te pAdayoH padmalakSmIH // ' ityAdau prAcInapadye hetRtprekSAyAmapi na harSarUpaM hetumAtramutprekSyate lakSmIrUpe viSaye / kiM tu taddhetukaM kArya laganAdirUpaM viSayitAdAtmyena yAmapyupapAdayati-evamiti / kasyApi padye ityanena svIyatvaM nirastam / vaiyAkakaraNarItyA Aha-tasyeti / prathamAntArthaka rityarthaH / tathA ca padArthaH padArtheneti nyAyaprasiddhakartRtvAdi tu kriyArUpatayA pradhAnameveti bhAvaH / evamagre'pi / abhede. neti / prathamAntArtha utprekSaNamityasyAnuSaGgaH / tasyeti / lepanAdikarturityarthaH / varSaNaM cetyasya utprekSyata iti shessH| nanu kutra sA ata aah-utprekssyti| ata eva nigIrNatvAdanupAdAnAdeva / evamAdI ityAyudAharaNe / atra saMmatiM prakAzakRta Ahaata eveti / evamiti / unmeSamiti / vikasanamityarthaH / nAyikA prati nAyakoktiH / yazcandraH / mama padmasya / hetUtprekSAyAmapi tattvenAbhimatAyAmapi / idaM ca 1. zUdrakapraNItamRcchakaTikasya prathame'ke padyametat. 'asatpuruSaseveva dRSTiviphalatAM gatA' ityasyottarArdham. For Private And Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 298 kaavymaalaa| sAhajikalaganAdau viSaye / kAryasya nimittatAvAdinApi viSayagatatatsamAnajAtIyenAbhedAdhyavasAnasyAvazyavAcyatvAdanyathAheturUpaviSayidharmasamAnAdhikaraNadharmasya kAryarUpasya viSayAvRttitvAdutprekSaiva na syAt / evam 'colasya yadbhItipalAyitasya bhAlatvacaM kaNTakino vanAntAH / adyApi kiM vAnubhaviSyatIti vyapATayandraSTumivAkSarANi // ' ityAdi parapadye phalotprekSAyAM kaNTakiSu vanAnteSu viSayeSu na kevalaM bhAlatvagvipATananimittakaM lalATAkSaradarzanaM phalamutprekSyate / kiM tu tatphalakaM bhAlatvagvipATanAdirUpaM viSayikaNTakajavipATanAdau viSaye tAdAtmyeneti sarvatrAbhedenaiva viSaye viSayiNa utprekSaNamiti darzanam / tatra vicAryate-na sarvatrAbhedenaivotprekSaNamiti niyame kiMcidasti pramANam / lakSyeSu bhedenApyutprekSaNasya darzanAt / 'asyAM munInAmApa mohamUhe' ityAdau / na ca munisaMbandhini dharmavizepe mohasyAbhedenotprekSaNamiti vAcyam / bhedenotprekSaNe bAdhakAbhAvenedRzakalpanAyA nirarthakatvAt / nadyabhedenaivotprekSaNamiti vedena bodhitam / yadarthamayamAgrahaH syAt / lakSaNanirmANasya puruSAdhInatvAt / 'limpatIva tamo'GgAni' ityatrApi lepanAdikartRtvaM tamaAdiSu viSayeSatprekSyata ityeva yuktam / anukUlavyApArAtma tAdAtmyaM paramate'pyAvazyakamityAha-kAryasyeti / lakSmIrUpaviSaye harSarUpahetumAtrotprekSAyAM kAryameva nimittaM vAcyam / tasya tattvasiddhirubhayasAdhAraNyaM vinAnupapannetyabhedAdhyavasAnamAvazyakamiti bhAvaH / samAnajAtIyena sAhajikalaganena / tadeva vyatirekamukhenopapAdayati-anyatheti / heturUpeti / harSarUpetyAdiH / dharmasya kAryarUpasyeti / vAstavaharSAdhikaraNacetanavRttitatkAryasya laganAdeH padmalakSmyAvRtteriti bhAvaH / phalotprekSAyAM tattvamAha-evamiti / colasyeti / colanRpasyetyarthaH / vanAntA vanapradezAH / anubhaviSyatIti palAyitazcetsa iti bhAvaH / akSarANi bhAlasthAni / phalotprekSAyAM tattvenAbhimatAyAm / vipATaneti / tasya tatkatakatvAditi bhAvaH / darzanAtsvarasatayA pratIteH / prAguktaM tadIyaprakAraM khaNDayati-na ceti / nanu lakSaNAnurodhena tathocyate'ta Aha-lakSaNeti / nanvevamapi limpatIvetyAdau nAnyathA nirvAha iti prAguktamata Aha-limpatIveti / phalamAtrasya dhAtvarthatvAdAha--anukUlavyApAreti / yata ityAdiH / anyathA kRtItyevoktaM syAt / evena dharmivyavacchedaH / For Private And Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 299 kasya kartRtvasyaivAkhyAtArthatvAt / tasya ca prathamAnte vizeSye AzrayatAsaMsagaiNAnvayAnna dossH| 'bhAvapradhAnamAkhyAtam' ityasya 'bhAvo vyApArastadarthakamAkhyAtaM tiG' ityarthakaraNAnna virodhH| 'sattvapradhAnAni nAmAni' ityuttaravAkyagatasya pradhAnazabdasyAbhidheyaparatvAt / phalamAtrArthasyApi dhAtorAkhyAtArthavyApAravyadhikaraNatvasamAnAdhikaraNatvAbhyAmarthagatAbhyAM sakarmakAkarmakatvavyavahAraH / nAmArthayobhaidenAnvayAbhAvAcca bhAvakadarthavyApArasya na nAmArthe'nvayaH / ata eva ca 'kartari kRt' ityanena viziSTazaktibodhakena na ghatrAdiSu bhAvagrahaNasya vizeSaNazaktibodhakasya gatArthatvam / zabdAnuvRttipakSasvIkArAcca 'kartari kRt' ityatra dharmiparasyApi kartRgrahaNasya 'la: karmaNi-' ityatra dharmaparatAyAmapi na doSaH / yadvA AstAM phalavyApArau / dhAtorAzrayazca tiGo'rthaH / paraM tu devadattaH pacamAna ityAdAviva devadattaH pacatItyAdipvapi prathamAntArtha eva tirthasyAbhedena vizeSaNatvaM yuktam / na tu bhedena / dhAtvarthabhAvanAyAM sarvajanasihasyoddezyavidheyabhAvasya bhaGgApatteH / satyAM hi gatau 'pratyayAthai prakRtyartho vizeSaNam' ityasyotsargasyA AkhyAteti / tiDityarthaH / prathamAnte tadarthe / nanvevaM yAskoktivirodho'ta AhabhAveti / nAmnaH prAtipadikasya dravyamAtrArthatvena tatprAdhAnyamuktam / arthadvayasattva eva tathokteraucityAdatastatrArthAntaramAvazyakamityAzayenAha-sattveti / nanu dhAto upArAvAcakatve sakarmakatvAkarmakatvavibhAgocchedApattirata Aha-phaleti / vyApA. rasyobhayatrAnvayaH / athaiti / castvarthe / anvaya iti / AzrayatAsaMsargeti bhAvaH / 'kartari kRt' ityataH kartarAti, 'laH karmaNi-' tatyatrAnuvartate / tatra tasyAnukUlavyApArArthakale kRdvidhAyake'pi tathaiva syAt / pAcako devadatta ityAdau sAmAnAdhikaraNyanirvAhastu lakSaNayetyAzaGkApanodAyAha-ata eveti / tathA sati bhAve iti padaM patrAdi (?)vidhAyakasthaM vyartha syAt / adhikArasUtrasthakartarItyanenaiva siddheriti bhAvaH / nanvevaM lakAravidhAyake'pi tadarthakatvApattirata Aha---zabdAnuvRttIti / castvarthe / zabdAdhikArasvIkArajagauravAdAha-yaddhati / tirthasya kartuH / abhedeneti / sAmAnyavizeSayorabhedAnvayAditi bhAvaH / bhaGgApatteriti / ekapadopasthApyayostattve ekaprasaratAbhaGgApatteriti bhAvaH / yuktyantaramAha-satyAM hIti / vizeSaNamiti / prakRtipratyayau sahAthai brUtaH / tayoH pratyayArthasya prAdhAnyamiti vyutpa For Private And Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 300 kaavymaalaa| pyanugraha eva nyaayyH| 'bhAvapradhAnamAkhyAtam' ityasya 'bhAvanArthako dhAtuH' ityarthakaraNAnna virodhaH / na ca vaiyAkaraNamatavirodho dUSaNamiti vAcyam / svatantratvenAlaMkArikatantrasya tadvirodhasyAdUSaNatvAt / prapaJcayiSyate caitadadhikamupariSTAditi prakRtamanusarAmaH / __evaM ca 'limpatIva-' ityAdau bhedenAbhedena vA tirthasyaiva prathamAntArtha evotprekSaNam / na tu dhAtvarthasya svanigINe vyApanAdau / sarvajanasiddhAyA ivArthasya vidheyatAyA anupapatteH / tamaHkartRka lepanamivetyasmAdapi uddezyabodhakazUnyavAkyAdutprekSApratItyApattezca / yadi ca viSayisaMbandhinA lepanAdinA viSayasaMbandhino vyApanAdenimittatAsaMpattaye svatAdUpyasaMpAdanena nigIrNatvAdanupAttaviSayatvamadhyavasAnamUlatvaM cocyate tadA rUpake'pyanupAttaviSayatvamucyatAmadhyavasAnamUlatvaM ca / 'lokAnhanti khalo viSam' ityAdau khalasaMbandhino duHkhadAnAdeviSasaMbandhihananAtmanAdhyavasAnAt / tasmAnimittAMze'tizayoktireva / evam 'unmeSaM yo mama na sahate' ityatra lakSmIrUpe viSaye laganahetutvena harSa utprekSyate / tatra sAhajikasaMbandhe tAdAtmyenAdhyavasitaM laganameva nimittam / tathA--- teriti bhAvaH / prAgvadatrApi mate niruktavirodhaM prakArAntareNa pariharati-bhAvati / pUrvamAkhyAtapadena tiG gRhItaH, idAnIM dhAturiti vizeSaH / nanu vaiyAkaraNamatarItyA tathA prAguktamiti tadvirodho'ta Aha-na ceti / pUrvamatenAha-bhedeneti / dvitIyamatenAha-abhedeneti / krameNaivadvayavyavacchedyamAha-na tviti / ivArthasya vidheyatAyA iti / viSayaniSThoddezyatAnirUpitamivArthasaMbhAvanA viSayaH / viSayiNo lepanAdeH pratIpamAnaM yadvidheyatvaM tasya bhaGgApatterityarthaH / viSayasya viSayivAcakena tava mate nigIrNatvAditi bhAvaH / nanu nigIrNameva gRhItvA tadabhaGgo'ta Ahatama iti / anuvAdapuraHsaraM doSAntaramAha-yadi ceti / viSayIti / viSayiNA tamaHsaMbandhinetyarthaH / evaM viSayasaMbandhina ityapi vyAkhyeyam / sveti / lepanetyarthaH / rUpake'pIti / prasiddharUpake mukhacandra ityAdAvapItyarthaH / viSayAnupAdAneneti bhaavH| mUlatvaM ca lokAniti / ityAdau tanmUlatvaM cocyatAmityarthaH / atra hetumAhakhaleti / upasaMharati--tasmAditi / hetUtprekSAyAmAha-evamiti / tatra tasyAmutprekSAyAm / saMbandhe zobhAsaMbandhe / laganameva / harSahetukaM laganamityarthaH / udAharaNA For Private And Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 301 'saiSA sthalI yatra vicinvatA tvAM bhraSTaM mayA nUpuramekamuAm / adRzyata tvaccaraNAravindavizleSaduHkhAdiva baddhamaunam // atrApi maunahetutvena nUpure vizleSaduHkhamutprekSyate / tatra nizcalatvanimittakaniHzabdatvAdhyavasitaM maunaM nimittam / vizleSaduHkhasamAnAdhikaraNatve sati nUpuravRttitvAt / na tu nizcalatvanimittake niHzabdatve viSaye vizleSaduHkhahetukamaunamabhedena / utprekSAyAmivazabdAnvitasyotprekSyatAyA utsargasiddhatvAt / viSayasya nigIrNatayA viSayiNo vidheyatvAnupapattezca / nimittAntaragaveSaNApattezca / yadyapyekakAlaprabhavatvAdirasti sAdhAraNo dharmo nimittam / tathApi tasyAcamatkAritvAdupamAyAmivotprekSAyAmapyaprayojakatvAt / evaM phalotprekSAyAmapi bodhyam / etena 'yahA hetuphaladharmasvarUpotprekSodAharaNeSvapi tAdAtmyenaivotprekSA' iti prAcAM matamanusaratA draviDapuMgavena yaduktaM tadapi parAstam / ___ alaMkArasarvasvakRtA tAvadutprekSAyA lakSaNamitthaM nigditm-'vissynigrnnenaabhedprtipttirvissyinno'dhyvsaayH| sa ca dvividhaH--siddhaH, sAdhyazca / tatra sAdhyatvapratItau vyApAraprAdhAnye utprekSA / iti / asyArthaH-siddhatvaM nigIrNaviSayatvam / sAdhyatvaM ca nigIryamANaviSayatvam / yatra hi siddhatvaM tatrAdhyavasitaprAdhAnyam / yathAtizayoktyADau / yatra sAdhyatvaM tatra vyApArasyAdhyavasAnakriyAyAH prAdhAnye utprekSA' iti / evamabhedagarbhamutprekSAlakSaNaM vidhAya "saiSA sthalI yatra' ityatra napuragatasya maunitvasya hetutvena duHkhaM guNa utprekSyate / tatra maunitvameva nUpuragataniHzabdatvAbhedenAdhyasitaM nimittam / " ityuktam / evaM 'yatra dharma eva dharmintaramAha-tatheti / saiSeti / laGkAta ayodhyAgamanAvasare sItAM prati zrIrAmacandroktiH / bhraSTamiti / patitamityarthaH / taveti zeSaH / maunaM dvividham -nizcalatvahetukaM duHkhahetukaM ca / tayorabhedamAha --tatreti / niHzabdatvAdhyavasitamiti / niHzabdatve tAdAtmyenAdhyavasitamityarthaH / tasyobhayaniSThatvamAha-vizleSeti / nanvAkAGgAdinA tatraivAnvayo'stu, ata Aha-viSayeti / nanu nigIrNamAdAyaiva tadata Aha-nimittAntareti / utprekSetItyasya yaduktamityatrAnvayaH / draviDazreSThenAppadIkSitenetyarthaH / arvAcAM matamAha-alaMkAreti / tatra tayormadhye / evamagre'pi / tatra For Private And Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 302 kaavymaalaa| gatatvena' ityAdinA dharmotprekSAprasaGge "limpatIva tamo'GgAni' ityatra lepanakriyAkartRtvotprekSaNe vyApanAdi nimittam / " ityuktam / tadetatsarva parasparaviruddham / nahi duHkhaguNotprekSAyAmabhedagarbho'dhyavasAyo'sti / maunAMze sannapyadhyavasAyaH siddhatvAdatizayoktereva viSayo bhavitumarhati, notprekSAyAH / tvanmate maunasya nimittatvenAnutprekSyatvAcca / evaM 'limpatIva' ityatra lepanAMzAdhyavasAyo'pi / tasyApi vyApanarUpatayA sthitasya tvayA kartRtvotprekSAnimittatvenoktatvAcca / 'vyApanAdau tUtprekSAviSaye nimittamanyadanveSyaM syAt' iti tvayaiva vAdhakopanyAsAt / nimittAMzAdhyavasAnaM tUpamAdAvapi sthitam / kiM ca, 'nUnaM mukhaM candraH' ityAdau kutrAdhyavasAyaH / viSayasya jAgarUkatvAt / na ca siddhe'dhyavasAye vighayasya jaTharavartitvam, sAdhye tu nigIryamANatvAtpTathagupalabdhiriti vAcyam / sAdhyAdhyavasAne mAnAbhAvAt / anyathA rUpakAderapyadhyavasAnagarbhatvApatteH / kiM ca, adhyavasAnaM lakSaNAbhedaH / na cAtra vidheyAMze lakSaNAsti / abhedAdisaMsagairAhAryabodhasyaiva svIkArAt / tasmAtprAcInAnAmAdhunikAnAM coktayo na kSodakSamAH / __evaM prApte brUmaH---tatra tAvadayutprekSAniSkarSaH prAcInamataparIkSAvasare kRta eva / hetUtprekSAyAM paJcamyarthoM hetuH abhedazca prakRtipratyayArthayoH saMsarga iti pakSe 'vizleSaduHkhAbhinnahetuH paJcamyantArthaH / tasya ca prayojyatAsaMsargeNotprekSaNamivAdinA bodhyate / prayojyatvaM paJcamyartha iti darzane nirUpitatvaM prakRtipratyayArthayoH saMsargaH / AzrayatA saMsargeNa cotprekSaNam / ubhayathApi paJcamyartha evotprekSyaH / tenaivevAdyAnvayAt / utprekSyatAvacchedakasaMbandhenotprekSyasamAnAdhikaraNazca dharmo'tizayoktyA maunAbhinnaduHkharUpaguNotprekSAyAm / adhyavasAya iti / niHshbdtvaabhedetyaadiH| adhyavasAyo'poti / siddhatvAdityAdya hatotyantAnuSaGgaH / prAgvadAha-tasyApIti / nanu mayA tathoktamapi nedaM khaNDitamityupalakSaNatvenohamata Aha-vyApanAdAviti / idamanyatrApi dRSTamityAha-nimittAMzeti / lakSaNAbheda iti / sAdhyavasAnA sAropA ceti bhedakaraNAditi bhAvaH / atra utprekSAyAm / parIkSeti / vicAretyarthaH / utprekSyatAvacchedakasaMbandheneti / sa ca prayojyatvAdiH / AdinA niHshbdtvprigrhH| For Private And Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / tvenAdhyavasitanizcalatvAdinimittam / baddhamaunaM ca viSayaH / maunadvArakaM ca baddhamaunasya prayojyatvaM saMbhAvyate / evaM prayojyadharmake dharmiNi sarvatrApi dharmadvAraka eva paJcamyAnvayaH / yatra tu dharma eva kiMciddharmAbhinnatvenAdhyavasitaH sAkSAdviSayastatra viSayatAvacchedakadharmo nimittam / yathA tatraiva 'vizleSaduHkhAdiva badamaunamasya' iti nirmANe maunatvam / evaM tRtIyArthe'pi bodhyam / phalotprekSAyAM tumunnAderarthaH phalam / prAgvatprakRtyarthapratyayArthayorabhedaH saMsargaH / tacca sAdhanatAsaMsargaNAnvetIti tenaiva saMsargaNotprekSyate / yatra cotprekSyate tadaMze vizeSaNatayA bhAsamAno dharmoM nimittam / sa ca dharmiNi viSaye abhinnatvenAdhyavasito dharmastathAbhUte ca dharme viSaye tadvizeSaNIbhUto'nya iti vivekaH / evaM ca yatra samAsapratyayaguNIbhUte viSaye hetuphalAnvayo na sAkSAtsaMbhavati tatra pradhAna eva viSaye tAdRzavizeSaNadvArakaprayojyatvaprayojakatvAbhyAM saMsargAbhyAM hetuphalayorutprekSA bodhyA / yadyapi vizeSaNe'pi yathAkathaMci tuphalayoranvayAdvizeSaNasyApi viSayatvamucitam / tathApi viSayaviSayiNoruddezyavidheyabhAvapratyayasyAnurodhAdiyaM saraNirAzritA / yadi ca tasya nAstyevAnurodhastadA prAcAM darzanameva ramaNIyaM syAt / kiM ca prAcAM mate hetuphalotprekSAsthale tahetukatatphalakayoH kAryakAraNayoreva nigINe viSaye utprekSaNAtsvarUpasyotprekSAyAmeva paryavasAnam / na hetuphalayoH / evaM ca vibhAgazciraMtanAnAmucchinnaH syAt / atha svarUpatAdAtmyAvizeSe'pi hetuphalAvizeSaNakazuddha svarUpotprekSAyA hetuphalavizeSaNakasvarUpotprekSAyAmasti hetuphalakRta eva bheda iti cet 'tanayamainAkagaveSaNalambIkRtajaladhijaTharapraviTahimagiribhujAyamAnAyA bhagavatyA bhAgIrathyAH sakhI' iti prAgudAhRtAyAM tRtIyArthe'pIti / hetAviti zeSaH / prAgvat prAguktaprathamapakSavat / tacca phalaM ca / tathAbhUte ca viSayatAvacchedakadharmAbhinnatvenAdhyavasite ca / tdvishesseti| viSayatAvacchedakadharma ityarthaH / samAseti / samAsapratyayAbhyAM guNIbhUte ityarthaH / yathAkathaMciddhe. tuphalayoriti / 'svargo dhvastaH' ityAdAviva, 'nIlarUpavAn jAtaH' ityAdAviva ceti bhAvaH / tasya tayoruddezyavidheyabhAvapratyayasya / nanu tatkoTipraviSTatve'pi tasya na For Private And Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 304 kaavymaalaa| svarUpotprekSAyAM tanayamanAkagaveSaNarUpasya phalasyotprekSyavizeSaNakoTipraviSTatvAtphalotprekSAtvApatteH, utprekSye sAkSAdvizeSaNatAyA aprayojakatvAt / ityalaM svagotrakalahena / ___ utprekSyamANeSvapi yasya viSayiNa utprekSA vidheyatayA bhAsate tadIyotprekSayaiva vyapadezaH / prAdhAnyAt / tena 'vizleSaduHkhAdiva baddhamaunam' ityatra nUpuragatatvena duHkhasyotprekSaNe'pi na tadutprekSAyA vyapadezo nyAyyaH / tasyA aGgatvenAnuvAdyatvAt / kiM tu paJcamyarthotprekSayA tasyA eva ivazabdavedyatvena vidheyatvAt / tathA 'colasya' iti yadyapi vanAntagatatvena na lalATAkSaradarzanotprekSayApi, api tu tumunnarthotprekSayApi / evaM 'tanayamainAka-' ityAdigo na phalotprekSayA vyapadezaH / nApi 'kalindajAnIrabhare'rdhamagnA' ityatra zazikizoratAdAtmyotprekSayA, tadutthApitayA dhvantaka rtRkavairahetukanigaraNakarmatAdAtmyotprekSayA vaa| prAguktAdeva hetoriti dik / dvividho hi tAvaddharmo'pi-svata eva sAdhAraNaH, sAdhAraNIkaraNopAyenAsAdhAraNo'pi sAdhAraNIkRtazca / sa copAyaH kvacidrUpakaM kvaciccheSaH kvacidapakutiH kvacidvimbapratibimbabhAvaH kvacidupacAraH kvcidbhedaadhyvsaayruupo'tishyH| yathA-- 'nayanendindirAnandamandiraM miladindiram / idamindIvaraM manye sundarAGgi tavAnanam // ' atra prathamAdhagataH prathamo dharmo rUpakeNa viSayavipayisAdhAraNIkRtaH / dvitIyazca vilakSaNazobhayorabhedAdhyavasAyena / kevalazabdAtmako'pyayaM saMbhavati / tatra sAkSAdvizeSaNatvamata Aha-utprekSye iti / 'yasya viSayiNaH' iti pAThaH / tasyA napuragataduHkhotprekSAyAH / paJcamyAtprekSayeti / vyapadeza ityasyAnuSaGgaH / evamagre'pi / prAguktAdeveti / aGgatvenAnuvAdyatvAdityasmAdevetyarthaH / dvividho hIti / hi yataH / svata evetyAdi dvaividhyaM prApto'tastAvaddharmo'pi dvividha ityarthaH / indindirA bhramarAH / indirA zobhA / prathama iti / nayanendindirAnandamandiratvarUpa ityarthaH / dvitIyazceti / miladindindiratvarUpa ityarthaH / sAyeneti / viSayetyAdyanu For Private And Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 'aGkitAnyakSasaMghAtaiH sarogANi sadaiva hi / zaGke paGkeruhANIti zarIrANi zarIriNAm // ' ayapAtta eva bhavati / arthamayo'nupAttazcApi bhavati / yathA 'dvinetra iva vAsavaH' ityAdau jagadIzvaratvAdiH / na cAtra dvinetratvAdirUpa upAtta eva sAdhAraNo dharmaH / sAdhAraNyArthameva tasya viSayiNyAropAditi vaacym| tasyAropeNa sAdhAraNatve kRte'pi amundaratvenotprekSotthApakatvavirahAt / sAdhAraNIkaraNaM tu pratibandhakanirAsArthamityuktameva / 'dRSTiH saMbhRtamaGgalA budhamayI deva tvadIyA sabhA kAvyasyAzrayabhUtamAsyamaruNAdhAro'dharaH sundaraH / krodhastezanibhUranalpadhiSaNa svAntaM tu somAspadaM rAjanUnamanUnavikrama bhavAnsarvagrahAlambanam // ' atrotprekSyamANasya sarvagrahAlambanasya dharmeSu tattadhAzritAGgakatveSu vizeSaNIbhUtaistattadgrahairviSayasya rAjJo dharmeSu kalyANAzrayatvAdiSu vizeSaNAnAM kalyANAdInAM zleSeNa tAdAtmyasaMpAdanadvArA tAdRzadharmANAM sAdhAraNatAsaMpattiH / yathA vA'vibhAti yasyAM lalitAlakAyAM manoharA vaizravaNasya lakSmIH / kapolapAliM tava tanvi manye narendrakanye dizamuttarAkhyAm // ' ihApi viSayaviSayidharmavizeSayoralakAlakayoH zravaNavaizravaNayozca zleSeNAbhede dharmasya sAdhAraNyam / Sajyate / ayaM kevalazabdAtmA / ayamiti / prAgukto'rthamaya ityarthaH / nanvevaM tasya sAdhAraNatvakaraNaM vyarthamata Aha-sAdhAraNIti / nirAsArthamiti / ivazabdasya saMbhAvanArthakatvAya cetyapi bodhyam / zleSodAharaNamAha--dRSTiriti / rAjAnaM prati kavyuktiH / maGgalapadena bhUmijaH zubhaM ca / budhaH.paNDitaH saumyazca / kAvyaM padyaM shukrshc| aruNaH sUrya AruNyaM ca / zanirazanizca / dhiSaNo gururdhiSaNA buddhizca / somAspadamiti / umayA sahitaH somshcndrshc| yadvA 'candramA manaso jAtaH' iti zruterjanakatAsaMbandhena manasi somAspadatvamutprekSyate / tena cezvaratvamapi vyaGgayamityAhuH / pUrvamupAttodAharaNaM pazcAdanupAttodAharaNamityatra vizeSaH / utprekSeti / viSayiNa iti zeSa: / kalyANeti / kalyANAzritAGgakatvAdiSvityarthaH / zleSasyaivodAharaNAntaramAha-yathA 39 For Private And Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / yathA vA'nAsatyayogo vacaneSu kIrtI tathArjunaH karmaNi cApi dharmaH / citte jagatprANabhavo yadAste vazaMvadAste kimu paanndduputraaH||' atra pANDuputreSu viSayeSu rAjavazaMvadatAdAtmyotprekSAyAM rAjAzritatvarUpo viSayidharmaH zleSeNa viSayANAM tadAzritAnAM cAsatyAbhAvazuklaguNapuNyaparamezvarANAmabhedasaMpAdanadvArA viSayasAdhAraNIkRtaH / ___ 'stanAntargatamANikyavapurvahirupAgatam / mano'nurAgi te tanvi manye vallabhamIkSate // ' atra vallabhekSaNasya manasyutprekSAyAM tannimittamantaHpradezAdvahirAgamanamapekSyam / tacca bahiHpradezasaMbandharUpaM mANikyamAtravRtti manaso na saMbhavatIti mANikyApakutyA manogataM kriyate / bimbapratibimbabhAvastu 'kalindajAnIrabhare'rdhamagnA' ityatraiva nirUpitaH / 'mAdhuryaparamasImA sArasvatajaladhimathanasaMbhUtA / pibatAmanalpasukhadA vasudhAyAM nanu sudhA kavitA // ' atra kavitAyAM mAdhuryapAnayormukhyayorasaMbhavAdAsvAdazravaNayoramukhyayorupacAreNa mukhyAbhyAM sAdhAraNIkaraNam / lakSaNayA zakyAbhedena lakSyabodhanAt / veti / alakaH alakA ca / zravaNaH karNaH vaizravaNa: kuberazca / rAjakanyAM prati kavyuktiriyam / prAgvadAha-yathA veti / rAjAnaM pratyuktiriyam / nAsatyo nakulasahadevau asatyAbhAvazca / arjunaH kirITI zvaityaM ca / dharmo yudhiSThiro vidhyarthazca / jagaditi / vAyuputro bhomo hanUmAMzca / yadvA paJcamyarthabahuvrIhiNA vAyujanakaH paramezvaraH / rAjavazaMvadeti / viSayiNo varNanIyarAjavazaMvadA ye rAjAnastattAdAtmyetyarthaH / viSayANAM pANDuputrANAm / tadAzritAnAM ceti / rAjAzritAnAM cetyarthaH / viSayeti / pANDuputretyarthaH / apahnavodAharaNamAha-staneti / stanamadhyagatamANikyasvarUpeNa bahirAgatamityarthaH / nAyikAM prati sakhyuktiH / bimbapratibimbodAharaNamAha-bimbeti / upacArodAharaNamAha-mAdhuyeti / rAjAnaM pratyuktiH / yA mAdhuryasya paramasImAdhArabhUtA sArasvatarUpasamudramathanajA bhuvi tAM bahusukhadAM sudhArUpakavitAM nanu nizcayena pibetyarthaH / upacAreNa lakSaNayA / mukhyAbhyAmiti / sahAbhedasaMpAdanadvArA tayordharmayoriti zeSaH / nanUpacAre'mukhyasyaiva pratItyA mukhyApratItyA doSastadavastha evAta AhalakSaNayati / mAtrapadena paunaruktyaM parihRtam / pUrva rUpakamizra ukta iti bhAvaH / For Private And Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 307 abhedAdhyavasAyamAtraM yathA prAgudAhRtAyAM hetUtprekSAyAm 'vyAguJjanmadhukarapuJjamaJjugItAm' ityatra zAkhAnIcatvakaMdharAnamanayorabhedAdhyavasAya eva trapAhetRtprekSAnimittatayopAttasya kaMdharAnamanasya nIcazAkhanatakaMdharobhayasAdhAraNye bIjam / evaM sarvatra hetuphalayorutprekSaNe yasya hetuH phalaM votprekSyate so'nena prakAreNa sAdhAraNIkRto nimittamityasakadAveditam / evaM kvacidupAtto dharmo viSayaviSayisAdhAraNyAbhAvAdasundaratvAdvA khayamutprekSaNaM sAkSAdutthApayitumasamartho'pi tadutthApanakSamadharmAntarotthApanenAnukUlyavidhAnAdupayujyate / yathA 'dyauraJjanakAlIbhiH' iti prAgudAhRte padye divo jaladAlIsamAvRtarUpo dharma upAtto jagato nilocnvrgsrgtvotprekssaayaaN vaiyadhikaraNyAdaprayojako'pi svaprayojyanibiDAndhakAraprayuktacAkSuSajJAnasAmAnyazUnyatvasya tathAvidhotprekSAnimittasyotthApanenAviSayo'pyupAtto nirUpita eva / kvacidayamapahRto'pi bhavati / yathA'jagadantaramamRtamayairaMzubhirApUrayannayaM nitarAm / udayati vadanavyAjAkimu rAjA hariNazAvanayanAyAH // ' iti rasagaGgAdhara utprekSAprakaraNam / athAtizayoktiHviSayiNA viSayasya nigaraNamatizayaH / tsyoktiH| tacca svavAcakapadena zakyatAvacchedakarUpeNaivAnyasya bodhanam / atra ca viSaye viSayivAcakapadasya lakSaNAyAH zakyatAvacchedakamAtraprakArakasAdhAraNyasattve'pyAha -asundareti / upayujyata iti / evaM ca tadAnarthakyaM neti bhaavH| ttraadyodaahrnnmaah--ytheti| tathAvidhotprekSeti / jagato nirlocanavargasargavotprekSetyarthaH / ayaM viSayaH / jagadantaraM jaganmadhyam / rAjA candraH / viSayApahnavazcAtra rAjatAdAtmyasaMbhAvanAdAAyeti bodhyam / / iti rasagaGgAdharamarmaprakAza utprekSAprakaraNam // ' athAtizayokti nirUpayati-atheti / yogarUDhaM tadityAha-viSayIti / nigaraNapadArthamAha-tacceti / svavAcakapadeneti / lakSyatAvacchedakaM ca mukhyatvameveti prAgeva nirUpitaM mUle / nanu rUpakAdabhedastatrAha-atra ceti / atizayoktA For Private And Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 309 kaavymaalaa| lakSyavizeSyakabodhatvaM kAryatAvacchedakam / ataH zakyAsAdhAraNadharmasya lakSyAsAdhAraNadharmasya ca bhAnAbhAnayona virodhaH / pare tu 'mAtravizeSaNaM na deyam / tena lakSyAsAdhAraNo'pi dharmo bhAsate' ityAhuH / kecittu 'lakSaNayA lakSyAsAdhAraNadharmaprakAreNaiva bodhaH / anantaraM ca vyApArAntareNa zakyatAvacchedakaprakAreNa lakSyabodhaH / ' ityAhuH / bAdhajJAnasya ca yathA na pratibandhakatvaM tathoktaM prAk / atra caikapadopAttatvAnnoddezyavidheyabhAvaH / udAharaNam'kalindagirinandinItaTavanAntaraM bhAsaya nsadA pathi gatAgataklamabharaM haranprANinAm / sphuratkanakakAntibhirnavalatAbhirAvellito mamAzu haratu zramAnatitamAM tamAladrumaH // ' atra tamAlena bhagavato nigaraNe kalindanandinItyAdIni trINi caraNatrayagatAni vizeSaNAni tadanugrahArtha viSayaviSayiNoH sAdhAraNadharmatayA sAkSAdupAttAni / caturthamapi caturthacaraNagatamavaiyAkaraNAnAM darzane / vaiyAkaraNAnAM tUpAttayA tamAlAbhinnakartRkayA zramaharaNakriyayonnItaM tAdRzakartRtvaM tathA tayoH sthitam / dvitIye caraNe coccAvacayonisaMcaraNasya pa vityarthaH / etAvAneva vizeSa iti bhAvaH / anantaraM ca lakSyArthabodhottaraM ca / vyApAreti / vyaJjanayetyarthaH / etAni matAni pUrva nirUpitAni / nana bAdhajJAnasattvAtkathaM vyaJjanayA tathA bodho'ta Aha-bAdhajJAneti / evaM cAhAryabhedabuddhiH / bAdhakabuddhikAlikasyaivAhAryatvAditi bhaavH| prAJcastu "kamalamanambhasi-' ityAdAvAhlAdakatvAdikaM lakSyatAvacchedakam / tena rUpeNa prathamato bodhe taddharmAvacchinne kamalAbhedapratyayo vyaJjanayAnAhAryaH / taddharmAvacchinne kamalAbhedabAdhabuddherabhAvAt / ata eva 'gauNasAdhyavasAnAyAM sarvathaivAbhedAvagamaH' iti prakAzakRtaH / rUpake tvAhArya eva / ayameva rUpakAdasyA vizeSaH" ityAhuH / vanAntaraM vanamadhyam / gatAgateti / gamanAgamanaklezetyarthaH / tadanugrahArtha tena tanigaraNAnugrahArtham / darzana iti| tadartha tayostattvena sAkSAdupAttamiti zeSaH / taiH prathamAntArthavizeSyakabodhAGgIkArAditi bhAvaH / vaiyAkaraNAnAM tviti / darzana ityanuSajyate / tathA tadarthe tayostattvena sAkSAttathA anupAttam / ucceti / For Private And Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 309 thyAdinA, tRtIye'pi latAbhirgopInAM nigaraNam / tasminnevAnugrAhakatayA / evaM ca sAvayaveyamatizayoktiH / yatra cAnugrAhakaM na nigaraNAntaraM kiM tu zuddhaM sAdhAraNadharmAdi sA niravayavA / yathA 'nayanAnandasaMdohatu ndilIkaraNakSamA / tirayatvAzu saMtApaM kApi kAdambinI mama || ' atra bhagavato mUrtirnigIrNA / nAmArthayorabhedasaMsargeNa vizeSyavizeSaNabhAvasya vyutpannatayA rUpake tAvaducito viSayaviSayiNostena saMsargeNa vizeSyavizeSaNabhAvaH / na tu prakRte / viSayitAvacchedakarUpeNa viSayasyaiva bhAnAdabhedasaMsargasyAprasakteH / abhedapradhAnAtizayoktiriti pravAdastu prAgukte saMsargAroparUpaka iva viSayitAvacchedakasyaiva bhedAbhAvarUpatayA nirvAhyaH / tacca viSayitAvacchedakaM kvacitprakRte nigaraNadAyaya viSayamAtravRttidharmasvasamAnAdhikaraNadharmazUnyatvAbhyAM prasiddham / yathA 'kalindagirinandinI' ityAdau tamAlatvAdi / kvacidaprasiddhamapi kalpitopamAdAvupamAnamiva kavinA svapratibhayA kalpitam / dharmiNa iva dharmasyApi kalpanAyA aviruddhatvAt / hInottamayonijanmetyarthaH / tasminnevAnugrAhakatayeti / bhagavato nigaraNe / tadA vellanakarmatvataddharaNakartRtvasvarUpe sAdhAraNadharmau / sAdhAraNatvasaMpAdanamevAnugrAhakatvamiti bhAvaH / yatra ca yatra tu / rUpakato bhedAntaramAha - nAmArtheti / evena viSayivyAttiH / viSayIti / tamAlatvAderityarthaH / bhedAbhAvarUpatayeti / 'Asye pUrNazazAGkatA' ityAdAvanyonyAbhAvasya pratiyogitAvacchedakadharmarUpatAyAH sarvatantrasiddhatvAditi bhAvaH / sveti / viSayamAtravRttidharmetyarthaH / dharmazUnyatvAbhyAmiti / dharmadvayazUnyatvaM ca sAmAnAdhikaraNyasaMbandhAvacchinnapratiyogitAkam | 'navIno jaladharaH ' ityatra ca bhagavadvRttilokottaratvatatsamAnAdhikaraNanavasudhAkaraNakavyAptikartRtve jaladharatvena samAnAdhikaraNe'sAmAnAdhikaraNyasaMbandhena tadubhayaviziSTajaladharatvaM kavikalpitam / kacidaprasiddhamapIti / sAmAnAdhikaraNyasaMbandhena tAdRzadharmadvayaviziSTatayA aprasiddhamapItyarthaH / apUrvacandra ityAdAvapyevam / mukhamapUrvazcandra ityAdI kavikalpitaviziSTacandreNAhAryAbhedapratIte rUpakam | kecittu 'kavikalpitatAdRzacandratvasya mukhatvena For Private And Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 310 kaavymaalaa| yathA-'smRtApi taruNAtapam' / yathA vA-- 'jagajjAlaM jyotsnAmayanavasudhAmirjaTilaya___ janAnAM saMtApaM trividhamapi sadyaH prazamayan / zrito vRndAraNyaM natanikhilavRndArakanuto ___ mama svAntadhvAntaM tirayatu navIno jaladharaH // ' atra viSayadharmaviziSTatayA kalpitena lokottarajaladharatvena rUpeNa bhagavataH pratipAdane tatsamAnAdhikaraNatvena kalpitAnAM vizeSaNAnAmAnuguNyam / evaM ca nigaraNe sarvatrApi viSayitAvacchedakadharmarUpeNaiva viSayasya bhAnam, na viSayyabhinnatveneti sthite "rUpakAtizayoktiH syAnnigIryAdhyavasAnataH' ityuktvA 'atrAtizayoktau rUpakavizeSaNaM rUpake darzitAnAM vidhAnAmihApi saMbhavo'stItyatidezena pradarzanArtham / tenAtrApyabhedAtizayoktistAdrUpyAtizayoktiriti kuvalayAnande yaduktaM tannirastam" iti navyAH / prAJcastu 'rUpaka ivAtrApi viSayyabhedo bhAsate / paraM tu virodhAbhAvAdanAhAryeva viSayitAvacchedakaprakAradhIrUpakalakSaNe cAhAryatvaM na deym| atizayoktiranAhAryeva / rUpake tvAhAryA anAhAryA ca dhIH' ityAhuH / anye tu 'prastutasya yadanyatvamityatizayoktireSu prakRtasya viviktAkAravastvantaratvenAnyavastutvena vAdhyavasAnamiti tadarthaH / asti hi prakRtasya mukhasya candratvenAdhyavasAnam / AhAryatvAbhAvAcca na rUpakam' ityAhuH / viSayadharmati / lokottaravetyarthaH / sAmAnAdhikaraNyasaMbandhena tadvaiziSTayaM bodhyam / evaM cetyasya nirastamityatrAnvayaH / vidhAnAM prakArANAm / atidezeneti / anyatrAnyazabdaprayoga iti nyAyAditi bhAvaH / atrApi atizayoktAvapi / tannirastamiti / atredaM cintyam-kAvyaprakAzAdirItyA taduktam / nirbAdhakatvAt / kiM ca tvayApyabhedApradhAnAtizayoktiriti prAcInavyavahArasaMgamanAya viSayitAvacchedakamevAbheda ityavazyaM vaktavyam / evaM ca tathaivAbhedAtizayoktiriti vyavahAro mayApi sUpapAdaH / 'ko'yaM galitahariNa:-' ityAdau prasiddhaviSayitAvacchedakaprakArakabodhasya bAdhabuddhiparAhatatvAtko'yamityanena nirastatvAcAvazyaM candrakAryakAritvaprakArakabodho'GgIkAryaH / eSaiva ca tAdrUpyAtizayoktiH / atrApi viSayitAvacchedakaprakArakadhIhArAyaiva / taddharmaviziSTe zakyasaMbandhagraho'pi tathaiva / taddha For Private And Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org udAharaNam rasagaGgAdharaH / 311 nigIrNe viSaye / iti rUpakAdasyA vizeSaH / adhyavasAyasya siddhatvenAprAdhAnyAnnizcayAtmakatvAcca sAdhyAdhyavasAnAyAH saMbhAvanAtmakotprekSAyA vailakSaNyam' ityAhuH / kathaM tarhi 'kamalamidamanambujAtaM jayatitamAM kanakalatikAyAm' ityAdAvidatvAderviSayatAvacchedakasyochekhAnnigaraNamiti cet, na / idamityasya kamalatvaviziSTe vizeSaNatva evAtizayoktiH, uddezyatAvacchedakatve tu rUpakameva / evaM 'gaurayam ' ' Ayurevedam' ityAdAvapi bodhyam / ata evAtizayoktAvabhedo'nuvAdya eva na vidheya iti prAcAmuktiH saMgacchate / evamekaH prakAro'tizayasya yatra bhede'pyabhedaH / atha prakArAntaram -- yatrAbhede'pi bhedo lokottaratvapratipattyarthaH / idameva prastutasyAnyatvamityanenoktam / Acharya Shri Kailassagarsuri Gyanmandir 'anyA jagaddhitamayI vacasaH pravRttiranyaiva kApi racanA vacanAvalInAm / lokottarA ca kRtirAkRtirArtahRdyA vidyAvatAM sakalameva caritramanyat // ' evamanyaH prakAraH ---- yatrAsaMbandhe'pi saMbandho vaNyatkarSArthaH / yathA 'dhIradhvanibhiralaM te nIrada me mAsiko garbhaH / unmadavAraNabuddhyA madhyejaTharaM samucchalati || ' atra siMhIvacane samucchalanAsaMbandhe'pi samucchalanasaMbandhoktiH zauryAtizAyikA / vaiziSTayamapi lakSyasyAropitameveti bodhyam / asyA vizeSa iti / AhAryatvAnAhAryatvakRto vizeSa ityarthaH / utprekSAto'tra vailakSaNyamAha-adhyaveti / idamiti / yata ityAdi / ata eva sarvathA viSayAnupAdAne'syA aGgIkArAdeva / evamiti / uktaprakAreNetyarthaH / nirUpita iti zeSaH / idameva prakArAntarameva / uktamiti / prakAzakRteti zeSaH / anyA jagaditi / vidvadvarNanamidam / kRtizceSTA / ArtahRdyA / AkR tiH zarIrAvayavasaMsthA ca lokottaretyarthaH / caritraM vyavahAraH / madhyejaTharamiti / 'pAre madhye / 1 For Private And Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / yathA vA'giraM samAkarNayituM yadIyAM sadA rasajJairanubhAvanIyAm / samIhate nityamananyacetA nabhasvadAtmabharivaMzanetA // ' yathA vA'timirazAradacandiratArakAH kmlvidrumcmpkkorkaaH| yadi milanti kadApi tadAnanaM khalu tadA kalayA tulayAmahe // ' pUrvatra nirNIyamAnaH, iha tu saMbhAvyamAna iti vizeSaH / tathAnyaH prakAraH-yatra saMbandhe'pyasaMbandhaH / yathA'pIyUSayUSakalpAmalpAmapi te giraM nipItavatAm / toSAya kalpate no yoSAdharabimbamadhurimodrekaH / / ' atra toSasaMbandhe'pyasaMbandhaH / evamevAnyo'pi prakAraH--yatra prayojakasya prayojyasya ca paurvAparyaviparyayaH / sa ca dvayoH sahabhAvAsahabhAvAt, prayojakasya prayojyAnantarabhAvAdveti dvedhA / ___ Adyo yathA-'pratikharanikarazilAtalasaMghaTTasamucchaladvidyuhallIkRtavisphuliGgacchaTApaTalAnAM vAjinAm' iti hayavarNane samucchalanavidyudallIkaraNayoH sahotpattirgamyate / SaSThayA vA' iti samAsaH / yadIyAmiti / prakRtavarNanIyarAjakIyAmityarthaH / nabhasvaditi / nabhasvatA vAyunA AtmAnaM vibhrati ye sarpAsteSAM vaMzasya kulasya netA nAyakaH / zeSa ityarthaH / atra tadAkarNanasamIhAsaMbandhe'pi taduktistadvaiduSyAtizAyikA / candireti / candretyarthaH / milanti ekatra tiSThanti / tadAnanaM tasyA vAyA nAyikAyA mukham / kalayA na tu sarvAMzena / pUrvatra pUrvayoH / iha tviti / yadItyasya saMbhAvanAbodhakatvAditi bhAvaH / yatheti / pIyUSamamRtameva yUSo maNDavizeSastena ISannyUnAm / te varNanIyasya rAjJaH / samucchalaneti / visphuliGgAnAmityAdiH / sahotpattiriti / zatapratyayeneti bhAvaH / 'zatrA samucchalana' iti pAThe tu tataH prAgaDeti zeSaH / vastutaH For Private And Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| dvitIyo yathA'puraH purastAdaribhUpatInAM bhavanti bhUvallabha bhasmazeSAH / anantaraM te bhRkuTIviTaGkAtsphuranti roSAnalavisphuliGgAH // ' atra bhedadvaye prayojakAtizayakRtaH prayojyazaidhyAtizayo gamyaH / evaM ca 'etadbhedapaJcakAnyatamatvamatizayoktisAmAnyalakSaNam' iti prAcInAH / anye tu.---'saMbandhe'saMbandhaH asaMbandhe saMbandha iti bhedadvayaM nAtizayoktiH / etAdRzAtizayasya rUpakadIpakopamApaityAdiSu svabhAvoktibhinneSu prAyazaH sarvepvalaMkAreSu sattvAt / nahi yathAsthitavastUktAvasti kaacidvicchittiH| kAryakAraNapaurvAparyaviparyayasyApi tenaiva vyAptatayA bhedAntaratAnApattezca / tasmAdviSayiNA nigIryAdhyavasAnaM viSayasya, tasyaivAnyatvam, yadyAdizabdairasaMbhavino'rthasya kalpanam, kAryakAraNapaurvAparyaviparyayazvetyetadanyatamatvamatizayoktitvam' ityAhuH / navyAstu-'nigIryAdhyavasAnamevAtizayoktiH / prabhedAntaraM tvanugatarUpAbhAvAdalaMkArAntarameva / nanu prastutAnyatvabhede bhedenAbhedasya, asaMbandhe saMbandha iti bhede saMbandhenAsaMbandhasya, saMbandhe'saMbandha iti bhede asaMbandhena saMbandhasya, kAryakAraNapaurvAparyaviparyaye ca tenaivAnupUrvI / asya ca nigaraNaM ratnAkaravimarzinIkArAyuktaprakAreNa saMbhavatIti cet, na / anyatvAdibhirananyavastupratItekhe camatkAritvam / na tvananyatvAdibhiH / teSAmanubhavAsaMgateH / na cAsamucchalanaM tatra heturiti bodhyam / pura iti / rAjavarNanamidam / he bhUvallabha, puraH purastAt pUrvapUrva zatrurUpANAM gajJAM bhasmarUpAH zeSA avazeSA bhavanti pazcAttava bhRkuTyeva viTaGkaM kapolapAlikA tasmAkrodharUpAnevisphuliGgAH sphurantItyarthaH / atra bhedadvaye bAdhitatvaM pariharati-ati / svabhAvokto sarvathA tadasattvAdAha-svabhAvoktIti / anyatrApi kvacidasattvAdAha-prAyaza iti / sattvAditi / tathA ca teSAmapyatizayoktitvApattiriti bhedena tatkathanAsaMgatyApattiriti bhAvaH / nanu tahi tatra ko'laMkAro'ta Aha-nahIti / abhyupetyApyAha-kAryeti / tenaiva prAcInoktabhedadvayenaiva / abhedasyetyAdi SaSThayantAnAM vakSyamANanigaraNe'nvayaH / viparyaye ca viparyaya iti bhedadvaye ca / tenaiva kAryakAraNapaurvAparyaviparyayeNaiva / na tvananyatvAdibhiriti / 1. he bhUvallabha, purastAt prathamaM aribhUpatINAM zatrunRpANAM puro nagaryo bhasmazeSA bha. vanti anantaraM-ityAdi samucito'rthaH. For Private And Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 314 kaavymaalaa| nyatamatvamanugatamiti zakyate vaktum / vicchittivailakSaNye satyanyatamatvasyAprayojakatvAt / anyathopamArUpakAdikatipayAnyatamatvaM sakalAnyatamatvaM vA tallakSaNam / upamAdayazca tadbhedA ityeva kiM na bruuyaaH| alaMkArAntaratve gauravamityapi na vAcyam / nahyatrAlaptapadArthakalpanaM yena gauravaM syAt / pradhAnotkarSatArUpasyAlaMkAratvasya tvayApi svIkArAt / alaMkAravibhAjakopAdhiparigaNanasya ca puruSaparikalpitatvAt / ' ityapi vadanti / _ 'gaganacaraM jalabimbaM kathamiva pUrNa vadanti vidvAMsaH / dazarathacatvaracArI hRjjvarahArI vidhustu paripUrNaH // ' ityAdau viSayiNaH svAbhAvikasya nihnavena dRDhAdhyavasAnAtizayoktiH / yattu kuvalayAnande'yadyapahnavagarbhatvaM saiva sApahnavA matA / tvatsUktiSu sudhA rAjanbhrAntAH pazyanti tAM vidhau / ' ityatra paryastApahnutigarbhAmatizayoktimAhustaccintyam / paryastApadbhuterapagutitvaM na prAmANikasaMmatamiti prAgevAvedanAt / yadapi tairevoktam'saMbandhAtizayoktiH syAdayoge yogakalpanam / saudhAhAni purasyAsya sTazanti vidhumaNDalam // " iti / tathA ca tena rUpeNa kadApi bodhAbhAve na tadrUpasyAbhedasya bhedena tvaduktaM nigaraNamasaMgatamiti bhAvaH / teSAmananugatatvAditi nigIrya prakRtasya samenAdhyavasAnaM bhedenAbhedasya saMbandhenAsaMbandhasyetyAdisakalasAdhAraNasyaikasya dharmasyAbhAvAdatizayoktilakSaNasyAnanugatatvApattiriti bhAvaH / vailakSaNye satIti / tathA ca bhinabhina evAlaMkAra iti bhAvaH / abhyupetyAha-anyathopameti / prAguktarotyA Aha-katipayeti / yasya kasyacidatizayasya sarvatra sattvAdAha-sakaleti / tallakSaNamati. zayoktilakSaNam / tadbhedA atizayoktibhedAH / nanu gauravAdAdhikyaM nAta Aha-- alaMkArAntareti / kRptatvamevAha--pradhAnotkarSeti / nanu sAmAnyato'laMkArasattve'pi tadvibhAjakopAdhimadhye'pAThAdAdhikyena gauravaM tadavasthamevAta Aha- alaMkAreti / dRDhAdhyavasAnAtizayoktyudAharaNamAha-gaganeti / gaganagAmItyarthaH / jalabimbaM candrarUpam / vidhustu zrIrAmacandrastu / svAbhAviketi / gaganarUpetyarthaH / nigaveneti / kathamivetyaneneti bhAvaH / mUla eva kuThAra ityAha-paryasteti / mApanAtA . For Private And Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / tadapi na / atraiva 'sTazantIvendumaNDalam' iti kRte ko'laMkAraH / utprekSeti cet, tiivaaderbhaavaagmyotpreksseymucitaa| ivAdisattve yA vAcyotprekSA saivevAdyabhAve gamyotprekSeti niyamasya sarvasaMmatatvAt / 'tvakIrtibhramaNazrAntA viveza svarganimnagAm' iti tvaduktagamyotprekSAyAH 'saudhAhAni' ityasya cotprekSAMze vizeSAnupalambhAt / tathA hi 'tvatkItira' ityAdau bahudUragamane svargagamane vA svargaGgApravezatAdAtmyotprekSeti naye svargasaMbandhitvarUpAnupAttadharmanimitteyam / kIrtI svargaGgAkarmakapravezakartRtvotprekSeti naye tAdRzagamanarUpAnupAttadharmanimittA / vizeSaNIbhUtabhramaNabhrAntatvarUpahetRtprekSeti naye tu tAdRggamanatAdAtmyAdhyavasitasvargaGgApravezarUpopAttadharmanimitteti sarvathA gamyaiva / 'saudhAhAni-' ityatra paramodhvadezasaMyoge candramaNDalasparzatAdAtmyotprekSAyAM paramordhvadezavRttitvarUpAnupAttadharmanimittA / tAdRzasparzakartRtvotprekSAyAM tu paramordhvadezasaMyogarUpAnupAttadharmanimitteti / iyamapi gamyotprekSaiva / tasmAdutprekSAsAmagrI yatra nAsti tAdRzamudAharaNamucitam / yathAsmadIyaM dhIradhvanibhir-' ityAdi / sundaratve satyupaskArakatvamalaMkArasAmAnyalakSaNamihApi na vismaraNIyam / taireva appadIkSitereva / tadapi neti / siddhAntavirodhAditi zeSaH / tamevAha-a. traivetyaadinaa| nanvanyasaMmatatve'pi tathA na mama saMmatamata Aha-tvatkIrtiriti / ityasya cati / utprekSAyA iti / SaSThIti bhAvaH / nanu tasyA bhUmaNDale bahudUragamane'pi svagaGgApravezatAdAtmyotprekSA tatra na saMbhavatItyata Aha-svargeti / vizeSeti kortAvityAdiH / tAdRzeti / svargagamanetyarthaH / paramorveti / gRhAgrANAmityAdiH / iyamapi gamyotprekSaveti / atradaM cintyam -'nUnaM mukhaM candraH' ityAdau nUnaMpadAbhAve pratIyamAnasya rUpakasyAnApatterutprekSAyA Apattezca / 'tvatkIrtibhramaNazrAntA' ityatra tu bahudUragamane svargagamane vA svargaGgApravezatAdAtmyotprekSA kItauM svargaGgApravezakartRtvotprekSayAvazyaM svIkAryA / anyathA bhramaNazrAntatvarUpavizeSaNavaiyarthyApattaH / tadvatprakRte utprekSAsAdhakaM nAsti yena tathA syAt / bhramaNazrAntatvarUpahetUtprekSAyAM tu na kazciddoSaH / svargasaMbandhitvaM svargagamanaM svargaGgApravezarUpopAtto vA dharmo nimittamiti bodhyam / udAharaNamiti / saMbandhAtizayokteriti bhAvaH / duHkhayori For Private And Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 316 kaavymaalaa| iyaM cAtizayoktivaide'pi dRzyate / yathA'dvA suparNA sayujA sakhAyA samAnaM vRkSaM pariSasvajAte / tayoranyaH pippalaM svAhatyanabhannanyo abhicAkazIti // " smRtau ca 'yA nizA sarvabhUtAnAM tasyAM jAgarti saMyamI / yasyAM jAgrati bhUtAni sA nizA pazyato muneH // ' athAsyA dhvaniH 'deva tvadarzanAdeva lIyante puNyarAzayaH / kiM cAdarzanataH pApamazeSamapi nazyati // ' puNyapApayoH sukhaduHkhabhogamAtranAzyatayA darzanAdarzanAbhyAM tajjanyasukhaduHkhayo rAzyazeSazabdAbhyAM ca janmazatopabhogyayostayorevAkSepAdagrimAbhyAM pUrvayonigaraNaM vyajyate / na ca pUrvAbhyAmagrimayoreva nigaraNaM kiM na syAt, iti vAcyam / nAzoktisAmaJjasyAya nAzakatAvacchedakAvacchinnatvena pratyayasyAvazyakatayA tannigaraNAsaMbhavAt / upamAnena mahatA kSudrasyopameyasya mahattvAdhAnAya nigaraNasyaucityAcca / etena 'tadaprApti. mahAduHkha-' ityAdi kAvyaprakAzo vyAkhyAtaH / iti rasagaGgAdhare'tizayoktiptakaraNam / tyasyAkSepAdityatrAnvayaH / tayoreva sukhaduHkhayoreva / agrimAbhyAM pUrvayoriti / janmazatopabhogyasukhaduHkhAbhyAM devadarzanAdarzanajanyasukhaduHkhayorityarthaH / na ca pUrvAbhyAmiti / darzanAdarzanajanyasukhaduHkhAbhyAmeva janmazatopabhogyasukhaduHkhayorityarthaH / nAzakatAvacchedaketi / puNyarAzinAzatvapAparAzinAzatvarUpakAryatAvacchedakAvacchinnakAraNatAvacchedakaM sakalajanmopabhogyasukhatvAdikameva / na tu darzanajanyasukhatvAdikam / tattatsukhAnAM svasvaphalopahitapuNyanAzakatAyA eva kRptatvAditi bhAvaH / upeti / janmazatopabhogyasukhaduHkhe upamAnam / mahattvAt / darzanAdarzanajanye ca te upameye / kSudratvAt / dhvanitvaM cAtra prAcInarItyA bodhyam / / iti rasagaGgAdharamarmaprakA. ze'tizayoktiprakaraNam // For Private And Personal Use Only Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 317 atha tulyayogitA prakRtAnAmevAprakRtAnAmeva vA gunnkriyaadiruupaikdhrmaanvystulyyogitaa| aupamyaM cAtra gamyam / tatprayojakasya samAnadharmasyopAdAnAt / vAcakAbhAvAcca / ata evAlaMkArikANAmapi sAdRzyaM padArthAntaram / na tu sAdhAraNadharmarUpamiti vijJAyate / anyathA aupamyasyAtra gamyatvokteranupapatteH / kecittu-'sAdRzyabhAva evAtiriktaH / sAdRzyaM tu tattatsAdhAraNadharmAtmakameva / sa cevAdipadAnAM zakyatAvacchedakaH / tattatsAdhAraNadharmavAcakaistu tattatsAdhAraNadharmasya svazakyatAvacchedakatattaddharmarUpeNa bodhane. 'pi sAdRzyabhAvarUpeNa bodho vyaJjanasAdhya eva' ityapi vadanti / udAharaNam"priye viSAdaM jahihIti vAcaM priye sarAgaM vadati priyAyAH / vArAmudArA vijagAla dhArA vilocanAbhyAM manasazca mAnaH // ' atra mAninyA varNyatvAttadIyatvena prakRtayoH kora zrumAnayorvigalanakriyA samAnadharmatvenopAttA / vilocanamanasorapAdAnayozca / kArakANAM sarveSAmapi kriyAnvayasya tulyatvAt / evaM caturNA kriyArUpadharmekye'pi dvayoIyorevaupamyaM pratIyate na parasparaM caturNAm / tadapAdAnasya tatkartRtvarUpe vizeSe sAmAnyasya paryavasAnAt / zeSamupariSTAdvodhyam / tulyayogitAM nirUpayati-atheti / vinigamanAvirahAdAha-aprakRteti / nanu nAyaM niyamo'ta Aha-vAcaketi / ata eva aupamyasyAtra gamyatvAdeva / apinA vaiyAkaraNAdisamuccayaH / nirUpitaM caitatkuvalayAnandavyAkhyAyAM maJjUSAyAM ca / sAdRzyabhAvaH sAdRzyatvam / sa ca sAdRzyabhAvazca / keciditi / arucibIjaM tu 'ante raNDA-' iti nyAyavirodhApattiriti / vadatIti saptamyantam / priyAyA netrAbhyAM hRdazca jalAnAM bahI dhArA mAnazca cyuta ityarthaH / vilocaneti / uktarItyA prakRtayorityAdiH / dAnayozceti / vigalanetyAdyanuSajyate / nanu koMH kriyAnvayAttathA saMbhave'pi kathamapAdAnayostathA / tatrAnvayasyaivAbhAvAt / ata Aha--kAraketi / dvayordvayorevaupamyaM pratIyata iti / tatpratItAvapi nAtra tatkRtazcamatkAro'nubhavasiddhaH / kiM tu tatsahakRtakadharmAnvayakRta eveti pRthagalaMkAratA / na ca gamyopamayaiva nirvAhaH / 1. 'ante raNDAvivAhazcedAdAveva kuto nahi' iti. For Private And Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 318 kaavymaalaa| 'nyaJcati vayasi prathame samudazcati kiM ca taruNimani mudRzaH / ullasati kApi zobhA vacasAM ca dRzAM ca vibhramANAM ca // atra guNaH / yadi ca 'vilasantyahamahamikayA vAco gatayazca vibhramAzca bhRzam' ityuttarArdhaM tadA kriyA / yadi 'dadhati sma madhurimANaM vAco gatayazca vibhramAzca bhRzam' iti kriyate tadA guNaviziSTA kriyA / kevalaguNena sAkSAtsaMbandhAbhAvAt kevalakriyAyAzcAhRdyatvAt / aprakRtAnAmeva yathA'nyaJcati bAlye sudRzaH samudaJcati gaNDasIni pANDimani / mAlinyamAvirAsIdrAkAdhipalavalikanakAnAm // ' atra guNaH / AvirbhAvakriyAyAH sAkSAddharmibhirananvayAt / 'nyaJcati rAkAdhipatirlavalI puraTaM ca puNDarIkaM ca' iti kRte kriyA / 'dhavalIbhavatyanudinaM lavalI kanakaM kalAnidhizcAyam' iti kRte gunnvishissttkriyaa| 'tvayi pAkazAsanasame zAsati sakalaM vasuMdharAvalayam / vipine vairivadhUnAM varSanti vilocanAni ca dinAni / ' atrobhayasAdhAraNayorguNakriyayorabhAvAcchabdamAtram / zleSamUlenAbhedAdhyavasAnena piNDIkRto'rtho vaa| yattvalaMkArasarvasvachatA, tadanugAminA kuvalayAnandakRtA ca 'guNakriyAbhiH saMbaddhatve guNakriyArUpaikadharmAnvayaH' iti coktaM tadApAtataH / vidyamAnasyApi sAdRzyasyAsundarasAdhAraNadharmakatvenAsundaratvAditi bodhyam / sAmAnyasya kriyAnvayitvarUpakArakatvasya / prAcAM matenedaM kriyodAharaNamuktvA guNodAharaNamAha-nyaJcatIti / tirobhUte satItyarthaH / guNa iti / zAbhArUpa ityarthaH / AdipadagrAhyodAharaNamAha-yadIti / nanu kevalasyaiva tattvaM kuto nAta Aha---kevaleti / kArakANAM mithaH kriyAdvArakasaMbandhAdAha-sAkSAditi / lavaliH 'haraphArevaDI' / guNo mAlinyarUpaH / dhAmabhizcandrAdibhiH / teSAmakArakatvAt / puraTaM suvarNam / AdisaMgrAhyAntarodAharaNamAha--tvayIti / pAketi / indratulya ityarthaH / varSanti varSaNaM kurvanti / saMvatsaravadAcarantItyarthaH / ubhayeneti / netrAdinetyarthaH / zabdamAtramiti / varSantIti zabdamAtramityarthaH / tasya tadubhayavRttitvAbhAvAdAha-leSeti / piNDIkRta ekIkRtaH / yathAkramamAha-guNeti / yadvA jAtikriyAdravyAtirikta For Private And Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 'zAsati tvAya he rAjannakhaNDAvanimaNDalam / na manAgapi nizcinte maNDale zatrumitrayoH // ' ityatrAbhAvarUpasyaiva dharmasyAnvayAt / guNakriyetyupalakSaNaM vA dharmamAtrasya / evam 'ekastvaM dAnazIlo'si pratyarthiSu tathArthiSu' ityAdAvapi dAnazIlarUpaikAnvayAlakSaNatravRttiH / yathAkathaMcidanekatraikAnvayasya camatkAriNo'pekSitatvAt / etena - 'hitAhite vRttitaulyamaparA tulyayogitA / pradIyate parAbhUtirmitra zAtravayoH samA // ' 319 For Private And Personal Use Only - ityAdinA tulyayogitAyAH prakArAntaraM yatkuvalayAnandakRtA lakSitamudAhRtaM ca tatparAstam / asyA api 'varNyAnAmitareSAM vA dharmaikyaM tulyayogitA / ' iti pUrvalakSaNAkrAntatvAt / ekAnupUrvI bodhitavastukarmakadAnapAtratvasya paramparayA tAdRzazabdasya prAguktamArgeNArthasya vA dharmasyaikyAt / 'yazca nimbaM parazunA yazcainaM madhusarpiSA / yazcainaM gandhamAlyAdyaiH sarvasya kaTureva saH // dharmamAtraM guNa iti vaiyAkaraNamatenedam / kiM ca ' na manAgapi nizcinte' ityatra cintA - bhAvavadbhedasya cintAnatiriktatayA guNasyaiva sAdhAraNadharmalamityapi vaktuM zakyam / dAneti / dravyasya parAbhavasya veti bhAvaH / etenetyasyArthamAha - asyA apIti / pUrvalakSaNAkrAntatvAditi / atredaM cintyam - hitAhitaviSayaka tulya vyavahAra kartRtvapratItikRtacamatkAre eSA / yathoktadharmiNAmekadhamanvayakRta eva yatra camatkArastatrAdyeti bhedAt / 'pradIyate parAbhUtiH' 'yatha nimbaM -' ityanayoH padyayorna tAdRzadharmAntrayatayAtra kRtazcamatkAraH / kiMtu rAjanimbayorhitAhitaviSayaka zubhAzubhAnyataraikajAtIyakartRkavyavahArakRta eveti sahRdayahRdayamevAtra pramANam / ata eva 'jagAla mAno hRdayAdamuSyA vilocanAbhyAmiva vAridhArA' ityatra na tulyayogitA | candra iva sundaraM mukhaM ityatra na dIpakam / tatra sAdRzyapratItikRta camatkArakasyaiva sattvAt / nanvevamalaMkArAntaratvameva vaktuM yuktam / iti cet satyam / ata evAsvarasAtkuvalayAnandakRtA 'iyaM sarasvatI - kaNThAbharaNoktA' ityuktam / na ca tulyayogitAyAM sAdRzyasya gamyatayA gamyopamayaiva nirvAhaH / tAvanmAtrakRtacamatkArAbhAvAt / ekadharmAnvayakRtasyApi sattvAt / pratoyamA 1 Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 320 kAvyamAlA / ityatrApi kaTutvaviziSTasya nimbasyaiva paramparayA chedakasecakapUjakadharmatvasaMbhavAt / na cAtra vRttiniyAmakasaMbandhena dharmivRttitvaM vivakSitaM dharmasya / vakSyamANakArakadIpakAdAvavyAptyApatteH / atha candra iva sundaraM mukhamityAdyupamAyAM candramukhayorekadharmAnvayAdativyAptiH / na cAtra prakatAnAmevAprakatAnAmevetyuktatvAnna tatheti vAcyam / prAgukte 'priye viSAdaM-' iti padye 'jagAla mAno hRdayAdamuSyA vilocanAbhyAmiva vaaridhaaraa|' ityuttarArdhe kate prakRtayormAnavAridhArayorupamAyAM tathApyativyApteH / candra iva sundaraM mukhamityatrApi vakSyamANadIpakalakSaNAtivyAptezca / na caupamyasya gamyatve satItyapi vizeSaNIyamiti vAcyam / 'candrAMzunirmalaM vAri candro haMsasamadyutiH / haMsAstu zaradi smerapuNDarIkamanoramAH // ' ityatra vAcakAbhAvAdgamyopamAyAM tathApyatiprasaGgAt / yadi cAtra na vyaGgayA upamA, kiM tu samAsasya vAcyA pUrvapadasya lakSyA ceti sUkSmamIkSyate tathApi 'haMsAstu mAnasabhuvazcandrA eva na saMzayaH' ityAdirUpakAdipvatiprasaGgaH / nahyatrApi candrAdisAdRzyaviziSTe candrAdipadAnAM lAkSaNikatvAdupamA lakSyaiveti zakyate vaktum / rUpake lakSaNA nAstIti prAgeva pratipAdanAt iti cet, na / yatra yathoktAnAM dharmiNAM yathoktadharmAnvaya eva camatkArI tatra tulyayogitA, dIpakaM vA / yatra tAdRzadharmAnvayapra nasyApi sAdRzyasyAsundarasAdhAraNadharmakatvenAsundaratvAditi bodhyam / paramparayA chedaketi / svakarmakakriyAzrayatvarUpayetyarthaH / vakSyamANakAraketi / 'vasu dAtuM yazo dhAtumatIva nipuNo bhavAn' ityaadaavityrthH| vkssymaanndiipketi| prakRtAprakR. tatvasattvAditi bhAvaH / ivasya sattvAnoktadoSadvayamityAzayenAha-na ceti / candrAMzanirmalamiti / atra dvitIyacaraNe nAtiprasaGga viSayaH / samazabdasya sattvAt / tadaMze prakramabhaGgazca kAvyadoSo bodhyaH / atiprasaGgAditi / tulyayogitAyA ityAdiH / zaradRtuvarNane sarveSAM prakRtatvAt / evamagre'pi bodhyam / vaiyAkaraNamatenAha--samAsasyeti / naiyAyikamatenAha-pUrvati / yathoktAnAmiti / prakRtAnAmevAprakRtAnAmeva vA prakRtAprakRtAnAM vetyarthaH / yathoktati / guNAdItyarthaH / ityasaditi / For Private And Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 321 yuktaM sAdRzyamabhedo vA tatropamArUpakAdikamevAlaMkAratAprayojakam / sundaratve satyupaskArakatvamityasakRdAvedanAt / anyathA sAdRzyasyAtra pratyayAttadAdAyopamAvyavahArasyApatteriti dik / evaM ca 'dadhIcibalikarNeSu himahemAcalAbdhiSu / adAtRtvamadhairya ca dRSTe bhavati bhAsate // ' ityAdau razanArUpaipA yathAsaMkhyAvaSTabdhA / 'dRSTaH sadasi cedugrAzcandracandanacandrikAH / atha tvaM saMgare saumyAH zeSakAlAnalAbdhayaH // ' ityatra ca svarUpadvayena rAjaviSayakaratibhAvabhUSaNatayA sthitA / __ yatra ca prakRtAnAmevAprakRtAnAmeva vA kriyANAmekakArakAnvayaH sA kaarktulyyogitaa| yathA 'vasu dAtuM yazo dhAtuM vidhAtumarimardanam / trAtuM ca sakalAM pRthvImatIva nipuNo bhavAn // ' atra rAjJaH stAvakavAkye prakRtAnAM kriyANAmekena kA sAdhAraNena dharmaNaupamyam / yathA vA 'dUrIkaroti kumati vimalIkaroti cetazciraMtanamaghaM culakIkaroti / bhUteSu kiM ca karuNAM bahulIkaroti saGgaH satAM kimu na maGgalamAtanoti // ' ityasyAsakRdityarthaH / anyathA uktavyavasthAnaGgIkAre / atra tulyayogitAyAm / pratyayAdgamyamAnatvAt / apinA sAMkarya sUcitam / evaM ca asyA atiriktatve ca / razanArUpaiSeti / dadhIciriva balirbaliriva karNa ityAdipratIteriti bhAvaH / yathAsaMkhyeti / balyAdiSvadAtRtvaM himAlayAdidhvadhairyamiti bhAvaH / rAjavarNanamidam / dRSTa iti / idamapi rAjavarNanam / he rAjan, tvaM sabhAyAM dRSTazceccandrAdaya ugrA dRzyante / atha tvaM raNe dRSTazcaccheSAdayaH saumyA dRzyanta ityarthaH / svarUpadvayeneti / zAntograrUpeNetyarthaH / ratIti / kaviniSThetyAdi / dhAtuM saMpAdayitum / vidhAtuM kartum / culakI For Private And Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 322 kaavymaalaa| atrArthAntaranyAsAnvitA / ke'pi smarantyanusaranti ca kecidanye pazyanti puNyapuruSAH kati ca sTazanti / mAtarmurAricaraNAmbujamAvi gaGge bhAgyAdhikAH katipaye bhavatI pibanti // ' atraikaM karmakriyANAM sAdhAraNam / vyaGgayaiSA yathA'aye lIlAbhanatripuraharakodaNDamahima kathA yatrodaJcatyatulabaladhairyasya bhavataH / ayaM ko vA tatra prasRmaraphaNAkoNanihita kSitiH zeSaH zrImAnkamaThakulacUDAmaNirapi // ' atra ko vA ityanena vAcyalakSyavyatiriktasyAgaNanIyatvasya zeSakamaThAbhyAmaprakRtAbhyAmanvayaH pratIyate / iti rasagaGgAdhare tulyayogitAprakaraNam / atha dIpakamprakRtAnAmaprakRtAnAM caikasAdhAraNadharmAnvayo dIpakam / prAgvadevAtrApyaupamyasya gamyatvam / prakRtArthamupAtto dharmaH prasaGgAdaprakRtamapi dIpayati prakAzayati sundarIkarotIti dIpakam / yadvA dIpa iva dIpakam / saMjJAyAM kan / dIpasAdRzyaM ca prakRtAprakRtaprakAzakatvena bodhyam / karoti nAzayati / nyAsAnviteti / kArakatulyayogiteti zeSaH / vizeSasya sAmAnyena samarthanAttanmizratvamiti bhAvaH / ambujamAvi kamalamakarandarUpe / aye iti / zrIrAmavarNanamidam / ata eva tayoraprakRtatvam / he rAma, yatra sthale tava kathA niHsarati tatra zeSaH kUrmazca bhUdhArakaH ko vA / na ko'pItyarthaH / ityaneneti / vyajyamAnasyeti zeSaH / ata eva vAcyeti // iti rasagaGgAdharamarmaprakAze tulyayogitAprakaraNam // atha dIpakaM nirUpayati-atheti / atrApyaupamyasyeti / paraMtu prakRtamupameyamaprakRtamupamAnamiti bodhyam / yogarUDhaM dIpakapadamityAha-prakRteti / prakAzanAsaMbhavAdAha-sundarIti / nanvevamatrAbhAvyamata Aha-yadveti / 'saMjJAyAM kan' iti For Private And Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yathA vA www. kobatirth.org - rasagaGgAdharaH / udAharaNam 'amRtasya candrikAyA lalitAyAzcApi kavitAyAH / sujanasya ca nirmANaM janayati nahi kasya saMtoSam // ' Acharya Shri Kailassagarsuri Gyanmandir 'sudhAyAzcandrikAyAzca saMjIvinyA mahauSadheH / dayAdRSTeca te rAjanvizvasaMjIvanaM guNaH // ' yathA vA- 'mRtasya lipsA kRpaNasya ditsA vimArgagAyAzca ruciH svakAnte / sarpasya zAntiH kuTilasya maitrI vidhAtRsRSTau nahi dRSTapUrvA // ' atrAbhAvaH sAdhAraNo dharmaH / 323 kasyacitprakRtatve dIpakam / anyathA tulyayogitaiva / yatra kriyA sAdhAraNo dharmastatra yAvatAM kartrAdikArakANAM saMnidhAnaM teSAM svasajAtIyenAnyena saha tulyayogitA, dIpakaM vA STathakTathagbhavati / aupamyasyApi pRthageva bhAsamAnatvAt / yathA 'sujanAH paropakAraM zUrAH zastraM dhanaM kRpaNAH / kulavatyo mandAkSaM prANAtyaya eva muJcanti || ' atra kartRkarmaNoH / evaM vakSyamANe 'lAvaNyena pramadA - ' ityatra kartRkaraNayoH / ' divi sUrya - ' ityatra kartradhikaraNayoH / amunaiva nyAyenAnekAsAM kriyANAmekakArakAnvaye kArakadIpakam / yathA-- 'vasu dAtuM yazo dhAtuM vidhAtumarimardanam / trAtuM ca mAdRzAnrAjannatIva nipuNo bhavAn // ' For Private And Personal Use Only kan / amRtasyeti / atra lalitatvavizeSaNokteH kavitAyAH prakRtatvaM bodhyam / idaM guNasyodAharaNam / kriyodAharaNamAha - sudhAyA iti / atra rAjavarNanena dayAdRSTereva prakRtatvam / abhAvodAharaNamAha-- mRtasyeti / vimArgeti / parapuruSagAminyA ityarthaH / atrAha -- kasyaciditi / prakaraNAdineti bhAvaH / kartrAdIti / Adi Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 324 kaavymaalaa| atra vRttihInasya kasyaciddInasya vacane vasudAnavatrANalakSaNayoH kriyayoH prakRtayoH, arimardanasya cAprakRtasya, yazodhAnasya cobhayAtmanaH sAdhAraNaM kartRkArakam / yathA vA-- 'vAsayati hInasattvAnatisattvAnuddhatAnvivAsayati / trAsayati sakalazatrUnnItividAmagraNInarAdhipatiH // ' atra kasyaciddInasattvasya, sattvAdhikamasahamAnasya vA, zatruparipIDitasya vA kasyacidrAjAnaM kaMcitpratyuktau sAmAnyavizeSarUpAyAmaprastutaprazaMsAyAmekasyAH kriyAyAH prakRtAyAH itarayozcAprakRtayoH sAdhAraNaM tat / yadi tu prAguktavaktRbhinnasya kasyacidrAjastoturnItimAtrabodhakasya ceyamuktistadA kriyANAM prakRtAprakRtarUpatvAbhAvAttulyayogitaiva / yattu 'sahRttistu dharmasya prakRtAprakRtAtmanAm / saiva kriyA bahISu kArakasyeti dIpakam // ' iti lakSaNamuktvA 'svidyati kUNati vellati [vivalati] nimipati vilokayati tiryak / antarnandati cumbitumicchati navapariNayAH vadhUH zayane / ' iti dvitIyaM dIpakamudAhRtaM kAvyaprakAzakadbhiH / tatra vicAryateprathamArdhagatalakSaNenaiva dIpakadvayasyApi saMgrahAhitIyaM lakSaNaM vyartham / guNinAM kArakANAM ca guNakriyArUpadharmasyeva kriyANAmapi kArakarUpadharmasya sadvRtteH sAmrAjyAt / na ca kriyANAM prakRtAprakRtAtmatAvirahe'pi zuddhaprakRtatve zuddhAprakRtatve'pi vA kArakasya sadvRtterdIpakatvam, kriyAbhinnAnAM tu prakRtAprakRtAtmatAyAmeva kriyAderdhamasyeti vailakSaNyAllakSaNanA karmakaraNAdhikaraNAni grAhyANi / mandAkSaM lajjAm / vRttIti / jIvanetyarthaH / padyakrameNoktikramamAha-atreti / aprastutaprazaMsAyA anekavidhatvAdAha-sAmAnyeti / pUrvArdhena sAmAnyato rAjastutiH, uttarArdhena vizeSata iti bhAvaH / ekasyA iti / yadoyoktistadIyAyA ityarthaH / tatkaTakArakam / nItividAmagraNIrityuktatvAdAha-nItIti / dharmasya kriyAdeH / tmanAM kArakANAm / saiva sakRdRttireva / kUNati saMkucati / velAta zliSyati / kriyAbhinnAnAmiti / guNinAM kArakANAM cetyarthaH / For Private And Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / iyamiti vAcyam / kArakatulyayogitocchedApatteH sakalAlaMkArikasiddhAntavirodhApattezca / lakSaNadvayasyAnugatatvAcca / tAdRzalakSaNadvayAnyataravattvasya lakSaNatve gauravAdupalavaprasaGgAcca / evaM ca 'svidyati kUNati - ' ityAdyudAharaNamapi na saMgacchate / kriyANAM zuddhaprakRtatvAt / kiMva dIpaka tulyayogitvAdau gamyamAnamaupamyaM jIvAturiti sarveSAM saMgatam / na cAtra svedanakuNanAdInAmekakArakAnvitAnAmapyaupamyaM kavisaMrambhagocaraH / tasmAtsamuccayAlaMkAracchAyAtrocitA / asmadudIritAnAM vasudAnAdInAM hInasattvatvAsanAdInAM ca rAjakartRkANAM padyadvayagatAnAmaupamyapratItau sahRdayahRdayameva pramANamiti na prativandidAnAvasaraH / yadi tu svedanAdInAmaupamyaM pratIyata evetyAgrahastathApi kriyANAM zuddhaprakRtatvAttulyayogitA syAdapi na tu dIpakamityAstAM tAvat / yadapi vimarzinIkRtodAhRtam"AliGgituM zazimukhIM ca sudhAM ca pAtuM , kIrti ca sAdhayitumarjayituM ca lakSmIm / tvadbhaktimadbhutarasAM hRdaye ca kartuM mandAdaraM janamahaM pazumeva manye // ' atrAliGganAdyanekakriyAkartRtvenaika eva jano nirdiSTa iti / " tadapi cintyam | AliGganAdInAM kriyANAM mandAdaratvenaikAzrayakatvasyAzyakatveSpi parasparamekAzrayakatvasyAnAvazyakatvAt / yaH zazimukhImAliGgituM For Private And Personal Use Only 329 - dharmasyeti / sakRdvRtterdA pakatvamityarthaH / ucchedApatteriti / tvadrItyA kArakadIpakenaiva tatra bhAvyamiti bhAvaH / iSTApattAvAha -- sakaleti / tatrApISTApattAvAhalakSaNeti / anugamasattvAnnAyaM doSo'ta Aha - tAdRzeti / nanvagatyA gauravasvI - kAro'ta Aha- upaplaveti / prAguktarItyAnyatamavattvena sarveSAmaikye upamAyucchedApaterityarthaH / evaM ca uktabhedAnaGgIkAre ca / prakRtAprakRtatve eva tadaGgIkArAdAha-kriyANAmiti / kavisaMrambhagocara iti / kevalaM tAdRzanAyikA svabhAvavarNanasyaiva tattvAditi bhAvaH / cakArAbhAvAdAha - chAyeti / atra svidyatotyAdau / nanvevaM tvadudAharaNe'pyaupamye tadaviSayatvAtkathametadudAharaNatvamata Aha- asmaditi / AliGgitumiti / IzvaraM prati bhaktoktiH / idaM sarve kartuM yo mandAdarastaM janamahaM pazumeva manye ityarthaH / Avazyakatve'pIti / mandAdaratvasya sarvatra vizeSaNatvAditi Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 326 kaavymaalaa| yazca sudhAM pAtuM yo'pi kIrti sAdhayituM yazca lakSmImarjayituM yazcApi tvadbhaktiM kartuM mandAdarastaM sarvamapi janaM pazuM manye iti tumunnantAnAM bhinakartRtve'pyupapatterekakArakAnvayakRtaM kriyANAmaupamyaM camatkArIti na zakyate vaktum / kiM tu zazimukhIsudhAkIrtilakSmItvadbhaktInAM bimbapratibimbabhAvakatam / nApi cAtraikakartRtve kAcidarthasyAsti paripuSTiH / pratyuta prAtikUlyam / sarveSAM pazutvoktyapekSayA sakalatAdRzakriyAkaraNamandAdarasyaikasya pazutvokteraramaNIyatvAt / yadi tu vimarzinIkAroktivazyaM samarthanIyetyAgrahastadetthaM samarthyatAm---kriyANAM karturekatvAbhAve'pi kartRtAvacchedakasya mandAdaratvasyaikyAttasyaiva ca paramparAsaMbandhenAnekakri. yAsAdhAraNadharmasya sadvRttirastIti na doSaH / kArakasyeva kArakavibhAjakopAdhyavacchedakasyApi sakRddRtteH kArakadIpakatvena paribhASituM zakyatvAt / kArakasakadvattestvasmAbhiruktamevodAharaNamanusatavyam / atredaM bodhyam-tulyayogitAto dIpakaM na pRthagbhAvamarhati / dharmasakRttimUlAyA vicchitteravizeSAt / vicchittivailakSaNyasyaivAlaMkAravibhAgahetutvAt / na ca dharmasya sadvRtteravizeSe'pi dharmiNAM prakRtatvAprakRtatvAbhyAM pratAprakatatvena ca tulyayogitAyAM dIpakasya vizeSa iti vAcyam / tavApi tulyayogitAyAM dharmiNAM kevalaprakRtatvasya kevalAprakRtatvasya ca vizeSasya sattvAdalaMkAradvaitApatteH / zleSe'pi dvaitApattezca / sarveSAmapyalaMkArANAM prabhedavailakSaNyAdvailakSaNyApattezca / na ca dIpake vAstavamaupamyaM gamyam / upamAnopameyayoH prakRtAprakRtarUpayostatra sattvAt / tulyayogitAyAM ca vaivakSikam / upamAnopameyasvarUpAbhAvAt / ato vailakSaNyamiti vAcyam / upameyopamAnatvayoH pratAprakRtarUpatve mAnAbhAvAt / 'khamiva jalaM jalamiva kham' ityAdyupameyopamAyAM pratIpe bhAvaH / nanvevamapi kArakasya sakRdvatterabhAvAtkathaM tattvamata Aha-kArakasyeveti / kArakazabda ubhayapara iti bhAvaH / tahi kArakadIpakasya kimudAharaNamata Aha-kAraketi / krameNAha-prakRtatveti / na kevalamatraiva doSo'pi vanyatrApItyAha--zleSe'pIti / bhaGgAbhaGgabhedAditi bhAvaH / na kevalametAvadityAha-sarveSAmiti / For Private And Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 327 caupamyAnApattezca / tasmAttulyayogitAyA eva traividhyamucitam / prakatAnAmeva dharmasya sahadRttiH, aprakRtAnAmeva, prakRtAprakatAnAM ceti / evaM ca prAcInAnAM tulyayogitAto dIpakasya prathagalaMkAratAmAcakSANAnAM durAgrahamAtramiti navyAH / ___ amuM cAlaMkAraM dharmasya guNakriyAdyAtmakasyAdimadhyAvasAnagatatvena tri. vidhamAmananti / yathA 'na bhAti ramaNIyo'pi vairAgyeNa vinA yatiH / vaiduSyeNa vinA vipro naralokastvayA vinA // ' 'lAvaNyena pramadA madAtirekeNa vAraNAdhipatiH / bhAti vibhavena bhavakAnrAjanbhavatA ca vasumatIvalayam // ' 'AkhaNDalena nAkaH kuNDalikulakuNDalena pAtAlam / naramaNDana ripukhaNDana bhavatA bhUmaNDalaM vibhAtitamAm // ' evaM tulyayogitAyAmapyUhyam / vastutastu dharmasyAdimadhyAntagatatve'pi camatkAravailakSaNyAbhAvAtraividhyoktirApAtamAtrAt / anyathA dharmasyopAdyupamadhyopAntyagatatve tato'pi kiMcinnyUnAdhikadezavRttitve cAnantabhedaprasaGgAt / evaM kevalAnugAmisAdhAraNadharmatAyAM darzitaM dIpakam / bimbapratibimbabhAvenApyetatsaMbhavati / yathA 'zIlabhAravatI kAntA puSpabhAravatI ltaa| arthabhAravatI vANI bhajate kAmapi zriyam // ' 'latA kusumabhAreNa zIlabhAreNa sundarI / kavitA cArthabhAreNa zrayate kAmapi zriyam // ' nApattazceti / vaiparItyAditi bhAvaH / gatatvena niSThatvena / ramaNIyo'pi zrutAcArasaMpanno'pi / yatiH saMnyAsI / rAjavarNanamidam / evamagre'pi / madeti / madotkarSeNetyarthaH / vAraNeti / gajendra ityarthaH / bhavakAnityakacpratyayaH / bhavAnityarthaH / 'bhagavAn' ityapapAThaH / kuNDalIti / sarpasamUhakuNDalenetyarthaH / naretyAdi saMbodhanadvayam / AmanantIti sUcitAmarucimAha -vastutastviti / anyArthavailakSaNyAbhAve'pi bhedaanggokaare| upAdItyAdi / AdisamIpetyAdyarthaH / upasaMharati~evamiti / ida For Private And Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 328 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / idameva latAdiSvanyatamasya prAkaraNikatve dIpakasyodAharaNam / anyathA tulyayogitAyAH / atra bimbapratibimbatAyAM na kevalaM kriyArUpamanugAmimAtraM camatkArakAraNam, api tu kusumAdivimbaprativimbakarambitam / iyAMstu vizeSaH -- yatkevalavimbapratibimbabhAvenApyupamAdInAM bhavati niSpattiH / yathA 'komalAtapavAlA - ' ityAdau / prakRte tu na yathA / anugAminaM vinA dharmasvarUpasyaivAniSpatteH / nahi vimbapratibimbamAtreNa dharmasya sakRdvRttiH saMbhavati / tathA 'mRtasya lipsA -' ityAdi prAgukte mRtAdInAm / kArakadIpake kArakatulyayogitAyAM ca 'vasu dAtuM - ' ityAdau kriyANAM dharmitvAttadvizeSaNAnAM vasvAdInAM ca vimbaprativimbatA bodhyA / uttarottarasminpUrvapUrvasyopakArakatAyAM mAlAdIpakam / yathA'AsvAdena raso rasena kavitA kAvyena vANI tayA lokAntaHkaraNAnurAgarasikaH sabhyaH sabhA cAmunA / dAridryAnaladahyamAnajagatIpIyUSadhArAdhara kSoNInAtha tayA bhavAMzca bhavatA bhUmaNDalaM bhAsate // ' etacca prAcAmanurodhAdasmAbhirihodAhRtam / vastutastvetaddIpakameva na zakyaM vaktum / sAdRzyasaMparkAbhAvAt / kiM tvekAvalIprabheda iti vakSyate / asmizvAlaMkAradvaye kriyAderdharmasyaikarUpyeNa dharmiSvananvayo doSaH / yathA prAgukte padye rasikAH sAmAjikAstaiH sabhA iti kRte ekavacanAntairdharmibhiraikarUpyeNAnvaye'pi sAmAjikairananvayAt / vacanavipariNAmenAnvaye upamAyAmiva syAdeva doSaH / evaM jahalliGganAmArthasya dharmasya sahahRttau liGgabhedo'pi doSaH / yathA 'jagati narajanma tasminvaiduSyaM tatra satkavitA / kavitAyAM pariNAmo duSprApaH puNyahInena ||' meva udAharaNadvayameva / bimbeti / vilakSaNazobhAzrayaNAnAmityAdiH / tulyayogitAyAM ceti / asyAgre'nvayaH / vasvAdInAM ceti / cena mRtAdInAM samuccayaH / upamAyAmiva syAdeveti / tena dharmeNopamA gamyA na syAditi bhAvaH / liGgabhedo'pIti / dharmiNAmiti zeSaH / evamagre'pi / jagatIti / atra duSprApa iti For Private And Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 329 yadi tu 'tapasA nAlpena zakyate labdhum' ityAkhyAtAntaM kriyate tadA liGgabhedo na dUSaNam / evamajahalliGganAmArthasya sattAvapi na doSaH / yathA--'phalamatizayitaM tapasyAyAH' iti caturthacaraNanirmANe / evaM puruSasyaikarUpyAbhAve doSaH / yathA 'divi sUryo bhuvi tvaM ca pAtAle pannagAgraNIH / dikSu dikpAlavargazca rAjapuMgava rAjate // ' yadi tvamityatra bhavAniti kriyate tadA na doSaH / evaM kAlabhede'pyuhyam / etena - saGgAmAGgaNamAgatena bhavatA cApe samAropite devAkarNaya yena yena sahasA yadyatsamAsAditam / kodaNDena zarAH zarairarizirastenApi bhUmaNDalaM tena tvaM bhavatA ca kIrtiramalA kIrtyA ca lokatrayam // ' iti prAcInAnAM padyaM dIpakAMze'pi sadoSameva / iti rasagaGgAdhare dIpakaprakaraNam / atha prativastUpamA tatra tAvatsAdRzyasya yatra camatkAritA tatropametyuktam / tasyAM ca sAdhAraNadharmasya sarve'pi prakArA yathAsaMbhava nirUpitAH / sAdRzyopaskRtasya vastvantarasya camatkAritAyAM bhedAbhedAnyatarapradhAnA anye'laMkArAzca / teSvapi sAdhAraNadharmANAM yathAvasaraM yathAsaMbhavaM ca sthitiH pradarzitaiva / idAnIM vastuprativastubhAvApannasAdhAraNadharmotthApitAvAkyArthagatA prativastUpamA nirUpyate / na cAsyA vAkyArthagatatvenaivopamAto bheda iti bhramita nAmArtho dharmaH / sa ca jahaliGga: / tasya sarvaliGgatvAt / na dUSaNamiti / tasya tatrAnvaya saMbhavAditi bhAvaH / evamagre'pi bodhyam / evamuktaprakAreNa / evaM liGgabhedadoghavat / evamuktaprakAreNa / anyAMze'pi doSasya prAguktatvAdAha - apIti // iti rasagaGgAdhara marmaprakAze dIpakam // prativastUpamAM nirUpayati -- atheti / athAtra vizeSaM vaktuM prAguktaM sarva saMgraheNAnuvadati - tatreti / nirUpaNIyAyAM tasyAmityarthaH / alaMkArAzceti / nirUpitA 42 For Private And Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 330 kAvyamAlA / vyam / 'divi bhAti yathA bhAnustathA tvaM bhrAjase bhuvi' ityAdau vAkyAthe'pyupamAyAH saMbhavAt / ata eva bhinnazabdopAttaikadharmakatvenApi na vailakSaNyaM vaktuM zakyam / prakRte bhAtibhrAjatibhyAM dharmasyaikasyaiva pratitapatteH / tasmAllakSaNAnusAreNAlaMkArAntarebhyo lakSaNyamasyA bodhyam / atha kimasyA lakSaNam'vAkyArthagatopamAtvam' iti cet, prAguktavAkyArthopamAyAmativyApteH / na cArthatvana tadvizeSaNIyamiti vAcyam / 6. STAntAlaMkAre tathApyatiprasaGgAt / vastuprativastubhAvApannasAdhAraNadharmakatvenApi tadvizeSaNIyamiti cet, tathApi 'tAvatkokila virasAnyApaya divasAnvanAntare nivasan / yAvanmiladalimAlaH ko'pi rasAlaH samullasati // ' ityaprastutaprazaMsAyAmatiprasaGgAditi maivam / aprastutaprazaMsAyAM vastuprativastubhAvasya bhinnazabdopAttaikapratipAdyarUpasyAsaMbhavAt / evaM ca vastuprativastubhAvApannasAdhAraNadharmakavAkyArthayorArthamaupamyaM prativastUpamA / 'AnanaM mRgazAvAjhyA vIkSya lolAlakAvRtam / bhramadbhamarasaMbhAraM smarAmi sarasIruham // ' ityatra smaraNAlaMkAre'tiprasaGgavAraNAya vAkyArthagatamiti / atraupamyasyArthatve'pi padArthagatatvameva / na tu vAkyArthagatatvam / smaraNasya tadasaMparkAt / padAntarakRtyaM tUktameva / ityanuSajyate / bhinneti / asyA ityAdiH / ata evetyasyArthamAha-prakRta iti / prAgukte 'divi bhAti' ityAdAvityarthaH / tata vAkyArthagatopamAtvam / evamagre'pi / tathApi yathAtathAzabdasya tadvAcakasya sattvAttatra doSAbhAve'pi / tathApi dRSTAnte vimbapratibimbabhAvApanasAdhAraNadharmakatvena doSAbhAve'pi / yApaya atikramaya / evaM ca aprastutaprazaMsAyAstenaiva vAraNe ca / vastuprativastubhAvApanneti / tadvizeSaNAnAM tApacApAdInAM bimbapratibimbabhAve 'tApena bhrAjate' ityAdI kvacitsatyapi sAkSApamAnopameyavRttidharmo vastuprativastubhAvApana eva / dRSTAnte tu sAkSAttadRttidharmasyApi bimbapratibimbabhAva iti dRSTAntAdvizeSaH / ata eva vastvityAdinA dRSTAntavAraNam / ekasyaiva dharmasya pRthakchabdAbhyAmupAdAnaM vastuprativastubhAvaH / 'divi bhAti yathA bhAnustathA tvaM bhAsi vai bhuvi' ityAdI vAkyArthopamAyAmativyAptivAraNAyArthamiti / taddhvanayanvakSyati-padAntareti / smaraNasya tadasaMpAditi / yathA vAkyArthopa For Private And Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 331 udAharaNam'ApadgataH khalu mahAzayacakravartI vistArayatyakRtapUrvamudArabhAvam / kAlAgururdahanamadhyagataH samantA llokottaraM parimalaM prakaTIkaroti // ' atra vistAraprakaTane vastuta aikarUpyeNAbhimate / yathA vA'vizvAbhirAmaguNagauravagumphitAnAM ropo'pi nirmaladhiyAM ramaNIya eva / lokapTaNaiH parimalaiH paripUritasya kAlAguroH kaThinatApi nitAntaramyA // ' mAyAM gaganAdhikaraNakabhAnukaTakazobhA viziSTabhUmyadhikaraNakatvatkartukazobheti bodhaH / vaiziSTayaniyAmakasaMbandhazca svakartRsadRzakartRkatvameva / saMbandhavizeSatAtparyagrAhako ca yathAtathAzabdau / naivaM prakRte smaraNAntarbhAveNopamAnopameyabhAvaH / kiM tu tAdRzapadmasadRzaM tAdRzamAnanamityeva / na ca vAkyArthIpamAyAM tAdRzazobhAzrayabhAnusadRza iMdRzazobhAzrayastvamiti bodhaH / kriyAvizeSaNasya prathamAntArthasyopamAnavenAnvayAyogAt / prativastU. pamAyAM tu tAdRzasaMbandhadyotakapadAbhAvAdgamyatevaupamyasyeti vizeSaH / yadvA vAkyArthopamAyAM tAdRzasaMbandho'pi yathAtathApadadyotyatvAtprakAra eva / 'yatra vAkyadvayagatAnAM padArthAnAM sarveSAM parasparasAmyaM tatra prativastUpamA' iti zaradAgamakRtaH / Apar3hata iti / atrodAharaNe Apadgata: satpuruSo'pUrvodAryavAn svakIrtitvAdityarthavizeSarUpe na kAlAgarodRSTAntatA / yathA parvata etadahimAn etadbhUmAt ityatra mahAnasasya / tasmAkAlAgururupadRSTAntena tattisAmAnyadharmAvacchinnayorvyAptisiddhau 'yatsAmAnyayovyAptistadvizepayoH' iti nyAyena pUrvoktavizeSaniyamasiddhiH / upamA cApagataH satpuruSo dahanamadhyagatakAlAgurusadRza iti / sAdhAraNadharmatha vimbaprativimbabhAvApannAparvodAryalokottaraparimalavizeSaNakaM vistAraNam / na vastuprativastubhAvApAnam / evaM vaiyadhikaraNye'pi vyatireka AkSipyate / tatra ca pUrvoktarItyA ekavizeSe'paravizeSasya dRSTAntatvAbhAvAttadvattisAmAnyAvacchinnavyatireka AkSipyate / siddhe ca tasmistadviparItadRSTAntena tAdRzamA. mAnyAvacchinnAnvayaniyamasiddhau yatsAmAnyayoriti nyAyena tAdRzavizeSAvacchinnakAvyotAnvayaniyamasiddhiriti bodhyam / vizvAbhirAmeti / jagadramaNIyetyarthaH / gumphi For Private And Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 332 kAvyamAlA / vaidhayeNApyeSA saMbhavati'vaMzabhavo guNavAnapi saGgavizeSeNa pUjyate puruSaH / nahi tumbIphalavikalo vINAdaNDaH prayAti mahimAnam // yathA vA-- 'gIrbhirgurUNAM paruSAkSarAbhistiraskRtA yAnti narA mahattvam / alabdhazANotkaSaNA nRpANAM na jAtu maulau maNayo vasanti / ' atra zAbdena dRSTAntena tadgataH sAmAnyAvacchinnavyatirekasahacAra AkSipyate / tena ca sAmAnyAvacchinnAnvayaniyamasiddhidvArA prakRto vizeSAvacchinnAnvayaniyamaH sidhyatIti prAyazaH sarvatra vaidhayeM sthitiH / evamanvayena prativastUpamAyAmapi niyamavizeSasya prakRtavAkyArthatve'nvayadRSTAntena sAmAnyAnvayaniyamasidvidvArA tatsiddhiH / niyamavizeSarahitakevalArthamAtrasya prakRtatve tvaprakRtavAkyArthanirUpitamaupamyamAtraM gamyam / natu niyamaH / aprayojakatvAt / yathA 'bhairabhre bhAsate candro bhuvi bhAti bhavAnbudhaiH' ityAdau / __nanu kathamasminnalaMkAre sarvatraupamyaM gamyamityucyate / yAvatA prAgupadarzitAyAM vaidharmyaprativastUpamAyAM vAkyArthayoraupamyasya bAdhAt / nahi pacatinapacatIti vAkyArthayoH pAkakriyAmAtrasAmyAdaupamyaM gamyate / niSedhapratiyogitvenottaravAkyAthai tasyA aprarohAditi cet, na / prakRtavAkyArthAkSiptasya svavaiparItyasyaivaupamyAzrayatvAt / na ca vAkyArthayoraupamyamiti yaduktaM tatkathaM saMgacchatAmiti vAkyavedyasyaiva prakRte vAkyArthatveneSTatvAt / tathA hi 'tattvaM kimapi kAvyAnAM jAnAti viralo bhuvi / mArmikaH ko marandAnAmantareNa madhuvratam // ' tAnAM racitAnAm / lokaMpRNokapUrakaiH / vaMzabhava iti / mahimAbhAvavyApyatumdhIphalarahitavINAdaNDasadRzaH saGgavizeSAbhAvavyApyapUjyatvAbhAvavAnpuruSa ityupamAkAro'tra bodhyaH / evamagre'pi / atra udAharaNadvaye / pratipAditamidaM sarvamanupadameva / bhainakSatraH / vAkyArthayovidhiniSedhayoH / nahyetyasya evamiti zeSaH / vedyasyaiveti / yathAkathaMcidvAkyajanyapratotiviSayasyaivetyarthaH / tattvamiti / atrApi madhuvratA tiriktajJAnAviSaya For Private And Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / 333 atra viralo jAnAtIti vidhimukho'pi prakRtavAkyArthaH puruSavizeSaM vinA na sarve jAnantItyarthavizeSamAdAyaiva paryavasito bhavatIti niSedharUpavAkyArthasya tAdRzenaiva dvitIyavAkyArthena saha gamyate sAdRzyaM sphuTameva / yatra tu 'vaMzabhavaH' ityAdau prAgudAhRte prakRtavAkyArtho vidhirUpaH saGgavizeSahetukatvasya pUjanAdau vidheyatvAdavasIyate tatrApi hetutAvaTakavyatirekasya guNatayA pratIyamAnasyopamyaM nirvAdhamiti na doSaH / iyaM ca vAkyArthayoH sAmAnyavizeSabhAvAnApannayorbhavati / tatraiaupamyasya gamyatvAt / sAmAnyavizeSayostvaupamyApratIteH samarthyasamarthakayorarthAntaranyAso vakSyate / yattu kuvalayAnandakRtA vaidharmyamudAhRtam - Acharya Shri Kailassagarsuri Gyanmandir 'vidvAneva hi jAnAti vidvajjanaparizramam / nahi vandhyA vijAnAti gurvI prasavavedanAm // ' 'yadi santi guNAH puMsAM vikasantyeva te svayam / nahi kastUrikAmodaH zapathena vibhAvyate ||' iti / tatra 'vidvAneva hi jAnAti' iti padyaM bhavatu nAma yathAkathaMcidvaidha tattvakamakarandasadRzaM sAdhAraNasakalapuruSajJAnAviSayatattvakakAvyamityupamAkAro bodhyaH / iyaM ca prativastUpamA ca / yathAkathaMcidvaidharmyasyeti / atredaM cintyam - yadyapi 'vidvAneva - ' ityasya evakArabalena avidvAna jAnAtItyapyarthaH / tasya cottaravAkyArthaH sudharmA eva / tathApi bhUtala evaM vandhyAputra ityAdiprayogavAraNAya bhAvAnvayasyApi vivakSitatvamastyeveti na doSaH / nahi vandhyetyanenAkSiptasya prasavitryeva jAnAtItyasya vAkyArthasyopamAnatvena vivakSaNAdvaidharmya bodhyam / AkSiptavyatirekasajAtIyArthanibandhane vayasyaivopAttasvasvavyatirakayoH svavyatirekasajAtIyArthasyaiva nibandhane tadAkSiptatayatirekeNopAttasyopamAyA gamyatve'pi tattvaucityAt / tatrApyupAttabhAvarUpArthasya nahi bandhyetyAkSiptenopamApratIteH sattvAt / yadi santItyatrApi guNAH svayameva prakAzante iti bhAvAnvayavidharmabhUte kastUrikAmoda : zapathena na jJAyate iti vAkyArthastadAkSiptena svayameva prakAzanta iti vAkyArthena bhAvAnvayavAkyArtha evopamyaM bodhyam / yadvA yadi santItyatra evakArasya kriyAsamabhivyAhatatvAdatyantAyogavyavaccheda evArthaH / parato na prakAzanta ityetadAkSepalabhyametra / tatra hi dvitIyArdhena svataH prakAzanta evetyetatsamAnajAtIgArthavarNanam / kiM tu parato netyetatsamAnajAtIyasyaiva / yattu zapathena na prakAzante kiM tu For Private And Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 334 kaavymaalaa| ya'syodAharaNam, 'yadi santi' iti tu na yuktam / vaidhodAharaNaM hi prastutadharmivizeSopArUDhArthadAAtha svAkSiptasvavyatirekasamAnajAtIyasya dharmyantarArUDhasyAprakRtArthasya kathanam / prakRte ca yadi santi tadA svayameva prakAzanta ityarthasya prastutasya vyatirekastu asanta upAyAntareNApi na prakAzanta iti / nahyatra dvitIyAdhaina tatsajAtIyo'rthI nibadhyate / nivadhyate ca svayaM prakAzante, na pareNetyasya prastutasyaiva sajAtIyaH zapathena na vibhAvyate, kiM tu svayameveti prakRtArthAnurUpatayaiva paryavasAnAt / nahi vaidhaye prakRtAnurUpyaM jAtucivaTate / vyAghAtAt / tasmAtsAdhayeNevedamudAharaNaM saMgatam, na vaidha\Na / na copAyAntaranivRttyaghaTitaprastutavAkyArthena kathaM nAma tadvaTita uttaravAkyArthaH sAdharmyamahatIti vAcyam / svayamityatrAsaSTena evakAreNaivopAyAntaranivRtteH prastutavAkyAtheM nivezitatvAt / atyantAyogavyavacchedasyottaravAkyArthAnanugRhItatvena kriyAsamabhivyAhArAyogAt / 'santaH svataH prakAzante guNA na parato nRNAm / Amodo nahi kastUryAH zapathenAnubhAvyate // ' atra svato'nubhUyata ityatra paryavasitenottaravAkyArthena pUrvavAkyArthasya yathA sAdharmyameva, na vaidhayaM, tathA 'yadi santi-' iti padye'pIti naJmAtrazravaNAdeva vaidhaya jagade / na tu nipuNataraM nirIkSitamAyuSmatA / yadi tu 'yadi santi-' iti padyasya 'nahi kastUrikA-' ityAdyuttarArdha svata evetyarthavarNanaM tatra svata evetyaMzo na vAcyaH / kiM tvAkSepalabhyaH / AkSepeNa ca 'mArmikaH ko marandAnAm' iti bhavadudAhRte'pi madhuvrataM vinA ko jAnAti madhuvrata eva jAnAtItyarthapratIteyadhikaraNodAharaNalaM na syAt / astu vA ekkArApakarSaNena na parata iti prastutavAkyArthaH / tathApi vyatirekasajAtIyArthanibandhanAdanvayasajAtIyArthAnivandhanAcca vidvAnevetyAdivadasyApi vaidhodAharaNaparatA / na tvAkSiptavyatirekasajAtIyArthA nibandhana eva vaidharyodAharaNatvamiti rAjAjJAsti / tasmAyuktamityantaM sarvamayuktamiti bodhyam / ayuktatvamevopapAdayati--vaidhamyAdAharaNaM hIti / jAtucit kadAcit / nanvevakArasyAtyantAyogavyavacchedArthakatvena kathamAkarSaNamata Aha-atyantoti / sAdharyeNaivedamudAharaNamityuktadRSTAntapUrva Tayati-santa iti / vidyamAnA ityarthaH / kathaM tarhi taistathoktamata Aha-namiti / jagade kathitavAn / AyuSmatA For Private And Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / dUrIkRtya 'vAcA vAcaspateyoni vilasanti na vallayaH' iti kriyate tadA vaidhayaM prakRtaviparItArthaghaTanAdyuktam / atha'khalAstu kuzalAH svIyahitapratyUhakarmaNi / nipuNAH phaNinaH prANAnapahata nirAgasAm // ' ityatrAsaMSThulavAkyArthe'tiprasaGgaH / kuzalanipuNapadAbhyAmekasyaiva dharmasyopAdAnAt / na cAtraupamyaM na gamyamiti vaktuM zakyam / nipuNakuzalapadAbhyAM pratipAditena zuddhasAmAnyAtmanA dharmeNa khalaphaNinoraupamyasya pratyayAt / nApi dharmiNoraupamye'pi viziSTavAkyArthayostatra tatheti vAcyam / avayavadvArA tayorapi tasya tathAtvAt / svabhAvasiddhatvenAnupAttadharmeNaupamyasya gamyatvAcceti cet, maivam / sAdhAraNadharmasya vastuprativastu. bhAvotyA taditarapadArthAnAM bimbaprativimbabhAvo ghaTanAyA AnurUpyaM ca vivakSitam / prakRte ca khala phaNinoH prANahitayozca satyapi bimbapratibimbabhAve haraNapratyUhakaraNayornAzaprAgabhAvaparyavasitayoranAnurUpyAnna bimbapratibimbabhAva iti na dopaH / yadvA astvatra prativastUpamA / paraM tvasaMSTulatArUpasya vAkyArthasAmAnyadoSasya satvAdacamatkAriNI / duSTopamAdivat / vAkyAthoM hi gADhataravyutpattinipuNIkRtAntaHkaraNairnAnAvidhapadArtharacanAparivRttisamathareva kavibhI racitaH kAmapi kamanIyatAmAdhatte / netrH| appadIkSitena / vAceti / bRhaspateruktyApItyarthaH / svasiddhAnte AkSipati-atheti / svIyahiteti / svAyAnAM yAni hitAni tatpratibandhakarmaNItyarthaH / nApItyasya vAcyamityatrAnvayaH / tatra tatheti / aupamyaM gamyamityarthaH / tayorapi viziSTavAkyArthayorapi / tasyeti / aupamyasya gamyatvAdityarthaH / svabhAvasiddhatvenAnupAtteti / etadrUpAnupAttadharmeNetyarthaH / tAdRzaupamyasyaikadharmasya saMbandhibhedena dvirUpAdAnarUpavastuprativastubhAvApannasAdhAraNadharmakatvAbhAvAnna prativastUpamopayogiteti cintyamidam / vivakSitaM atreti zeSaH / nanu tayorabhAvatvenAnurUpyAdastyeva bimbapratibimbamA. vo'ta aah--ydveti| ghaTanA ananurUpeti bhAvaH / asaMSThulatArUpasyati / pUrvavAkyArthaghaTakahitapratyUhakarmaNIti nAmArthavibhaktyAdInAmuttaravAkyArthaghaTake prANA For Private And Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 336 www. kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir tathA hi 'upAsanAmetya pituH sma rajyate dine dine sAvasareSu bandinAm / paThatsu teSu pratibhUpatInalaM vinidraromAjani zRNvatI nalam // ' asminnaiSadhIyapadye ( 1 / 34) dvayoH kriyayoruddezyavidheyabhAvena guNapradhAnabhAvamakurvatA bandinaH SaSThayantatayA saptamyantatayA ca dviH parAmRzatA kavinA vAkyArthaH kramelakavadasaMSTulatAM prApitaH / yadi ca sa eva vAkyArthaH prakArAntareNa nirmIyate 'upAsanArtha piturAgatApi sA niviSTacittA vacaneSu bandinAm / prazaMsatAM dvAri mahIpatInalaM vinidraromAjani zRNvatI nalam // ' iti / tadA lalanAGgasaMniveza iva kIdRzIM kamanIyatAmAvahediti sa - hRdayairAkalanIyam / evam -- 'tavAmRtasyandini pAdapaGkaje nivezitAtmA kathamanyadicchati / sthiteravinde makarandanirbhare madhuvrato nekSurakaM hi vIkSate // ' iti kuvalayAnandodAhRte AluvandArustotrapadye vIkSaNamAtrasyAvarjanIyasya pratiSedhAnarhatvAdicchApUrvaka vIkSaNapratiSedhasya ca ' savizeSaNe hi - ' iti nyAyenecchApratiSedhadharmaparyavasAyitayA yadyapi dharmaikyaM susaMpAdam / astu vA dRSTAntAlaMkAraH / tathApi pAdapaGkaje nivezitAtmetyAdhArasaptamyAH sthite'ravinde iti satisaptamI vastuprativastuvimbaprativimvabhAvayoranyatareNApi prakAreNa nAnurUpA, ityasaMSTulatA sthitaiva / 'sthito'ravinde makarandanirbhare' iti cetkriyate tadA tu ramaNIyam / napahartumityatrAbhAvAdeH saMSTulateti bhAvaH / kramelakavat uvat / taveti / zivaM prati bhaktoktiH / ikSurakaM 'tAlamakhANA' iti prasiddhauSadhIpuSpam / kAzapuSpamiti kazcit / gokSuramityanyaH / AluvandArustotreti / avarjanIyeti / aniSTe'pi svasAmagrI - vazAjjAyamAnasyetyarthaH / dhAtoricchApUrvakavIkSaNe lakSaNayA Aha - icchApUrvaketi / susaMpAdamiti / tathA ca prativastUpamodAharaNatvoktisteSAM saMgateti bhAvaH / uktaprakAreNa dharmaikyAnAdare tvAha- astu beti / iti satisaptamIti / iti satsaptamItyarthaH / ramaNIyamiti / tatrApyAdhArasaptamIsaMpatteriti bhAvaH / ghaTanAyA For Private And Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / Acharya Shri Kailassagarsuri Gyanmandir tasmAdevaMjAtIyakepvalaMkAreSu pUrvavAkyArthaghaTakanAmArthAnurUpairnAmArthaistakavibhaktyanurUpAbhirvibhaktibhistadanvayArUpeNa cAnvayena bhAvyamiti mahRdayahRdayaM praSTavyam / 'vahati viparAnpaTI ra janmA zirasi maSIpaTalaM dadhAti dIpaH / vidhurapi bhajatetarAM kalaGkaM pizunajanaM khalu vibhrati kSitIndrAH // ' atra vahanAdhAnabhajanabharaNAnAM vastuta aikarUpyAtprativastUpameyaM mAlA rUpA / iti rasagaGgAdhare prativastUpamAprakaraNam / 337 'satpuruSaH khalu hitAcaraNairamandamAnandayatyakhilalokamanukta eva / ArAdhitaH kathaya kena karairudArerindurvikAsayAte kairaviNIkulAni // ' atrAnandanavikAsayorapi vimbapratibimbabhAvaH / atha dRSTAntAlaMkAraH prakRtavAkyArthaghaTakAnAmupamAdInAM sAdhAraNadharmasya ca vimbama tivimvabhAve dRSTAntaH / taduktam -- 'dRSTAntaH punareteSAM sarveSAM prativimvanam' iti / udAharaNam--- - For Private And Personal Use Only asya cAlaMkArasya prativastUpamayA bhedakametadeva yattasyAM dharmo na prativimbitaH, kiM tu zuddhasAmAnyAtmanaiva sthitaH / iha tu prativimbitaH / vimarzinIkArastu - "prativastUpamAyAmakRtArthapAdAnaM tena saha prakRtArthasya sAdRzyapratipattyartham / dRSTAnte tu tadupAdAnametAdRzo'rtho'nyaAnurUpyaM sarvathA apekSitamityupasaMharati-tasmAditi / mAlArUpaprativastUpamAmudAharati - vahatIti / paTIrajanmeti / mAlArUpeti / paTIrajanmeva dIpa ityAdipratIterityarthaH // iti rasagaGgAdharamarmaprakAze prativastUpamAprakaraNam // -- dRSTAntaM nirUpayati- atheti / bimbapratibimbabhAvApannasAdhAraNadharmAdikaM vAkyArthayorArthamaupamyaM dRnta iti niSkarSo bodhyaH / karaiH kiraNaiH / kulAni samUhAn / apinA indupuruSAdisaMgrahaH / pratibimbita ityasya itIti zeSaH / tadupeti / aprakRtA 43 Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| trApi sthita iti prakRtArthapratItevizadIkaraNamAtrArtham / na tu sAhazyapratipattyartham / ataH sAdRzyapratItyapratItibhyAmanayoralaMkArayorbhedaH' ityAha / tanna / prakRtAprakRtavAkyArthayorupAdAnasyAlaMkAradvaye'pyaviziSTatvAdekatra sAdRzyapratyayaH, anyatra netyasyAjJAnamAtratvAt / vaiparItyasyApi suvacatvAcca / etAdRzo'rtho'nyatrApi sthita iti prakRtArthapratItivizadIkaraNasya tvadabhihitasya sAdRzAparaparyAyatvAcca / ata eva prAyazaH satkavinirmiteSu lakSyeSu prakRtavAkyArthavaTakaprakRtipratyayAthAnurUpaprakRtipratyayArthaghaTita evApratavAkyArtho dRzyate / na ca bhavadutamapi vailakSaNyaM nAnayoH pRthagalaMkAratAyAM prayojakam / aupamyAkhyasAmAnyalakSaNAkrAntatayA upamAbhedavadekAlaMkArabhedatvApatteriti vAcyam / tavApi dIpakatulyayogitayorekabhedatvApatteH / iSTApattiriti cetsavAtrApi dRzyatAm / prAcInavibhAgasya bhavataiva zithilIkRtatvAt / aupamyarUpasAmAnyalakSaNasatvAdvahUnAmalaMkArANAmupamAvAntarabhedatvApattyA sakalAlaMkArikasiddhAntabhaGgaprasaGgAcca / 'abdhilavita eva vAnarabhaTaiH-' ityAdimurAripadye yadyapi jJAnArtha eko dharmo nirdiSTastathApi naitannibandhanamaupamyaM vivakSitam / yannibandhanaM ca vivakSitaM tatrAbdhilaGghanAdAvastyeva divyavAgupAsanAdinA pratibimbanamiti tvanmUlagranthavirodhAcca / na ca yannibandhanaM ca vivakSitamityatrArthAlaMkAratvaM vizeSyaM zeSapUraNena yojyam, na punaraupathopAdAnamityarthaH / sthita iti / ityasya vizadIkaraNe'nvayaH / spaSTArtha mAtrapadavya. vacchedyamAha-na tviti / abhyupetyApyAha-vaiparItyeti / iSTAvattAvAha--etAdRza iti / ataeva uktarItyA dRSTAnte mAdRzyapratItereva / kacittadabhAve'pi na kSatiri. tyAha-prAyaza iti / sadityanenAsatkavivyAvRttiH / tathA ca tatra tadabhAve'pi na kSatiriti bhaavH| lakSyeSviti / dRssttaantetyaadiH| bhvduktmpiiti| dharmasya pratibimbitatvApratibimbitatvakRtamiti bhAvaH / ekAlaMkAreti / upamAlaMkAretyarthaH / ekabhedatveti / ekAlaMkAratvetyarthaH / alaMkArabhedo na syAditi yAvat / saiva iSTApattireva / nanvevaM prAcInavibhAgocchedApattirata Aha-prAcIneti / dIpakatulyayogitAsthala iti bhAvaH / evaM prativandImuktvA doSamAha - aupamyeti / bahUnAM ananvayAdInAm / tatrApISTApattAvAha-abdhiriti / jJAnarUpo'rtha ityarthaH / yadyapyekatra jJAnamekatra saMsparza iti bhedastathApi bimbapratibimbabhAvanAbheda iti bhAvaH / yannivandhanamiti / abdhilaGghanAdiprayuktamityarthaH / aupamyamityasyAnuSaGgaH / tvanmUlati / alaM. For Private And Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org yathA vA rasagaGgAdharaH / 339 myamiti vAcyam / aupamyaM na vivakSitamityatraikavAraM niSThayA parAmRSTasyaiva punastayA parAmarzasya vyutpatteH / na caitrArthamodanaH pakvaH / yadarthaM ca pakaH sa maitraH ityAdau dvitIyapakvAdizabdAnAmavyAhRtazAkAdiparatve asaMgateH sphuTatvAt / tasmAdasmadaktenaiva pathA prAcInairvihito 'laMkArayoranayovibhAgaH saMgamanIyaH / yadi tu na teSAM dAkSiNyaM tadaikasyaivAlaMkArasya dvau bhedau - prativastUpamA, dRSTAntazca / yaccAnayoH kiMcidvailakSaNyaM tatprabhedatAyA eva sAdhakam, nAlaMkAratAyA iti suvacam | vaiyeNAyaM yathA- Acharya Shri Kailassagarsuri Gyanmandir 'janayanti paraprIti narAH satkulasaMbhavAH / nahi kAraskaraH kvApi tApanirvApaNakSamaH || iti rasagaGgAdhare dRSTAntaprakaraNam / 'tApatrayaM khalu nRNAM hRdi tAvadeva yAvanna te valati deva kRpAkaTAkSaH / prAcIlalATaparicumbini bhAnubimbe paGkeruhodaragatAni kutastamAMsi // ' prItijananatApanirvApaNAbhAvayostApatrayAvasthAnatamo dUrIkaraNAyozca vai dhamyeNAtra vimbapratibimbabhAvaH / - atha nidarzanA upAttayorarthayorArthAbheda aupamyaparyavasAyI nidarzanA / atizayoktyAdInAM dhvanyamAnarUpakasya ca vAraNAya upAttayoriti / For Private And Personal Use Only kAra sarvasvetyarthaH / tayA niSTayA / tatra hetumAha---na caitrArthamiti / asaMgateriti / kavyabhiprAyApratipAdanAditi bhAvaH / upasaMharati- tasmAditi / yathA mArgeNa / teSAM prAcInAnAm / ekasyeveti / upamArUpasyaivetyarthaH / prabhedeti / upamAprabheda - tAyA evetyarthaH / paraprIti pareSAM prItim / kAraskaraH ['kucalA' iti prasiddho vRkSa: / ] tApatrayamAdhyAtmikAdiduHkhatrayam / valati pravizati / vaidhamyaiNeti / upapAditamidamadhastAt // iti rasagaGgAdhara marmaprakAze dRSTAntaprakaraNam // I atha nidarzanAM lakSayati--atheti / aupamyaparyavasAyI aupamyamUlaH / nanvatizayoktyAdanArthadvayamata Aha- dhvanyamAneti / na vArthatvamarthasaMbandhitvam / tathA ca Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www. kobatirth.org kaavymaalaa| 340 vAcyarUpavAraNAya Artha iti / ArthatvaM ca prAthamikAnvayabodhAviSayatvam / yadi ca viziSTopamAyAM vizeSaNayorabhedaH pratIyate tadA bimbapratibimbabhAvAnApannatvamapi pradhAnavizeSaNam / tadvizeSaNAnAM tu bimbapratibimbabhAvo na nivAryate / idaM ca zrautyA nidarzanAyA lakSaNam / ArthIsAdhAraNaM lakSaNaM tu lalitAlaMkAraprakaraNe vakSyate / udAharaNam'tvAmantarAtmani lasantamanantamajJA stIrtheSu hanta madanAntaka zodhayantaH / vismRtya kaNThataTamadhyaparisphurantaM cintAmaNi kSitirajaHsu gaveSayanti // ' atra tavAnyatra parizodhanaM kaNThasthasya cintAmaNe pAMmupa gaveSaNa cAbhinnamiti tatsAdRzyamUlA dhIH / yathA vA'anyaiH samAnamamarairjagadantarAtma nye candrazekhara vadanti bhavantamajJAH / te kiM na hanta tulayanti nabho nirantaM vAtAyanodaragatairvivarAntarAlaiH // ' pUrvatraikavAkyagataH, iha tu bhinnavAkyagataH / pUrvatra vastumAtrayoraupamyamUlo'bhedaH, iha tvaupamyayoraupamyamUlaH ma iti vizeSaH / eSA vAkyArthanidarzanetyucyate / viziSTArthayoH prakRtakarmigatayorAbhede vAkyArthanidarzanAyA ipTeH / asyAM ca baTakapadArthAnAM vimvaprativimvabhAva AvazyakaH / vAcyarUpake doSastadavasthaH / ata Aha-ArthatvaM ceti / pratIyata iti / tathA ca tatrAtivyAptiriti bhAvaH / pradhAnavizeSaNamitiAtadvizeSaNAnAMtu pradhAnavizeSaNAnAM tu / svaamiti| IzvaraM prati bhktoktiH| evamagre'pi / kaNTa eva taTaM tanmadhye labhyaM tamityarthaH / tava zivasya / vivareti / tadra parantarAlarityayaH / ekavAkyati / kriyayoraikyAt / bhinneti / tadbhedAt / bhedAntaramAha- pUrvatreti / iha tvaupamya For Private And Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 341 padArthanidarzanA yathA-- 'agaNyairindrAdyairiha paramapuNyaiH paricito jagajjanmasthAnapralayaracanAzilpanipuNaH / prasarpatpIyUSAmbudhilaharilIlAvilasito Dhagantaste mandaM mama kaluSarandaM dalayatu // atra dRgantAmbudhilaharilIlayorAzrayabhedAdbhinnayorapi sAdRzyamUlastAdRpyAbhimAnaH / Aropo vA Dhagante laharilIlAyAH / yathA vA'pANau kRtaH pANirilAsutAyAH sasvedakampo raghunandanena / himAmbumandAnilavihvalasya prabhAtapadmasya babhAra zobhAm // ' atra himAmbujanitavihvalatA himakaNakIrNatArUpA vA / tajjanitavidalatA ca vidhutirUpA / etAbhyAM ca sasvedatAsotkampitatvayoH pratibimbanamiti pUrvasmAdudAharaNAdredaH / prabhAtapadasAMnidhyAcca padmasyeSadvikAsamudraNayoH pratyayAtpANAvapi tatsidviH / asyAM copamAnopameyagatadharmayorArthAbhedapratipattiH / ataH padArthanidarzanocyate / bimbapratibimbabhAvavastUpamAnopameyayoH savizeSaNatve bhavati, anyathA tu na iti vivekaH / nanu vAkyArthanidarzanAyAM viziSTavAcakazabdAbhyAM vizeSaNayorapyupAdAnAta astu nAma upAttayorArtho'bhedaH / padArthanidarzanAyAM tUpamAnazobhAderanyatarasyaivopAttatvam, na dvayoriti cet zobhAzabdena zobhAtvena dvayorapyupAttatvAt / nApamAnopameyatAvacchedakarUpeNopAttatvaM vivakSitam yenAvyAptiH syAt / yahA prAguktalakSaNaM vAkyArthanidarzanAyA yoriti / tajjJAnayorityarthaH / ma abhedaH / paricito'nubhRtaH / jagaditi / jagadu. pattisthitimaMhArakAraka ityarthaH / atra dRgantAmvudhIti / dRgantasamudralahorye lIle tayorityarthaH / dagantalIlApratipAdakazabdAbhAve na tathA duvaMcamata Aha-AropI veti / pANau kRta iti / sItAvivAhavarNanam / zrIrAmacandreNa svahaste kRtaH svadakampAbhyAM yukto bhasutAyA:sItAyAH pANihimAmbumandavAyubhyAM vidvalasya kamalasya zobhAM dadhAvityarthaH / vidhutirUpA kmpruupaa| castvayaM / tasiddhiH IghadvikAsamudraNayoH siddhiH / asyAM ca padArthanidarzanAtvenodAhatAyAM ca / zobhAderiti / AdinA lIlAparigradaH / pameyatAvacchedaketi / tadvizeSaNatayetyarthaH / tathA ca vivkssaayaamaah-ydveti| For Private And Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 342 kaavymaalaa| eva / na padArthanidarzanAyAH / asyAstu upamAnopameyayoranyataradharmasyAnyataratrAropo lakSaNamastu / nanvevamapi vAkyArthanidarzanAyAM rUpakadhvaninA, padAnidarzanAyAM ca nigIryAdhyavasAnarUpayAtizayoktyA gatArthateti cet, na / vAkyArthanidarzanAyAM rUpakasya guNIbhUtatvena tavanitvAyogAt / anyathA guNIbhUtayopamayA rUpakasyApi gatArthatApatteH / kiM ca asyAzca zarIraM tAdRzapadArthayoH parasparAbhedamAtramubhayatra vizrAntam / rUpakasya tUpameyagata upamAnAbhedaH, atizayoktezca / nigaraNAnigaraNAbhyAM ca tayovizeSa ityanyat / ___ evaM ca sphuTamevAsyA rUpakAtizayoktibhyAM vailakSaNyam / ata eva 'vAmantarAtmani-' iti padye gaveSayantItyatra gaveSayanta ityanadya zodhayanta ityatra zodhayantIti vidhAne, ardhayoH paurvAparye ca na saundaryahAniH / rUpakAdau tUcyamAne vyaGgyakakSoddezyavidheyabhAvasyApi vAcyakasoddezyavidheyabhAvAnusAritayA upamAne upameyAbhedasiddhAvasAmaJjasyApatteriti sudhIbhirAkalanIyam / alaMkArasarvasvakArastu 'tvatpAdanakharatnAnAM yadalaktakamArjanam / idaM zrIkhaNDalepena pANDurIkaraNaM vidhoH // ' asyAstu padArthanidarzanAyAstu / upamAnopameyeti / 'Asye pRNezazAGkalA' iti bhavaduktarUpakodAharaNe idamativyAptamiti cinnyam / rUpakasya guNIbhUtatveneti / katrabhedarUpavAcyasiddhyaGgatvenetyarthaH / taddhanitveti / rUpakala. nitvetyarthaH / dvitIyazaGkAyAM samAdhatte-kiM ceti / asyAca padArthanidarzanAyAzca / tAdRzeti / upamAnopameyetyarthaH / atizayoktezcati / upameyagata upamAnAbhedaH zarIramityarthaH / nanvevaM rUpakAtizayoktayorekyApattigata Aha--- nigaraNeti / tayovizeSa iti / rUpakAtizayoktyovizeSa ityarthaH / upasaMharati-evaM ceti / asyAM nidarzanAtvAvacchinnAyAm / ata eva uttarItyA tAbhyAM lakSaNyasattvAdeva / ardhayoH pUrvottarAdhayoH / rUpakAdo tUcyamAne ityasya asAmajasyApattarityanenAnvayaH / AdinA atizayoktiparigrahaH / ucyamAne ityasya tathetyAdiH / asAmaJjasyApattI heturvyaGgayetyAdi tRtIyAntam / upameyAbhedasiddhAviti / nidaza For Private And Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| iti padyaM vAkyArthanidarzanAyAmudAjahAra / Aha ca--'yatra tu prakatavAkyAthai vAkyArthAntaramAropyate sAmAnAdhikaraNyena tatra saMbandhAnupapattimUlA nidarzanaiva yuktA' iti / tanna / vAkyArtharUpakasya dattajalAJjalitvApatteH / na cessttaapttiH| vAkyArthanidarzanaiva nirvAsyatAm, svIkriyatAM ca vAkyArtharUpakamiti paryanuyogasyApi tulyatvAt / yuktaM caitat / padArtharUpake mukhaM candra ityAdau kluptasya zrautasyAbhedAropasya rUpakajIvAtutvakalpanAyA aucityAt / 'induzobhA vahatyAsyaM' ityAdi padArthanidarzanAyAmabhedAropasyAbhAvAt tajjIvAtutvAyogAcca / rUpake vimbanaM nAstIti tu zapathamAtram / yuktyabhAvAt / asmaduktodAharaNe vAkyArthanidarzanAyAH mAvakAzatvAcca / yattu tenaiva lakSaNaM nirmitam-'saMbhavatA asaMbhavatA vA vastusaMbandhena gamyamAnamaupamyaM nidarzanA' iti / tadapi n| rUpakAtizayoktyAdiSvativyApanAta / yattvalaMkArasarvasvakArAnusAriNA kuvalayAnandakRtoktam ---- 'vAkyArthayoH sadRzayoraikyAropo nidarzanA / yaddAtuH saumyatA seyaM pUrNendorakalaGkatA // ' iti / tattu tanmatadUSaNenaiva niveditarahasyAmiti na punarAkulIkriyate / nAyAM tathAbhAve tu bIjaM cintyam / paryanuyogasya AkSepasya / kalpanAyA iti / vAkyArtharUpakasthale iti bhAvaH / nanu tasya nidarzanAbIjalameva kuto na ata AhainduzobhAmiti / tajjIvAtutveti / nidarzanAjIvAtutvetyarthaH / nanu nidarza. nAyAM bimbaprativimbabhAvaH, na rUpake iti kathaM tenAsyA nirAso'ta Aha-rUpake iti / asmaduktodeti / tvAmantarAtmanItyatretyarthaH / rUpakasya tatra viSayAbhAvAt vAkyArthadvayAbhAvAt / evaM ca rUpakaviSayabhUtaM vAkyArthanidarzanAyAM yadudAhRtaM yacopapAditaM tadasaMgatam / tadviviktodAharaNasaMbhavAditi bhAvaH / tenaiva alaMkArasarvasvakAreNeva / ativyApanAditi / prAguktarotyeti bhAvaH / tattu tanmatadUSaNenaiveti / atredaM cintyam ---vAmantarAtmani lasantamiti bhavadudAhRte'pi gamyarUpakeNaiva nirvAhe nidarzanAyA ucchedApattiH / anyathA vAkyArtharUpakocchedavadgamyavAkyArtharUpakocchedApattizca / na caivaM mukhamiva candra iti vAcyopamA, mukhaM candra iti gamyopamaiva syAditi rUpakoccheda iti vAcyam / tatrAbhedapratItikRtacamatkArasyaiva sattvAt / sAdRzyakRtasya tasyAbhA For Private And Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 344 www. kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir yadi tu 'tvatpAdanakharatnAni yo raJjayati yAvakaiH / induM candanalepena pANDurIkurute hi saH // ' iti padyaM nirmIyate tadA nidarzanA yuktA / na cAsmaduktA vAcyA nidarzanA, iyaM tu pratIyamAneti vAcyam / 'mukhaM candra iva' iti vAcyopamA, 'mukhaM candra:' iti pratIyamAnA / na tvalaMkArAntaram / ityasyApi suvacatvAt / evaM cAropAdhyavasAnamArgabahirbhUta Artha evAbhedo nidarzanAjIvitam / sa ca kartrAdyabhedapratipAdanadvArA pratipAdyate vAkyArthanidarzanAyAm / ata eva mammaTabhaTTerudAhRtam 'ka sUryaprabhavo vaMzaH ka cApaviSayA matiH / titIrSurdustaraM mohAduDupenAsmi sAgaram ||' iti / nanvatra nidarzanA naiva saMgacchate / viSayiNa upAdAne'pi vipayasyAnupAttatvAt / ubhayopAdAnaM hi tatrAvazyakam / ato lalitAlaMkAra ucita iti cet, lalitAlaMkAranirAkaraNAvasara evaitadvaktamupapAdayiSyAmaH / pare tu 'tvatpAdanakharatnAnAM -' ityatra dRSTAntAlaMkAramAhuH / tadapyasat / bimbaprativimbabhAvApannapadArthavaTitasya nirapekSavAkyArthadvayasyaiva dRSTAntatvAt / tasmAt 'tvatpAdanakharatnAnAM' ityatra vAkyArtharUpakameva / na nidarzaneti sthitam / evamasaMbhavadvastusaMbandhanibandhanA padArthavAkyArthanidarzanA darzitA / vAcca / kiM ca tvadudAhRte kartrI rUpakamevAstu | pratIyamAno'pi kriyayorabhedo viziSTarUpake vizeSaNAbhedavannAlaMkArAntaram / anyathA alakAvRtakAminImukhaM bhramandramarasaMbhAraM padmamityAdau alakabhramarayorabhedasyApyalaMkArAntaratvaM syAt / tasmAdgamyatAmAtreNAlaMkArAntarateti riktaM vacaH / nanu prAcInairalaMkArAntaratvena parigaNanAt gamyatve'yam, vAcyatve rUpakamityucyate tarhi prAcInasetuvighaTanaM vyarthameveti bodhyamiti / yAvakairalaktakaiH / pratIyamAneti / upametyasyAnuSaGgaH / upasaMharati - evaM ceti / ata eva asyAstadubhayabahirbhUtanimittakatvena prAguktabhavadIyodAharaNAsaMbhavAdeva / tatra For Private And Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 345 'cUDAmaNipade dhatte yo'mbare ravimAgatam / satAM kAryAtitheyIti bodhayangRhamedhinaH // ' atra 'kArISo'gniradhyApayati' 'bhikSA vAsayanti' itivadAnukUlye NicaH prayogAt girezca sUryodayadezAvacchinnaziraskatArUpasya gRhamedhigatasadAtithyakaraNaviSayakabodhAnukUlAcaraNasya saMbhavAt mayA ivAnyenApyatithisevA kAryA ityaupamyasadbhAvAcca saMbhavadvastusaMbandhamUlApi nidarzanA saMbhavati / __na ca bodhayanniva bodhayanniti pratIyamAneyamutprekSA 'vyAlimpati tamo'GgAni nabho varSati kajalam' ityAdAviveti vAcyam / vastunaH saMbhavenaiva tasyA aprasaktaH ityAhuH / idaM ca 'dhAtunoktakriye nityaM kArake kartRtepyate' ityuktapathena dhAtUpAttavyApArAzrayatvaM kartRtvamiti mate saMgacchate / yadi tu kRtALatavibhAgAnupapatteryatnArthakAtkRJastRci saviSayArthakadhAtUttarakartRpratyayasyAzratvaye nirUDhalakSaNayA yatnAzrayaH kartRpadArthaH, sa eva ca kartRpratyayAnAM mukhyArthaH, acetanastu bhAkta iti nayapathena nirIkSyate tadA bodhayannityatra pratIyamAnotprekSA saMbhavatyeva / amumeva cAzayaM manasikRtya mammaTabhaTTaiH 'svasvahetvanvayasyoktiH-' ityAdilakSaNaM nidarzanAntarasya kRtvA udAhRte 'unnataM padamavApya yo lavurlIlayaiva sa patediti dhruvam / zailazekharagato DhapatkaNazcArumArutadhutaH patatyadhaH // ' nidarzanAyAm / 'atra' iti pATha ucitaH / pade sthAne / ya udayAcalaH / atreti / bodhayannityatreti zeSaH / nanu girau AnukUlyAcaraNaM kathamata Aha-girezceti / dezeti / saryodayapradezAvacchinnazikharatetyarthaH / nanvevamapyaupamyAbhAvo'ta Aha-mayA iveti| tasyAH pratIyamAnotprekSAyAH / vaiyAkaraNamatamAha ---idaM ceti / nityamityasya karItetyatrAnvayaH / kartateveti tadarthaH / kRtAkRteti / naiyAyikamatamidam / nanvevaM ratho gacchatItyAdau doSo'ta Aha-acetanastviti / bhAkto gauNaH / bodhayannityatra pratIyamAnotprekSeti / sukhArthaviSayA / tatrApi mate lAkSaNikArthaparatve tviyameveti bodhyam / amumeveti / naiyAyikarItyA pratIyamAnotprekSAyAstatra tatsattvena saMbhavarUpamityarthaH / 44 For Private And Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 346 kaavymaalaa| iti padye itipadottaraM bodhayanbodhayituM vA ityasyAbhAvAdutprekSAyA asaMbhave bodhananidarzanA yuktaa| 'hAlAhalaM khalu pipAsati kautukena kAlAnalaM paricucumbipati prakAmam / vyAlAdhipaM ca yatate pariradhumanhA yo durjanaM vazayituM kurute manISAm // ' yathA vA vyomani bIjAkurute citraM nirmAti sundaraM pavane / racayati rekhAH salile yastu khale carati satkAram // ' bIjAkaraNaM bIjaprakSepapUrvakaM karSaNam / idaM cAparaM bodhyam --- 'yAntI gurujanaiH sAkaM smayamAnAnanAmbujA / tiryaggrIvaM yadadrAkSIttannippatrAkarojagat // ' atra 'bhAvapradhAnamAkhyAtaM' iti yAskoktarItyA kriyAvizeSyakabodhavAdinAM zAbda evAbhedAropaH kriyayorAita mukhaM candra ityAdAviva rUpakamucitam / prathamAntavizepyakabodhavAdinAM tvArthaH sa iti nidarzaneti bhedaH / nippatrAkaraNaM ca sapuGazarasyAparapArzve nirgamanAtpatrarAhityakaraNam / iti rasagaGgAdhare nidarzanAprakaraNam / atha vyatirekaH-- upamAnAdupameyasya guNavizeSavatvenotkarSoM vyatirekaH / anyathA vaiyAkaraNarItyA tatsattve'pi tadaprasakanyA tathoktisaMgatiH syAditi bhAvaH / ktvA. ntayorudAhRte itytraanvyH| prakAmamatyantam / prakSepeti / prakSepasya pUrvakamityarthaH / tatphalakam / tena saheti yAvat / 'kRo dvitIya-' iti DAca / bhedAntaramAha-idaM ceti / maH kriyayorabhedaH / patrarAhityeti / svArtha ghyaJ / bahuvrIhiH / patrarahitakaraNamityarthaH / 'mapatra-' iti DAcapratyayaH // iti gmagaGgAdharamarmaprakAze nidarzanAprakaraNam // vyatirekaM nirUpayati-atheti / nana guNavizeSavattvenetyuktAvapi tatrAtiprasaGga eva / For Private And Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 347 pratIpAdivAraNAya tRtIyAntaM vaidharmyaparam / tatra copamAnatAmAtrakRta evotkarSaH, na vaidharmyakRtaH / sAdharmyasyaiva pratyayAt / adhikaguNavattvamAtram, upamAnagatApakarSamAtraM vA na vyatirekasvarUpam / tayorupameyotkapAMkSepamantareNAsundaratvAt / ata eva na sAdRzyAbhAvamAtram / upamAnAdupameyasyApakarSe'pi tatsaMbhavAt / tasya ca vAstavatvenAsundaratvAt / upameyotkarSaviziSTatvena sAdRzyAbhAvavizeSaNe tasyaivAlaMkAratvaucityAt / udAharaNam'anizaM nayanAbhirAmayA ramayA saMmadino mugvasya te / nizi niHsaradindiraM kathaM tulayAmaH kalayApi paGkajam / / ' ayaM copameyotkarSakopamAnApakarSakayodharmyayordvayorapyupAdAnAnupAdAnAbhyAmekatarAnupAdAnena ca tAvaccaturdhA / so'pyupamAyAH zrautItvArthItvAkSiptAtvaiAdazavidho bhavansazleSaniHzleSatvAbhyAM caturviMzatiprakAra iti prAznaH / udAharaNam-~'kaTu jalpati kazcidalpavedI yadi cedIdazamatra kiM vidadhmaH / kathAmindurivAnanaM tvadIyaM sakalaGkaH sa kalaGkahInametat // ' atrobhayorupAdAnam / upamA ca zrautI / atraiva 'kathAmindurivAnanaM tavedaM dyutibhedaM na dadhAti yatkadApi' iti kRte, 'dyutibhedaM khalu yo dadhAti upameyasyopamAnatvarUpaguNavizeSavattvenotkarSasya sattvAt / ata Aha-vaidhayeti / tathA ca tatastasya vaidhayaMNotkarSaH sa iti labdham / naivamatiprasaGga ityAha-.-tatra ceti / pra. tIpAdo cetyarthaH / upameyasyeti zeSaH / mAtrapadenotkarSavyAvRttiH / tayoH adhikaguNavattvopamAnagatApakarSayoH / mAtraM na vyatireka ityanupajyate / ata evenysyaarthmaah-upmaanaaditi| tatsaMbhavAt sAhazyAbhAvasaMbhavAt / iSTApattAvAha--tasya ceti / vAstavattveneti / hInagaNasyopameyatvAditi bhAvaH / vizeSaNe tasya vizeSatvAkaraNe / tasyaiva upameyotkarSasyeva / Adhikaniveze prayojanAbhAvAditi bhAvaH / saMmadina iti / sarvadA netrayo ramaNIyayA zobhayA hetunA harSayuktasya tava mukhasya gatrI niH zobhaM kamalaM aMzenApi kathaM tulyaM kurma ityarthaH / nAyakaM prati tadvayasyoktiH / atra sarvadA sazobhatvena hRSTatvaM vaidhamyam / tatra rAtrI tadabhAva iti bhAvaH / so'pi catuvidho'pi / kaditi / nAyikA prati nAyakoktiH / cecchabdaH zaGkAyAm / IzaM tavAnanamindutulyamityevaMrUpam / atra usIbhASaNaviSaye / vidadhmaH kurmaH / sa induH / etata, Ananam / ubhayo: sakalaGkatvataddhI For Private And Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 348 kaavymaalaa| nityam' iti vA kRte ekatarAnupAdAnam / sA ca / 'kathAmindurivAnanaM mRgAkSyA bhavituM yuktamidaM vidantu santaH' iti kRte hetusAmAnyAnupAdAnam / sA ca / hetudvaye hi yasyaivAnupAdAnaM tasyAkSepeNAvagatiH / ubhayorapyanupAdAne tathaiva / na tvanavagatiH / vyatirekasyotkarSApakarSarUpatvAt / tayozca prayojakajJAnamantareNAnavabodhAt / evam 'nayanAni vahantu khaJjanAnAmiha nAnAvidhamaGgabhaGgabhAgyam / sadRzaM kathamAnanaM suzobhaM sudRzo bhaGgurasaMpadAmbujena / ' atrobhayopAdAnam / ArthI ca / 'vadanaM tu kathaM samAnazobhaM suzo bhaGgurasaMpadAmbujena' [iti], 'zAzvatasaMpadambujena' iti ca kRte ekatarAnupAdAnam / sA ca / 'sadRzaM kathamAnanaM mRgAkSyA bhavitA hanta nizAdhinAyakena' iti kRte ubhayAnupAdAnam / sA ca / pUrvArdhe tu nidarzanaiva / 'katipayadivasavilAsaM nityamukhAsaGgamaGgalasavitrI / kharvayati svasiM gIrvANadhunItaTasthitirnitarAm // atraivAdeH sAdRzyamAtrazaktasya sadRzAdezca tadviziSTazaktasya zabdasyAbhAvAcchratyarthamAgollacinI kharvIkaraNenAkSiptaivopamA / atraiva 'niHsaGgairabhilaSitA' ityAdyacaraNanirmANe 'saMpAtadurantacintayAkulitam' iti dvi natvarUpavaidhahyostAdRzayoH / sA ca zrautI ca / evamagre'pi / nanUbhayAnupAdAne utkarSApratItyA kathamayaM tadbhedo'ta Aha-hetudvaye hIti / tayormadhye ityarthaH / hi yataH / totthamata ubhayorupAdAne'pi tathaivetyarthaH / sarvathA abodho netyAha-na tviti / uskarSeti / apakarSanirUpitotkarSarUpatvAdityarthaH / prayojaketi / vaidhaya'tyarthaH / zrI. tImudAhRtyArthImudAharAti evamiti / iha bhUvalaye nAyikAnAM nayanAni khajarITAnAmanekaprakAramaGgasaMbandhimoTanasaMbandhiracanAprakAraM vahantu paraMtu asyAH sudRzo nAyikAyAH samIcInazobhaM mukhamaniyatazobhena kamalena kathaM sadRzamityarthaH / 'bhaGgIm' ityucitaH pATha iti kecit / ArthIti / ivAderabhAvAditi bhAvaH / zAzvateti / AnanavizeSaNamidam / sA ca ArthI ca / evamagre'pi / ArthImuktvA AkSiptAmAha-katIti / idaM svAsavizeSaNam / gIrvANadhunI devanadI / gaGgAtIrasthitivizeSaNamAha-nityeti / zrutyartheti / zrutyarthayo? mArgoM tadullavinItyarthaH / ata evaivoktigye (1) yathAsaMkhyenAtra pUrvayoranvayaH / niHsaGgaiyogibhiH / saMpAteti / svargAdbhazetyarthaH / mA ca For Private And Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / tIyacaraNanirmANe vA ekatarAnupAdAnam / sA ca / 'sarvAnarvAcInAnnirvA sya manorathAnananyajuSAm' iti pUrvArdhe tadanupAdanamiti / 'krUrasatvAkulo doSAkarabhUstoyadhiryathA / na tathA tvaM yato bhUpa sthiradhIrasi nirmalaH // ' atropamA zrautI / zleSastu sphuTa eva / 'rAjanpracaNDamArtaNDamaNDaloddaNDazAsana / kathamakrUrasatvastvaM payodhiriva goyase // ' iti, 'kathaM vArdhirivAsi tvaM yataH sa viSabhAgayam' iti vAkRte ekatarAnupAdAnam / 349 'mahendratulyaM kavayo bhavantaM vadantu kiM tAniha vArayAmaH / bhavAnsahastraiH samupAsyamAnaH kathaM samAnastridazAdhipena // atrArthI | trirdaza tridazAstriMzat / teSAmadhipaH / ' saMkhyayAvyayAsanAdUrAdhikasaMkhyAH saMkhyeye' iti bahuvrIhau, 'bahuvrIhau saMkhyeye-' iti Daci ca tatpuruSaH / vRttau gatArthatvAtsuco na prayogaH / trayo vA daza vA iti bahuvrIhirvA / 'bhavAnsadA rakSitagotrapakSaH samAnakakSaH kathamasya yukta:' iti, 'kathaM nirastAkhilagotrapakSaH samAnakakSastava yujyate saH ' iti vA kRte ekatarAnupAdAnam / AkSiptA ca / arvAcInAn aihikAn / ananyajuSAM svAnyAsevakAnAm / pUrvArdhe kRte iti zeSaH / tadnupeti / ubhayAnupAdAnamityarthaH / AkSiptA cetyapi bodhyam / itaretadbhedasamAptau / sazleSamudAharati-krUreti / sattvAni jalajantavaH / doSAkara candraH / he bhUpa, tvaM tathAdoSasthAnaM krUraprANivyAptazca na yata ityAdyarthaH / ' antaH sattvA' iti pAThaH kvacit / tatrAntaH abhyantare sattvairyAdobhirAkulaH / anyatra sattvaguNaH / tenAku For Private And Personal Use Only zvetyarthaH / zrautI / tAdRzayathAzabdasattvAt / pracaNDasUryamaNDalavadapratihatAjJaH / yataH so'yaM vAdhiviSabhAgityarthaH / yadvA yato'yaM saviSaM krUralaM bhajati tathetyarthaH / ekatareti / upamAnetItyAdi tu prAgvat / AyupamAka (?) pramudAharati - mahendreti / paramaizvaryavattulyamityarthaH / sahasairjanaiH / tridazeti / indreNetyarthaH / ArthI tulyazabdaprayogAt / tridazA devAH / zleSeNa dvitIyArthamAha - tririti / tatpuruSa iti / teSAmapi ityuktarUpa iti bhAvaH / sujarthAntarbhAveNa bahuvrIhyaGgIkArAdAha-- vRttAviti / tadanantarbhAvajalAghavAdAha - trayo vA daza veti / prakriyA pUrvavat / agre tatpuruSo'pi prAgvat / Adye gotrapakSaH svavaMzapakSaH / dvitIye gotrapakSAH parvatapakSAH / Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 350 kaavymaalaa| idaM tu bodhyam-ihobhayAnupAdAnabhedatrayaM durupapAdam / vaidhAnupAdAne hi kimAzrayaH zleSaH syAt / na ca yatra dvijasurAlayamAtarizvAdizabdavedyeSUpamAnopameyeSu svazabdopAtta eva zleSo vyatirekotthApakastatraiva tadudAharaNaM sUpapAdamiti vAcyam / tatra svazabdavedyasyaiva vaidharmyasya saMbhavAt / itthaM ca caturvizatibhedA iti prAcAmuktivipulodAharaNAbhijJaiyathAkathaMcidupapAdanIyA / kiM copamAprabhedAH sarva evAtra saMbhavantItyalaM caturvizatibhedagaNanayA / nanvasyAlaMkArasya vaidharmyamUlasyopamApratikUlatvamevocitam, na tRpamAgarbhatvam / tasyAH sAdharmyamUlakatvAt / asya ca taniSedharUpeNaiva pratteH / na ceSTApattiH / siddhAntabhaGgaprasaGgAt / satyam / yaguNapuraskAreNa yasya yatsAdRzyaniSadha utkarSaparyavasAyI tasya tadguNapuraskAreNa tatsAdRzyasyApratiSThAne'pi guNAntareNa mAdRzyapratyayasya duritvAt / yadi ca tatsAdRzyasAmAnyaniSedho vivakSitaH syAt guNavizeSapuraskAro'narthakaH syAt / dhanenAyamasmAdadhika ityukte vidyayA rUpeNa kulena ca sama iti sarvajanInapratyayAt / evaM ca pratIyamAnamapi sAdRzyaM guNAntarakRtaniSedhotthApitenotkarSeNa hataprabhamiva vandIkatamiva na camatkAravizeSamAdhAtuM prabhavatIti prAcAmAzayaH / prAJca ityanena sUcitAmarucimAha-idaM tu bodhyamiti / iha prAguktabhedAnAM madhye / nupAdAnabhedeti / anupAdAnarUpabhedatrayamityarthaH / tanniSedheti / mAdhayaniSadhetyarthaH / guNAntareNa sAdRzyapratyayasya duvAratvAditi / atredaM cintyam--'kamindarivAnanaM tvadIyaM' iti padye kalaGkavattvena tadrAhityena vA sAdRzyaM na prasiddhamupapattivi - payo vA / yasya niSedhe kathaMzabdena pratipAdite guNAntarasAdRzyaM pratItipathamavataret / kiM tvanyadharmeNa prasiddhasAdRzyasyaivedazAdhikyanyUnatvapratipAdanadvArAbhAvaH pratipAdyate / apakarSA vA / sa cAvizeSAtsarvadharmaprayuktasyaiveti guNAntareNa mAdRzyapratyaya iti riktaM vacaH / 'kathaM tulayAmaH kalayApi paGkajam' ityAdo marvathaiva sAdRzya niSedhapratItezca / tasmAdyayoretAdRzanyUnatvAdhikyavarNanAbhAve sAdRzyaM paryavasthatItyetAvatevopamAgarmatvavyavahAraH so'pi 'kumadAdatiricyate mukhaM' ityAdA vyatirekasyAlaMkAratvAbhAvAya / kiM ca vyatireke guNAntare kathite guNAntarasAdRzyamapi camatkAri / yathA devadattena sahazo yajJadantaH / dhnmsyaadhikmityaad| / tatra vidyAdikRtasAdRzyasyApi camatkAritvAt / utkaTavidyatvena devadattasya pramiddhatvAt iti bodhyam / guNAntarakRtani For Private And Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 351 atra cAlaMkAre kasyacicchAbda sAdRzyaniSedhAkSiptAvupa meyotkarSopamAnApakarSo, kvacicca zAbdenopameyotkarSeNAkSiptAvupamAnApakarSasAdRzyAbhAvau, kvacittAdRzenopamAnApakarSeNAkSiptAvupameyotkarSatadabhAvau tathA / tatrAdyaH prAcInarItyA sabheda udAhRtaH / dvitIyatRtIyAvapi prAyazastAdAveva / tatra diGmAtramudAhriyate'nizAkarAdAli kalaGkapaGkilAguNAdhikaM nirmalamAnanaM te / analpamAdhuryakiro'varAdimA giro'dharA guptarasAH kavInAm // ' atra pUrvArdhe upameyotkarSaH zAbdaH / upamAnApakarSasAdRzyAbhAvAvAkSiptau / dvitIyA upamAnApakarSaH zAbdaH / upameyotkarSasAdRzyAbhAvAvAkSiptau / evaM kaciyostrayANAM vA zAbdatvaM saMbhavadapi nAtIva hRdyamiti nodAhRtam / kvacicca trayamapyAkSiptameva / yathA 'apAre kila saMsAre vidhinaiko 'rjunaH kRtaH / kI nirmalayA bhUpa tvayA sarve'rjunAH kRtAH // ' 'azItalo zraNDAMzuranupraziziraH zazI / ugrazItastvameko'si rAjankopaprasAdayoH // yathA vA sa tu varSati vAri vAridastvamudArAzaya ratnavarSaNaH / sa kuhUrajanI malImasastvamihAntarbahireva nirmalaH // ' atropamAnatadvizepaNopAdAnasAmarthyAdAkSipta eva vyatirekaH, na tu tthApIti / guNAntarakRta sAdRzyaniSedhotthApItyarthaH / atra cAlaMkAre iti / vyatirekAlaMkAra ityarthaH / tAdRzena zAbdena / tadabhAvI sAdazyAbhAvau / tathA camatka tijanakau / tatra teSAM madhye | tAvadbhedAveva caturviMzatibhedAveva / keSAMcidasaMbhavAduktaM prAyaza iti / tatra tayorviSaye | AlIti saMbodhanam / nAyikAM prati vayasyoktiH / guptarasAH kavInAmimA giraste bahumAdhuryavarSakAdadharAdadharA apakRSTA ityarthaH / zAbda iti / guNAdhikamityukteriti bhAvaH / zAbda iti / adharA ityukteriti bhAvaH / evaM uktaprakAreNa / trayamapi upameyotkarSopamAnApakarSasAdRzyAbhAvarUpam | arjunAH zvetAH / ugrazIta iti / yathAsaMkhyamanvaya: / udArAzayeti saMbodhanam / kuhUrajanI amArAtriH / evavyAvartyamAha--na tviti / vyaya iti tu kadApi na bhramitavyami - For Private And Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 352 kAvyamAlA / vyaGgaya iti kadApi bhramitavyam / satyanupapattileze vyaJjanAyA aprarohAt / iha ca rAjavizeSaNasya yathAkathaMcitstutyarthatve'pyupamAnatadvizeSayopAdAnasya nRpotkarSamantareNAnupapatterjAgarUkatvAt / yatra tUpamAnatadvizeSaNopAdAnamantareNaivopameyavizeSaNaiH 'sundaro devadattaH' ityAdAviva vastusthitiprakAzanena kRtArthairapyAkUtavizeSeNa svavilakSaNavizeSaNaviziSTadharmyantarApekSayA varNyasyotkarSaH pratIyate sa vyaJjanAviSayaH / yathA'na manAgapi rAhuroSazaGkA na kalaGgAnugamo na pANDubhAvaH / upacIyata eva kApi zobhA parito bhAmini te mukhasya nityam // ' ayaM vyatirekadhvanirarthazaktimUlaH / / yattvalaMkArasarvasvakAra upamAnAdupameyasya nyUnatve'pi vyatirekamAha / vailakSaNyamAtrasyaiva vyatirekatvAt / udAjahAra ca 'kSINaH kSINo'pi zazI bhUyo bhUyo'bhivardhate satyam / virama prasIda sundari yauvanamanivati yAtaM tu // ' yacca tadvyAkhyAtA vimarzinIkAraH sapUrvapakSasiddhAntaM vyAcakhyau tathAhi-'nanvatropamAnAdupameyasya nyUnatvaM vyatireka iti na yuktam / tasya hi vAstavatvenAhRdyatvAt / yauvanasya cAsthiratve pratipAdye candrApekSayAdhikaguNatvameva vivakSitam / yadetaccandravadyAtaM sanna punarAyAtIti yato'tra candravadgataM sadyauvanaM yadi punarAgacchettatpriyaM prati ciramIAdyanubandho yujyeta / idaM punarhatayauvanaM yAtaM satpuna gacchatItIrkhAdyantarAyaparihAreNa nirantaratayaiva priyeNa saha januH saphalayitavyam / dhigI Am / tyaja priyaM prati manyum / kuru prasAdam / iti priyavayasyopadeze priyaM prati kopopazamAya candrApekSayA yauvanasyApunarAgamanaM nyUnagu. tyarthaH / upamAnatadvizeSaNopAdAnasyeti / 'upamAnatadvizeSaNasya' iti pAThe'pyayamevArthaH / nRpotkarSa tadbodhanam / AkUteti / abhiprAyetyarthaH / sveti / upameyavizeSaNetyarthaH / mAtrapadena viziSyapratiyogyanuyoginivezavyavacchedaH / ydsNgtm| siddhAntamAha--asaditi / ata iti / tattadA yujyateti / kAlAntare'pi yauvanasya priyAvalokanAdinA saphalIkAra: syAditi bhAvaH / hateti / durbhAgyetyarthaH / uktahetoriti bhAvaH / guNatvena tattvenaiva / gamayituM yauvanamityasyAnuSaGgaH / asAMpratama For Private And Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| Natvena vivakSitamiti nyUnatvamapi vyatirekaH / rasapoSakatayA cAsyApi hRdyatvam' iti tadubhayamapyasat / asminhi priyahitakAriNyA vacane candrAdapyadhikaguNatvameva vivakSitam, na nyUnaguNatvam / candro hi punaHpunarAgamanena loke sulabhaH / ata eva na tAdRzamAhAtmyazAlI / idaM ca punaryovanamapunarAgamanenAtidurlabhataratvAdatyulkRSTamiti mAnAdibhirantarAyaiH zaThajanazlAghanIyavidagdhayA bhavatyA mudhA gamayitumasAMpratamiti tAvadupAttaguNakRtamutkRSTatvaM sphuTameva / sakalasukhanidAnatvAdyanupAttaguNakato'pyutkarSo'tra vAkyArthaparipoSAya sahRdayahRdayasaraNimavatarati / anyathA kimityasya kadaryayauvanasya kRte mayA mAnAdvirasyate yAtu nAma yauvanamiti pratikUlenArthena prakRtArthasyApuSTatApatteH / kiM ca yatra kvApi zAbda upameyasyApakarSastatrApi sa tasya vAkyArthaparyavasAyitayotkarSAtmanA pariNamati / yathA 'droho nirAgasAM loke hIno hAlAhalAdapi / ayaM hanti kulaM sAgraM bhoktAraM kevalaM tu saH // ' atra hIna ityapakarSoM dAruNatAdhikyarUpotkarSAtmanA pariNamati / evam 'industu paramotkRSTo yaH kSINo vardhate muhaH / dhigidaM yauvanaM tanvi kSINaM na punareti yat // ' ityAdAvupAttasyApunarAvartitvasya taddharmasya mAnapratikUlatayA dveSeNaiva dhikkArAdikathanam, na tu vAstavApakarSeNa / durlabhatvasya priyasamAgamollAsakatvasya cotkarSakasya sphuTatvAt / yadapi kuvalayAnandakRtAlaMkArasarvasvoktArthAnuvAdakena nyUnatAyAmudAhRtam--- yuktam / nidAnatvAdyanupAtteti / nidAnatvAdirUpoM yo'nupAtto guNastatkRta ityarthaH / anyatheti / upAttAnupAttaguNakRtotkarSAnaGgIkAra ityarthaH / asyA apuSTatApatterityatrAnvayaH / sa tasyeti / upameyasyotkarSa ityarthaH / 'vAkyArthaparipoSakatayotkarSAtmanA' iti pAThaH / ayaM drohaH / sa hAlAhalaH / 'hAlAhalo'strI' iti koSA For Private And Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 3524 kaavymaalaa| ra "raktastvaM navapallavairahamapi zlAghyaiH priyAyA guNai stvAmAyAnti zilImukhAH smaradhanurmuktAH sakhe mAmapi / kAntApAdatalAhatistava mude tadvanmamApyAvayoH / sarva tulyamazoka kevalamahaM dhAtrA sazokaH kRtaH // ' atra sazokatvenAzokApekSayApakarSaH paryavasyati" iti, tadapi cintyam / ratyAdyanukUlatayA kutazcidaGgAdUSaNApasAraNaM yathA zobhAvizepAya bhavati evaM prakRte upamAlaMkAradarIkaraNamAtrameva rasAnuguNatayA ramaNIyam, na vyatirekaH / ata evAsamAlaMkAraM prAJco na manyante / anyathA tavAlaMkArAntaratayA tatsvIkArApatteH / yathA--- 'bhuvanatritaya'pi mAnavaiH paripUrNa vibudhaizca dAnavaiH / na bhaviSyati nAsti nAbhavanRpa yaste bhajate tulApadam // ' ata eva dhvanikatA sahRdayadhuraMdhareNa 'sukavistu rasAnusAreNa kvacidalaMkArasaMyogaM kvacidalaMkAraviyogaM ca kuryAt' ityuktvA 'raktastvaM-' iti padyaM sAdRzyadUrIkaraNe udAjahe / ata eva ca mammaTabhaTTaiH 'AdhikyatpuMstvamapi / taddharmasya yauvanadharmasya / rakta iti / sItApahArottaraM zrIrAmasyAzokataruM pratIyamuktiH / rakto raktavarNa: anuraktazca / zilImukhA bANA bhramarAzca / kAntA. pAdeti / kAminIpAdAghAtenAzokasya puSpodgama iti prasiddhiH / nAyake tu padmAkhya. bandhAbhiprAyeNa / taduktam -'dhRtaikapAdA jaghane kurvatyanyapadAhatim / zanaiH zanainidhuvane padmavandhastadA mataH // ' iti / ratyAdyanukUlatayeti / atredaM cintyam ---upamAnAddhayupameye varNyamAnaM vailakSaNyameva guNAdhikyakRtaM vyatirekaH / tacca vacidapameyotkarSaparyavasAyi, kacittadapakarSaparyavasAyi, kacittadanubhayaparyavasAyi / AdhikyanyUnatvazabdAvapyutkarSApakarSaparAveva / tatrApakarSaparyavasAyi raktastvamityatra / atropameye sazokatvAdigamyacetanatvasahRdayatvAdibhiH zokarahitatvazokasahitatvAbhyAM ca tattadguNAdhikyapratItAvapi zokasya svarUpeNApakRSTatvAdvihivAkyatvAcca varamacetanatvameva samyak / na punaH priyAviyogAdijanyazokAspadacaitanyAdIti pratItiparyavasAnAt virahAnuguNakavinibaddhatAparyaviSayako'pakarSaH paryavasyati / ata eva priyAviyogAdyapi tumityarthakamAvayoH sarva tulyamiti vAkyaM caritArtham / etena ratyAdyanukUletyAdi udAjada ityanta. mapAstam / sazokatvavarNane'pi raktatvAdidharmeM: sAdRzyasya vipralambhaparipoSakatayA camakAriNaH sattvena tadapanavasya kartumazakyatvAt / anyathA aunatyAdikRtasAdRzyasyApi For Private And Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| mAnaM vyatirekaH' ityuktam / nirastaM ca nyUnatvaM vyatireke iti / tasma, dupamAnAdupameyasyotkarSa eva vyatirekAlaMkAraH, nApakarSa iti sthitam yadi tu nyUnatvamapi vyatireka ityAgrahastadedamudAhAryam 'jagatrayatrANadhRtavratasya kSamAtalaM kevalameva rakSan / kathaM samArohasi hanta rAjansahasranetrasya tulAM dvinetraH // ' atra dharmadvayenaiva nyUno'si dharmAntareNa tu sama iti pratItikRtavicchittivizeSAdalaMkAratA / evaM ca lakSaNe'pakarSo'pyevaMjAtIyo deyaH / yadapi kuvalayAnandakRtAnubhavaparyavasAyino vyatirekasyodAharaNamuktama 'dRDhataranibaddhamuSTeH kopanipaNasya maha jamalinasya / kRpaNasya kRpANasya ca kevalamAkArato bhedaH // ' tanna nipuNaM nirIkSitamAyuSmatA / tathA hi kimatropamAnAdutkarSarUpo vyatireko'nubhavaparyavasAyI AhosvitsarvasvakArAyuktadizApakarSarUpaH / pratItyanApatteH / alaMkAraviyogodAharaNaM tu bhuvanatritaye'pItyAdi bodhyamiti bodhyam / anyathA upamAdUrIkaraNasyA hRdyatve / evaMjAtIyaH dharmAntarakRtasAmyasamAnAdhikaraNaH / na tu prAguktaH sAdhAraNa iti bhAvaH / dRDhatareti / kRpaNasya dAnakathAzUnyasya / kR. pANasya ca khaDgasya / AkArataH tadrUpadIrghavarNAt AkRtezca kevalaM bhedo vailakSaNyam / prakArAntareNa tu sAmyameva / tadevAha dRDhataretyAdi vizeSaNatrayeNa / dhanavyayavaimakhyena dRDhataraM nibaddhA muSTiyena / muSTigrAhyo bhAgo yasyeti c|kosso bhANDAgAraH pidhAnaM c| niSaNNasyopaviSTasya sthitasya ca / sahajena svabhAvena malinasya malinaveSasya / anajjvalasyeti yAvat / kRSNavarNasya ca / atredaM vailakSaNyaM na nyUnatvaparyavasAyi nApyAdhikyaparyavasAyi kiM tu svavaicitryamAtravizrAntamiti bhAvaH / AyuSmateti / atredaM cintyam-zleSe'pi nAtrAbhedAdhyavasAyaH sarvadomAdhava itivat / kiM tu parasparAnvi. taye dIrghAkSarAdavayavasaMsthAnAcca bheda ityarthadvayamitarAnvayi / kiM cAbhedAdhyavasAye'pi nAsya sAdhAraNyam / bhedazabdena tasya tiraskAreNopamAniSpAdakatvAbhAvena sakalakalamityAdivailakSaNyAt / yadapi tasyopamAnavRttitvenetyAdi tadapi na / upamAnatvaM hi sAdRzyapratiyogitvam / tacca pratIpAlaMkAravidhayA kRpANasyAstyeva / dorghAkSaratvarUpagaNasyAdhikyasya tadanyasminkRpANe sttvaac| akalaGkamukhasadRzo na sakalaGkazcandra ityAdau vyatirekasyaivameva nirvAhyatvAt / yadapyanubhavaparyavasAyino vyatirekasyodAharaNamityAdi tadapi na / utkarSApakarSobhayAparyavasAyItyarthakAnubhavaparyavasAyIti tadnthapAThAt / anubhavaparyavasAyitvena caitadevocyate yatprakRtAnuguNotkarSApakarSaparyavasAyitvAbhAvena vidyamA For Private And Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org : 3556 kAvyamAlA | (dyaH / utkarSaprayojakadharmasyAtrAnupasthiteH / na ca zleSeNa dIrghAkSarasyopasthitirastyeveti vAcyam / tasyopamAnavRttitvenopameyAnutkarSakatvAt / arthAntareNAkRtirUpeNa saha zleSamUlakAbhedAdhyavasAyena sAdhAraNIkaraNAcca / anyathA zleSamUlakopamocchedApatteH / 'candravimbamiva nagaraM sakalakalam' ityAdAvapi kalakalasahitatvakalAsAkalyayorvastuto vaidharmyarUpatvAt / na ca sakalakalamityatropamAyAmeva kavernirbharaH prakRte tu bhedazabdoktyA vailakSaNye sa iti bhramitavyam / yadyatropamAvivaTanarUpo vyatireko nibhairamahaH syAt AkArazabdazleSo'narthakaH syAt kRpaNasya kRpANasya bhedo dIrghAkSarAdevetyeva brUyAt / na hyatra vyatireke zleSo'nukUlaH / pratyuta pratikUla eva / upamAyAM punaranukUlaH / pratikUlasya dIrghAkSararUpavaidharmyasya sAdhAraNIkaraNAt AkRtibhedasya copamAnopameyayorapi sattvAt / evaM hi kaverAzayaH -- yatkRpaNakRpANayostulyataiva / gADhataretyAdivizeSaNasAmyAt / akSarabhedastvAkAra bhedatvAdaviruddha eveti sahRdayai - rAkalanIyam / na dvitIyaH / tasyoktimAtreNApyasaMgateH ahRdyatvAcca / tasmAdatra gamyopamaiva supratiSThitetyAstAM kUTakArSApaNodghATanam / prakRtamanusarAmaH / alaMkArAntarotthApito'pyayaM saMbhavati / yathA 'IzvareNa samo brahmA pitA sAkSAnmahezvaraH / pArvatyA sadRzI lakSmIrmAtA mAtuH samA bhuvi // pitAsya kASThasadRzaH svayaM pAvakasaMnibhaH // ' Acharya Shri Kailassagarsuri Gyanmandir atra rUpakAnanvayopamA upameyotkarSasyopamA evopamAnApakarSasya ca hetavaH / nasyApi vyatirekasya nAlaMkAratvam / kiM tu vastutAmAtramiti / alaMkArazcAtra gamyopamaiva kRpaNakRpANayoH SalabdhA kRte dIrghAkSarAcca bhede'pi itaratsarve tulyameveti paryavasAnAt / tatkRtacamatkArasyaiva sattvAcceti bodhyam / upameyAnutkarSati / upameyotkarSaprayojakatvAbhAvAdityarthaH / arthAntareNeti / tasyetyasyAnuSaGgaH / sa nirbharaH / upamAyAmiti / atretyasyAnuSaGgaH / kudeti / mithyAkArSApaNetyarthaH / alaMkArAntarotthApIti / zleSAnyAlaMkArotthApito'pItyarthaH / ayaM vyatirekaH | atreti / For Private And Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| asya cAlaMkArasya sAdRzyagarbhatvAt sAdRzyasya ca trividhadharmotthApitatvAt atrApi tatprakArAnugamo bodhyaH / tatrAnugAmini dharme yathA'aruNamapi vidrumadraM mRdulataraM cApi kisalayaM bAle / adharIkaroti nitarAM tavAdharo madhurimAtizayAt / / ' atrAruNyamradimAnAvanugAminau / bimbapratibimbabhAvApanne yathA---'jalajaM lalitavikAsaM sundarahAsaM tavAnanaM hasati' / atra hAmavikAsayorbimbapratibimbabhAvaH / lAlityasaundaryayoH zuddhasAmAnyatA / zleSopAttaM jaDajatvaM svAzrayApakarSahetuH / ___ evaM sAdRzyaniSedhAlIDho vyatireko nirUpitaH / abhedAlIDho'pyeSa saMbhavati yathA 'niSkalaGka nirAtaGka catuHSaSTikalAdhara / sadA pUrNa mahIpa tvaM candro'sIti mRSA vacaH // ' iti rasagaGgAdhare vyatirekaprakaraNam / atha sahoktiHguNapradhAnabhAvAvacchinnasahArthasaMbandhaH shoktiH| hRdyatvaM cAlaMkArasAmAnyalakSaNAgataM sakalAlaMkArasAdhAraNamevetyasakadukam / taccAtra kAryakAraNapaurvAparyaviparyayAtmikayA zleSabhittikAbhedAdhyavasAnAtmikayA kevalAbhedAdhyavasAnAtmikayA cAtizayoktyAnuprANane bhavatIti vadanti / rUpakopamAyA AdyArdhe upameyasya piturutkarSikA / dvitIyArdhe'nanvayopamA tAdRzamAtustathA / tRtIyArdha zuddhopamaiva tAdRzyasya pituH svasya cApakarSiketyarthaH / upamA eveti / evena rUpakA divyaavRttiH| trividheti / anugAmibimbapratibimbabhAvApannazuddhasAmAnyarUpetyarthaH / tRtIyasyApIdamevodAharaNamityAha-lAlityati / svAzrayeti / kamaletyarthaH / 'abhedaniSedhAlIDho'pi' iti pAThaH / yatheti / candrastu sakalaGkaH (uparugi) sAtaGkaH SoDazakalaH sadA na pUrNa iti vyatirekaH // iti rasagaGgAdharamarmaprakAze vyatirekaprakaraNam // sahokti lakSayati-atheti / guNeti / guNapradhAnabhAvAvacchinnayorarthayoH sahArthasaMbandha ityarthaH / tacca hRdyatvaM ca / zleSeti / zleSamUlaketyarthaH / kevaleti / nigIryA For Private And Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 358 www. kobatirth.org kAvyamAlA | 'anukUla bhAvamathavA parAGmukhatvaM sahaiva naraloke / anyonyavihitamantrau vidhidillIvallabho vahataH // ' ityatra prasaGgavAraNAyAvacchinnAntam / udAharaNam 'kezairvadhUnAmatha sarvakoSaiH prANaizca sAkaM pratibhUpatInAm / tvayA raNe niSkaruNena rAjaMzcApasya jIvA cakRSe javena || atra cApAkarSaNakAryANAM kezAkarSaNAdInAM paurvAparyaviparyayeNAnuprANitaH sahabhAvaH, niSkaruNatvena ca paurvAparyaviparyayaH / yathA vA- 'bhAgyena saha ripuNAmuttiSThami viSTarAtkuvAviSTaH / mahasaiva tasi teSu kSitizAsana mRtyunA sAkam // ' pUrva tu karmaNaH sahoktiH iha karturiti bhedaH / WAS Acharya Shri Kailassagarsuri Gyanmandir 'tvayi kupite ripumaNDalakhaNDalapANDitya saMpaduddaNDe / girigahane'rivadhUnAM divasaiH saha locanAni varSanti // atra varSaNavarSavadAcaraNayoH zleSeNAbhedAdhyavasitiH / yathA vA 'bahu manyAmahe rAjanna vayaM bhavataH kRtim / vipadbhiH saha dIyante saMpado bhavatA yataH // ' pUrvA kartRsahoktiH, iyaM tu karmasahoktirvyAjastutisaMvalitA / 'padmapatrairnRNAM netraiH saha lokatrayazriyA / unmIlanto nimIlanto jayanti savituH karAH // ' vyavasAnarUpayetyarthaH / atizayoktyA tatsahakAreNa / anvayAnuyoginA iti zeSaH / anuprANane poSaNe / anyonyeti / anyonyaM vihito mantro vicAro yAbhyAM tau / adRSTAdilIzAvityarthaH / atra tAdRzahArtha (?) saMbandhasattve'pi tayoH samaprAdhAnyena guNapradhAnabhAvAbhAva iti bhAvaH / pratibhUpatInAmityasya triSu saMbandha: / jovA pratyaJcA / nanu viparyaya eva kathamata Aha--niSketi / 'kudhAviSTa:' iti pAThaH / 'krodhAviSTa:' ityapapAThaH / teSu ripuSu / kSitizAsaneti / dvitIyabhedodAharaNamAha- tvayIti / kRtikriyAM (?) / atra zatrUNAM vipanmitrANAM saMpaditi bodhyam / tRtIyabhedodAharaNamAha - padmeti / For Private And Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| atronmIlananimIlanayoH padmapatrAdyAzrayabhedena bhinnayorapi prakaTatvAprakaTatvAdyekopAdhyavacchinnatayAbhinnIkRtayorupAdAnamityastyekakriyAsaMbandhaH / atra eva na shlessH| tasya pratipAdyatAvacchedakabheda eva svIkArAt / eSUdAharaNeSu sahayogatRtIyAprayukto guNapradhAnabhAvaH / prAdhAnyena kriyAnvaye tu yathAyathaM tulyayogitA dIpakaM vA bhavati / sahAdizabdaprayogAbhAve'pyeSA saMbhavati / 'ho yUnA-' iti nirdezena tRtIyAyAH sAmrAjyAt / paraM tvivAdizabdarahitotprekSAdivadgamyA / apradhAnabhAvastu zAbda eva / nanu kathamapradhAnabhAvaH zAbda ityucyate / yAvatA ArthakriyAdyanvayitArUpaH sa syAt padArthAntararUpo vA / ubhayathApyasya vAcakazabdAbhAvAdazAbdatvameveti cet na / asti tAvatsakhaNDamakhaNDaM vA pradhAnatvam / yadvazAt ayamasminnagare pradhAna mukhya ityAdayo vyavahArA A pAmaramullasanti / tadabhAvarUpa cApradhAnatve 'sahayukte'pradhAne' iti zAstreNa tRtIyAyAH zaktabodhanAttasya kathamazAbdatvam / na ca sahArthena yukta vastuto'pradhAne tRtIyeti tasyArthaH na tvapradhAne'rthe vAcye iti / tathA ca noktArthasiddhiriti vAcyam / evaM cApradhAnagrahaNavaiyApatteH / 'putreNa sahAgataH pitA' ityAdau pitrAdibhyo'ntaraGgatvAtprathamotpatterevau karAH kiraNAH |prktteti / unmIlanapadArthaprakaTavAdirUpaikopAdhivaiziSTayenAbhinIkRtayorityarthaH / AdinA nimIlanapadArthAprakaTatvaparigrahaH / ata evetyasyArthamAhatasyati / zreSasyetyarthaH / evaM ca nigIryAdhyavasAnarUpAtizayokterayaM viSaya iti bhAvaH / prAdhAnyeneti / dvayorityAdiH / yathAyazamiti / prakRtatvamAtrAdau prakR. tAprakRtatve vetyarthaH / eSA sahoktiH / nirdezati / arthayoge tRtIyA na tu zabdayoge ityanena jJApanAditi bhAvaH / gamyeti / sahoktiriti zeSaH / zAbda eveti / tatprayogAbhAve'pIti bhAvaH / yAvatA yasmAt / saH apradhAnabhAvaH / padArthAntareti / akhnnddetyrthH| cenneti / tathAnaGgIkArAditi zeSaH / tamevAha astItyAdinA / sakhaNDamiti / vizeSyatAkhyaviSayatayA pratIyamAnatvarUpasyeti tasyetyarthaH / apradhAnasyati tadarthaH / zAbdakriyAnvayatvarUpaM vetyarthaH / tadabhAve'pi tatpratIterAha-akhaNDaM veti| anubhavabalAdeva vaiparItyaM neti bhAvaH / tadAha-yadvazAditi / 'apradhAnatve sahayutte' iti pAThaH / 'apradhAnatve'prAdhAnyatvena saha' ityapapAThaH / vakSyamANagranthavirodhAt / nanvevamapi prathamAyA aviSaye doSa eva ata Aha-putreNeti / kArakaiti / SaSThyA For Private And Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 360 kaavymaalaa| cityAt / 'putreNa saha piturAgamanam' ityAdau kArakavibhakteH prAbalyAca / anyathA 'SaSThI zeSe' ityatrApi vizeSaNagrahaNApatteH / tasmAdyathA 'hetau nRtIyA' ityAdizAstraM hetuzaktigrAhakamevaM 'sahayukte'pradhAne' ityapradhAnazaktigrAhakam / yathaiva tatra prakRtyarthasyAbhedena vibhaktyarthe'nvayastathehApi zakyo vaktum / dharmizaktAvapi karmatvAdInAmivAprAdhAnyasyApi zAbdatvamavyAhatameva / SaSThIsthale tu vizeSaNazabdAbhAvAnnaivamiti sphuTameva vailakSaNyam / etena 'apradhAnagrahaNaM zakyamakartum' iti vadanto manoramAkArAH parAstAH / uktaprakAreNa sArthakyasiddhau munivacanasya vaiyarthyakalpanAyA anyAyyatvAt / 'na ca putreNa sahAgataH pitA' ityAdI putrAbhinnApradhAnasahita iti bodhasyAprAmANikatvAnnoktArthasiddhiriti vAcyam / 'daNDena ghaTaH' ityAdau daNDajanyatAvAn ghaTa iti hi sarvajanIne bodhe 'hetau tRtIyA' iti munivacanAvalambana daNDAbhinnahetuko ghaTaH iti bodhaM vadatA bhavataivAsyAH saraNerdarzitatvAt / 'bhAvapradhAnamAkhyAtaM' ityAdyanekairmunivacanaistatra tatra tvatkRtabodhavaiparItyasyAnupapattezceti kRtamaprasaktavicAreNa / prakRtatvAprakRtatve prAyeNopameyatopamAnatayonirNAyake ityuktatvAdiha na tAbhyAM tayonirNayaH / prakRtayorapi sAhityasaMbhavAt / kiM tu prAdhAnyAprAdhAnyAbhyAmiti / hRdyatvaM cAsyA atizayoktikRtamityuktam / ityarthaH / nanvevamapyuktArthatAtparyAgrAhakatvena tadAvazyakamata Aha-anyatheti / eva. mapi tadaGgIkAre / Apatteriti / vizeSye SaSThIvAraNatAtparyagrAhakatveneti bhaavH| upasaMharati-tasmAditi / tatra hetuTatIyAyAm / nanvapradhAne ityukteH samapradhAnatve zaktiriti dharmiNaH zAbdatvaM na tasyeti prAguktaM virudhyata ata Aha-paSTIti / ete. netyasyArthamAha-uktati / kRtamiti |atredN sarva cintyam / apradhAnagrahaNapratyAkhyAnaparabhAdhyavirodhApatteH / apradhAnabhRtyaiH saha gato rAjetyatra tRtIyAnApattezca / rAjJA saha senA gacchatItyAdau tRtIyApattezca / antaraGgatvasya durvacatvena tathoktarasAMgatyAcca / bodhasyAnyathA iSyamANatvAcca / sahoktilakSaNaM ca yatraikasya zAbdaH kriyAnvayo'parasya sahArthabalAdArtha: sA sahoktiriti / kaavyprkaashkRtaamevmevoktiH| spaSTaM cedaM sarva manapAyAm / sAviti zeSaH (6) / asyAH sahokteH / sA atishyoktiH| atizayokte. For Private And Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| yatra tu sA nAsti tatra 'putreNa sahAgataH pitA' ityAdau na shoktirlNkaarH| atra vicAryate- 'kezairvadhUnAM' ityAdau paurvAparyaviparyayAnuprANitA sahoktiralaMkAra iti na yuktam / atizayokterevAtra camatkRtyAdhAyakatvena sahokternAmamAtratvAt / 'tava kopo'rinAzazca jAyate yugapannRpa' ityasmAdatizayoktyalaMkArAt 'tava kopo'rinAzena sahaiva nRpa jAyate' ityatra guNabhAvamAtrakRtavailakSaNye'pi vicchitteravizeSAttasyaiva cAlaMkAravibhAjakatvAt / na ca sAdRzyAnuprANitasya rUpakAderapyapTathagbhAvApattiH / 'nizAkarasamAno'yamayaM sAkSAnnizAkaraH' ityAdau vicchittivailakSaNyasya jAgarUkatvAt / anyathA tatprayuktasya vyatirekasyAnutthAnApatteH / api ca sAdRzyaprayuktarUpakAdiSu sAdRzyasya guNatvAccamatkRtivizrAntidhAmabhyo rUpakAdibhyo yathA na pRthagvyapadezyatvaM tathA sahabhAvoktyAvirbhUtAyAH kAryakAraNapaurvAparyaviparyayAtmikAyA atizayokteH sakAzAdasyAH sahokterapTathagbhAva evocitaH / nanvevaM sati sahokteniviSayatvaM syAt / sahoktyantarasyApyabhedAdhyavasAnarUpAtizayena kavalIkArAditi cet na / abhedAdhyavasAnamUlAyAM hi sahoktAvabhedAdhyavasAnena sahoktirupaskriyata iti na guNena pradhAnasya tiraskAraH / api tu pradhAnena guNasyetyuktadizA sAvakAzaiva sahoktiH / guNapradhAnabhAvazca nirAgrahaiH sUkSmadRzAvadhAnIyaH / kiM ca parasparAbhedAdhyavasAnamAtramatizaya eva / nAtizayoktiH / riti / uktarUpetyAdi / evamagre'pi / vicchittezcamatkRteH / tasyeva vicchittivizeSasyaiva / aprathagiti / upamAta ityAdiH / ityAdAviti / mitha iti zeSaH / anyathA tadvailakSaNye'pyapRthagbhAve / tatprayuktasya vyatirekasyeti / nizAkarasamAnatvena vaNitApekSayA sAkSAnizAkaratvena vaNite bhAmamAnasya sAkSAnizAkaratvavarNanaprayuktasya vyatirekasyetyarthaH / sahabhAcoktyAviriti / anenAsyA guNatvaM darzitam / abhedAdhyavasAneti / idamupalakSaNaM zeSamUlAbhedAdhyavasAnasyApi / hi yataH / upaskriyate maskriyate / nanu syAdevaM yadi sahokteH prAdhAnyamatizayoktezca guNatvaM nizcitaM syAt / tadeva tu na / vaiparItyasyApi saMbhavAt / ata Aha-guNeti / zleSamUlAbhedAdhyavasAnamUlAyAmapi sAvakAzatvamAha-kiM ceti / tasya mitho'bhedAdhyavasAnasya / sA tu For Private And Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 362 kaavymaalaa| tasya zleSAdAvapi sattvAt / sA tUpamAnenopameyasya nigaraNam / evaM ca 'varSantyunmIlanto nimIlantaH' ityAdiSvekenAparanigaraNAbhAvAnnAtizayoktigandho'pi / atizayamAnaM tu prAyazaH sAdhAraNadharmAze bahUnAmalaMkArANAmupaskArakam / nahi 'zobhate candravanmukha' ityAdau candramukhazobhayorvastuto bhinnayorabhedAdhyavasAnamantareNopamA samullasati / tasmAt 'kAryakAraNapaurvAparyaviparyayamUlaH sahokterekaH prakAraH' iti sarvasvakArAdInAmuktirAgrahamUlaiva / abhedAdhyavasAnamUlastu prakAro bhavatu nAma sahokteviSayaH / yadi tu dIpake tulyayogitAyAM copamAnopameyayoH prAdhAnyena kriyAdirUpadharmAnvayaH / iha tu guNapradhAnabhAvenaiveti vizeSaH sannapi vicchittivizeSAnAdhAyakatayA nAlaMkArAntaratAprayojakaH / api tu tadavAntarabhedatAyAH iti vibhAvyate, nirasyate ca prAcInamukhadAkSiNyaM tadA nivizatAmiyamapi kRptAlaMkArepveva / kiMcidvailakSaNyamAtreNaivAlaMkArabhede vacanabhaGgInAmAnantyAdalaMkArAnantyaprasaGgAditi satyaM guNapradhAnabhAvAliGgitasya sahabhAvasthAlaMkArAntarAdvicchittivizeSamanubhavantaH prAcInA eva sahokteH pRthagalaMkAratAyAM pramANam / anyathA evaMjAtIyopaplavena bahu vyAkulI syAt / naiva pramANIkurmahe vayaM mRSA mukulitavilocanAnprAcaH / nivezyatAM ceyamalaMkArAntarabhavanodaraM varAkI iti tu prabhutva kevalA / na sahRdayatvam / atizayoktistu / zleSodAharaNamAha-varSantIti / kavalAbhedAdhyavasAnodAharaNamAha-unmIlanta iti / ekeneti / upamAnenopameyasyetyarthaH / gandho'pi lazo. 'pi / naivamatraiva kiM tvanyatrApItyAha-atIti / kacidanugAminyabhAvAdAha-prAyaza iti / upasaMharati-tasmAditi / niviSayatvaM pariharati-abhedeti / idamapalakSaNaM prAgvat / iha tu sahoktI tu / tadavAntaroti / alaMkArAvAntaretyarthaH / nirasyate tyajyate / dAkSiNyaM saMkocaH / iyamapi avaziSTA dvividhApi / kiMciditi / uktarItyA anvayatetyarthaH (1) / vacanabhaGgInAM vacanaracanAnAm / prAcInA eveti / evaM ca etadanubhavabalenaiva guNapradhAnabhAvakRtavicchittivizeSamAzritya sarvasvakArAyuktaH kAryakAraNapaurvAparyaviparyayamUlo'pi sahoktaH prakAra AzrayaNIya iti tatkhaNDanaM prAguktaM cintyamiti bodhyam / anyathA tadanubhavaprAmANyAnaGgIkAre / vyAkulItiM / prAgupapA For Private And Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 363 evaM kriyAyAH sAdhAraNadharmatve iyamudAhRtA / guNasya tathAtve yathA 'mAntharyamApa gamanaM saha zaizavena raktaM sahaiva manasAdharabimbamAsIt / kiM cAbhavanmRgakizoradRzo nitambaH sarvAdhiko gururayaM saha manmathena / ' atra yadyapi kriyApi guNena saha samAnadharmatAmanubhavati tathApi tasyAnAntarIyakatvenAsundaratvAdguNasyaiva paryavasAne samagrabharasahiSNutvam / zoNatvAsaktatvAbhyAmadhikabhAratvopadezakartRtvAbhyAM ca bhinnayorapyupameyopamAnagatayoniruktaguNayoH zleSeNa piNDIkaraNAtsahabhAvopapattiH / evaM zleSAbhAve'pi kevalAdhyavasAnena bodhyam / yatraikamevopameyaM vilakSaNasahotyAlambanaM sA mAlAsAdRzyAnmAlAsahoktiH / vailakSaNyaM ca sahokteH svasamAnAdhikaraNasahoktyantarApekSayA bodhyam / 'kezairvadhUnAM' ityatra kezaiH saha koSaiH saha prANaiH sahetyupamAnabhedena sAhityasyAnekatve'pi karSaNaikyAtsahokterabhedaH / sati vA yathAkathaMcidde na vailakSaNyam / dharmakyAt / dharmopamAnobhayakRtavailakSaNyasya cAtra vivakSaNAt / 'unmIlanto nimIlantaH' ityatra ca dharmavailakSaNye'pyunmIlanadharmotthApitasahoktighaTakopamAnAnAM padmapatrAdInAmeva nimIlanadharmotthApitAyAmapi sahokto ghaTakatvAnna mAlArUpatvam / 'bhAgyena saha ripUNAM-' iti tadAharaNameva / ditamidam / tathAtve sAdhAraNadharmatve / mAnthayaM mandatvam / kriyApIti / prAptyAdirityarthaH / evaM ca guNasya tathAtvodAharaNatvoktirayuktati bhAvaH / nAntarIyakatvenati / tAM vinA vAkyArthAsamApteriti bhAvaH / samagreti / vicchityAdhAyakatvetyAdiH / nanvevapi mAnthayoze tathAtve'pi raktAdyaze dharmayorbhedAtkathaM tattvamata Aha-zoNatveti / adhare zoNatvaM manasyAsaktatvaM nitambe'dhikabhAratvaM kAme upadezakartatvamiti bodhyam / tRtIyabhede'pyevameva piNDIkaraNamityAha-evamiti / nanu prAguktasahoktyapekSayA na vai. lakSaNyamata Aha-vailakSaNyaM ceti| tathA ca vilakSaNetyasya mitho bhinnetyarthaH sUcitaH / nanvevaM kezarityatrApIyaM bhavedata Aha-ke zairiti / nanu dharmekye'pi tadbhedeneyaM syAdevAta Aha-satIti / satyapItyarthaH / yathAkathaMciditi / dharmopamAnAnyatararUpeNetyarthaH / prakRtAbhiprAyeNAha-dhamakyAditi / atra maalaashoktilkssnne| kvaciddharmavailakSaNye'pyupamAnAbhedAnnaivamityabhiprAyeNAha-unmIlanta iti / nanvevaM tahi kimasyA udAharaNamata Aha-bhAgyeneti / tatra dharmopamAnayorbhedAditi bhAvaH / For Private And Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / yathA vA-- 'unmIlitaH saha madena balAbalAre____ rutthApito balabhRtAM saha vismayena / nIlAtapatramaNidaNDarucA sahaiva pANau dhRto giridhareNa giriH punAtu / ' atra nIlAtapatramaNidaNDaruco giridharaNottarakAlikatvAduttarArdhagatA paurvAparyaviparyayAnuprANitaiva sahoktinidarzanAnuprANitA ca / pUrvArdhagate tu prakAradvayenApi saMbhavataH / . iti rasagaGgAdhare sahoktiprakaraNam / atha vinoktiHvinArthasaMbandhyeva vinoktiH| hRdyatvaM cAnuvartate / tacca vinAkRtasya vastuno ramaNIyatvAramaNIyatvAbhyAM bhavati / yathA 'saMpadA saMpariSvakto vidyayA cAnavadyayA / naro na zobhate loke haribhaktirasaM vinA / ' yathA vA'vadanaM vinA sukavitAM sadanaM sAdhvIM vinA vanitAm / rAjyaM ca vinA dhanitAM na nitAntaM bhAti kamanIyam // ' ramaNIyatve yathA--- 'pa vinA saro bhAti sadaH gvalajanairvinA / kaTuvarNevinA kAvyaM mAnasaM viSayavinA // ' unmalita: samalaM khaNDitaH / balAgerindrasya / evena zleSAdiprakAradvayavyAvRttiH / nidarzaneti / sadRzavAkyArthayorekyAropAditi bhAvaH / gate tu sahoktI iti zeSaH / prakAradvayeneti / zleSabhinaprakAradvayenetyartha: / / iti rasagaGgAdharamarmaprakAze sahoktiprakaraNam // vinokti lakSayati-atheti / 'vinArthasaMbandha eva' iti paatthH| tacca hRdyatvaM ca / uddezakramaparItyenAramaNIyatve tAvadAhagati--yatheti / sadaH sabhA / mAnamamantaHkaraNa For Private And Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| pUrvA tu kevalA, iyaM tu dIpakAnukUlA / mizritA yathA-- 'rAgaM vinA virAjante munayo maNayastu na / kauTilyena vinA bhAti naro na kabarIbharaH // ' atra prtivstuupmaanukuulaa| 'trAsaivinA virAjante zUrAH sanmaNayo yathA / na dAnena vinA bhAnti nRpA loke dvipA iva / / ' atra zleSamUlA upmaanukuulaa| 'yathA tAlaM vinA rAgo yathA mAnaM vinA nRpaH / yathA dAnaM vinA hastI tathA jJAnaM vinA yatiH // ' pUrva kriyAguNAdisaMbandha AvazyakaH iha tUpamAmAhAtmyAvadagamyate sa iti na tathA / iyaM ca na kevalaM vinAzabdasya sattva eva bhavati / api tu vinAzabdArthavAcakamAtrasya / tena naja-nira-vi-antareNa Rte-rahita-vikala ityAdiprayoge iyameva / 'nirguNaH zobhate naiva vipulADambaro'pi nA / ApAtaramyaSappazrIzobhitaH zAlmaliryathA // ' alaMkArabhASyakArastu 'nityasaMbandhAnAmasaMbandhavacanaM vinoktiH' ityAha / tasya mate tu naitAnyudAharaNAni / idaM tUdAharaNamm / pUrvA aramaNIyatvodAhRtatvAvacchinnA / tayornararAjayovarNanena tadIyatvena sarveSAM prakRtatvAt / iyaM ramaNIyalodAhRtA / mizritA yatheti / vinAkRtasya vastuno ramaNIyatvAramaNIyatvAbhyAM mizritetyarthaH / rAgamanurAgaM lauhityaM ca / kauTilyena vakrAntaHkaraNena vakratayA ca / vAso bhayaM doSazca / dAnaM vitaraNaM madajalaM ca / dvipA gajAH / ata evAha-atrati / idaM parvodAharaNe'pi bodhyam / dIpakAsaMsRSTaM viSayaM pradarzayannaramaNIyatve udAharati-yatheti / na zobhate iti sarvatra bodhyam / tAla: saMgItazAstraprasiddho dhvanivizeSaH / yati: saMnyAsI / sa kriyAdisaMbandhaH / tatheti / nAvazyaka ityarthaH / ayameva pUrvato vizeSa ityarthaH / iyaM ca vinoktizca / AdinA anAdisaMgrahaH / nirguNa iti / babAdambaro'pi nA puruSaH nirguNaH mannaiva zobhata ityarthaH / cetanA buddhiH tasyAH For Private And Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / 'mRNAlamandAnilacandanAnAmuzIrazevAlakuzezayAnAm / viyogadUrIkRtacetanAyA vinaiva zaityaM bhavati pratItiH // ' atra zaityasyAvinAbhAve'pi vinAbhAvo nibaddhaH / yathA vA 'zaityaM vinA na candrazrIna dIpaH prabhayA vinA / na saugandhyaM vinA bhAti mAlatIkusumotkaraH / / ' alaMkArAntarasamAliGganAvibhUtamevAsyA hRdyatvam, na svataH / tenAlaMkArAntaratvamapi zithilamevetyapi vadanti / athAsyA dhvaniHyathA'vizAlAbhyAmAbhyAM kimiha nayanAbhyAM phalamasau na yAbhyAmAlIDhA paramaramaNIyA tava tanuH / ayaM tu nyakAraH zravaNayugalasya tripathage / yadanta yAtastava laharilIlAkalakalaH // ' atra tvadarzanaM vinA nayanayoH, tvallaharikolAhala zravaNaM vinA zravaNayozcAramaNIyatvaM phalapraznadhikkArAbhyAM vyajyate / tasya ca bhAvadhvanyanagrAhakatve'pi dhvanivyapadezyatvamavyAhatam / anyathAnugrAhakatvalakSaNasaMkarocchedApatteH / evaM ca'nirarthakaM janma gataM nalinyA yayA na dRSTaM tuhinAMzubimbam / utpattirindorapi niSphalaiva kRtA vinidrA nalinI na yena // ' iti kasyacitkaveH padyaM vinoktidhvanireva / paraMtu prsprvinoktivshaadvailkssnnyshaali| iti rasagaGgAdhare vinoktiprakaraNam / zaityaM vinaiva teSAM pratItirbhavatItyarthaH / zaityasyeti / mRNAlAdIti saheti zeSaH / evaM ramaNIyatve udAharaNaM dattvA aramaNIyatve udAharati--yatheti / AlIDhA dRSTA / nyakkArastiraskAraH / yadantariti / zravaNayugalAntarityarthaH / tvaddarzanaM bhAgIrathIdarzanam / tasya ca vyajyamAnAramaNIyatvasya / bhAveti / kaviniSTagaGgAviSayaketyAdiH / anyathA anugrAhakatvAttavyapadezAnaGgIkAre / evaM ca tasya tadvyapadezyatve ca / vailakSaNyota / pUrvodAharaNApekSayeti bhAvaH / / iti rasagaGgAdharamarmaprakAze vinoktiprakaraNam // For Private And Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 367 atha samAsoktiH yatra prastutarmiko vyavahAraH sAdhAraNavizeSaNamAtropasthApitAprastutarmikanyavahArAbhedena bhAsate sA smaasoktiH|| sAdhAraNavizeSaNamAtrazrutyupasthApitAprakRtadharmikavyavahArAbhinnatvena bhAsamAnaprakRtarmikavyavahAratvamiti caikoktiH / zabdazaktimUladhvani vAraNAya mAtreti / tatra vizepyasyApi zliSTatayA prakRtetaradharmyupasthApanadvArA tAdRzadharmikavyavahAropasthApakatvAt / evamapi 'AbadhnAsyalakAnnirasyasi tamAM colaM rasAkAGkSayA laGkAyAvazatAM tanoSi kuruSe jaGghAlalATakSatam / pratyaGgaM parimardanirdayamaho cetaH samAlambase vAmAnAM viSaye nRpendra bhavataH prAgalbhyamatyadbhutam // ityatra prakRtadharmikaprakRtAprakRtavyavahAraviSayake zleSe'tivyAptervAraNAya prastutAprastutatve dharmivizeSaNatayopAtte / vyavahAravizeSaNatvena tayorupAdAne tu sAdhAraNavizeSaNamAtrazrutyupasthApitAprakRtazRGgAraTattAntAbhinnatvena sthita evAtra prakRto vIravRttAnta iti syAdevAtiprasaGgaH / na cAtra rAjJo varNanasya prastutatvAttadgatayoIyorapi vRttAntayoH prastutatvamiti kathamatiprasaGga iti vAcyam / na syAdatiprasaGgaH, yadi varNanamAtraM prastutaM syAt / tatsaGgrAmAdau vIratAmAtravarNanaprastAve tu syAdevAtiprasaGgaH / 'maline'pi rAgapUrNA vikasitavadanAmanalpajalpe'pi / tvayi capale'pi ca sarasAM bhramara kathaM vA sarojinIM tyajasi // ' samAsokti nirUpayati-atheti / vAkyenoktamartha sAmastyenAha-sAdhAraNeti / maatrpddaanphlmaah-shbdti| tatra shbdshktimuuldhvnau| apinA vizeSaNasamuccayaH / tAdRzeti / aprakRtetyarthaH / alakAH kezAH, alakA kuberapurI / cola: kaJcakaH, dezazca / rasAkAiyeti pUrvAnvayi / rasaH zRGgAraH, vIrazca / alaM kAyasyAvazatAm, laGkAyA vazatAM ca / javAlalATasamAhArakSatam, jaGghAla-lATadezayo zaM cetyarthaH / aho ityAzcarye / he nRpendra, bhavataH parimarda nirdayaM cataH pratyaGgaM pratyavayavaM aGgamaGgadezaM ca samAlambate / vAmAnAM sundaroNAm, vakrANAM zatrUNAM ca / prakRtati / rAjetyarthaH / tayoH prastutatvAprastutatvayoH / tatsaGgrAmAdau rAjasaGgrAmAdau / mAtravarNaneti / varNanamAtretyarthaH / kvacittathaiva pAThaH / malinapItyAdisaptamyantAni layItyasya vizeSaNAni / upAttatvaM vizeSye anve. For Private And Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 368 www. kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir ityAdyaprastutaprazaMsAyAmaprakRtavyavahAraH sAkSAdupAttatvAdvizeSyeNA pyupasthApita eveti na tatrAtivyAptiH / yadi tu jalakrIDAdau bhramaravRttAnta eva prastutastadA bhavatyeveyaM samAsoktiH / ti / vizeSyeNApIti / apinA vizeSaNaparigrahaH / tathA ca vizeSaNamAtropasthApitatvAbhAvAnnAtiprasaGga iti mAtrapadasyaivaM kRtyamiti bhAvaH / nanu tarhi kimiti dvitIyamidaM dattamata Aha-yadi tviti / samAsAMktAvaprastutavRttAntasamAropa eva cArutAheturiti prAJcaH / teSAmayamAzayaH --- ayamaindrotyAdau zliSTavizeSaNapratItaprastutAprastutavRttAntayoH zleSabhittikAbhedAdhyavasAyenAbhinnayoH prastuta candrAdivRttitA / tatra tayorRttAntayoH parasparaM vizeSyavizeSaNabhAve kAmacAre'pi prastutavRttAnto vizeSyaH / tadbodhakabodhyAprastutastu abhedena tadvizeSaNam / evaM cAprastutAbhinnaprastutasya candreNAnvayaH / tatra yadyapi prastutasya svAsAdhAraNadharmeNa candre'nvayayogyatAsti tathApyaprastutAbhedamApannasya nasAstIti tadrUpAvacchinnasya tasyAprakRte dharmiNyAropaH / evaM cAprastutavyavahArasamAropapadena prastutavyavahArasamAropapadena ca prastutavyavahAratAdAtmyApannasamAropa ucyate / na ca tattAdAtmyApannatve 'pi vizeSyatAyAH prastute eva sattve nAropaM vinApyanvayayogyateti vAcyam / dRgabjena vIkSate ityAdI vizeSyasya svarUpeNetarAnvayAyogyasyetaratAdAtmyApattyA tadyogyatvavatsvato'nvayayogyasyApItaratAdAtmyApacyA tadayogyatvasyApi sattvAt / na ca rUpakavatsamAsoktAvapi prastute'prastutarUpasamAropa eva cAhatA haiturastu / tadvAcakapadasamabhivyAhArAbhAvena tasyAsaMbhavAt / nacAkSiptanAyakAdinA AkSiptarUpakaM bhavatu / 'nirIkSya vidyunnayanaiH payodaH' ityatra payode dRSTrapuruSarUpakAkSepakanirIkSaNavadAkSepakAbhAvAt / na ca vizeSaNasAmyapratItAprakRtavRttAnta evAkSepako'stu / aprastutasya prastute vizeSaNatayA tasya prAdhAnyAbhAvenAnAkSepakatvAt / etenAkSepAsaMbhavespi paranAyikAmukhacumbanasya zleSamaryAdayA pratItasya prakRtadharmiNi candre AropyamANasya jArAsAdhAraNadharmatvena prakRtadharmiNi jAratvavya akatA suvacA / na ca candre jAratvAropamantareNApi jAravyavahArAropasiddhiranupapattyabhAvAnna jAratvaM gamayediti vAcyam / vyaJjanAyA anupapatti vinApi prasarAt / gato'stamarka ityAdI tathaiva darzanAt / anyathA arthApattyA gatArthatvena vyaJjanA vaiyarthyaprasaGgAdityapAstam / kiM caivaM sati vAcyArthabodhottaraM tadvyaGgayapratItiH / sApi na kevalavyavahAramAtrAt / api tu tAdRzanAyakAnAyikAsaMbandhaviziSTavyavahArajJAnAt / evaM ca vAcyArthabodhakAlika camatkArabIjagAtramatra nirUpyate ityadoSa: / api ca tAdRzavyaGgyasyAdhikacamatkArakAritvena dhvanivyavahArayogyatayA nAlaMkArazarIraghaTakatA / evaM ca samAsoktestAdRzadhvanyupaskArakatayAdhi For Private And Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / kacamatkArakAritvamalaMkAratvaM ca / na caivaM samAsoktau rUpakadhvaninaiva nirvAhe pRthagalaMkAratvaM na syAditi vAcyam / vAcyArthabodhakAlikacamatkArasyApahotumazakyatvenAlaM. kAratvasya durapahnavatvAt / viparItanAyakatvAropavyaJjanasya samAsoktyantIva(vada)to dhvanitvasya durvAratvAca tadvyaGgayasyAdhika camatkArakAritvena pradhAnatvAt / na ca zliSTazabdopasthApitayovRttAntayoH parasparamabhedenAnvaye mAnAbhAvaH / sahRdayahRdayasyaiva pra. mANatvAt / ata eva 'Agatya saMprati viyogavisaMSThulAGgIm' ityatrArthazaktimUlo nAyakanA. yikAvRttAnto vAcyaravikamalinIvRttAntAdhyAropeNaiva sthita iti pradIpakRtaH / prAcInAnubhavamapalapyApi yadyekatra dvayamiti rItyA prastutAprastutavRttAntayovizeSyeNaivAnvayaH svIkriyate evamapi vAkyArthabodhakAle prastute dharmiNi nAprastutajAratvAropapratyAzA / tathAhi yadyapyanayobhinnapadopAttavizeSaNayoriva vizeSyeNaiva sAkSAdanvayAtsamaprAdhAnyamastIti svIkriyate tathApyaprastutavRttAntAnvayAnurodhAnna prastute'prastutarUpasamAropaH / prastute'prastutavRttAntAropeNaiva siddheH / aprastutarUpasamArope'pi prastutavRttAntAnvayAyogyatAyAstadavasthatvAca / nanvevaM sati vizeSaNasAmyAdaprastutasya gamyatve samAsoktiriti prAcInalakSaNAsaMgatiH / aprastutamivyaJjanasya tvayAnapekSaNAditi cet na / svarUpato'prastutavRttAntAropasyAcamatkAritvam kiM tvaprastutakAmukAdisaMbandhitvenAvagamyamAnasyaiva tasyAropaH / ataH zleSAdimahinnA vizeSaNapadaiH svarUpataH samarpitena cumbanAdinA aindrI candra ityetadtastrIliGgapuMliGgasahakRtena tatsaMbandhini kAmukAdAvabhivyakte punastadIyatvAnasaMdhAnAt / vizeSaNasAmyena vAcyopaskArakasyAprastutavyaJjanasyAkSepaNAt / aprastutasyetyasyAprastutavyavahArasyetyartho vA / etena vadanacumbanasya putrAdisAdhAraNyAtkathaM kAmukAbhivya akatvam kiM ca 'aharmukhaM cumbati bhAnubimbaM' ityatrApi nAyakAdyabhivyaktyApattirityapAstam / yattu candra aindrIpadagataliGgAbhyAmabhivyaktanAyakayoH svavyaJjakapadopasthApitAbhyAmabhedenaivAnvaya ucitaH / samAnapadopAttatvapratyAsatteriti tanna / evaM hi vadatA vyavahArAvacchedakatvaM tayoH svIkriyate na vA / Adye ekasyArthasyobhayatrAnvayo'vyutpattigrastaH / antye rasAnanuguNatvam / yadyapyaindrayAdau nAyikAtvAbhAne kevalaM vyavahArAvacchedakatvamAtrasvIkAre bAdhaH / nAyikAtvAnAlITakevalaindrImukhacumbanarUpasya vyavahArasya nAyakAsaMbandhitvAt / nahi diktAdAtmyaM vinA nAyikAyAH pRthanmukhaM vizepayituM sAmarthyamastIti tadapi na / mukhazabdazleSasAmarthena aindrImukhamityasya samastatve'pi ainyaze moSeNa kevalamukhacumbanasyopasthiteH / tadetaduktaM kuvalayAnande -zleSAdimahinA svarUpataH samarpitena vadanacumbanAdineti / naya'ndrIpadazabdArthena digrUpeNa vadanarUpamukhapadArthasyAnvayo vaktuM zakyaH sahRdayaiH / nanvetAdRzakumRSTikalpanApekSayA vizeSaNasAmyamahinA pratIto'prakRtavAkyArthaH strIliGgapuMliGgAbhyAmabhivyaktanAyikAdyabhinnacandrAdighaTitaprakRtavAkyAthai svAvayavatAdAtmyApannatadavayavo'vatiSThate ityeva kalpayituM yuktam / evaM ca nAyikAbhinna indradizAsaMbandhivadanAbhinnaprArambhakarmakacumbanarUpasaMbandhAzrayo nAyakAbhinnazcandra iti bodha iti cet na / evaM hi ainyAM nAyikAbhedapratItau mukhaca For Private And Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| tatra tAvat 'vibodhayankarasparzaH padminI mudritAnanAm / ___ paripUrNAnurAgeNa prAtarjayati bhAskaraH // ' ityatra kiraNasparzakaraNakamukulitapadminIkarmakavikAsAnukUlavyApAravadabhinno bhAskaro jayatIti vAkyArthaH zaktyaiva tAvatpratIyate / hastasparzakaraNakanAyikAvizeSakarmakAnunayAnukUlavyApAravadabhinna ityAdizcAparombanAdau vadanacumbanAdyabhedapratItAvapi vadanacumbane sAkSAnnAyikAsaMbandhApratItyA rasodvodhAnApatteH / na ca vyaJjanayA tatpratItirasti evamasminpadabhedaH tatsaMbandhini tatsaMbandhyabheda iti nyAyena vA mAnasikI tatpratItiH tata eva camatkAra iti vAcyam / tadapekSayA sAkSAccamatkAropapAdakavAcyArthabodhavyutpAdanasyavaucityAt / nana vyanjanayA a. prakRtArtha bodhaH / zakteH prakaraNAdinA niyantraNAt / tato vyaJjanamAhAtmyAdeva prakRtavAkyArthatAdAtmyenAvatiSThate iti cet tAhi vaiyaaniko'prakRtArthabodho nAyikAdya vizeSito vizeSito vA / naadyH| rasAnanuguNatvAt / antye svapadopasthApitAbhyAM liGgAbhyAM nAyikAdyabhedabodho vyartho'saMbhavI ca / nAyikAvizeSaNakavyavahArabodhanena kRtArthatvAt / api ca tathA sati jArakartRkasAnurAgaparanAyikAmukhacumbanAbhinnaprAcIprArambhasaMyogAzrayo jArAbhitrazcandra iti bodhakadarthanameva syAt / tasmAdya anayA zaktyA vA upasthitAprastutavRttAntena vyaJjanayopasthitanAyakAdisaMbandhitvena gRhItenAbhedamApanaH prastutavRttAntAropaH / prakRtavizeSye navyamate zleSasthale prakRtopasthiteH zaktyaiva vyavasthApayiSyamANatvena tanmate zaktyaivAprakRtArthopasthitiH / prAcAM tu vyaJjanayetyetAvAnvizeSaH / evaM ca vAcyArthabodhottaraM yadi candrAdau nAyakatvAdipratItirapi sahRdayAnubhavasAkSikI tadAstu ityupapAditameva prAk / etena 'nirlakSmIkAbhavatprAcI pratIcI yAti bhAskare / priye vipakSaramaNIrakta kA mudamaJcati // ' ityatra pUrvArdhagatAyAM samAsoktau nAyakatvApratItAvuttarArdhe priyavAdinA samarthanAyAH sarvathaivAnupapattiriti parAstam / prastutaprAcIvRttAnte AropyamANAprastutakhaNDitanAyikAvizeSavRttAntasamarthanAya tasyAvazyakalAca / evaM ca sAnurAgaparanAyikAmukhacumbanAbhinnaprAcIprArambhasaMyogAzrayazcandra ityeva bodhaH / etena ayamendrItyAdau zaktivya anAbhyAM prAcIprArambhasaMbandhAzrayazcandro jArasaMbandhimAnurAgaparanAyikAmukhacumbanAzraya iti bodhaH / aprastutavRttAntAbhinatvenAdhyavasitasya prastutattAntasya tAdAtmyenAprastutAropaviSaye prastutadharmiNyanvaya iti mate tu sAnurAgaparanAyikAmakhacambanAbhinnaprAcIprArambhasaMyogajArAbhitrazcandra iti bodha ityapAstam / samAsoktirguNIbhUtavyaGgayeti vyavahArastu prakRtavyavahAre'prakRtavyavahArAbhedasya vyanjanayA pratItenibAdha evati dik / tatra udAharaNIyasamAsoktau / tAvat Adau / asya ityatretyanenAnvayaH / naiyAyikamatenAha-kiraNeti / tAvatpratIyate AdI pratIyate / nAyi For Private And Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 'rtha ubhayatrAnupaktayA tayaiva zaktyA zaktyantareNa vyaktyA vA sarvathaiva pratIyata ityatra sahRdayA eva pramANam / evaM ca dvAvimau vAkyArthI savyetaragoviSANavadatyantAsaMsRSTau yadi syAtAM tadA bhagavato bhAskarasya kAmukatvaM kamalinyA nAyikAtvaM ca sakalapratItisiddha viruddhaM syAt / dvipradhAnatvena vAkyabhedazcApadyeta / yadi cAparo'rthaH prakRtakartaryAropyate tadA kamalinIvikAsakartA nAyikAnunayakartA ca sUrya ityekatra dvayamiti viSayatAzAlI bodhaH syAt / na tu pUrvoktAnupapattiparihAraH / yadi ca zleSamUlAbhedAdhyavasAnena kamalinyAdInAM nAyikAtvAdipratyaya upapAdyate tathApyazliSTapadopasthito bhagavAnnAyakatvAnAghAta eva / padminIzabdasthAne nalinIzabdopAdAne sApi nAyikAtvena kathaM nAma pratItipathamiyAt / tasmAdvizeSaNasAmyamahimnA pratIto'prakRtavAkyArthaH svAnuguNaM nAyikAdimarthamAkSipya tena paripUrNaviziSTazarIraH prakRtavAkyAthai svAvayavatAdAtmyApannatadavayavo'bhedenAvatiSThate / sa ca pariNAma iva prakRtAtmanaiva kAryopayogI / svAtmanA ca rasAdhupayogI / atra cAprakRtArthasya pRthakzabdAnupAdAnAdrUpakAdvAkyArthasaMbandhino vailakSaNyaM padArtharUpakAttu sphuTameva / AkSiptArthaghaTitatvAJca vAkyArthazleSAt / evaM cAtra zaktyAkSepAbhyAM kAvizeSeti ! khaNDitetyarthaH / AdinA nAyakaparigrahaH / anuSaktayA saMbaddhayA / tayaiva pUrvArthabodhikayaiva / tasyA niyantraNAdAha-zaktyantareNeti / asyApi durvacatvAdAha-vyaktyA veti / vyaJjanayetyarthaH / evaM ca ubhayapratIto ca / vaiyAkaraNamatenAha-dvipradhAneti / vAkyabhedamuddhati-yadi ceti / bodhaH syAditi / tathA ca na vAkyabheda iti bhAvaH / evamapi prathamadoSAnuddhAra evetyAha-na tviti / tamapyuddharati-yadi ceti / azliSTeti / bhAskaretItyarthaH / bhagavAnsU. yaH / doSAntaramAha-padminIti / padminIzabdavanalinIzabdasyAzliSTatvAditi bhAvaH / teneti / AkSiptanAyikAdyarthena / yataH paripUrNamata eva viziSTaM zarIraM yasyetyarthaH / sveti / prakRtavAkyAthetyarthaH / evamagre'pi / taditi / prakRtavAkyArthetyarthaH / sa ca aprakRtavAkyazca / svAtmanA ceti / castvarthe / rUpakAdbhedakaM prAha-atra ceti / samAsokto cetyarthaH / sphuTameveti / asyA vAkyArthaniSThatvAditi bhAvaH / vailakSaNyamityasyAnuSaGgaH / evamagre'pi / upasaMharati-evaM ceti / uktadoghe cetyarthaH / kacit zleSAbhAve'pi prakArAntareNa, na vizeSaNasAmyAttadarthapratItistatrAkSepAbhAvenAni For Private And Personal Use Only Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 372 kaavymaalaa| sarvArthanirvAha iti bhAmahodbhaTaprabhRtInAM ciraMtanAnAmAzayaH / 'nizAmukhaM cumbati candra eSaH' ityAdau nizAcandrazabdayorazliSTatvAnmukhacumbanamAtrasya ca putrAdisAdhAraNyena kathaM tAvanniyatanAyakAkSepakatvam, kathaM vAkSiptasyApi nAyakAdernizAcandrayorevAbhedenAnvayaH, na bhedena cumbanAdau / tathAtve ca tayo yakatAtATasthye rasAnubodhApatteH / tasmAt 'nizAmukhaM cumbati candrikaiSA', 'aharmukhaM cumbati caNDabhAnuH' ityAdAvapratIyamAnaM nAyakatvam / prakRte TApprathamAbhyAM pratipAditena prakRtyarthagatena strItvena puMstvena ca svAdhikaraNa evAbhivyajyate / evaM ca nizAzazino yakatvasiddhiH zliSTavizeSaNaiH / vyaJjanavyApAreNaivAprakRtArthabodhanam / zakteH prakaraNAdinA niyantraNAt / taditthaM vyaJjanamAhAtmyAdevAprakRtavAkyAthatAdAtmyena prakRtavAkyArtho'vatiSThate / guNIbhUtavyaGgyabhedazcAyamiti tu ramaNIyaH pnthaaH| __alaMkArasarvasvakArastu-vizeSaNasAmyADi pratIyamAnamaprastutaM prastutAvacchedakatvena pratIyate / avacchedakatvAcca vyavahArasamAropaH, na tu rUpasamAropaH / rUpasamArope tvavacchAditatvena prakRtarUparUpitvAdrupakameva syAt' ityAha / tadetaduktimAtraramaNIyam / aprakRtavyavahAraH prakRtakartari nAyakAdikasvakartRvizeSita Aropyate tadavizeSito vA / nAdyaH / evaM ca sati candrAdenIyakavyavahArAzrayatvena nAyakasAmyaM si ho bhAmahAdInAM mate iti sUcayitumAha-nizeti / kAdAcitkasaMbhavAdAha-niyateti / nanu kAdAcitka evAstAmata Aha-kathaM veti / AkSiptasyAkSepakeNavAnvayaniyamAditi bhAvaH / iSTApatti nirAcaSTe-tathAtve ceti / bhedena mukhacumbanAdAvanvaye cetyarthaH / tayoH nizAcandrayoH / nAyaketi / 'strIpaMvacca' ityekazeSaH / evamagre sarvatra / vyatirekaM darzayati--nizAmukheti / svAdhIti / strItvapuMstvAdhikaraNa evetyarthaH / nanvevaM kvacidAkSepeNa kvacidvya anayA nirvAha iti vairUpyaM syAdata Aha-zliSTeti / tairapItyarthaH / evenAkSepavyAvRttiH / nanu zaktyaiva kuto nAta Aha-zakteriti / zaktyantaraM tu durvacamiti bhAvaH / idaM matamupasaMharati--taditi / evaH prAgvat / vyaGgayAprakRtavAkyArthasya prakRtaparipoSakatvAdAha-guNIti / tu mahAdimatavailakSaNyasUcakaH / sveti / aprakRtavyavahAretyarthaH / co hyarthe / yata iti tadarthaH / vyavahArAzrayatveneti / sajAtIvyavahArAzrayatvenetyarthaH / tadAzrayatvasya For Private And Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 373 dhyeta / tacca zleSAdibhittikAbhedAdhyavasAyena vyavahArAbhedaM pratipipAdayiSataH kaveranabhipretameva / abhipretaM tu nAyakatvam / tacca nAyakasya vyavahAravizeSaNatvena sidhyati / kiM ca 'nizAmukhaM cumbati candraH' ityatra candre nAyakavyavahArasamAropa eva, na nAyakatvAropaH / evameva nizAyAmapi na nAyikAtvAropaH / tulyanyAyatvAt / evaM ca mukhacumbanamAtrasya nAyikAnirmuktasyAsundaratvAnnAyakAsAdhAraNavyavahAratvAyogAcca kimAropeNa / yadi ca nizAyAM strIliGgavyaGgacaM nAyikAtvamiti nirIkSyate tadA candragatapuMliGgavyaGgayaM nAyakatvamapi nirIkSyatAm / na dvitIyaH / nAyakasaMbandhitvenAjJAtasya mukhacumbanamAtrasyAhRdyatvAt / 'titISurdustaraM mohAduDupenAsmi sAgaram' iti nidarzanAto vailakSaNyAyAsmaduktavaidharmyasyaivAstheyatvAcca / ziSTamanupadameva vakSyAmaH / ___ yattu sarvasvakArAjJAnuvartinA kuvalayAnandakatA sapUrvapakSasiddhAntamuktam-"atra ca vizeSaNasAmyAtsArUpyAhA yadaprastutavRttAntasya pratyAyanaM tatprakRte vizeSye tatsamAropArtham / sarvathaiva prastutAnanvayinaH kavisaMrambhagocaratvAyogAt / tatazca samAsoktAvaprastutavyavahArasamAropazcArutAhetuH / na tu rUpaka iva prastute aprastutasamAropo'sti / 'mukhaM candraH' ityatra mukhe candratvAropahetumukhazabdasamabhivyAhAravat 'raktazcambati candramAH' ityAdau samAsoktyudAharaNe candrAdau jAratvAdyAropabrahmaNApi durvacatvAditi bhAvaH / ata evAha-nAyakasAmyamiti / tacca sAmyaM ca / vizeSaNatve satIti shessH| evaM sati vyavahArasamAropaH kvacijhyarthaH syAdityAha-kiM ceti / vyavahArasamAropa eveti / tvayA vAcya iti zeSaH / evavyAvaya'mAha-na nAyaketi / rUpasamAropasya vayAnaGgIkArAditi bhAvaH / tathA sati doSamAha-evaM ceti / vyavahAramAtrArope cetyarthaH / nAyiketi / nAyikAsaMbaddhasyetyarthaH / nAyakAsAdhAraNeti / mukhacumbanasya putrAdisAdhAraNyAditi bhAvaH / imaM doSamuddharati-yadi ceti / nirIkSyati / tathA ca rUpasamAropo neti tvaduktirasaMgateti bhAvaH / asmadukteti / atra cAprakRtetyAdinoktetyarthaH / atra samAsoktau ca / vizeSye candrAdau / sarvathaiva AropAnAgepAnyataravidhayA / kavisaMrambheti / svapratItyuddezyakazabdasaMdarbharUpakavivyApAretyarthaH / phalitamAha-tatazceti / aprastuteti / aprastutasaMbandhivyavahAretyarthaH / aprastuteti / aprastutarUpetyarthaH / tadvAcaketi / jAravAcaketyarthaH / For Private And Personal Use Only Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / hetostadvAcakapadasamabhivyAhArasyAbhAvAt / na ceha 'nirIkSya vidyunnayanaiH payodo mukhaM nizAyAmabhisArikAyAH' ityatra nirIkSaNAnuguNanayanopAdAnaM yathA payodasya draSTupuruSatvasya gamakaM tathA kiMcijAratvasyAsti / na vA 'tvayyAgate kimiti vepata eSa sindhustvaM setumanthakadataH kimasau bibheti' ityatra setumanthakRttvaM viSNoH kArya yathA rAjJo viSNutvasya tathA kiMcidasti / tasmAdvizeSaNasamarpitAprastutavyavahArasamAropamAtramiha cArutAhetuH / yadyapi vizeSaNasamarpitayoIyorapyarthayoraviziSTaM prAdhAnyam, tathApyanyatarAzraye dharmiNyanyatarAropasyAvazyakatve zrute prakRtavyavahAradharmiNyevAprakRtavyavahArasyAropa ucitaH / tasya ca svarUpato jJAtasyArope cArutvAbhAvAtkAmukAdyaprastutadharmisaMbandhitvenAvagamyamAnasya rasAnuguNatvAdAropaH / kAmukAdezca padAdanupasthitasyApi cumbanAdinA vyaJjitasya vyavahAravizeSaNatvam / tasmAt 'ayamaindrImukhaM pazya raktazrumbati candramAH' ityatra jArasaMbandhitAdRzacumbanarUpavyavahArAzrayazcandra ityeva bodhaH" iti / tadetatsarvamasaMgatam / yattAvaducyate 'mukhaM candraH' ityatra mukhe candratvAropa iti tanna / nAmArthayorabhedenaivAnvayAnmukhe candrasyAropaH, na candratvasya candravizeSaNasya / yadapyucyate jArAdipadasamabhivyAhArasya hetovirahAnna candrAdau jAratvAropa iti tatra zrautArope tAdRzasamabhivyAhArasya hetutvam, na tvarthArope / anyathA rUpakadhvanerucchedApatteH / na ca rUpakadhvanAvAropyamANAsAdhAraNadharmoktirAropyamANatAdAtmyavyaJjikA, na ceha tathA kiMcidastIti vAcyam / ihApi paranAyikAmukhacumbanasya zleSamaryAdayA vyaJjanamaryAdayA vA pratItasya prakaetena zAbda Aropo na saMbhavatItyuktam / nanvAkSiptanAyikAdinA AkSiptarUpakaM bhavatvata Aha-na ceheti / astItyatrAnvayaH / iha rakta ityudAharaNe / jAretyasya gamakamityasyAnuSaGgaH / evamagre'pi / vinigamakamAha-zrute iti / tathA ca zrutaprastutAthoMpaskArakatayA vicchittivizeSazAlitvamiti bhAvaH / svarUpataH aprakRtavyavahAratvena / candravizeSaNasyeti / tAdAtmyena candrArope tAdAtmyasyApi saMbandhavidhayA AropaviSayatvAt tasya candravAnatirekAt candralAropetyuktam / na tu prakAratayA candratAro. pa: / anyatra vizeSaNatvenopasthitasyAnyatra prakAratayA AropAyogAditi tadAzayAcintyamidam / bhAmahAdimatenAha-zleSeti / svamatenAha-vyaJjaneti / idaM sarve pUrva. For Private And Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 375 tarmiNi candre AropyamANasya jArAsAdhAraNadharmatvena jAratvavyaJjakatAyAH sphuTatvAt / etena 'vidyunnayanaiH' ityatra 'tvaM setubandhanakat' ityatra ca yathA draSTratvaviSNutvagamakaM tatheha nAstIti nirastam / na ca jAratvasya candrAdAvAropamantareNApi jAravyavahArAropaH sidhyannanupapatterabhAvAnna jAratvaM gamayediti vAcyam / gamakaM hi dvividham-AkSepakaM vyaJjakaM ca / tatrAkSepakamanupapadyamAnameva gamayati / vyaJjakaM tu nAnupapattimapekSate / 'gato'stamarkaH' ityAdau tathaiva darzanAt / anyathA arthApacyA gatArthatvena vyaJjanAvaiyarthyaprasaGgAt / kiM ca tvayApi hi jArAderaprakRtarmiNaH pratItiravazyaM vAcyA / AropyamANavyavahAravizeSaNArtham / anyathA svarUpato hyaprakRtavyavahArArope cArutAnApatteH / evaM cAvazyopasthApyasya jArAdestAdRzacumbanakartari candrAdAveva tAdAtmyena vizeSaNatvamucitam, na tu vyavahArAbhedena / candrasya jArabhinnatAvagame paranAyikAvadanacumbanasyAhadyatvAt / api ca 'nizAmukhaM cumbati candra eSaH' ityatra strIliGgapuMliGgAbhyAM mukhacumbanarUpArthasacivAbhyAM nAyikAtvaM nAyakatvaM ca vyajyata iti hi nirvivAdam / anyathA 'nizAmukhaM cumbati candrikaiSA', 'aharmukhaM cumbati bhAnubimbam' ityatrApi naaykprtiityaaptteH| evaM ca sAmAnAdhikaraNyenaiva saMsargeNa vyajyamAnaM nAyakatvaM nizAzazino yakatvAropa eva paryavasyati / aparityaktasvarUpayonizAzazino yakatAkhyadharmaviziSTayoH pratIteriti tvadupajIvyagranthavirodhazca / avinAbhAvAdaprakRtavyavahAreNAkSiptena dharmiNaiva prastuto dharmyavacchidyata iti taTTIkAvirodhazca / kiM ca cumbameva dUSitam / jAreti / sidhyan jAravyavahArAropa ityrthH| darzanAditi / anupapatti vinApi nAnArthavya janadarzanAdityarthaH / anyathA anupapattestaddhetutve / anyathA tadapratItyA tadvizeSaNatvAnaGgIkAre / evaM ca tadartha tatpratItau ca |scivaabhyaaN sahitAbhyAm / anyathA tAbhyAM na vya janam kiM tu kevalacumbanena tadaGgIkAre / evaM ca atiprasaGgabhagAya tatsahitAbhyAM tadaGgIkAre ca / sAmAneti / strItvapuMstvetyAdiH / paryavasitArthAnaGgIkAre Aha-aparIti / tvadupajIvyeti / kuvalayAnandopajIvyAlaMkArasarvasvetyarthaH / ata eva tadAjJAnuvartineti prAguktam / avinAbhAvAt niyatasaMbandhAt / taDIketi / alaMkArasarvasvaTIkA vimarzinItyarthaH / taduktyantaraM khaNDayati-kiM For Private And Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| nAdivyavahAreNAbhivyaktasya nAyakasya vyavahAravizeSaNatvameva, na tvabhedena candrAdivizeSaNatvam / candrAdipadasamAnAdhikaraNapadAnupasthApitatvAdityuktaM tatra tulyanyAyatvAnnizAyAmapi na nAyikAtvAropaH, api tu nAyakavadabhivyaktAyA nAyikAyA api vyavahArasaMbandhitvenaivAvasthAnamiti vaktavyam / tacca bAdhitam / nAyikAtvAnAlIDhakevalarAtrimukhacumbanarUpasya vyavahArasya nAyakAsaMbandhitvAt / nahi rAtritAdAtmyaM vinA nAyikAyAH pRthaGmukhaM vizeSayitumasti sAmarthyam / api ca / 'nirlakSmIkAbhavatprAcI pratIcI yAti bhaaskre| priye vipakSaramaNIrakta kA mudamaJcati // ' / ityatra pUrvArdhagatAyAM samAsoktau bhAskarAdInAM nAyakatvApratItAvuttarAdhe priyavAdinA samarthanAyAH sarvathaivAnupapatteH / anyacca aprakRtavyavahAraH prakRtavizeSye prakRtavyavahAratATasthyenAropyate tadabhinnatayA vA / nAdyaH / evaM ca prakRtavizepye prakRtAprakRtavyavahArayorekatra dvayamiti viSayatAzAlI bodhaH syAt / sa cAsiddha ityuktameva / na dvitIyaH / ito'pi prakRtavyavahAra evAprakRtavyavahArasyAbhedenAropo varIyAn, na tu bhedasaMsargeNa prakRtavizeSye / abhedAMze vyavahArAMze cAropasvIkAraprasaGgAt / mama tvamedAMzamAtra iti sphuTa eva vizeSaH / tasmAdaprakRtAbhinnatayA vyavasitaH prakRtavyavahAraH svavizeSye tadvizeSyAbhinnatayAvasthite bhAsate tatrAprakRtArtha upaskArakatayA guNa iti prakAra eva ramaNIyaH / sa ca na vAkyArtharUpake 'tvatpAdanakharatnAnAM' ityatreva viziSTasya vishisstt| ceti / yadapItyarthaH / tadanAlIDhatvAdeva kevalatvam / doSAntaramAha-api ceti / yAtIti saptamyantam / aJcati prApnoti / AdinA prAcyAdiparigrahaH / naayktveti| ekazeSAttvaH / doSAntaramAha--anyacceti / evaM ceti / yata evaM satItyarthaH / sa cAsiddha iti / aprakRtavyavahArasya prakRtAsaMbandhitvAditi bhAvaH / prakRtavyavahArApannAprakRtavyavahArasya bhedasaMsargeNa prakRtavizeSye samArope prakAratayA abhedAMze vizeSyatayA, vyavahArAMze Aropa iti gauravAdAha--varIyAniti / upasaGga iti(?)| tasmAditi / ramaNIya ityasyAnvayaH / sveti / aprakRtavyavahAravizeSye prakRta ityarthaH / taditi / prakRtavyavahAravizeSyaprakRtetyarthaH / tatra prakRte / sa ca Aropazca / vAkyArtharUpakamevAha-tvatpAdeti / tayoH prakRtAprakRtavAkyArthayoH / vaiziSTayasyaiva For Private And Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / samAsoktau tayoH pRthakchabdavedyatvAbhAvAt / kiM tu prakRtavAkyArthaghaTakA: padArthAstAdAtmyenAprakRtaghaTakapadArthAlIDhA eva vaiziSTyamanubhavanto mahAvAkyArtharUpeNa pariNamantIti sUkSmamIkSaNIyam / atizayoktAvivAprakRtena prakRtasya nigaraNaM tu na vAcyam / tasya zabdavAcyatvAt / athAsyAH kevalabhedA nigadyante vizeSaNasAmyaM zleSeNa bhavati zuddhasAdhAraNyena vA / tadapi dharmAntarapuraskAreNa kArya puraskAreNa veti pratyekaM dvividham / tatra 'vibodhayankara - sparzaiH' ityatra dharmAntarapuraskAreNa zleSe samudAhRtamapi vizeSaNasAmyaM punarudAhniyate-- - Acharya Shri Kailassagarsuri Gyanmandir 'utsaGge tava gaGge pAya pAyaM payo'timadhurataram / zamitAkhilazramabharaH kathaya kadAhaM cirAya zayitAhe // ' atra zizujananIvRttAntAbhedena sthitaH prakRtavRttAntaH / zliSTakAryapuraskAreNApyudAhRtaM 'saMgRhNAsyalakAnnirasyasi -' ityatra / zuddhasAdhAraNyena dharmAntara puraskAreNa yathA 'alaMkartu karNI bhRzamanubhavantyA navarujAM sasItkAraM tiryagvalitavadanAyA mRgadRzaH / karAvjavyApArAnatisukRtasArAnrasayato januH sarvazlAghyaM jayati lalitottaMsa bhavataH // atra navakAntayA klezena karNe kriyamANasyottaMsasya vRttAntaH pratyagrakhaNDitAdharakAmukavRttAntAbhedena sthitaH / yathA vA 377 For Private And Personal Use Only vAkyArthatA / tadAha - vaiziSTyamiti / avAntaravAkyArthayobhinnatvAdAha - maheti / tasyeti / prakRtasya vizeSaNamAtrapratipAdyatvAdityarthaH / tadapi dvidhA tatsAmyamapi / dharmAntareti / kAryAtiriktadharmapuraskAreNetyarthaH / kAryAtiriktadharmapratipAdakavizeSaNasAmyenAprakRtArthopasthApanaM kAryarUpadharmapratipAdakatatsAmyena veti dvaividhyamiti bhAvaH / utsaGge Urau madhye ca | pAyeM pAyaM pItvA pItvA / payo jalaM dugdhaM ca / zayitAhe iti luDuttamapuruSasyaikavacanam / rujAzabdaSTAvantaH / tiryagvaliteti / aticakrIkRtetyarthaH / atisukRteti / atipuNyasArarUpAnityarthaH / rasayato'nubhavataH / he ramaNIka - bhUSaNa, sarvastutyaM tatra janma jayatItyarthaH / navakAntayA navodayA | pratyayeti / 88 Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 378 kAvyamAlA | 'andhena pAtabhItyA saMcaratA viSamaviSayeSu / dahi mayA gRhItA himagirizRGgAdupAgatA gaGgA // ' atra girizRGgaprabhavaveNuyaSTivyavahArAbhedena / kAryasAdhAraNyena yathA 'deva tvAM paritaH stuvantu kavayo lobhena kiM tAvatA stavyastvaM bhavitAsi yasya taruNazcApapratApo'dhunA / kroDAntaH kurutetarAM vasumatImAzAH samAliGgati dyAM cumbatyamarAvatIM ca sahasA gacchatyagamyAmapi // ' kAryadharmAntarayoH saMkareNa sAdhAraNyaM yathA-- 'utkSiptAH kabarIbharaM vivalitAH pArzvadvayaM nyakkRtAH Acharya Shri Kailassagarsuri Gyanmandir pAdAmbhojayugaM ruSA parihRtA dureNa celAJcalam | gRhanti tvarayA bhavatpratibhaTakSmApAlavAmabhruvAM yAntInAM gahaneSu kaNTakacitAH ke ke na bhUmIruhAH // atra kaNTakacitatvena kabarIgrahaNAdi saMkIrNam / samAsoktau vyajya mAnasyAprakRtavyavahArasyopaskArakatvameva, na prAdhAnyam / tadupaskRtavAcyasyaiva tu prAdhAnyamityuktam / tatra yadi vyaGgyasyaiva prAdhAnyaM syAt na vAcyasya tadA 'deva tvAM paritaH stuvantu -' iti prAgudAhRtapadye nidAvyAjena stutau paryavasAnaM na syAt / stutinindayoH prakRtAprakRtavyavahArAzrayatvAditi dhyeyam / yattu idAnImeva khaNDito'dharo yenetyarthaH / andhena cakSunena ajJAninA ca / pAtaH patanaM narakapAtazca / viSayeSu dezeSu nAyikAdiSu ca / dRTTamiti kriyAvizeSaNam / vyavahArAbhedeneti / gaGgAvRttAntaH sthita iti bhAvaH / kAryeti / kAryarUpadharmakRtazuddha sAdhAraNyenetyarthaH / deveti / rAjAnaM prati kavyuktiH / bhavitAsi / api tu na / durAcArasaMbandhitvAt / tadevAha - yasyeti / 'na nA koDo bhujAntaram' / AzA dizaH / agamyAmapi amarAvatImapItyarthaH / utkSiptA iti / Urdhva kSiptA ityarthaH / vivalitA vatrIkRtAH / nyakRtA adhaH kRtAH / ke ke na gRhNanti / api tu savai'pItyarthaH / atra kaNTakacitatvaM kAryA'nyadharmaH / romAJzvavyAptatvaM kaNTakayutatvaM ca tasyArthaH / kabaryAdigrahaNaM kAryarUpo dharmaH / tasyaiva pratipAdyatvAt / AdinA pArzvadvayagrahaNAdisaMgrahaH / evaM pUrvodAharaNeSvapi yathAyathaM bodhyam / tatra tayormadhye / tatra tadvayavahArapratItau / a For Private And Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 379 "tanvI manoharA bAlA puppAkSI puSpahAsinI / vikAsameti subhaga bhavadarzanamAtrataH // ' atra tanutvAdivizeSaNasAmyAlolAkSyAM latAvyavahArapratItiH / tatra lataikagAmivikAsAkhyadharmasamAropaH kAraNam / anyathA vizeSaNasAmyamAtreNa niyatalatAvyavahArasyApratIteH / vikAsazca prakRte upacarito jJeyaH" ityalaMkArasarvasvakAra Aha, tatra vicAryate-nAtra vizeSaNasAmyamAtreNa latAvyavahArapratItiH, api tu latArUpAprakRtAsAdhAraNavikAsAropamahineti bhavataivoktam / tathA ca vizeSaNasAmyAdaprastutasya gamyatvamiti tvaduktasamAsoktilakSaNasya kathamatra pravRttiH / na ca lakSaNe vizeSaNasAmyamAtragamyatvaM na vivakSitam, api tu vizeSaNasAmyagamyatvam / prakRte ca vikAsasyApyadhikasya gamakatvam / na tvetAvatA vizeSaNasAmyasya gamakatAhAniriti vAcyam / zlepe'tivyAptyApatteH / na ca vizeSaNamAtrasAmyagamyatvaM vivakSitam / evaM ca na zleSe'tivyAptiH nApi 'tanvI manoharA' ityatra lakSaNasyAvartanamiti vAcyam / 'tanvI manoharA' ityatra samAsokterevAbhAvAt / yatra sAdhAraNavizeSaNamahinAprakRtasya sphUrtistatra samAsoktiH, yatra tvasAdhAraNamahinA tatra vyaGgayarUpakamiti viSayavyavasthApanAt / evaM ca prakate sAdhAraNavizeSaNasattve'pi na tanmahinA latAyAH sphUrtiH, api tu vikAsamahineti vyaGgayarUpakamucitam / yathA 'cakoranayanAnandi kahArAhAdakAraNam / tamasAM kadanaM bhAti vadanaM sundaraM tava // ' ityAdau sundaramiti sAdhAraNavizeSaNasattve'pi rUpakameva tathehApi / nyathA tatsamAropasyAkAraNatve / vizeSaNeti / teSAmanyasAdhAraNyAditi bhAvaH / kAdAcitkasya saMbhavAdAha-niyateti / zleSe'tivyAyApattariti / tatra vizeSyasya zliSTatve'pi vizeSaNasAmyasyAkSateriti bhAvaH / vizeSaNamAtreti / mA. trapadena vizeSyasAmyavyAvRttirna dharmAntaravikAsAderiti bhAvaH / na zleSa iti / tatra vizeSyasyApi zliSTatvAditi bhAvaH / samAsoktareveti / sarvasvagranthasiddhAntAprakRte'prakRtalatApratItAvapi kriyArUpatadvayavahArasya kasyacidapratIteAtra samAsoktirityapi bodhyam / etena yadapotyAdyapi sarvasvagranthaH parAsta iti dika / evaM ca ukta For Private And Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 380 kaavymaalaa| kvacidguNIbhUtaM kvacitpradhAnamityanyadetat / sAdhAraNyena vizeSaNasAmyamUlAyAH samAsoktestu 'andhena pAtabhItyA saMcaratA-' ityAdiH prAgasmAbhirudAhRto viSaya iti na niravakAzatvam / tatra hyasAdhAraNadharmAropamantareNa sAdhAraNavizeSaNamahimnavAprakRtapratIteH / etena 'tadevaM sAdhAraNyena samAsoktavizeSaNasAmye'pyaprakRtasaMvandhidharmakAryasamAropamantareNa tadvayavahArapratItirna bhavati' iti vimarzinIkatA yaduktaM tannirastam / tasmAdevaM saMbhavati viSayavibhAge 'tanvI manoharA-' ityatra samAsoktivacanamahRdyam / yadapi "aupamyagarbhatvenApi vizeSaNasAmyaM saMbhavati / yathA 'dantaprabhApuSpacitA paannipllvshobhinii| kezapAzAlivRndena muveSA hariNekSaNA / / ' atra hariNekSaNAmAtravRtteH suveSatvasya vizeSaNasya mahinA dantaprabhAsadRzAni puppANItyAdi yojanAM vihAya dantaprabhAH puppANIvetyAdhupamitasamAsAzrayeNa kRte yojane prakRtArthasiddhau satyAM utyantareNa tyatAyA eva yojanAyAH punarujjIvane puSpapallavAlivRndairupameyairAkSiptAyA latAyAH pratyayAttadvayavahArAropaH / evaM muveSetyapahAya parIteti kate upamArUpakasAdhakabAdhakapramANAbhAvAttadubhayasaMzayarUpasaMkarAzrayeNa kRte yojane pazcAtpUrvoktarItyA latApratIteH samAsoktireva / samAsabhedenArthabhede'pi zabdaikyamAdAya zliSTamUlAyAmiva vizeSaNasAmyaM bodhyam / AdAvante vA rUpakAzrayeNa dantaprabhA eva puSpANIti yojane kRte tu hariNekSaNAMze AkSiptalatAtAdAtmyakenaikadezavivartirUpakeNaivAprakRtArthapratyayopapatternArthaH samAsokteratra" iti tenaivoktaM tadapi na vicArasaham / dantavyavasthAGgIkAre ca / uktameva sadRSTAntamAha-yatheti / tatra hi andhenetyatra hi / dharmakAryeti / dharmakAryayoH samAropamityarthaH / ayaM tadIya upasaMhAragranthaH / upasaMharati-tasmAditi / prakRtArtheti / suveSatvarUpetyarthaH / vRttyantareNa vyaJjanayA / yojanAyA 'upamAnAni' iti samAsarUpAyAH / tadvayavahAreti / latAvyavahAretyarthaH / upameti / yathAsaMkhyamanvayaH / pUrvoktarItyeti / vRttyantareNetyA zuktarItyetyarthaH / nanvevaM kathaM vizeSaNasAmyamarthabhedAdata Aha---samAseti / hariNekSaNAMze AkSiptatvenAzAbdatvAdAha-ekadazeti / atra uktapadye / evamagre'pi / tenaiva alaMkArasarvasvakAreNaiva / tulyayuktyA Aha-dantaprabhA iti / tathoktaM tadA mamAso For Private And Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| prabhAH puSpANIvetyupamAgarbhatvenApyAdau yojane kate hariNekSaNAMze AkSiptalatopamAnikayA ekadezavivartinyA upamayaiva gatArthatvAtsamAsokterAnarthakyAdatrAprasakteH / na codbhaTamate ekadezavivartinorupamAsaMkarayorakhIkArAttathoktamiti vAcyam / anupadameva svayaM tatsvIkArAt / 'hAlAhalasamo manyuranukampA sudhopamA / kIrtiste candrasadRzI bhaTAstu makarodbhaTAH // ' ityAdau gatyantarAbhAvAttenApyekadezavayupamAyA eva svIkaraNatvAcca avazyaklaptenopapattau bhedAntarakalpanAnaucityAt / tasmAdaupamyagarbhavizeSaNotthApitaH samAsoktiprakAro na saMgacchate / yatra zliSTavizeSaNena zudvasAdhAraNavizeSaNena vA sahacaritamaupamyagarbhavizeSaNaM tatra yadyapyasti samAsoktistathApi nAsAvaupamyagarbhavizeSaNotthApitastRtIyaH prabhedo bhavitumISTe / svatantraviSayatvAbhAvAt / yathA 'nirmalAmbararamyazrIH kiMciddarzitatArakA / haMsAvalIhArayutA zaradvijayatetarAm // ' atra pUrvArdhagatazliSTavizeSaNotthApitaiva samAsoktiruttarArdhagatenaupamyagarbhavizeSaNena vidvadutthApitA yuktistadanugAminA mUrkheNevAnumodyate / evaM 'dattAnandA samastAnAM praphullotpalamAlinI' iti pUrvArdhe kRte zuddhasAdhAraNavizeSaNotthApitaiva / ktirityuktam / svayaM alaMkArasarvasvakRtA / tditi| upamAsaMkarayorityarthaH / hAlAhaleti / rAjAnaM prati kavyaktiH / he rAjan taveti zeSaH / makareti / matsyavizeghetyarthaH / tenApi udbhaTenApi / rAjJi ratnAkarasAmyasyAzAbdatvAdAha-eketi / nanu hAlAhaletyatra tadAvazyakatve'pi tanvI manoharetyatra samAsoktireva tAdRzyAstAmata Aha-avazyati / upamAbhedenetyarthaH / bhedAntareti / samAsoktarityAdiH / kvaci. saMbhavo'stItyAha-yoti / svatantreti / tathA coktAntarbhAva eveti bhAvaH / ambaraM vastramAkAzazca / tArakA nakSatrANyakSikanInikAzca / evenaupamyagarbhavizeSaNavyava. cchedH| vizeSaNena hArasadRzahaMsapaliyatetyanena / anumodane dRSTAntamAha-vidvaditi / zliSTavizeSaNAtyApitAmuktvA sAdhAraNavizeSaNotthApitAM taamaah-evNdttaanndoti| atrApi vyavahArasya kiMcinibandhanAbhAvAtkathaM samAsoktiriti cintyamidam / etAdRzasthale vyaGgayarUpakamupamA veti tu yuktameva prAgvat / evaM ca ubhayAntIvena tRtIya For Private And Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 382 kaavymaalaa| __ evaM ca 'pariphullAbjanayanA candrikAcAruhAsinI / haMsAvalIhArayutA zaradvijayatetarAm // ' ityatropamArUpakayoH sAdhakasya bAdhakasya cAbhAvAtsaMkarAlaMkArasvIkartRnaye tadubhayasaMzayAtmaka ekadezavivartI saMkarAlaMkAra eva / tadasvIkartRnaye ca yadopamitasamAsasphUrtistadaikadezavivartinyupamA, vizeSaNasamAsasphUrtI tathAvidhameva rUpakamiti prathamayojanaivAprakRtArthAvagaterddhitIyayojanAyAH 'pariphullAbjAnIva nayanAnItyupamAgarbhAyA vaiyarthyAdanutthAnameva / yadA tu 'zaravarSAsakhI babhau' iti caturthacaraNaM nirmIyate tadA tu zaranmAtrahattervarSAsakhItvasyopAdAnAdabjacandrikAhaMsapradhAnasyopamitasamAsasyAvazyakatvAtprathamaprAdurbhUtayA nayanahAsahArAkSiptakAminIrUpopamAnikayA ataevaikadezavivartinyopamayaiva nirvAha iti niveditamapi sahRdayaprItaye punarniveditam / 'athopagUDhe zaradA zazAGke prAvRDyayau zAntataDitkaTAkSA / kAsAM na saubhAgyaguNo'GganAnAM naSTaH paribhraSTapayodharANAm // ' iti kasyacitpadye prAvRSa ekadezavivartirUpakeNAGganAtvasiddhiriti nottarArdhagatArthAntaranyAsAnupapattiH / prathamacaraNe tUpagRhanasAmyAdastu nAma smaasoktiH| yattu kuvalayAnande "sArUpyAdapi samAsoktidRzyate / yathA 'purA yatra srotaH pulinamadhunA tatra saritAM _ viparyAsaM yAto ghanaviralabhAvaH kSitiruhAm / bahorTaSTaM kAlAdaparamiva manye vanamidaM nivezaH zailAnAM tadidamiti buddhiM draDhayati // ' bhedAnaGgIkAre ca / upameti / yathAsaMkhyamanvayaH / taditi / saMkarAlaMkAretyarthaH / castvarthe / vizeSaNeti / mayUravyaMsaketItyarthaH / tathAvidhameva ekadezavivayaiva / 'cara. No'striyAm' ityukternapuMsakatvam / turuktavailakSaNye / ekadezavivartIti / zAntataDitkaTAkSetyatratyenetyarthaH / upagRhaneti / AliGganetyarthaH / sArUpyAta sAdRzyAt / pureti / uttararAghave sItAtyAgAnantaraM kadAcidvanaM gatasya zrIrAmasyoktiriyam For Private And Personal Use Only Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 383 atra vanavarNane prastute tatsArUpyAtkuTumbiSu dhanasaMtAnAdisamRddhyasamRddhiviparyAsaM prAptasya tatsamAzrayasya grAmanagarAdevRttAntaH pratIyate" ityutaM tadasat / samAsoktijIvAtovizeSaNasAmyasyAtrAbhAvena samAsoktitAyA evAnupapatteH / na ca vizeSaNasAmyAtsAdRzyAhA yatrAprastutavyavahAraH prastutena vyajyate sA samAsoktiriti lakSaNaM nirmAsyata iti vAcyam / samAsoktau hi prakRtavRttAnto'prakRtavRttAntAbhedena sthita iti sarvasaMmatam / tvayApi ca 'prakRtadharmiNyaprakRtavyavahAra Aropyate' ityuktam / evaM sthite nAtra srotovRkSAdiviparyAso dhanasaMtAnaviparyAsAdyabhedena pratIyate / nApi vanAdau dhanasaMtAnaviparyAsa iti samAsoktyantarAtsatyapi vailakSaNye yadyasau samAsoktiriti zapathaH kriyate tadA alaMkArAntaramapi samAsoktikukSAveva nikSipyatAm / evaM tarhi 'purA yatra strotaH pulinamadhunA tatra saritA' ityatra ko'laMkAraH / aprakRtena vAcyena prakatavyavahArAbhivyaktirUpAyA aprastutaprazaMsAyA atrAsaMbhavAtprakRtasyaiva vAcyatvAditi cet, sAdhu pRSTamAyuSmatA / samAdhAnamasya saprapaJcamaprastutaprazaMsAprakaraNa eva nivedayiSyAma iti / kiM cAlaMkArasarvasvakatA 'sAkSitiruhAM tarUNAm / vanavarNane vnvRttaante| tatsArUpyAta vanasAdRzyAt / grAmAdo vanasAdRzyamAha-kuTumbiSviti / kuTumbigato yo dhanasaMtAnAdisamRddhyasamRddhyoviparyAsastaM prAptasyetyarthaH / tatsamAzrayasya tAdRzakuTumbisamAzrayasya / jIvAtoriti / cinyamidam / vizeSaNasAmyagamyasAdRzyagamyatve'pi tattvAnapAyAt / nAtra srotovRkSAdiviparyAsa iti / na pratIyata ityatra zapathAriktaM pramANamanviSyatAmiti cintyamidam / viparyAsa iti / pratIyata ityasyAnuSaGgaH / nikSipyatAmiti / tathA ca bahuvyAkulI syAditi bhAvaH / samAdhAnamasyeti / aprastutaprazaMsaivAtrAlaMkAraH / aprastutasya prazaMseti na tadarthaH, kiM laprastutena prastutasya prazaMseti / evaM ca vAcyena vyaktena vAprastutena vAcyaM vyaktaM vA prastutaM yatra prazasyate sAdRzyAdyanyatamaprakAreNa sAprastutaprazaMseti / na tu vAcyenaiva vyaGgayamevetIti bhAvaH / cintyamidam / yuktyasahatvAt / tathA hi prazaMsanamatra kimutkarSAdhAnaM pratItimAtraM vA / nAdyaH / pratIyamAnArthAnadhyAropaviSayeSvaprastutaprazaMsodAharaNeSvavyAptaH / nahi tATasthyenAvasthito'pyartha utkarSakara iti yuktam / nAntyaH / prakRte'bhAvAt / napatrAprastutena prastutasya prtiitiH| vAcyatvAt / na cAnyataratvenAnayoH saMgrahaH / samAsokterevAnyataratvaghaTitalakSaNakaraNe bAdha. kAbhAvAt / atizayoktyAdau kRptatvAcca / kiMcetyAdinA sarvasvakArAdivirodhodbhAvana For Private And Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 384 kaavymaalaa| dRzyagarbhavizeSaNotthApitA sAdRzyamUlA samAsoktiH' ityuktam / tatra hi vizeSaNasAmyasattvAduktisaMbhavo'pyasti, na tu tvaduktAyAmiti mUlagranthAnavabodhastadvirodho vA sphuTa eveti dik / seyaM laukike vyavahAre laukikasya vyavahArasya zAstrIye zAstrIyasyAropeNa, etadviparyayeNa ca caturdhA / tatrAdyA prAgabhihitaiva / dvitIyA yathA 'guNavRddhI pare yasminnaiva staH pratyayAtmake / budheSu saditi khyAtaM tadbrahma samupAsmahe // ' atra vedAntazAstrasiddhavyavahAre vyAkaraNasiddhasya zatRzAnavyavahArasya / laukike zAstrIyasya yathA'parArthavyAsaGgAdupajahadatha svArthaparatA mabhedaikatvaM yo vahati guNabhUteSu satatam / svabhAvAdyasyAntaH sphurati lalitodAttamahimA samartho yo nityaM sa jayatitarAM ko'pi puruSaH // ' atra samarthasUtragatamahAbhASyArthasya / tatra hi 'atha ye vRtti vartayanti kiM ta AhuH' ityAdinA jahatsvArthA vRttirajahatsvArthA vRttiriti pakSadvayaM nirUpitam / tatraivopasarjanAthai abhedaikatvasaMkhyApi dhvanitA / prakaTIkatA ca hariNA 'yathauSadhirasAH sarve madhunyAhitazaktayaH / avibhAgena vartante tAM saMkhyAM tAdRzIM viduH // ' iti / sAmarthyamapyekArthIbhAvabodhakatArUpaM tatraivoktam / mapyasaMgatameva / tacchikSakatvAt / IdRzAprastutaprazaMsAyA api tairanaGgIkAreNa tavApi tadvirodhasya sattvAcca / prAcAmAzayasya prAguktatvAcceti dik / seyaM caturvidhA smaasoktiH| yasmin zaTazAnape AnandarUpe ca / pratyayasaMjJake cidrUpe ca / parata utkRSTa ca / adeGAdaica / sattvAdiguNavardhane ca / deveSu vaiyAkaraNeSu ca / satsaMjJakaM sapaM ca / brahma zabdarUpamartharUpaM cetyarthaH / vartayanti niSpAdayanti / ekAthIbhAvabodhakateti / ekA For Private And Personal Use Only Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| zAstrIye laukikasya yathA'kRtvA sUtraiH sugUDhAthaiH prakRteH pratyayaM param / AgamAnbhAvayanbhAti vaiyAkaraNapuMgavaH // ' atra rAjavyavahArasya / evaM zAstrAntaravyavahAre'pi bodhyam / iyaM cAlaMkArAntareSu bahupvAnuguNyena sthitA / yathA 'sthite'pi sUrye padminyo vartante madhupaiH saha / astaM gate tu sutarAM strINAM kaH pratyayo bhuvi / ' atra samarthyatvena sthitArthAntaranyAsAnuguNyamAdhatte / 'uttamAnAmapi strINAM vizvAso naiva vidyate / rAjapriyAH kairaviNyo ramante madhupaiH saha // ' iha samarthakatvena / 'vyAguJjanmadhukarapuJjama gItAmAkarNya stutimudayatrapAtirekAt / AbhUmItalanatakaMdharANi manye'raNye'sminnavaniruhAM kuTumbakAni // ' atra hi parakRtanijastutyAkarNanakaMdharAnamanAdi vizeSaNasAmyotthApitayA samAsokyA sajanavyavahArAbhinnatayA sthita eva taruvyavahAre bhUzAkhAsaMbandhAbhedAdhyavasitamastakamUlanamananimittotthApitA trapArUpahetRtprekSA saMbhavati / anyathA kitavakRtagrIvAnamanasyApi trapotthApakatApatteH / ityutprekSAnuguNA samAsoktiH / evam 'rAjyAbhiSekamAjJAya zambarAsuravairiNaH / sudhAbhirjagatImadhyaM limpatIva sudhAkaraH // ' ityatrApi svAmisevakavyavahAramUlA sudhAlepanotprekSA / amuyaiva dizA acetanavyavahAre prakRte cetanavyavahArasaMbandhisvarUpahetuphalotprekSAyAM cetanavyavahAre prakRte cAcetanavyavahArasaMbandhikharUpahetuphalotprekSAyAM ca samAsoktireva mUlam / iti rasagaGgAdhare samAsoktiprakaraNam / thAbhAvApanArthabodhakatArUpamityarthaH / prakRteH prAtipadikAditaH avidyAyAzca / paramagrima bhinaM ca / pratyayaM tatsaMjJaka jJAnarUpaM ca kRtvA / AgamAn tatsaMjJakAn upaniSadanazcAdyarthaH (?) / rAjapakSe tvartha uhyaH / pratyayo vizvAsaH / raajpriyaashcndrpriyaaH| dizA rItyA / svarUpahetuphalAnAM trayANAmutprekSAyAmityarthaH / evamagre'pi // iti rasagaGgAdharamarmaprakAze samAsoktiprakaraNam / / For Private And Personal Use Only Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| atha parikaraHvizeSaNAnAM sAbhiprAyatvaM prikrH| tacca prakRtArthopapAdakacamatkArivyaGgayakatvam / ata evAsya hetvalaMkArAdvailakSaNyam / tatra vyaGgayasyAnAvazyakatvAt / upapAdakatA copaskArakaniSpAdakasAdhAraNI / vyaGgayasya guNatvAcca na dhvanitvaM vyapadizyate / yathA'mantrairmIlitamauSadhairmukulitaM trastaM surANAM gaNaiH ___ trastaM sAndrasudhArasairvidalitaM gArutmatagrAvabhiH / vIcikSAlitakAliyAhitapade varlokakallolini ___tvaM tApaM tirayAdhunA bhavabhayavyAlAvalIDhAtmanaH / / ' atrAtmano bhAgIrathIkartRkasya bhavavyAladaMzajanitatApadarIkaraNasyAzaMsanaM hi vAkyArthaH / tatra bhagavatyA bhavatApanAzikAtvasya suprasiddhatvAtpariNAmena bhavarUpaviSayatAdAtmyApattyA vyAlajanitasaMtApanAzikAtvaM tAvatsUpapAdameva / 'sthAsnujaGgamasaMbhUtaviSahavyai namo namaH' ityAdyAgamabalAJca viSayatAdAtmyaM vinApi zuddhavyAlajanitasaMtApanAzikAtvamapi svabhAvasiddhameva / evaM vAcyArthasya satyAmapi niSpattau saundaryavizeSAdhAnAya sAkUtaM vizeSaNaM vIcikSAlitetyAdi / atra nAmAntarasya sattve'pi kAliyAhitazabdopAdAnasAmarthyAdbhagavatazcaraNe phaNAgaNanRtyaniHsArIkatakAliye lokottaravipaharaNazaktirutpattisidaivAsIt / sA ca tayorvIcibhiH parikara lakSayati-vizeSaNeti / taca sAbhiprAyatvaM ca / ata evetyasyArthamAha--- tatreti / hetvalaMkAra ityarthaH / vanAvativyAptivAraNAya prakRtArthopapAdaketi / parikarAretivyAptivAraNAya vizeSaNeti / mIlitaM nimIlitam / srastaM glitm| garuDasaMbandhyapale raktamaNibhizca / vIcibhiH kSAlito kAliyAkhyasarpazatrukRSNapAdau yayA tatsaM. bodhanam / svargaGge / saMsArarUpasarpadaSTAtmana ityarthaH / 'prArthane loT' ityAzayenAha-AzaMsanamiti / tatra vAkyArthe / pariNAmena tadalaMkAreNa / tathA ca mayUravyaMsakAditvAsamAso bodhyH| tAdA.pattyA vyAlarUpaviSayiNIti zeSaH / Agameti / purANetyarthaH / dhAnAya tatkaraNAya / naamaantreti|viicikssaalitvaasudevcrnne ityaaderityrthH| sA shktiH| For Private And Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra yathA vA www. kobatirth.org rasagaGgAdharaH / 387 kSAlanAdgaGgAyAM svAzrayareNudvArA saMkrAnteti gamyate / na ca zakteH pUrvameva kSAlanAtkathaM caraNenArvAkkAliyasya viSaharaNaM zaktirahitena saMbhavatIti vAcyam / kSAlitAvaziSTA lezarUpA zaktizcaraNe kAcitsthitAsIt yayA saMprati kAliyasya viSamahArItyapyAkRtAntargatameveti nAnupapattiH / evaM hi vAcyopaskArakatayAtra guNIbhAvaH, na vAcyasiddhyaGgatayA / -- Acharya Shri Kailassagarsuri Gyanmandir 'madakAmavimohamatsarA ripavastvatpura eva tAvakam / dhRtazArGgagadArinandaka pratikarSanti kathaM na vIkSase // ' atrApyupekSAnaucityasya tAvakazabdapratipAditena svAmibhRtyabhAvenaiva niSpannazarIrasya prakarSakaM dhRtazArGgatyAdivizeSaNam / amoghazastrAstrasaMpannasya samakSameva ripubhiH kRSyamANaM dAsamupekSamANasyAkIrtirbhavitrI tavetyAkUgarbham / nanu niSprayojanavizeSaNopAdAne'puSTArthadoSasyoktatvAtsaprayojanavizeSaNaM doSAbhAvamAtraM kaSTatvAdyabhAvavadbhavitumarhati na tvalaMkAra iti / atra vimarzinIkArAdaya AhuH - 'vizeSaNAnAM bahutvamatra vivakSitam / sAbhiprAyavizeSaNagatabahutvakRta eva cAtra vaicitryAtizayaH / ekavizeSaNaM tu doSAbhAvamAtrasyAvakAzaH' iti / tadasat / vishessnnaane| katvaM hi vyaGgavyAdhikyAdhAyakatvAdvaicitryavizeSAdhAyakamastu nAma / na tu prakRtAlaMkArazarIrameva taditi zakyaM vaktum / vIcikSAlitakAliyAhitapade iti prAgukte ekasyaiva vizeSaNasya camatkAritAyA anapahavanIyatvAt / 'ayi lAvaNyajalAzaya tasyA hA hanta mInanayanAyAH / dUrasthe tvayi kiM vA kathayAmo vistareNAlam ||' atraikaikavizeSaNamAtreNaiva sakalavAkyArthasaMjIvanAcca / tayoH pAdayoH / svazabdena nAzanazaktiH / pUrvameva kRSNAvatArAtprathamameva / arvAk kRSNajanmAnantaram / evamagre'pi / upasaMharati - evaM hIti / prakArAntareNa siddhAyAstasyA vizeSaNena poSaNe hotyarthaH / madeti / viSNuM prati bhaktoktiH / tvatpura eva tvadagra eva / tAvakaM mAm / arizabdena cakram | apuSTArtheti / apuSTArthatvetyarthaH / easu | kaSTatvAdIti / yathA kaSTatvAdyabhAvo doSAbhAvamAtraM na tvalaMkArastathetyarthaH / atra parikaralakSaNe / co hetau / atra parikare / hi yataH / tat vizeSaNA - nekatvam / ayIti / nAyikAvRttAntaM nAyakaM prati kazcidvakti / abhAveneti / tAva I For Private And Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 388 kaavymaalaa| yattu kuvalayAnandakAra Aha-"zleSayamakAdipvapuSTArthadoSAbhAvena tatraikasyApi vizeSaNasya sAbhiprAyasya vinyAse vicchittivizeSAbhAvAtparikaratvopapattiH / yathA-'kSitibhRtaiva sadaivatakA vayaM vanavatAnavatA kimahiguhA' iti govardhanaparvataviSayake nandAdInprati bhagavadvAkye" iti / tadapyasat / yo hImamalaMkAraM doSAbhAvAntaHpAtitayAlaMkAramadhyAvahirbhAvayati sa kiM tvaduktazleSayamakAdizabdacitrAtiriktasthale sAbhiprAyavizeSaNeSu vicchittivizeSa manyate na vA / Adye doSAbhAvamAtreNa vicchittivizeSasyAlaMkAraprayojyasyAlaMkAramantareNAniSpatteH siddhaM sarvatra parikarasyAlaMkAratvam / dvitIye anyatreva yamakAdipvapi vicchittivizeSo nAstIti tena suvacatvAt / tathA hitaiva sAphalyena zleSAdestadapavAdatvAditi bhAvaH / vizeSAbhAvAditi / tadApatterityarthaH / jAyamAnatadathe tadvinyAsasyAvazyakatvaM tatretIti zeSaH / parikareti / parikarasyAlaMkAratvopapattirityarthaH / udbhaTAlaMkArasaMpattyA sahRdayavaimukhyarUpadUSakatAbIjAbhAvAditi bhaavH| 'sAbhiprAyasya vinyAse vicchittivizeSasadbhAvAt' iti kvcitpaatthH| kSitIti / yamakodAharaNamidam / prazastavanayuktena govardhanena / arakSakeNendreNetyarthaH / 'ahirvRtrAsure sarpa' iti vizvaH / yamakAdIti / tadrUpazabdacitretyarthaH / sarvatra zleSAdau tadanyatra ca / tena suvacatvAditi / atredaM cintyam-doSAbhAvamadhye enamantarbhAvayatA eka vizeSaNe camatkAravizeSasyAnaGgIkArAttvaddAharaNAsaMgatiH / yadi tvanubhavabalAttattaddoSAbhAvakRtacamatkArAdapyadhikacamatkAro'sti vAdyanaGgIkArastvaprayojaka ityucyate tahi samaM prakRte'pi / kiM ca api tu poSAyeti vadatA bhavatApi zleSayamakAdiSu vizeSaNasya camatkAritAbhyupetaiva / camatkArAtizayajanakatArUpAyA eva puSTeH kAvye svIkArAt / yadi tu vivakSitArthabodha eva poSaH vivakSitArthabAdhaprayojakAnupAdAnatvaM ca puSTatvaM tathApyApatkAle'kriyamANaM mRttikAzaucAdi yathA na dopAya nApi lokanindAyai, kriyamANaM cAdhikastutaye'dhikaphalAya ca bhavati tathA yamakAdiSu puSTatvamakriyamANaM na doSAya, kriyamANaM tvadhikacamatkArAyeti vaktuM zakyam / na ca kaveH stutaye bhavatu, na camatkArAyeti vAcyam / nitye phalasyApi svIkAreNa tadatizayasya tena jananavadupapatteH / iha tu phalaM camatkAra eva / ayi lAvaNyetyatra tu puSTatvamakriyamANaM doSAya, kriyamANaM tu vivakSitArthAvAdharUpapoSAyaiva nAdhikacamatkArAya / yathAnApadyakriyamANaM mRcchaucAdi doSAya, kriyamANaM tu nAdhikaphalAyetyato yamakaparyantAnudhAvanam / vastutaH saMdhyAdyakaraNasya doSatve'pi tadabhAvo na doSAbhAvamAtram, api tu phalAyApi, evaM yamakAdyatirikte'pi sAbhiprAyaikavizeSaNopAdAne doSatvA For Private And Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 389 'anApadi vinA mArgamanizAyAmanAturaH / mRttikAzaucahInastu naro bhavati kilbiSI // ' ityatra paryudaste'pyApatkAlAdau yathA kenacinmRttikAzaucAdikriyamANaM na kenApi pratiSidhyate kartuH sAmarthyagamakaM ca bhavati tathA prakate'pi doSaniSedhavidhau paryudaste'pi yamakAdau puSTatArUpadoSAbhAvaH kavinA saMpAdyamAno na doSAya bhaviSyati, api tu rasapoSAyaiveti / yadi ca yamake'nubhavaM vicchittivizeSe pramANaM brUSe brUhi tadAnyatrApi tameva pramANamiti yamakaparyantAnudhAvanaM nirarthakameva / tasmAtpuSTArthatArUpeNa doSAbhAvena parikarAlaMkArasya viSayavibhAgo duHzaka iti prApte brUmaH / sundaratve satyupaskArakatvamalaMkAratvam / camatkArApakarSakAbhAvatvaM ca doSAbhAvatvam / tadetaddharmadvayaM viviktaviSayaM yadi daivAdekasminviSayavizeSe samAvizettadA kA hAniH syAt / upadheyasaMkare'pyupAdhyasaMkarAt / yathA brAhmaNasya mUrkhatvaM doSaH, vidyA tu doSAbhAvazca bhavati guNazca, tathehApyupapattiH / na ca doSAbhAvatayA prAptasyApi parikarasya kimityalaMkAreSu gaNanAgauravamiti vAcyam / ubhayAtmakatvenetaravailakSaNyajJApanArthatayA gaNanopapatteH / yathA guNIbhUtavyaGgyabhedatayA saMgRhItApi samAsoktiralaMkAragaNanAyAM punargaNyate / yathA vA prAsAdavAsiSu gaNito'pyubhayavAsI bhAvazcamatkArazcetyalaMkAratvam / kiM ca yathA tatra doSAbhAvasyAGgavaikalye'pi siddha sAGgatatkaraNaM phalAtizayAyaiva evaM doSAbhAvasya vizeSaNAnupAdAne'pi saMbhavena sAbhiprAyaikavizeSaNa nibandhano'pi camatkAro durupadava iti bodhyam / tadetadapi caikapadArthahetukamityAdinA granthena kuvalayAnande sphuTamiti dik / ityatra mRttikAzaucAbhAvaniSedha. vidhau / paryudaste'pi doSAbhAvavattayA pratipAdite'pi / sAmarthyAvagamaM ca sAmarthyagamakaM ca / kvacittathaiva pAThaH / doSaniSedheti / adoSaM kAvyamityatra / puSTateti / tadpo yo doSAbhAva ityarthaH / upasaMharati-tasmAditi / vivikteti / parikarAtirikta sAmAnAdhikaraNyAbhAvAditi bhAvaH / ekasmin parikare / yatheti / vidyAyAM guNatva. doSAbhAvatvayoH / samAveze'pi tayorasAMkarya yathetyarthaH / ubhayati / alaMkAradoSAbhAvarUpatvenetyarthaH / itareti / parikarAnyAlaMkArata ityarthaH / asyAgre'pyanvayaH / ata evAha-yatheti / mahAbhASyakAroktaM dRSTAntamAha-prAsAdeti / urdhvadezetyarthaH / For Private And Personal Use Only Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 390 kaavymaalaa| bhUvAsigaNanAyAM punargaNyate tathehApIti na kazciddoSaH / anyathA prAcAM kAvyaliGgamapyalaMkAro na syaat| tasyApi niheturUpadoSAbhAvAtmakatvAt / 'dvijarAja kalAdhAra vizvatApanivAraNa / kathaM mAmabalAM krUraiH karairdahasi nirdaya // ' ityAdau vizeSaNAdhikyAbyaGgayAdhikye camatkArAdhikyam / ayaM ca vAcyasiddhyaGgavyaGgayagarbhatvenopaskArakavyaGgayagarbhatvena dvidhAbhavan vyaGgayasya vAcyAyamAnatvatadviparyayAbhyAM caturdhA / Adyo yathA'vihAya saMsAramahAmarusthalImalIkadehAdimilanmarIcikAm / kRpAtaraGgAkula manmanomRgo vigADhumIza tvayi gADhamIhate // atra gAhanasiddhyaGgaM kRpetyAdeH samudrarUpaM vyaGgayaM vAcyAyamAnam / dvitIyo yathA-- 'kharvIkatendragarva tvarayA cakreNa bhinnanakramukha / liilaattkolmuute mAmudvartuM kathaM na zakto'si // atra govardhanagajendravasuMdharANAmudvAro vAcyatAsparzazUnya evopAlambhasiddhyaGgam / tRtIyastu 'dhRtazAGgadArinandaka' ityatra, caturthaH 'vIcikSAlitakAliyAhitapade' ityatra ca bodhyaH / iti rasagaGgAdhare parikarAlaMkAraprakaraNam / atha zleSaHzrutyaikayAnekArthapratipAdanaM zleSaH / tacca dvedhA / anekadharmapuraskAreNaikadharmapuraskAreNa ca / AdyaM dvedhA / vipakSe bAdhakamapyAha-anyatheti / evaM satyapi tasya tattvAnahokAra ityarthaH / ata evApiH prayuktaH / anekavizeSaNAnAM sAbhiprAyale udAharati--dvijeti / candraM pratyuktiriyam / parikarasya bhedamAha-ayaM ceti / koleti / varAhetyarthaH / vAcyatAsparzati / vAcyAyamAnatetyarthaH / ata eva sparzapadasArthakyam / tadgamakAbhAvAttasya gUDhatvamiti bhAvaH / / iti rasagaGgAdharamarmaprakAze parikaraprakaraNam / / zleSaM lakSayati-atheti / tatra Adyabhedayormadhye / atra eSAM bhedAnAM madhye / For Private And Personal Use Only Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 391 anekazabdapratibhAnadvArA ekazabdapratibhAnadvArA ceti trividhaH zleSaH / tatrAdyaH sabhaGgo dvitIyo hyabhaGga iti vadanti / tRtIyastu zuddhaH / evaM trividho'pyayaM prakRtamAtrAprakRtamAtrapratAprakatobhayAzritatvena punastrividhaH / atrAdye bhede dvitIye ca vizeSyasya zliSTatAyAM kAmacAraH / tRtIyabhede tu vizeSaNavAcakasyaiva zliSTatvaM na vizeSyavAcakasya / tathAve tu zabdazaktimUladhvaneruccheda eva syAt / vizeSaNamAtrazliSTatAyAmapi prakatApratadharmiNorupAdAna eva zleSaH / prakRtarmimAtrasyopAdAne tu samAsoktereva viSayaH / taditthaM prakRtamAtravizeSyakAnekArthavizeSaNaM yatra sa ekaH / evamaprakRtetyAdirdvitIyaH / pRthagupAttaprakRtAprakatobhayavizeSyakanAnArthavizeSaNaM tRtIyaH / etadanyatamatvaM ca lakSaNaM paryavasitam / krameNodAharaNAni saMbhUtyartha sakalajagato viSNunAbhiprapannaM ___ yannAlaM sa tribhuvanaguruvedanAtho virinyciH| dhyeyaM dhanyAlibhiratitarAM svaprakAzasvarUpaM padmAkhyaM tatkimapi lalitaM vastu vastuSTaye'stu // ' atrAzIHprakaraNe tuSTijananasamarthatvena lakSmIbhagavannAbhikamalayorubhayorapi prakRtatvAtprakRtamAtrAzrito'yamekayA zrutyA padadvayapratibhAnadvArA bhinnadharmapuraskAreNAnekArthapratipAdanAtsabhaGgaH / vizeSyayorazliSTatve'pyayaM saMbhavati / yathAtraiva 'pAyAdAdyaM kamalamathavA yogamAyAsvarUpam' iti turIyacaraNanirmANe / Aye prakRtamAtrAzrite / dvitIye aprakRtamAtrAzrite / tRtIyabhede ubhayAzrite / tathAtve viti / vizeSyasyApi ziSTatve hotyarthaH / atra vizeSyasya zliSTatve'pi zleSAGgIkAre zabdazaktimUladhvanyucchadApattirityAkhaNDalArthaH / tRtIye vizeSamAha-vizeSaNe. ti / vizeSaNasyaiva liSTatAyAmityarthaH / bhedAnupasaMharati-taditthamiti / anugataM lakSaNamAha-etaditi / saMbhUtyarthamiti / saMbhUtirutpattiH samyagaizvarya c| viSNunAbhi prAptaM viSNunA abhiprapannaM prAptaM ca / sa tAdRzo brahmApi yasya kamalasya nAlaM nAladaNDaH yasmAdalaM samartho na ca / dhanyebhramarairdhanikapatibhizca / padmAkhyaM kamalasaMjJakaM kamalAsaMjJakaM ca / ayaM prakRtamAtrAzritaH / evamagre'pi / AdyaM bhagavannAbhisaMbandhi / For Private And Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 392 kaavymaalaa| ayamevAbhaGgAtmako yathA'karakalitacakraghaTano nityaM pItAmbarastamorAtiH / nijasevijADyanAzanacaturo harirastu bhUtaye bhavatAm // ' vizeSyayorazliSTatve yathA 'jADyaharaNo viSNuH sUryazca vaH pAtu' iti tasyaiva zeSe kRte / arthazleSo yathA 'arjunasya gurumAyAmanujaH paramaH pumAn / guJjApuJjadharaH pAyAdapAyAdiha ko'pi vaH // ' evamete trayo'pi prakRtaviSayA eva bhedAH / 'harikarasaGgAdadhikaM ramaNIyApyatularAgasaMvalitA / sundari tavAnanAgre kamalAmA vigalitapratibhA // ' ayamaprakRtamAtraviSayaH / prakRtasyAnanasya zleSAviSayatvAt / kamalAbheti vizepyAMze adhikamiti vizeSaNAMze ca sabhaGgaH, anyatrAbhaGgaH / __ aprakRtayorvizeSyayorazliSTatve yathAtraiva 'kamalAyAH kamalasya ca zobhA galitA tavAnanasyAne' ityuttarArdhanirmANe / prakRtAprakRtobhayaviSayo yathA'alaM hi mAnI paridIrNagAtraH samApitaH phAlgunasaMgamena / atyantamAkAGkitakRSNavarmA bhISmo mahAtmAjani mAghatulyaH // ' karakalitetyAdi / karo hastaH kiraNAzca / cakra sudarzanaM kAlacakraM ca / ambaramAkAzo vastraM ca / tamo rAhurandhakArazca / jADyamajJAnaM mUrkhatvaM ca / hariH sUryo viSNu. zca / ayaM prakRtAprakRtobhayAzritaH / jADyeti / nijasevItyasyetyAdiH / samartha ityagre zeSo bodhyaH / zuddhazleSaM tRtIyamudAharati-atheti / arjunasya gururityatra ca gurupadaM zliSTaM paryAyaparivRttisahaM ca / zikSakAdipadopAdAnasyApi saMbhavAditi bodhyam / evaM ca gururupadeSTA bRhaspatizca / upasaMharati-evamiti / aprakRtaviSayamudAharati-harIti / hariviSNaH sUryazca / karo hasta: kiraNazca / adhikamatizayena / ke ityadhi. kam / avyayIbhAvaH / jale ityarthazca / saGgAditi / paJcamyantamatularAgetyatrApyanve. ti / kamalAmA kamalakAntirlakSmIkAntizca / vigalitapratibhA niHsArA / anyatra harikarAdau / atraiva uktapadya eva / alamiti / alamatyantam / hoti nizcayena / For Private And Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 393 atra prakRtAprakRtayorbhISmamAvayorazliSTatvAdvizeSaNAnAM ca zliSTatvAdbhavati tRtIyo bhedaH / paraM tUpamayA saMkIrNaH / yadi ca 'mAgho mahAtmA - jani hanta bhISmaH' ityaprakRtAMzamapi SagrastaM kRtvA rUpakaM kriyate, tathApi prakRtavizeSyasya mAghasyAzliSTatvAdakhaNDita eva zleSaH / na cAtra samAsoktiriti bhramitavyam / aprakRtadharmiNo'pi zabdavAcyatvAt / yatra tvaprakRtavyavahAra eva zabdazakti sahetApi, na tvaprakRtadharmI tatra samAsokteriSTeH / atra vicAryate - ayaM cAlaMkAraH prAyeNAlaMkArAntarasya viSayamabhinivizate tatra kimasya bAdhakatvaM syAdAhosvitsaMkIrNatvamutAho bAdhyatvamiti / atrAhurudbhaTAcAryAH - "yena nAprApte ya Arabhyate sa tasya vAdhakaH' iti nyAyenAlaMkArAntaraviSaya evAyamArabhyamANo'laMkArAntaraM bAdhate / na cAsya viviktaH kazcidasti viSayo yatra sAvakAzo nAnyaM bAdheta / tathAhi aprakRtamAtrayoH prakRtamAtrayorvA tAvattulyayogitaiva jAgarti / prakRtAprakRtayostu dIpakam / tadanumoditA upamAdayazva / na ca 'deva tvameva pAtAlamAzAnAM tvaM nibandhanam / tvaM cAmaramarudramireko lokatrayAtmakaH // ' mAnI abhimAnI / atyantaM himasaMhatyA paridIrNAni gAtrANi yena sa ca / phAlguno'rjuno mAsazca / atyantamAkAGkSitaH kRSNasya mArgo yena / atyantamAkAGkSitaH kRSNavamagnisminsa ca / bhISmo gAGgeyaH / mAgho mAsaH / saMkIrNa iti / tulyapadokteriti bhAvaH / pUrva bhISmasyoddezyatvaM tattulyatvasya vidheyatvam, adhunA tadvaiparItyenAha - ya. dIti / zleSeti / gAGgeyavadbhayAnakasyApi pratIteriti bhAvaH / akhaNDita eva zleSa iti / zabdazaktimUladhvaninA na khaNDita ityarthaH / kva tahi samAsoktirata Aha-yatreti / apiH saMbhAvanAyAm / atra zleSaviSaye / ata evAha - ayaM ceti / zleSa ityarthaH / viviktaviSayasyApi vakSyamANatvAdAha - prAyeNeti / abhIti / vyAmotItyarthaH / utAho athavA / yeneti / prApta iti bhAve ktaH / yeneti kartari tRtIyA / nadvayasya prakRtadArvyabodhakatvam / tathA ca yatkartRkasya prAptI yatrArabhyamANaH sa tasya bAdhaka ityarthaH / tadaprAptiyogye'cAritArthyaM hi bAdhakatAvIjam / evavyavaccheyaM spaTArthamAha- - na ceti / nahItyarthaH / tAvadAdau / alamatyantam / pAtA rakSitA pAtAlalokazca | AzAnAM manorathAnAM dizAM ca / amarANAM devAnAM marudgaNAnAM ca bhUmiH 50 For Private And Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 394 kaavymaalaa| ityAdi kAvyaprakAzoktau vivikto viSaya iti vAcyam / rUpakasyaivAtra sphuTatvAt / zleSopasthApitapAtAlAdyarthasyAbhedAropamantareNa lokatrayAtmakatvasya durupapAdatvAt / kathaM tarhi 'nadInAM saMpadaM vibhradrAjAyaM sAgaro yathA' ityAdAvupamAyAH pratyayaH, kathaM vA tatraiva yathAzabdasthAne kimuzabdadAne utprekSAyAH, apara itikRte ca rUpakasyeti cet 'na / atra hi upamAdInAM pratibhAnamAtraM na tu vAstavI sthitiH / nahi zvaityena zuktau rajatatvaM pratIyamAnamapi vastuto'sti / tasmAdupamAdipratibhotpattihetuH zleSa eva svaviSaye sarvatrAlaMkAraH" iti / etaccApare na kSamante / tathA hi yattAvaducyate yena nAprApta ityAdi tatra prAgudAhRte 'padmAkhyaM tatkimapi lalitaM' ityasmatpadye, 'sarvadomAdhavaH pAtu yogaGgAM samadIdharat' ityAdiparakIyapadye ca zleSAtiriktaH ko'laMkAraH / tulyayogitA tu sAdRzyapratyayaniyatA kathamatra zakyate vaktam / nahi lakSmIkamalayohariharayorvA prakRte sAdRzyaM pratipipAdayiSitam / nApi cAtraikazrutyArthadvayopAdAnaM vinAnyatkiciccamatkArajanakaM yenAlaMkArAntaramabhyupagacchema / eka zrutyArthadvayopAdAnaM tu zleSa eva / evaM ca sAvakAzatvAccheSasyAlaMkArAntarApavAdakatvaM na yuktam / ata evopamAdInAM pratibhAnamAtramiti yaduktaM tadapi na saMgatam / guNakriyAderiva zabdamAtrasyApi samAnadharmatvenopamAyAM tAvadvAdhakAbhAvAt / evamevAlaMkArAntarasyApi zleSaviSaye pAramArthikyeva sattA na svargaH camarasaMbandhipavanAzrayazca / abhedeti / prathamopasthitArtha iti bhAvaH / tasmAjuSasya sarvabAdhakatvaM siddham / tatrAkSipati-kathaM tIti / dInAM svalpAM saMpadaM na bibhrat, nadInAM gaGgAdInAM saMpadaM bibhracca / tatraiva prAcoktAnadInAmityatraiva / pratyayapadasyAgre ubhayatrAnuSaGgaH / pratibhAneti / tatha ca prAtibhAsikatvaM teSAmiti bhAvaH / tadevopapAdayati-nahIti / udbhATAcAryoktaM khaNDayati-etacceti / tatratyasya ucyata iti zeSaH / evamagre sarvatra bodhyam / sarvadA umAdhavaH / sarvaprado mAdhavazca / gaGgAM agaM gAM ca / vastutaH sAdRzyasattve'pyAha-pratyayeti / nanu tatpratItirapi kuto nAta Aha-nahIti / nanvalaMkArAntaramastvata Aha-nApIti / nanvekazrutyArthadvayopAdAne'pyanyAlaMkAraH kuto nAta Aha-eketi / upasaMharati-evaM ceti / alaMkArAntarAbhAve cetyarthaH / kriyAderiveti / tadupamAnadharmavadityarthaH / bAdhakAbhAvAditi / bAdhakatAbIjasya niravakAzatvasyAbhAvAdityarthaH / zeSasyeti For Private And Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / ___395 prAtibhAsikI / pratyuta zleSasyaiva pratibhAnamAtramiti vaktuM yuktam / pUgopamAyA viSayasya sarvasyApi trividhazleSeNAkrAntatvAnniravakAzatayAsya sAvakAzasya svaviSaye bAdhaucityAt / tathA 'samarArcito'pyamarArcitaH' ityAdau zleSasya taimirikandradvayavatpratibhAnamAtrameva na tvalaMkAratvam / tajjIvAtodvitIyArthasyApratiSThAnAt / virodhasya tvAbhAsarUpasyApyalaMkAratvaM na tu zleSasyeti sphuTameva / tasmAdevamAdau zleSapratibhayotpAdyo virodha evAlaMkAraH, na tu virodhapratibhayotpAdyaH zleSaH / kiM ca pratyekaM tattadrUpapuraskAreNa kasyApyalaMkArasya nAsti zleSaviSaye nAprAptatvamalaMkArAntarapuraskAreNeti cet, evaM tarhi bAdhyasAmAnyacintayA svaviSaye prAptasya sarvasyApi bAdhApattau zliSTaparamparitarUpakasya zliSTasamAsoktezyoccheda eva syAt / tasmAcchepasya nApavAdakatvaM saMkIrNatvaM tu syAt iti / ___ anye tu--"alaMkArA hi prAdhAnyena camatkArAdhAyakAH vAM svAmAkhyAM labhante / ta eva paropakArakatayA vartamAnAstAM tyajanti / yathA'rarAja bhUmau vadanaM mRgAkSyA nabhovibhAge hariNAGkabimbam' ityatra prakR. tAprakRtAtmanAmekadharmasaMbandho dIpakAkhyAM bhajate, tyajati ca 'rAjate vazeSaH / utprekSAdAvAha-evameveti / pratyuta vaiparItyena / laptopamAyAM sarvatra tadasaMbhavAdAha---pUrNopameti / tathA ca tadviSaye idamucyate, na tu sarvatreti bhAvaH / trividheti / prakRtatvAdeveti bhAvaH / tayA pUrNApamayA / anyatrApyevamityAha-tatheti / samare saGgrAme / tena vAcito'pyamarardevairacitaH / na mA upamA yasya tAdRzo rAH dhanaM yeSAM tairacitaH / anupamadhanAcitazcetyarthaH / taimiriketi / timirAkhyanetrarogakRtetyarthaH / apratiSThAnAditi / saralatayApratIterityarthaH / nanvAbhAsatve zleSavadvirodhasyApyalaMkAratvaM na syAdata Aha-virodhasya tviti / apirvAstavatatsamuccAyakaH / nanvevaM tahi samarAcItyAdau ko'laMkAro'ta Aha-tasmAditi / uktahetorityarthaH / evamAdau samarA/tyAdau / evaM sAvakAzatvena nyAyAviSayatvamuktvA sAmAnyacintApakSe'saMbhavAdvizeSacintApakSe'tivyAptezca na nyAyaviSaya ityAha --kiM ceti / tattadrapeti / upamAtvarUpakatvAdityarthaH / viSaye tadviSayatvAvacchinne / evaM ca bAdhyavizeSacintApakSe tadasaMbhavaH / sAmAnyacintApakSe Aha-alamiti / nanu mAstvasya tadapavAdatvaM paraMtu tadagrimayoH pakSayoH ko'bhimato'ta Aha--saMkIrNatvamiti / talIyapakSAzayenAha-anye tviti / hi yataH / ata eva teSAmeva tadAkhyatvAdeva / tAM svIyAkhyAm / nabhovibhAge nabhaHpradeze / ekadharmeti / rAjanarUpetyarthaH / nabhasI For Private And Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 396 kaavymaalaa| danaM tanvyA nabhasIva nizAkaraH' ityatra / ata evocyate--'prAdhAnyena vyapadezA bhavanti' iti / evaM cAlaMkArAntaropaskArakatayA sthitaH zleSaH kathaMkAraM svagRhastha iva zleSAlaMkAravyapadezaM voDhumISTAmiti bAdhyaprAya eva" ityApyAhuH / taditthaM saMkSepeNa zleSasya dikpradarzitA / yatra tu prakRtAprakRtobhayavizepyayorapi zliSTapadopAttatvaM sa tu dhvanorviSaya ityuktaM sa ca yathA 'aviralavigaladdAnodakadhArAsArasiktadharaNitalaH / dhanadAyamahitamUrtiyatitarAM sArvabhaumo'yam // ' atra rAjani prastute udagdiggajo'prastuto'pi vyaJjanamaryAdayA pratIyate / tatrAprastutAbhidhAnaM mA prasAsIditi prastutAprastutayorupamAnopameyabhAve tAtparya kalpyate / imaM ca zabdazaktimUlAnuraNanarUpaM dhvanimAhuH / udAhRtazca dhvanikAraiH 'unnataH prollasaddhAraH kAlAgurumalImasaH / payodharabharastasyAH kaM na cakre'bhilASiNAm // ' mammaTabhaTaizca 'bhadrAtmano duradhirohatanovizAla vaMzonnateH kRtazilImukhasaMgrahasya / veti / atropamayA varNyapuSTiH / uktArthe prAcInasaMmatimAha-ata eveti / IdRzavyavasthAGgIkArAdevetyarthaH / nanvetAvatA prakRte ki siddhamata Aha-evaM ceti / uktavyavasthAGgIkAre cetyarthaH / kathaMkAraM kathaM kRtvA / vyatireke dRSTAnta: / bAdhyaprAya evetyapyAhuriti / sarvado mAdhava ityAdAvalaMkArAntarasaMbhAvanArahite sAvakAzasya zleSasyAlaMkArAntareNa svaviSaye bAdhyatvamevetyarthaH / pratibhAmAtrasattvAtprAya iti / apirvizeSaNasamuccAyakaH / aviraleti / vyAkhyAtamidaM prAk / tatra tatpratIto satyAm / unnata iti / mahAnuccaizca / prosantI dhArA yasya saH / prollasanhAro yatra sa ca / kAlAguruvanmalImasaH zyAmaH kAlAguruNA zyAmazca / meghasamUhaH stanabhArazca / bhaTTaizceti / udAhRtamityasyAnuSaGgaH / bhadreti / atra yacchabdaH prAkaraNikarAjaparaH / tatpakSe yasya prakRtasya rAjJaH karaH pANinirantaraM dAnArthagRhotAmbusekazobhano'bhUt / bhadrAtmanaH kalyANarUpasya / duradhoti / anabhibhavanIyazarIrasya / vaMza: kulaM tatronatirAdhikyaM yasya / kRtaH zilImukhAnAM nArAcAnAM saMgraho'bhyAsadA_ yena / anupeti / abA For Private And Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| yasyAnupaplutagateH paravAraNasya dAnAmbusekasubhagaH satataM karo'bhUt // ' kuvalayAnandakArastu-"yadatra prakRtAprakRtazleSodAharaNe zabdazaktimUladhvanimicchanti prAJcastattu pratApratAbhidhAnamUlasyopamAderalaMkArasya vyaGgayatvAbhiprAyaM na tvaprakRtArthasyaiva vyaGgayatvAbhiprAyam / aprakRtArthasyApi zaktyA pratipAdyasyAbhidheyatvena vyatyanapekSatvAt / yadyapi prakRtArthe prakaraNavazAjjhaTiti buddhisthite satyeva pazcAnnRpatitagrAhyadhanAdivAcinAM rAjakarAdipadAnAmanyonyasaMnidhAnabalAttadviSayazaktyantaronmepapUrvakamaprakRtArthaH sphuret / naitAvatA tasya vyaGgacatvam / zaktyA pratipAdyamAne sarvathaiva vyaktyanapekSaNAt / paryavasite prakRtArthAbhidhAne sphurati cetkAmaM gUDhazleSo'stu / asti cAnyatrApi gUDhaH zleSaH / yathA dhitajJAnasya avAritagatervA aduSTahitakarturvA / pareti / zatrunivArakasya / gajapakSe bhadrajAtIyasya / atyuccatvAduHkhAdhirohyazarIrasya / vizAlA vaMzasya pRSThadaNDasyonnatiyasya / kRtabhramarasaMgrahasya / anuddhatadhIragamanasya / parasyotkRSTasya vAraNasya gajasya / karaH zuNDAdaNDaH / madajalasekasubhago'bhUdityarthaH / atra rAjA vAcyo hastI pratIyamAnaH / nanu prakaraNenAbhidhAyA niyamanAdaprakRtArthasya vyaGgayatvameveti kathaM zleSo'ta Aha -yadatreti / mUlasya mUlakasya / alaMkArasyota / idamupalakSaNaM vastudhvanerapi / zanirazanirityAdau zaniviruddharUpe'prastute'zanizabdenAbhidhayA pratIyamAne'pi tanmUlakasya viruddhAvapi tvadanuvartanamekaM kArya kuruta iti vastudhvanerazanizabdazaktimUlasya saMbhavAt / etena zabdazaktimUlavastudhvaneruccheda ityapAstam / ata eva vivakSitArthamAha-na tviti / abhidheyatveti / vAcyatvAvazyakatvenetyarthaH / 'abhidhAyA avazyaMbhAvena' iti kvacitpAThaH / jhaTitIti / evaM ca prakaraNAdInAM prAthamikabodhatvameva pratibadhyatAvacchedakamiti bhAvaH / nRpatitabAhyeti / nRpatinRpatigrAhyetyarthaH / yathAsaMkhyenAsya rAjakarayoranvayaH / 'asAvudayamArUDhaH kAntimAraktamaNDala: / rAjA harati sarvasvaM mRdubhinUtanaiH karaiH // ' ityAdAviti bhAvaH / anyonyasaMnidhAnati / parasparArthasaMbandhyarthavAcakazabdasamabhivyAhArarUpazabdAntarasaMnidhotyarthaH / tadviSayeti / prakRtArthaviSayetyarthaH / naitAvatetyasya tathApItyAdiH / etAvatA pUrvAparabhAvamAtreNa tasya aprakRtArthasya pazcAditi aprakRtArtha ityanuSajyate / kaammiti| aprakRtasya dvitIyasya zIghrapratyayAgaDhatvam / tadasaMbhavazaGkAM nirasyati-asti ceti / co hyarthe / For Private And Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 398 www. kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir 'ayamatijaraThAH prakAmagurvIra laghuvilambipayodharoparuddhAH / satatamasumatAmagamyarUpAH pariNatadikkarikAstaTIrvibharti || ' atra hi samAsoktyudAharaNe vRddhavezyAvRttAntaH pratIyate / tatrAbhaGgazleSa iti sarveSAmabhimatam / evaM cAprakRtArtho na vyaGgayaH / " ityAha / tatra vicArayAmaH - yattAvaducyate upamAderalaMkArasyaiva vyaGgyatvaM prAcI - nAnAmabhipretaM na tvaprakRtArthasyeti / evaM sati 'anekArthasya zabdasya vAcakatve niyatrite / saMyogAdyairavAcyArthadhIkaDacASTatiraJjanam ||' ityAdisteSAM granthaH kathamAyuSmatA samarthitaH / upamAdervyaGgyatvasya vAcakatAniyantraNAnapekSatvAt / nahyanekArthasyApi zabdasyopamAdivAcakatvaM prasaktaM yena tanniyantraNAya saMyogAdyanusaraNamarthavatsyAt / dvitIyArthavAcakatAyAmaniyantritAyAmapyupamAdervyaGgyatvasya niSpratyUhatvAt / tasmAttagranthAnAkalananibandhanaM tadabhiprAyavarNanamiti sphuTameva / yadapyucyate aprakRtArthasyApi zaktyA pratipAdyasyetyAdi tatra kathamaprakRtArthasya zaktyA pratipAdanam / tadviSaye zakterniyantraNasya tairevoktatvAt / atha niyantraNaM nAma prathamaM bodhajananamAtraM na tu caramamapi / evaM ca prakRtazaktyA prakRtArthabodhe jAte satyakRtArthayA dvitIyazaktyA prakRtetarArthabodhe na kiMci - dvAdhakamiti cet na / prathamaM prakRtArthabodhasyAjananameva kasya hetoH / anyatrApi udAharaNAntare'pi / ayamatIti / mAghe raivatakavarNanam / ayaM raivatakagiriH kaThinA: atyantamahatIH mahAvilambamAnameghavyAptAH nirantaraM prANinAmagamyasvarUpAH pariNatAstiryagdantaprahAriNo dikkariNo diggajA yAsu tAstaTIvibhartItyarthaH / 'tiryagdantaprahArI yo gajaH pariNatastu saH' iti halAyudhaH / vRddhavezyApakSe tu ayaM rAjA atipravayaso jIrNA mahAvilambamAnastanasaMbaddhAM satataM kadApi prANinAM saMgamAyogyasvarUpAH / gamane prANinAM maraNameveti bhAvaH / pariNate digvartulAkAraM dazanakSataM karikA nakhakSataM ca yAsAM tAstaTIstattvenAdhyavasitA vRddhavezyA bibhartItyarthaH / ' digdaSTaM vartulAkAraM karikAnakharekhikA' iti yAdavaH / nanu tatra zleSa eva nAta Aha-tatreti / ayamatotyatretyarthaH / upasaMharati evaM ceti / teSAM prAcInAnAm / doSAntaramAha - dvitIyArtheti / taireva prAcInaireva / akRtArthayA acaritArthayA / sA pUrva viyamAnA / For Private And Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 399 prakaraNAdijJAnena pratibandhAditi cet, prakRtArthabodhottaraM sA pratibandhakatA kenApahRtA prakaraNAdijJAnasya / na ca jJAnasyAzuvinAzitvAttadAnIM prakaraNajJAnameva naSTamiti vAcyam / jJAnAntarasyotpattau bAdhakAbhAvAt / saiva jJAnavyaktiH pratibandhiketi tu tattadvayaktisahasragatapratibandhakatvasahastrakalpanAgauravagrastameva / tadapekSayAnyatra klRptavyaJjanAkhyavyApArasyaiva kalpayituM yuktatvAt / 'jaiminIyamalaM dhatte rasanAyAM mahAmatiH' ityAdau bAdhitArthabodhasya zaktyA durupapAdatvAcca / yadi tu yathAkathaMcidupapattiH syAdevamapi tasya devadattAdau tatputravAkyAdaprAdurbhAvastatsyAlakAdyupahAsavAkyAtprAdurbhAvazca na syAt / vaktRboddhavyAdivaiziSTayasya vyaGgaya pratibhAmAtrahetutvAditi prAcAmAzayaH / tatra kimucyate aprakRtArthasya zaktyA Azviti / trikSaNAvasthAyitvAditi bhAvaH / jJAnameveti / evaM cAzrayasyaivAbhAvAtpratibandhakatvaM durvacamiti bhAvaH / lAghavAdAha-tadapekSayeti / anyatra gato'stamarka ityAdau / vyaJjanAnagIkarImate gauravAGgIkArasyAvazyakatvAdAha-jaiminIyeti / bAdhitArtheti / jaiminIyasaMbandhiviSThAmitItyarthaH / yathAkathaMcit tatra vyutpattyantarAGgIkArAditi bhAvaH / tasya mahAmatirjihvAyAM jaiminIyasaMbandhiviSTAM dhatte iti bAdhitArthasya / tatputreti / tatra tu sa tasyAM jaiminIyaM zAstraM alamatyantaM dhatte ityarthapratItiriti bhAvaH / nanu vaktRboddhavyAdivaiziSTyAttathetyata Aha-vakriti / mAtrapadena zakyapratibhAnirAsaH / tathA cAvazyakavyaJjanayaiva tatpratItiriti bhAvaH / ata evAhatatra kimucyate aprakRtArthasya zaktyA prtipaadnmiti|atredN cintyam-tatra jhaTitItyuktyA prAthamikabodhatvameva pratibandhatAvacchedakamiti bodhitamityuktameva / evaM cAnyonyasaMnidhAnabalAdityanenoktArtha kenedaM bodhitaM yatprakRtArthe niyAmakadvayasattvAtprathamamupasthitiH / dvitIye'pi zabdAntarasaMnidhirUpaniyAmakamAtrasattvena tasyApyupasthitiH kiM tu pazcAditi / surabhimAMsaM bhute ityAdeH putrAdiprayuktAnAzlIlabodhaH / zyAlakAdiprayutAdeva ca tadbodha iti vyavasthApi vaktRtAtparyAgrahatagRhAbhyAM sUpapAdA / yadvA vaktRboddhavyAdi veziSTayasya phalabalena niyantritazaktyallAse'pi hetutvakalpanAnna doSaH / etAvAnvizeSaH-yatra vaktavaiziSTayAdijJAnaM vilambena, prakaraNajJAnaM ca zIghraM tatra vaktavaiziSTayAdInAM niyantritazaktyullAsakatvam / yatra tu yugapadevobhayaM tatra niyantraNapratibandhakatottejakataiva teSAm / vyaJjanAvAdinApi teSAM vyaGgayapratibhAhetutvamavazyamaGgIkAryameva / tadvaraM vya anAmanaGgIkRtya teSAM zaktyulAsAdihetutvakalpanameva / evaM yogarUDhapadAnAM yatra yogArthamAtraghaTitArthAntarabodhakateSTA tatra teSAM rUDhipratibandhakatApi svIkAryA, uttejakatA vA / etena vayaM tu bama ityAyuktirapyapAstA / kiM ca For Private And Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| pratipAdana miti / yaccApyucyate 'ayamatijaraThAH-ityAdi samAsoktAviva gUDhazleSo'stu' iti, tadapi garbhastrAveNa galitam / zliSTavizeSaNAyAM samAsoktAvapi vyaktyaivAprakRtArthapratItisvIkArAt / ata eva dhvanikRtA 'guNIbhUtavyaGgayabhedaH samAsoktiH' ityuktam / 'samAsoktyA zleSo bAdhyate' ityudbhaTaprabhRtizca / bAdho hi zleSasya tatrApravRttimAtram / zliSTazabdaprayogastu tatrobhayArthatAmAtreNopapAdanIya iti na kiMcidetat / vayaM tU brUmaH-anekArthasthale hyaprakRtAbhidhAne zakteruktisaMbhavo'pyasti / yogarUDhisthale tu sApi durApAstA / yathA 'cAJcalyayoginayanaM tava jalajAnAM zriyaM haratu / vipine'ticaJcalAnAmapi ca mRgANAM kathaM nu tAM harati / ' atra naivAzcaryakArI cAJcalyaguNarahitAnAM kamalAnAM cAJcalyaguNAdhikena tava locanena zobhAyAstiraskAraH, AzcaryakArI tu hariNAnAM tadguNayuktAnAM tiraskAra iti vAcyArthe paryavasanne'pi rUDhinirmuktakevalayogamaryAdayA mUrkhaputrANAM dhanaharaNaM netR (tri)bhizcau raiH suzakaM na tu gaveSakANAmiti jalajanayanamRgazabdebhyaH pratIyamAno'rthaH kathaM vinA vyaJjanAvyApAramupapAdayituM zakyate / yato yogazakte rUDhyA dRDhanigaDaniyantritAyA nAsti svAtantryam / ata eva paGkajAdipadebhyaH paGkajanikartRtvena kumudazaivAlAdibodho lakSaNayaiva / tAdRzazaktijJAnAnAM padmatvaprakArakabodhasyaiva kAryatAvacchedakatvAdityuktaM naiyAyikaiH / ata eva ca 'I zabdazaktimUladhvanisthale saMbandhavizeSarUpavyaJjanAyA bodhajanakatvakalpanApekSayA kaptazatestattvakalpanamevocitam / lAghavAt / evaM cAviSTasAdhAraNavizeSaNAyAM samAsoktAveva guNIbhUtavyaGgayatvam , zliSTavizeSaNAyAmapyAropAMzamAdAya tattvamiti dIkSitAzayaH / vastutastu dvitIyArthasya vyaGgayatve'pi na tamAdAya dhvanitvamucitam / upamAnAdivi. dhayA tasyApi prakRtopaskArakatvena guNatvAt / anyathA samAsoktAvapi guNIbhUtavyaGgayavoktirasaMgatA syAdityalaMkAravyaGgayatvamAdAyaiva dhvanitvamuktamiti bodhyam / etena yadapyucyate ayamatItyAdyapAstiita bodhyam / apinA sAdhAraNavizeSaNasamuccayaH / etena shktiniraasH| ata eva vyaktayaiva tadaGgIkArAdeva / tizceti / uktamityasyAnuSaGgaH / nanu prAguktarItyA tatra zleSasyaivAbhAvena kathaM bAdhyata ityuktirata Aha-bAdho hiiti| tatra smaasottau| nanvevaM zliSTetizabdaprayogaH kathamata aah-shliaiti| For Private And Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| zAno bhUtabhavyasya sa evAdyaH sa uzca' iti vedAntavAkye kimaizvaryaviziSTaH kazcijjIvaH pratipAdya Izvaro veti saMzaye prApte 'zabdAdeva pramitaH' iti sUtritamuttaramImAMsAkArairvyAsacaraNaiH / tasmAtprAguktapadye'prarutacoravyavahAro na zaktivedyaH, api tu vyaktivedya eva / mukhyArthabAdhAdyabhAvAllakSyo'pi na zakyo vaktum / tAtparyArthabAdhastu tAtparyArthabodhottarabodhyaH / sa eva tu kathaM syAditi vyaJjanaiva zaraNIkaraNIyA / nahi coravyavahAro'tra vaktuvivakSita iti jJAne zrotuH kazcidupAyo'sti Rte sahRdayatonmipitAdasmAdvyApArAt / idaM punarihAvadheyam-'rAgAvato valgukarAbhimRSTaM zyAmAmukhaM cumbati cAru candraH' ityAdau tAvatsamAsoktiriti nirvivAdam / candrapadasthAne rAjeti kRte tu zabdazaktimUlo dhvaniriti ca / tadatrobhayatrApi zliSTavizeSaNamAhAtmyAdaprakRtavyavahArasya pratIyamAnasya tulyatvAtkathamekatra guNIbhAvo'nyatra ca prAdhAnyaM ca syAt / prakRtasya prAdhAnyAdaprakRtasya tu tadupaskArakatve nobhayatrApi guNabhAvaucityAt / nahi vizepyasya zliSTatAmAtreNa vyaGgyasya prAdhAnyam, azliSTatve cAprAdhAnyaM zakyaM saMpAdayitum / nAyakatvapratItirapi kvacidarthazaktimUlena vyaJjanena, kvacicchabdazaktimUlena tulyaiva / yairapi samAsoktau prakRtadharmiNi nAyakatvAdeH pratyayo nAbhyupeyate, api tu nAyakAdivyavahArasyaiva dhvanau cAbhyupeyate, teSAmapi vyaGgayasyaikatra guNatvamanyatra prA. dhAnyaM ca kasya hetoH syAt / prakRtAprakRtayoraupamyaM gamyamucyatAmabhedo vA sarvathaiva tasya prakRtopaskArakatvAdguNIbhAva evocito na prAdhAnyam / anyathA samAsoktAvapi vyaGgayasya prAdhAnyApatteH tasmAcchiSTAzliSTavizepyA samAsoktireveyam / parAGgarUpaguNIbhUtavyaGgabheda ityapi zakyate vaktum / yadi prAJco na kupyanti / so'yaM zleSaH sabhaGgo'bhaGgazcArthAlaMkAra evetyaudbhaTAH / ubhAvapyetau zabdAlaMkArau / zabdasya parivRttyasahatvAdanvayavyatirekAbhyAM tadAzritatvAvadhAraNAt / tRtIyastvarthAlaMkAraH / arthamAtrAzritatvAt / iti mambhaTabhaTTAH / anvayavyatirekAbhyAM hi hetuvyaktirya anA / asmAt vyaJjanAkhyAt / valgu sundaram / iti ca nirvivAdam / ekatra Aye / anyatra antye / evamagre'pi / kasya kasmAt / sarvasvakAramatamAha-anva For Private And Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 402 kaavymaalaa| tvAvagamo ghaTaM prati daNDAderivAstu / na tvAzrayatvAvagamaH / sa tu punastahRttitvajJAnAdhInaH / iha hi sabhaGgazleSasya zabdadvayavRttitvaM jatukASThanyAyena, abhaGgasya cArthadvayattitvamekavRntagataphaladvayavacca sphuTamevetyekasya zabdAlaMkAratvamaparasyArthAlaMkAratvam / yadyapi dvitIyasyApi 'pratipravRttinimittaM zabdabhedaH' iti naye zabdadvayavRttitvAcchabdAlaMkAratvamucitam, tathApi zaktatAvacchedakAnupUrvyabhedAdabhedAdhyavasAnAcchabdahayavRttitvajJAnaM duHzakam / anyathA 'pratyartha zabdanivezaH' iti naye parAbhimato'rthazleSo'pi zabdAlaMkAra eva syAt / itylNkaarsrvsvkaaraadyH| ___ ayaM copameva svatantro'pi tatra tatra sakalAlaMkArAnugrAhakatayA sthitaH sarasvatyA navaM navaM saubhAgyamAvahannAnAvidhepu lakSyeSu sahRdayairvibhAvanIya iti / iti rasagaGgAdhare zleSaprakaraNam / aprastutena gamyena vAcyasya prastutasyopakaraNe samAsoktiruktA / idAnI tadvaiparItyenAprastutaprazaMsocyate__ aprastutena vyavahAreNa sAdRzyAdivakSyamANaprakArAnyatamaprakAreNa prastutavyavahAro yatra prazasyate sAprastutaprazaMsA / prazaMsanaM ca varNanamAtram, na tu stutiH / 'dhiktAlasyonnatatAM yasya cchAyApi nopakArAya / ' ityaadaavvyaaptyaaptteH|| iyaM ca paJcadhA-aprastutena svasadRzaM prastutaM gamyate yasyAmityekA / kAryeNa kAraNamityaparA / kAraNena kAryamiti tRtIyA / sAmAnyena vizeSa iti caturthI / vizeSeNa sAmAnyamiti paJcamI / AdyA yathA--- 'digante zrUyante madamalinagaNDAH karaTinaH kariNyaH kAruNyAspadamasamazIlAH khalu mRgAH / yeti / ekasya Adyasya / aparasya dvitIyasya / ayaM ca zleSazca / itiH samAptau // iti rasagaGgAdharamarmaprakAze zleSaprakaraNam // atha vaktavyAprastutaprazaMsAyAH saMgatimAha-aprastuteneti / hariditi indrAdaya For Private And Personal Use Only Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / idAnI loke'sminnanupamazikhAnAM punarayaM nakhAnAM pANDityaM prakaTayatu kasminmRgapatiH // yathA vA'yasminkhelati sarvataH paricalatkallolakolAhalai__ manthAdribhramaNabhramaM hRdi hariyUthAdhipAH pedire / so'yaM tuGgatimiGgilAGgagilanavyApArakautUhalaH kroDe krIDatu kasya kelirabhasatyaktArNavo rAghavaH // ' yathA vA'purA sarAsa mAnase vikacasArasAliskhala tparAgasurabhIkate payasi yasya yAtaM vayaH / ma palvalajale'dhunA miladaneka bhekAkule ____ marAlakulanAyakaH kathaya re kathaM vartatAm // ' zliSTavizeSaNApyeSA dRzyate'nitarAM nIco'smIti tvaM khedaM kUpa mA kadApi kRthAH / atyantasarasahRdayo yataH pareSAM guNagrahItAsi // ' samAsoktiratrAnugrAhiketi tu na vaktavyam / tasyAH prakRtAlaMkAravirudvAtmikAtvenAnugrAhikAtvAyogAt / yattu 'yenAsyabhyuditena candra gamitaH kAnti ravI tatra te yujyeta pratikartumeva na punastasyaiva pAdagrahaH' ityatra samAsoktiranugrAhikA' iti mammaTabhaTTaruktaM tatra vicAryate--atra vizeSaNasAmyamahinA pratIyamAnaH kApuruSattAntaH kiM prastuta AhostidaprastutaH / Adye samAsokteviSaya eva nAsti / 'paroktibhaidakaiH zliSTaiH samAsoktiH' iti samAsokterlakSaNasya tairevAbhidhAnAt / parasyAprakRtasthati tadarthAt / dvitIye'prastutaprazaMsAyA nAsti viSayaH / 'aprastutaprazaMsA sA yA saiva prastutAzrayA' iti tallakSaNAt / prastuta AzrayaH pradhAnaM yasyA iti tadarthAt / tasmAcchiSTavizeSaNopakSiptadvitIyArthamAtraM samAsoktirityabhiprAyeNa yathAkathaMcitsaMgamanIyam / ityarthaH / vikaceti / vikasitakamalapaTItyarthaH / bheko maNDUkaH / alibhramaraH / For Private And Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 404 kaavymaalaa| iyaM ca sAdRzyamUlAprastutaprazaMsocyate / asyAM ca vAkyArthaH kvacitpratIyamAnArthatATasthyenaivAvatiSThate / yathoktodAharaNeSu / kvacicca svagatavizeSaNAnvayayogyatAmAsAdayituM pratIyamAnAbhedamapekSate / yathA 'samupAgatavati daivAdavahelAM kuTaja madhukare mA gAH / makarandatundilAnAmaravindAnAmayaM mahAmAnyaH // ' yathA vA'tAvatkokila divasAnyApaya virasAnvanAntare nivasan / yAvanmiladalimAlaH ko'pi rasAlaH samullasati // ' atra vRkSapakSiNoH saMbodhanAnupapattyA pratIyamAnAMzatAdAtmyamapekSyate / 'maline'pi rAgapUrNI vikasitavadanAmanalpajalpe'pi / tvayi capale'pi ca sarasAM bhramara kathaM vA sarojinIM tyajasi // atra tyAgAnaucityahetutvena kamalinyAH stutirUpaM vizeSaNamupAttam / tacca na saMbhavati / nahi bhramare zyAmatvAdidoSaH kamalinyAH zoNatvAdivarvA gaNaH yena stutiH syAt / ato vAcyArthasya pratIyamAnatAdAtmyaM vizeSyAMze vizeSaNAMze cApekSyate / pUrvatrAMzena iha tu sAkalyeneti vizeSaH / kvacicca pratIyamAnamapi kiMcidaMze vAcyatAdAtmyaM vAcyaM ca kiMcidaMze pratIyamAnatAdAtmyamapekSate / yathA-- 'sarajaskAM pANDuvarNA kaNTakaprakarAGkitAm / ketakI sevase hanta kathaM rolamba nistrapaH // ' atra yathA sarajaskatvaM vAcyapratIyamAnayorubhayorapi sevanAnaucitye nimittaM na tathA pANDuvarNatvakaNTakitatve / yataH pANDuvarNatvaM ketakyAM na doSaH / pratyuta guNa eveti pANDuratvAMze ketakyAM nAyikAtAdAtmyamapekSyate / nAyikAyAM ca kaNTakitatvAMze ketakItAdAtmyam / pulakitatvasya kAminItyAgAnanuguNatvAtpratyuta tatsevanAnuguNatvAt / mammaToktimAha--sameti / iyaM zliSTavizeSaNA / asyAmaprastutaprazaMsAyAm / yathoteti / diganta ityAdiSvityarthaH / vizeSyAMze vizeSaNAMze ceti / saMbodhanAnupapattyA vizeSyAMze zyAmatvAdevizeSaNatvAdyupapattaye vizeSaNAMze cetyarthaH / rolambo For Private And Personal Use Only Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| kAryeNa kAraNaM gamyaM yathA'kiM mastava vIratAM vayamamI yasmindharAkhaNDala krIDAkuNDalitabhra zoNanayane domaNDalaM pazyati / nAnAbhUSaNaratnajAlajaTilAstatkAlamevAbhava nvindhyakSmAdharagandhamAdanaguhAsaMbandhino bhUruhAH // ' atra vindhyAraNyatarubhUSaNenAripalAyanaM gamyate / yadi tu vakSyamANarItyA paryAyoktAlaMkArasyAyaM viSaya ityucyate tadedaM viviktamudAharaNama---- 'nitarAM paruSA sarojamAlA na mRNAlAni vicArapezalAni / yadi komalatA tavAGgakAnAmatha kA nAma kathApi pallavAnAm // ' atra pallavAditiraskAreNa kAryeNa tadaGgAnAM saukumAryAtizayaH kAraNam / kAryakAraNabhAvazceha jJAnayoH / tena pAruSyasya mRNAlagatatvena jJAyamAnasya svarUpatastadaGgasaukumAryAjanyatve'pi na kSatiH / kAraNena kArya gamyaM yathA'sRSTiH sRSTikatA purA kila paritrAtuM jaganmaNDalaM ___ tvaM caNDAtapa nirdayaM dahasi yajjvAlAjaTAlaiH karaiH / saMrambhAruNalocano raNabhuvi prasthAtukAmo'dhunA jAnImo bhavatA na hanta vidito dillIdharAvallabhaH // ' atra rAjavarNanAGgatvena ravebhayotpAdane varNyatvena prastute sAkSAttadananuguNatvAdaprastutena prasthAnena sAkSAttadanuguNaM ripukartRkasUryamaNDalabhedanaM gamyate / yadi cAtra kAraNaM yathAkathaMcitprastutamevetyucyate tadedamudAharaNam--- 'Anamya valguvacanairvinivArite'pi roSAtprayAtumudite mAya dUradezam / vAlA karAGgulinidezavazaMvadena krIDAbiDAlazizunAzu rurodha mArgam // ' For Private And Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 406 kaavymaalaa| atra pravAsAnnitto'smIti prastutamaprastutena kAraNena gamyate / sAmAnyena vizeSo yathA__ 'kRtamapi mahopakAraM paya iva pItvA nirAtaGkaH / pratyuta hantuM yatate kAkodarasodaraH khalo jagati // ' atra sAmAnyArthena prastuto vizeSo gamyate / upamApyasyA AnuguNyena sthitaa| vizeSeNa sAmAnyaM yathA"pANDityaM parihRtya yasya hi kRte banditvamAlambitaM duSprApaM manasApi yo gurutaraiH klezaiH padaM prApitaH / rUDhastatra sa cennigIrya sakalAM pUrvopakArAvalI duSTaH pratyavatiSThate tadadhunA kasmai kimAcakSmahe // ' atra duSTeSu kRta upakAraH pariNAme na sukhaM janayatIti prastutaM vizepeNa sAmAnyaM gamyate / yathA vA___ hAraM vakSasi kenApi dattamajJena markaTaH / leDhi jighrati saMkSipya karotyunnatamAsa(na)nam // ' atra markaTavRttAntenAprastutena prastutamanabhijJeSu ramaNIyavastusamarpaNaM nAzAya bhavatIti sAmAnyaM gamyate / evaM paJcaprakAreyamaprastutaprazaMsA prAcAmanusAreNa nirUpitA / vastutastu prathamasyAprastutaprazaMsAprakArasya nAnAvidhatvaM saMbhavati / yatrAtyantamaprastutena vAcyena prastutaM gamyate sa prakAro nigadita eva / yatra ca sthalavizeSe vRttAntadvayamapi prastutaM so'pyeko yathA jalakrIDAprakaraNe bhramarakamalinyAdiSu puraHsthiteSu nAyake ca svanAyikAyAmananurakte pArzvavartini nAyikAsakhyAH kasyAzciduktau 'maline'pi rAgapUrNA-' ityAdi prAgudAhRte padye / athAtra kthmprstutprshNsaa| vAcyArthasya prastutatvenaitallakSaNAnAlIDhatvAditi cet na / aprastutazabdena hi mukhyatAtparyaviSayIbhUtArthAtirikto'rtho vivakSitaH / sa ca kvacidatyatAprastutaH kvacitprastutazceti na ko'pi doSaH / na ca dhvanimAtrasyA For Private And Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 407 prastutaprazaMsAtvApattiriti vAcyam / ata eva tatra sAdRzyAdyanyatamapra. kAreNeti vizeSaNamupAttamiti vibhAvanIyam / __ etena 'dvayoH prastutatve prastutAGkuranAmAnyo'laMkAraH' iti kuvalayAnandAdyuktamupekSaNIyam / kiMcidvailakSaNyamAtreNaivAlaMkArAntaratAkalpane vAgbhaGgInAmAnantyAdalaMkArAnantyaprasaGga ityasakadAveditatvAt / idaM tu bodhyam-atyantAprastutasya vAcyatAyAM tasminnaparyavasitayA abhidhayA pratIyamAnArthasya balAdAkRSTatvena dhvanitvaM na nirbAdham / dvayoH prastutatve tu dhvanitvaM nirvivAdameva / evaM sAdRzyamUlaprakAre dvaitam / kAryakAraNabhAvasAmAnyavizeSabhAvamUlAstu catvAraH prakArA guNIbhUtavyaGgaya. syaiva bhedAH / abhidhAdisparzalezazUnyasya kevalAgUraNamAtrasya dhvanitvaprayojakatvAt / atha 'Apedire'mbarapathaM paritaH pataGgA bhRGgA rasAlamukulAni samAzrayanta / saMkocamaJcati sarastvayi dInadIno mIno nu hanta katamAM gatimabhyupaitu // ' atra kSINarAjAdi tadekAvalambapuruSAdivRttAnte prastute'prastutaprazaMsaiveti nirvivAdam / yadA tu sarovRttAnto rAjavRttAntazcetyubhayaM prastutaM tadApi prAguktadizA saiva / yadA tu sarorattAnta eva prastutastadA guNIbhramaraH / mAtra kAtsntheM / ata evetyasya yata ityAdiH / upekSaNIyamiti / atredaM cintyam --aprastutazabdena mukhyatAtparyaviSayIbhatArthAtirikto gRhyate ityatra mukhyatvaM nAma yadi prastutatvaM tadA tadubhayorapi tulyamarthoddezyatvam / evamapi prAcAmaprastuteneti padavayApattiH / etAvatA vizeSaNAlaMkArAntaratvAnaGgIkAre sAdhAraNavizeSaNamahimnAprastutasya sphUrtyA samAsoktiH / asAdhAraNavizeSaNamahinA tatspharto vyaGgayarUpakamiti tvaduktaviSayavibhAgasyApyucchedApattiH / dIpakagumphayodRSTAntaprativastUpamayozca bhedAnApattizceti / prastutatve tu dhvanitvamiti / idamapi cintyam ---'maline'pi rAgapUrNA' ityAdau pratIyamAnArthAropamantareNa bhramarasaMbodhanasya tasya tadattizyAmatvAdI doSAdervAcyasyAnupapadyamAnatayA vyaGgadhenaiva tadupapattezca guNIbhUtavyaGgyatAyA evaucityAt / prastutAGkuralakSaNaM tu mukhyatAtparyaviSayIbhUtaprastutAGkarasyAtAdRzena prastutatvaM prApitena dhvananamiti bodhyam / atheti zaGkAyAm / iyamaprastutaprazaMsA / jIvAtostasyAstAdRzA. For Private And Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 408 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA | bhUtarAjavRttAntarUpavyaGganye'sminpadye ko'laMkAraH / na tAvadiyam / prastutasyaiva prazaMsanAt / nApi samAsoktiH / tajjIvAtorvizeSaNasAmyasya sakalAlaMkArikasaMmatasyAtrAbhAvAt / na ca vizeSaNasAmyaprakAra iva zuddhasAdRzyamUlo'pi tasyA eva prakAro vAcyaH / ekadharmAlItvamantareNaikAlaMkAratve sarveSAmekAlaMkAratvApatteH / vyavasthApakaistadvedatAyA anuktezva / ata evAlaMkArasarvasvakArAdibhirvizeSaNavAcizabdasAmyaM saMrakSyaiva samAsAntarAzrayeNa sAdRzyamUlatvaM pradarzitam, na tu tadupekSyeti cet ucyate - aprastutaprazaMsaivAtrAlaMkAraH / aprastutasya prazaMseti na tadarthaH / kiM tvaprastuteneti / sA cArthAtprastutasyaiva / evaM ca vAcyena vyaktena vA aprastutena vAcyaM vyaktaM vA prastutaM yatra sAdRzyAdyanyatamaprakAreNa prazasyate sAprastutaprazaMseti / na tu vAcyenaiva vyaGgyameaa | syAdetat / 'kamalamanambhasi kamale ca kuvalaye tAni kanakalatikAyAm' ityAdAvivAtrApi nigIryAdhyavasAnenaivopapatti: zakyA kartum / ta padArthena padArthasya vAkyArthena vAkyArthasya vA ityanyadetat / anvayAnupapattirapi lakSaNAbIjam / evaM cAtizayoktyaivopapattau kiM sAdazyamUlAprastutaprazaMsayeti / nanu nigIryAdhyavasAnaM hi na tAvadatra saMbhavati / tatra hi vAcyatAvacchedakarUpeNa lakSyasya pratItiH, iha tu vAcyatATasthyeprastutaprazaMsAyAH / prakAro bhedaH / vyaktena vyaGgayena / tacca nigIryAdhyavasAnaM ca / anvayAnupapatterlakSaNAbIjasyAtrAbhAvAdAha - anvayeti / kiM sAdRzyeti / atrAyaM samAdhiH - vAkye zaktyabhAvena lakSaNA vaktumazakyA / kiM ca lakSaNAyAM gaGgAyAM ghoSa ityAdAviva vAcyAbhedapratItyApattiH / sA cAniSTA / tATasthyenaiva prastutArthapratIteH sahRdayAnubhavasiddhatvAt / tRtIyasya lakSaNA hetorabhAvAditi zaGkAM drayituM zaGkate - nanviti / tatra hi rUpakAtizayoktyudAharaNe kamalamityAdau hi / iha tu aprastutaprazaMsodAharaNavizeSe prAgukte / ekadharmAlIDhatvamiti / atredaM cintyam - atizayoktyAdivatprakRte sAdRzyAdyanyatamaprakAranivezavaccAnyatara hetukA prastutavRttAntAropatvarUpaikadharmAlItvasaM. bhavena samAsokterevAtrAGgIkAre bAdhakAbhAvaH / kiM cAprastutena prastutaM prazasyata ityasya ko'rthaH / yadyutkarSAdhAnaM tarhi pratIyamAnArthAnadhyAropaviSayeSu digante zrUyanta ityAdyudAharaNeSvavyAptiH / nahi tATasthyena sthito'pyartho vAcyotkarSaka iti yuktaM sahRdayasaMmataM vA / yadi pratItimAtraM tahiM na prakRte / na hyatrAprastutena prastutasya pratItiH / aprastutena prastutArthapratItimAtrakRta eva camatkAra iti tanmate'laMkArAntaratA sUpapAdeti / For Private And Personal Use Only Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / nArthAntarasyeti vizepAt / yatra tu zleSAdinA vizeSaNasAmyaM tatra tanmAhAtmyAdastu nAmAbhedAdhyavasAya iti cet, ihApi vAcyavyavahArAbhinnatayaiva ca prastutavyavahArapratyaya ityavailakSaNyameveti satyam / 'yasminkhelati', 'digante zrUyante' ityAdau vAcyArthatATasthyenaiva vyaGgayasya pratIte: sarvahRdayasaMmatatvAt / kvacittu saMbodhanasya tattadvizeSaNasya cAnupapattyA abhedAMzo'pyapekSyate / na tAvatA sarvatrAbhedena pratItiH / kiM cAprastutaprazaMsAyAM prastutaM vyaGgacamiti nirvivAdam / nigIryAdhyavasAne tu lakSyaM syAt / api ca yatra vAcyasyAtyantAprastutatvaM tatrAbhidhAyA aparyavasAnAtsyAdapi kadAcillakSaNAyA avakAzaH / yadA tu dvayorapyarthayoH prAguktadizA prastutatvaM tadA tu bAdhalezAsphuraNAllakSaNAgandho'pi nAsti / kutaH punarnigaraNaM lakSaNaikadezaH / kiM tvAgUraNameveti / tatrAprastutaprazaMsAyAH sAdRzyamUlAyA AvazyakatvAdanyatrApi tajjAtIyasthale saivocitaa| yadi tu prakArasyAsya dhvaniprabhedatvAt dhvanezvAlaMkAryasyAlaMkAratvAnupapattiriti sUkSmamIkSyate tadAprastutaprazaMsAyA bhedAntarameva viSaya ityapi vadanti / iti rasagaGgAdhare'prastutaprazaMsAprakaraNam / atha paryAyoktamvivakSitasyArthasya bhaGganyantareNa pratipAdanaM paryAyoktam / yena rUpeNa vivakSito'rthastadatiriktaH prakAro bhaGgayantaram / AkSepo vA / yathA 'tvAM sundarInivahaniSThuradhairyagarva nirvAsanaikacaturaM samare nirIkSya / bhedAntarameveti / sAdRzyamUlAtiriktabhedA evetyarthaH / vastutastu prAguktamevetIdamayuktamityarucirvadantItyanena sUcitA // iti rasagaGgAdharamarmaprakAze'prastutaprazaMsAprakaraNam // vivakSitArthasya bhaGgayantareNeti / kenacidrUpeNa vya anayA labhyasyArthasya tato'pi cArutararUpeNa yadabhidhayA pratipAdanaM tatparyAyoktamityarthaH / mammaTamatamAha-a 52 For Private And Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| keSAmarikSitibhRtAM navarAjyalakSmIH svAmivratAtvamapariskhalitaM babhAra // ' atra sarvApi zatrUNAM rAjyasaMpattvAM prApteti vivakSito'thI na tAdUpyeNAbhihitaH, api tu skhalitapAtivratyA babhUvetyAkAreNa / yathA vA 'sUryAcandramasau yasya vAso raJjayataH karaiH / aGgarAgaM sRjatyagnistaM vande paramezvaram // ' atrApi gaganAmbara iti sUryacandrakararajyamAnavastra ityAkAreNa bhasmAGgarAga ityagnisRjyamAnAGgarAga ityAkAreNa ca nirUpitaH / 'asyAM ca gamyasya yenAkAreNa gamyatA tadatiriktAkAreNa vaacytaa| tena paryAyeNa bhaGgayantareNoktamabhihitaM vyaGgyaM yatreti prAcI nirmitaM lakSaNaM vyaGgyatvavAcyatvayorvirodhAdasaMgatamiti nAzaGkanIyam / ekasyaiva prakArabhedena vAcyatvavyaGgayatvayoravirodhAt / yathA yAvakamahArajanadADimIjapAkusumAdirUpANAM raktatvAdinA vAcyatve'pi tattadvaijAtyarUpeNa pratyakSatvameva na tu vAcyatvam, evamihApi' iti mammaTabhaTTAH / alaMkArasarvasvakArastu-'gamyasyApi bhaGgayantareNAbhidhAnaM paryAyoktam / gamyasyaiva sataH kathamabhidhAnamiti cet, kAryAdidvAreNa' ityAha / tasyAyamAzayaH 'cakrAbhighAtaprasabhAjJayaiva cakAra yo rAhuvadhUjanasya / AliGganodAmavilAsavandhyaM ratotsavaM cumbanamAtrazeSam // ' iti prAcInapadye rAhuzirazchedakArIti vyaGgayaM rAhuvadhUjanasaMbandhicumbanamAtrAvaziSTaratotsavanirmAtRtvena rUpeNa prakArAntareNAbhidhIyata i. tyasyApi vivecane kriyamANe rAhuzirazchedakartRtvarUpo dharmaH svasamAnAdhikaraNena tAdRzarUpAntareNa sAkSAdupAttena gamyata ityeva paryavasyati / bhagavatastu pUrvaprakrAntatvAdyacchabdenAbhihitatvAcca na vyaGgayatvam / evam 'yaM prekSya cirarUDhApi nivAsaprItirujjhitA / madenairAvaNamukhe mAnena hRdaye hareH // ' For Private And Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 4 11 iti prAcIna padye'pi zakairAvaNau mAnamadamuktau jAtAviti vyaGgyamapi mAnamadamokamAtrasya vyaGgyatve paryavasyati / dharmyazasyAbhidhAgo - caratvAt / evaM ca yo vyaGgayAMzaH sa na kadApi rUpAntarapuraskAreNAbhidhIyate, yazcAbhidhIyate dharmI sa tu tadAnImabhidhAzrayatvAdvayaJjanavyApArAnAzraya eveti vyaGgayasya prakArAntareNAbhidhAnamasaMgatameva / tasmAkAryAdimukhenoktamiva paryAyoktam / tenAkSiptamityevArthaH / prAcInairdharmiNo'pi yadvayaGgatvamuktaM tadvaiyaJjanika bodhaviSayasya samastavAkyArthasyaiva vyaGgyatvamityabhiprAyeNa / tatra ca viveke kriyamANe kecidabhidhAmAtrasya gocarAH padArthAH kecicca vyaktimAtra gocarA iti / abhinavagutapAdAcAryAstu -- ' paryAyeNa vAcyAdatiriktaprakAreNa vyaGgayenopalakSitamuktamabhihitaM paryAyoktam' iti yogArthaM lakSaNaM cAhuH / teSAmayamAzayaH -- yadi paryAyazabdena prakArAntaraM dharmAntaramucyate tadA vivakSitArthatAvacchedakAtiriktadharma puraskAreNAbhihitamiti yogArthaH syAt / tathA ca 'dazavadananidhanakArI dAzarathiH puNDarIkAkSaH' ityAdau rAmatvAtiriktadharmapuraskAreNa rAmasyaivAbhidhAnAtparyAyoktaprasaGgaH / na ca vyaGgayaM yatra tena prakAreNoktaM tatparyAyoktamiti vAcyam / vyaGgyasya yogArthAnAntargatatvAt / na ca yogArthAnAntargatatve'pi lakSaNAntargatatvaM tasyeti vAcyam / evaM tarhi vyaGgyasya lakSaNa pravezAvazyakatve paryAyazabdena vyaGgyasyaiva grahItumucitatvAt / vyaGgayena hyupalakSitamuktaM prakArAntareNaiva bhavatIti --- 1 I - syAM ceti / paryAyoktau cetyarthaH / haririndraH / ityAha (?) zakaireti / prakArAntareNAbhidhAnamasaMgatameveti / atrAhuH - aupAdhikabhedena ghaTAkAzAdiSu bhedapratItivattattaddharmarUpopAdhibhedena dharmiNo'pi bhedAdvyaGgyasyAbhidhAviSayatvamastyeva / yadvA vyaGgayatAvacchedakApekSayA vAcyatAvacchedakaM yatra cArutaramiti lakSaNatAtparyam / prAptAprAptavivekena tathaiva tAtparyonnayanAditi / atiriktaprakAreNetyasya vyAkhyA vyaGgayeneti / na ca vyaGgayaM yatra teneti / vyaGgyatAvacchedakAtiriktadharma puraskAreNa vAcyamityarthaH / prakRte ca puNDarIkAkSapadasya bhagavati yogarUDhatvena tasya na vyaGgayatvami - ti bhAvaH / vyaGgathasyaiva grahItumucitatvAditi / sarvasvadAzayavarNanAvasaroktAnupapattiparihArAyetyarthaH / vyaGgayena chupalakSitamiti / anyatra hi vAcyaM keva For Private And Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 412 kaavymaalaa| prakArAntaragrahaNaM nAtyAvazyakamiti / ata evAsmAbhirAkSepo veti pakSAntaramapyuktam / idaM punaravaziSyate-'vApI snAtumito gatAsi na punastasyAdhamasyAntikam' iti sakalaprasiddhadhvanyudAharaNe'dhamanikaTagamananiSedharUpeNa tannikaTagamanaviziSTAyA adhamatvena rUpeNa vA dUtIsaMbhogakarturabhidhAnAtparyAyoktaprasaGgaH prAcInapakSa ivAsminnapi pakSe bhavati / sa ca vyaGgacavizeSagrahaNena tairivaitairapi nirasanIyaH / madhyasthapakSe tu nedamapi duSaNam / - tadevaM pakSANAM niSkarSe sthite yadasminprakaraNe kuvalayAnandakAreNoktaM tatsarvamavicAritaramaNIyameva / tathA hi yattAvaducyate-"namastasmai kRtau yena mudhA rAhuvadhUstanau', atra bhagavAnvAsudevaH svAsAdhAraNarUpeNa gamyo rAhuvadhUkucavaiyarthyakArakatvena rUpAntareNAbhihitaH" iti, tanna / atra hi rAhuvadhUkucau yena mudhA kRtAvityabhihitena rAhuvadhUkucavaiyarthyakAritvena rAhuzirazchedakAritvaM vyajyata iti tAvannirvivAdam / bhagavadvAsudevatvaM tu vizeSaNamaryAdAlabhyaM na kAvyamArgIyavyaGgayakakSAmAroDhuM prabhavati / anyathA 'namo rAhuzirazchedakAriNe duHkhahAriNe' ityatrApi bhagavadvAsudevatvavyaGgyatAprayuktaM paryAyoktamalaMkAraH syAt / vizeSaNamaryAdAlabhyasya ca dharmasya kiMciyaGgayatAsparzaH sannapi na sa kAvyamArge gaNyate / amundaratvAt / anvitAbhidhAne ativizeSavapuSa iva sAmAnyarUpANAM padArthAnAmanvaye / kiM ca 'rAhustrIkucanaiSphalyakAriNe haraye namaH' ityatra bhagavataH svazabdenAbhidheyasya svAsAdhAraNarUpeNApyagamyatvAdrAhuzirazchedakA lameva pratIyate / tadapekSayedaM prakArAntaraM yaniyatavyaGgayavaiziSTamitArthaH / prAcInapakSe mammaToktapakSe / asminnapi pakSe abhinavaguptoktapakSe / tairivaitairapIti / vizeSazca vaktavaiziSTyAdisahakArikAraNAnapekSatvam / kiM ca tatra vyaGga yApekSayA vAcye cArutaravAbhAvasya sahRdayasaMmatatvenAkSateH / vyaGgyameva hi tatra vAcyAccAru / madhyasthapakSe alaMkArasarvasvakRdukte prakRte / anyathA namo rAhuzirazchedeti / cintyamidam / vyaGgayApekSayA camatkAritve iSTApatteH / atattve tu cArutareNa vizeSaNena vyAvRtteH / nAsau kAvyamArge gaNyata iti rAjAjJAmAtrametat / madenairAvaNamukhe ityAdiprakAzodA For Private And Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 413 ritvenaiva vyaGgyatvameSTavyam, na svAsAdhAraNadharmarUpeNa / na cAtra paryAyoktaM nAstIti kasyApi saMgatam / yadapyuktam 'sarvasvakArasya locana - kartuzca sarvo'pyayaM klezaH kimiti na vidmaH' iti, tatra yadarthaM teSAM klezastattu tanmataniSkarSAvasara eva nirUpitam / yadapyuktam "cakrAbhighAtaM prasabhAjJayA -' iti prAcInodAharaNe yadrAhuzirazchedAvagamanaM tatra prAgukarItyA prastutAGkura eva / yattu prastutena rAhoH ziromAtrAvazeSenAliGganavandhyatvApAdanarUpe vAcye bhagavato rUpAntare upapAdite bhagavadrUpe - NAvagamanaM tatparyAyoktasya viSayaH" iti, tadapi na / yadi rAhuzirazchedAvagamanaM tvatkalpitasya prastutAGkurasya viSayaH syAttadA kiM paryAyoktena / bhagavadrapeNAvagamanaM tu vizeSaNamaryAdAlabhyatvenAsundaram 'namo rAhuzirazchedakAriNe' ityAdAviva na kasyApyalaMkArasya viSaya ityuktameva / prastutAGkurasya prAcInairasvIkArAcca / svIkAre vA prastutena svasadRzo vAkyArthaH prastuta eva yatra vyajyate sa tasya viSayo'stu / na tu kAryeNa prastutena kAraNAvagamanam / anyathA hyaprastutena kAryeNa prastutakAraNAvagamane aprastutaprazaMsaiva / prastutena kAryeNa prastutasyaiva kAraNasyAvagamanaM tu paryAyoktasya viSaya ityalaMkAra sarvasvakArAdibhiH prAcInaiH kRto viSayavibhAga ucchinna eva syAt / rAhuvadhUgatena viziSTena ratotsavena rAhu 1 haraNe tAdRzavyaGgayasyaiva sattvAcca / na ca nahi / catrAbhighAtamiti Namulantam / cakramabhihatyetyarthaH / yattvityasyAvagamane'nvayaH / asundaramiti / cintyamidam / iSTApatteH vyaGgayasaiaundaryasyAvivakSitatvAt vyaGgayApekSayA vAcyasyaivAtra cArutaratvamiti spaSTaM tadukteH / atraivAlaMkAre vyaGgayaM vAcyaparamiti dhvanikRtaH / tAdRzavizeSaNaM hi vyaGgayamAdAyaivopapadyata iti tadAzayaH / 'rAhustrIkucanaiSphalyakAriNe haraye namaH' ityatra rAhuzirazchedarUpakAraNamAtrAvagamane prastutAGkuraH / rAhuzirazchedakAritvena bhagavato'vagamane paryAyoktamapi / etena nama ityAdyagrimamapi prastutAGkurAbhAvapratipAdakamapAstam / rAjAjJAmAtratvAt / kiM ca mukhyArthatAtparyaviSayIbhUtArthena vAcyena vyaGgayena vA vAcyaM vyaktaM vA prastutaM yatra sAdRzyAdyanyatamaprakAreNa prazasyate sAprastutaprazaMsetyaprastutaprazaMsAlakSaNasya bhavatAnupadoktasya rAhuzirazchedakAritvarUpavyayAMze satvenAprastutaprazaMsayaiva nirvAhe ki paryAyokteneti niyoge uttaraM vibhAvyatAm / na cAtra dvayorapi mukhyatAtparyaviSayateti vAcyam / evaM tarhi 'Apedire'mbarapathaM' ityatrApi yadA dvayormukhyatAtparyaviSayatA tadA ko'laMkAra ityatrottaraM vibhAvyatAm / asmanmate tu prastutAGkura eva / bhavatApi For Private And Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 414 kaavymaalaa| zirazchedaH kAraNarUpo gamyate / evamanyatrApi paryAyoktaM jJeyam' iAta tvadupajIvyagranthavirodhAcca / tasmAdatra rAhuzirazchedakAritvenAvagamaH paryAyoktasya viSayaH, na tu bhagavadrUpeNeti sahRdayairAkalanIyam / asmizcAlaMkAre vyaGgacaM vAcyaparam / aprastutaprazaMsAyAM tu vAcyaM vyaGgyaparam / tenAyamalaMkAro vAcyasiddhyaGgaguNIbhUtavyaGgayabheda iti dhvanikArAnuyAyinaH / yattu "svasiddhaye parAkSepaH parArtha svasamarpaNam / upAdAnaM lakSaNaM cetyuktA zuddhaiva sA dvidhA / ' ityuktayuktyA lakSaNAdvayAzritatvAdanayoravAntaro'pi viSayabhedo'sti" iti svamUlagranthAzayaM varNayatA vimarzinIkAreNoktam, tanna / nahi 'cakrAbhighAtaprasabhAjJayaiva-' iti padye cumbanamAtrazeSaratotsavAMze bAdho'sti / yena lakSaNA syAt / evamaprastutaprazaMsAyAmapyaprastutasya prastute na lakSaNA, kiM tu vyaJjanaiveti sarvasaMmatam / anyathA paryAyokte vAcyasya prAdhAnyam, aprastutaprazaMsAyAM tu gamyasyeti siddhAntasya bhaGgaH syAt / lakSaNAyAM hi lakSyasyaiva prAdhAnyaM syAt, na vAcyasya / yatra vAcyo'rthoM'rthAntaraM khopaskArakatvenAgUrayati tatra paryAyoktam, yatra svAtmAnamevAprastutatvAtprastutamarthAntaraM prati samarpayati tatrAprastutaprazaMseti tanmUlagranthavirodhAcca / nahi lakSaNA AgUraNaM bhavati / tasmAtparyAyokta vAcyasya prAdhAnyam, aprastutaprazaMsAyAM tu neti tanmUlagranthasya tAtparyam / idaM tu bodhyam-dhvanikArAtprAcIna mahodbhaTaprabhRtibhiH svagrantheSu kutrApi dhvaniguNIbhUtavyaGgyAdizabdA na prayuktA ityetAvataiva tairdhvanyAdayo na svItatsvIkAre prakRte tenaiva gatArthatA spaSTaiva / na cAsminnalaMkAre vyaGgathaM vAcyamaramaprastutaprazaMsAyAM tu vAcyaM vyaGgayaparamato sA neti vAcyam / 'kastvaM bho:-' ityAdAvaprastutaprazaMsAyAM vyaGgayasya vAcyAGgatvena tasyA bhedakatvAt / prAcInagranthavirodhastu tatra tadRSaNapravRttasya bhUSaNameva / evaM ca sarvasvalocanakRta: klezo vyartho duSTazcetyapi samyageveti / kazcittu-"yacchabdasya buddhisthatvaM zakyatAvacchedakamiti mate 'namastasmai-' ityudAharaNam, tattadrUpeNa sarvanAmnAM zaktiriti mate tu 'nivedyatAM hanta-' ityAdi" ityAha / taibhImahA For Private And Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 415 kriyanta ityAdhunikAnAM vAcoyuktirayuktaiva / yataH samAsoktivyAjastutyaprastutaprazaMsAdyalaMkAranirUpaNena kiyanto'pi guNIbhUtavyaGgayabhedAstairapi nirUpitAH / aparazca sarvo'pi vyaGgyaprapaJcaH paryAyoktakukSau nikSiptaH / na hyanubhavasiddho'rthI bAlenApyapahnotuM zakyate / dhvanyAdizabdaiH paraM vyavahAro na kRtaH / nahyetAvatAnaGgIkAro bhavati / prAdhAnyAdalaMkAryoM hi dhvaniralaMkArasya paryAyoktasya kukSau kathaMkAraM nivizatAmiti tu vicArAntaram / ayaM cAlaMkAraH kvacitkAraNena vAcyena kAryasya gamyatve, kvacitkA. yeNa kAraNasya, kvacidubhayodAsInena saMbandhimAtreNa saMbandhimAtrasya ceti vipulaviSayaH / tatra 'tvAM sundarInivaha-' iti padye pAtivratyaskhalanena kAraNena taM prati prAptiH kArya gamyate / samAsoktiratrotthApikA / etena kAryAtkAraNapratItivatkAraNAtkAryapratItevaicitryAbhAvAt' iti TIkAkAroktamapAstam / 'apakurvadbhiranizaM dhRtarASTra tavAtmajaiH / upyante mRtyubIjAni pANDuputreSu nizcitam // ' atra bIjavApena kAraNena kulakSayaH kAryarUpo gamyate / kAryeNa kAraNasya gamyatve yathA 'tvadvipakSamahIpAlAH svarbAlAdharapallavam / pIDayantitarAM tIvradAruNairdazanakSataiH // ' atra vairiNAM suravadhUsaMbhogena kAryeNa maraNaM kAraNaM gamyate / tadubhayodAsInena yathA-'sUryAcandramasau yasya-' iti pUrvodAhRte padye sUryacandrakararajyamAnavastratvena na kAryeNa nApi kAraNena kevalaM sahacaritena gaganAmbaratvaM gamyate / evam 'yazcaraNatrANIkRtakamalAsanapannagendralokayugaH / sarvAGgAvaraNapaTIkRtakanakANDaH sa vAmano jayati // ' dibhiH / evamagre'pi / yata iti paatthH| paraM kevalam / tena tadutthApitatatkRtacamatkArasattvena / atra ca 'ayaM cAlaMkAraH kvacit' ityAdiH 'anveSTavyA' ityanto granthazcintya For Private And Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 416 kAvyamAlA | ityatra vipratyayena tadbhedAvagamAdrUpakAsaMbhavena paryAyoktaM bhavitumarhati / gamyaM cAntarvyAptacaraNakatvamantarvyAptAGgakatvaM ca / tadevaM saMkSepatastrividhaH / vAgbhaGgInAM tu paryAlocane ekasminneva vi paye'nantaprakAraH saMpadyate, kimuta viSayabhede / yathA - ' iha bhavadbhirAgantavyam' iti viSaye 'ayaM dezo'laMkartavyaH' iti, 'pavitrIkartavyaH' iti, 'saphalajanmA kartavyaH' iti, 'prakAzanIyaH' iti, 'dezasyAsya bhAgyAnyujjIvanIyAni' iti, 'tamAMsi tiraskaraNIyAni' iti, 'asmannayanayoH saMtApo haraNIyaH' iti, 'manorathaH pUraNIyaH' ityAdiH / kAryAdInAM tvAropeNa niSpattiranveSTavyA / evaM ca paryAyoktasya kAryarUpAprastutaprazaMsayA viSayApahAramAzaGkaya kAryakAraNayordvayorapi prastutatve paryAyoktam, kAryasyAprastutatve kAraNasya ca prastutatve kAryarUpA prastutaprazaMseti viSayavivekaH sarvasvakRtA kRtaH / tatra nyUnaviSayayA kAryarUpAprastutaprazaMsayA bahuviSayasyAsya viSayApahAro na saMgacchata eva / paraM tvanena tasyA viSayApahAramAzaGkaya viSayavibhAgaH kartumucitaH / iti rasagaGgAdhare paryAyoktaprakaraNam / atha vyAjastuti: AmukhapratItAbhyAM nindAstutibhyAM stutinindayoH krameNa paryavasAnaM vyAjastutiH / tRtIyAtatpuruSakarmadhArayAbhyAM yogArthadvayena dvayorapi zabdArthatvam / AmukhetyAdivizeSaNena tayoH paryavasAnAbhAvaM vadanvAdhitatvamabhipreti / ata eva nAsyA dhvanitvam / dhvanau hi nirbAdhena vAcyenAgUraNamahinArthIntaramavagamyate / na caivaM prakRte / iti kuvalayAnande dhvanitaM taTTIkAyAM spaSTaM tata eva bodhyamiti dik / / iti rasagaGgAdharamarmaprakAze paryAyoktaprakaraNam // Amukheti / zabdato vRttyA prathamapratItAbhyAmityarthaH / tadAha - AmukhetyAditi / asyA vyAjastuteH / na ca nahi / rAjeti / sUryavaMzetyAdiH / tathAbhUtavo For Private And Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 417 AdyA yathA'urvI zAsati mayyupadravalavaH kasyApi na syAditi prauDhaM vyAharato vacastava kathaM deva pratIpo vayam / pratyakSa bhavato vipakSanivahai-mutpatadbhiH krudhA yASmatkulakoTimUlapuruSo nirbhidyate bhAskaraH / / " atra rAjavarNanaprastAve nindA bAdhitA stutau paryavasyati / dvitIyA yathA'kimahaM vadAmi khala divyamate guNapakSapAtamabhito bhavataH / guNazAlino nikhilasAdhujanAnyadaharnizaM na khalu vismarasi / ' atra duzcaritotkIrtanaprastAva stutistathAbhUtA nindAyAm / atra caika evArthaH kenacidAkAreNAdau stutenindAyA vA viSayo bhUtvA prakaraNAdimahinA prakArAntareNa nindAyAH stutervA viSayo bhavati / tatra yAvAnaMzo bAdhitastAvAnevAnyathAtvena paryavasyati / aMzAntaraM tu svabhAvenaivAvatiSThate / iyaM cAlaMkArAntarasaMkIrNA yathA 'deva tvAM paritaH stuvantu kavayo lobhena kiM tAvatA __stavyastvaM bhavitAsi yasya taruNazcApapratApo'dhunA / kroDAntaH kurutetarAM vasumatImAzAH samAliGgati dyAM cumbatyamarAvatI ca sahasA gacchatyagamyAmapi // ' atra cApapratApasya samAsoktyA viTadhaureyavyavahArAzrayatvapratItiH / tanmUlA ca nindA stutau paryavasyati / yathA vA'aye rAjannAkarNaya kutukamAkarNanayana sphurantI hastAmbhoruhi tava kRpANI raNamukhe / dhitA nindAyAM paryavasyati / atra ca ubhayatra ca / prakArAntareNeti / vastumAhA. tmyAdetaddhaTakapadAnAM lakSaNayA AkSepAdvetyarthaH / tAvAnevAnyathAtveneti / tatra ca lakSaNaiva / evaM ca stuterlakSyatvAttAmAdAya dhvanitvam / lakSaNAyA: prayojanIbhUtaH stu. tyatizayAdiH / vyaGgyamAdAya dhvanitve issttaapttirev| evaM ca 'upakRtaM bahu nAma-' ityA For Private And Personal Use Only Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| vipakSANAM vakSasyahaha taruNAnAM nipatati pragalbhAH zyAmAnAmanuparatakAmAH prakRtayaH // ' atrArthAntaranyAsapoSitA / nanu kathamatra vyAjastutiH / vAcyAbhyAmeva nindAstutibhyAM stutinindayorgamyatve tasyA abhyupagamAt / nahyatra cApapratApasya kevalasya kevalavasumatyAdyAliGganaM vAcyabhUtaM nindAspadaM bhavati / samAsoktyA tvAvirbhUto viTavyavahAro nindAspadamapi na vAcyaH, api tu gamya iti cet, AmukhapratItapadena hi pratItAvaparyavasitatvamAtramatra vivakSitam / na tu vAcyatvaparyantam / gauravAt / prahate ca kiM tAvatA stavyatvamityAdinA nindAyA evopodvalanAtsamAsoktisAcivyena saiva prathamaM prarUDhA pazcAcca stutiriti na ko'pi doSaH / evaM ca 'bhAgyaM te zAlmalitaro vada kiM parikathyate / dvijaiH phalAzayA yuktaiH sevyase yadahardivam // ' ityatrAprastutaprazaMsAsaMkIrNApyeSA bhavati / etena "kiM vRttAntaiH paragRhagataiH kiM tu nAhaM samartha stUSNIM sthAtuM prakRtimukharo daakssinnaatysvbhaavH| deze deze vipaNiSu tathA catvare pAnagoSThayA __munmatteva bhramati bhavato vallabhA deva kIrtiH // ityatra prAcInapadye prakrAntApi stutiparyavasAyinI nindA kIrtiriti bhaNityonmUlitA, na tu prarohaM gamitA" iti yatsarvasvakRtoktam / yaccApi tadvyAkhyAyAM vizinyAm 'anudAharaNamevaitatpadyaM vyAjastuteH' iti dhvanyAlocanakArokti kaTAkSeNa lakSIkRtyoktaM tannirastam / "kiM vRttAntaiH' ityAdinA nindAyA eva prathamamunnayanAtsamAsoktarudgatervAcyatvasyAtantratvAt / anvayakrameNAdau vallabhayaivAnvaye tasyAzca kIrtyabhinnatvenAvasthAne sati pazAtprakaraNAdiparyAlocanavazAdvayukrameNAnvayabodhAcca / tasmAdvanyAlocanakArairuktamudAharaNaM saMgatameva / dAvapyayamevAlaMkAra ityAhuH / atrArthAntareti / samAsoktirapyatreti bodhyam / evaM ca asyAH samAsoktyAdipoSitatve ca / dvijaiH khagaiH / viNipu httessu| samayaH saMketaH / For Private And Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 419 iyaM ca vyAjastutiryasyaiva vastunaH stutininde prathamamupakramyete tasyaiva cennindAstutyoH paryavasAnaM bhavettadA bhavati / vaiyadhikaraNye tu na iti prAcAmalaMkArazAstrapravartakAnAM samayaH / ata eva yatra zabdenAbhidhIyamAnA stutinindA vA bAdhitasvarUpA nindAyAM stutau ca svasamarpaNena payavasyatIti taistatra tatra svagrantheSUpanibaham / evaM ca 'paropasarpaNAnantacintAnalazikhAzataiH / / acumbitAntaHkaraNAH sAdhu jIvanti pAdapAH // ityAdiSu sAMsArika jananindAparyavasAyinyAmapi pAdapastutau na vyAjastutitvam / prathamapratIyamAnastuteravAdhitatvAt / evaM nindayA stutergamyatve'pi / tathA anyasya stutyAnyastutau anyanindayA vAnyanindAyAM gamyamAnAyAM nAsyA alaMkateviSayaH / pUrvoktAdeva hetoH / yathA 'ye tvAM dhyAyanti satataM ta eva kRtinAM varAH / mudhA gataM purArAte bhavadanyadhiyAM januH // atra pUrvottarArdhagatAbhyAM dhyAtRstutinindAbhyAM dhyeyastutinindayoravagamaH / evaM sthite kuvalayAnandaka; stutinindAbhyAM vaiyadhikaraNyena nindAstutyoH stutinindayorvAvagame prakAracatuSTayaM vyAjastuteryadadhikamuktaM tadapAstam / yadi tu prAcInasaMketasetuM nirbhidya svaruciramaNIyA saraNirAdriyate tadA nivezyantAM sarve'pi vyaGgyaprakArA guNIbhUtavyaGgayaprakArA vA alaMkArodareSu / nivezyatAM vA vyAjastutirapi yogArthAlIDhatvAdaprastutaprazaMsAyAm / nirasyatAM ca kAryakAraNAdiviSayakatvadurAgrahastasyA iti bahuvyAkulI syAt / evaM tarhi pUrvoktaM prakAracatuSTayaM kutrAntarbhavatu iti cet, vyaGgacabhedeSviti gRhANa / nahi vyaGgayabhedAH sarve'pyaparimitA alaMkAraprakAragoSpade'ntarbhAvayituM zakyante / yaccApi kuvalayAnandakRtA nindAyA gamyatve udAhRtamtaiH prAcInaiH / vyaGgayabhedeSviti gRhANeti / atredaM cintyam-vyaGgyabhedeSvapyaprastutaprazaMsAparyAyoktAdyalaMkArasvIkAravadatrApyalaMkAratve bAdhakAbhAvAt / na cAprastutaprazaMsaivAstAm / vinigamakAbhAvAt / nahi lakSya eva vyAjastutirna vyaGgaya ityatra zapathAtiriktaM pramANamasti / guNIbhUtavyaGgyatvAcca na dhvanitvam / prAcInagranthavirodhastva For Private And Personal Use Only Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 420 kaavymaalaa| 'ardhe dAnavavairiNA girijayApyadhai zivasyAhRtaM devetthaM jagatItale smaraharAbhAve samunmIlati / gaGgA sAgaramambaraM zazikalA nAgAdhipaH kSmAtalaM sarvajJatvamadhIzvaratvamagamattvAM mAM ca bhikSATanam // ' atra sarvajJaH sarvezvaro'sIti rAjJaH stutyA vyAjarUpayA madIyavaidupyAdi dAridyAdi jAnannapi bahupradAnena rakSituM zakko mahyaM kimapi na dadAsIti nindA vyajyate' ityuktaM ca / tanna / 'sAdhu dUti punaH sAdhu kartavyaM kimataH param / yanmadathai vilUnAsi dantairapi nakhairapi // ' ityanupadameva tvadudAhRtapadyenAsyAtitamAM vailakSaNyAt / tatra hi sAdhu kimataHparaM kartavyamiti varNairudIritA sAdhukAriNItvarUpA stutiH zrutamAtraiva bAdhitA satI viparIte'thai svAtmasamarpaNena paryavasyati / iha tu sarvajJatvamadhIzvaratvaM ca na tathA / rAjavarNanaprastAve rAjagatAjJatvapAmaratvayoravivakSitatvAt / ata eva sarvajJo'pi samartho'pi mAM na rakSitavAnasi ityupAlambharUpApi nindA nAtra vivakSitA / sarvajJasya samarthasya tava daridro'haM rakSituM yogya iti svavijJApanAyA eva pratyuta vivakSitatvAt / astu vA tvaduktopAlambharUpA nindAtra gamyA / tuSyatu bhavAnevamapi / 'sAdhu dUti punaH sAdhu' iti padye sAdhukAriNItvamiva nAsminpadye sarvajJatvamadhIzvaratvaM ca vidyudgaGgurapratibhamiti zakyaM vaktum / upAlambharUpAyA nindAyA anutthAnApatteH pratItivirodhAJceti sahRdayairAkalanIyaM kimuktaM draviDapuMgaveneti / iti rasagaGgAdhare vyAjastutiprakaraNam / kiMcitkara ityasakRdAveditam / draviDapuMgaveneti / aticirakAlaM kRtayA sevayA duHkhitasya tato'prAptadhanasya bhikSo rAjasevAM tyaktumicchata IdRzavAkye vaktRvaiziSTayAdisahakAreNApAtapratIyamAnastutenindAparyavasAyitayA vidyudbhaGgurapratibhatvamastyeveti samyagevoktaM draviDaziromaNinA / pUrvoktarotyA svasya bhikSATanoktyA cakAreNa ca tattvasyAnubhavasiddhalAt / sAdhu dUtItyudAharaNe'pi dUtyA duzcaritatvAdivaiziSTayaM pramANAntareNa prAgeva jAnatAM vAcyArthe bAdhajJAnaM spaSTameva / 'kastvaM vAnara' ityatrApyatiza For Private And Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 421 athAlepaH 'upmeysyopmaansNbndhisklpryojnnisspaadnkssmtvaadupmaankaimrthymupmaanaadhikssepruupmaakssepH| iti kecidAhuH / tanmate cetthamudAharaNaM nirmANIyam - 'abhUdapratyUhaH kusumazarakodaNDamahimA - vilIno lokAnAM saha nayanatApo'pi timiraiH / tavAsminpIyUSaM kirati paritastanvi vadane kuto hetoH zveto vidhurayamudeti pratidinam / / ' yathA vA 'vasudhAvalayapuraMdara vilasati bhavataH karAmbhoje / cintAmaNikalpadrumakAmagavIbhiH kRtaM jagati // ' Adye upamAnaprayojananiSpAdanaM zAbdam, dvitIye tvArthamiti bhedaH / apare tu'pUrvopanyastasyArthasya pakSAntarAlambanaprayukto niSedha AkSepaH / ityAhuH / teSAM mate idamudAharaNIyam 'surANAmArAmAdiha jhagiti jhaJjhAnilahatAH / ___ pateyuH zAkhIndrA yadi tadakhilo nandati janaH / kimebhirvA kArya ziva ziva vivekena vikalai zciraM jIvannAstAmadhidharaNi dillInarapatiH // ' atra kimebhirityuttarArdhena pUrvArdhoktapakSapratikSepamAtra pakSAntarAlambanena kriyate / yathA vA 'kiM niHzaGkaM zeSe zeSe vayasi tvamAgato mRtyuH / athavA sukhaM zayIthA jananI jAgarti jAhnavI nikaTe // ' yitavIratvena prasiddhahanumato nindA svAtmanyaparyavasyantI itarastutimAdAyaiva paryavasyati / itarastuterbalAdAkSiptatvAnna dhvanitvamiti dik // iti rasagaGgAdharamarmaprakAze vyAjastutiprakaraNam // ziSyAvadhAnAya prtijaaniite-atheti| upameyasyopameti / amumAkSepaM pratIpaM For Private And Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 422 kAvyamAlA / anye tu"niSedho vaktumiSTasya yo vizeSAbhidhitsayA / vakSyamANoktaviSayaH sa AkSepo dvidhA mataH // ' vizeSaM vyaGgayarUpamarthavizeSaM vaktuM vivakSitasya prakRtArthasya niSedho niSedhasadRzaH kathanAdipratyAkhyAnarUpaH / sa vakSyamANaviSaya uktaviSayazceti dvividhaH" ityAhuH / teSAM mate itthamudAhAryam - 'rItiM girAmamRtavRSTikirAM tvadIyAM ___ tAM cAkRtiM kRtivarairabhinandanIyAm / lokottarAmatha kRtiM karuNArasA jJAtuM na kasyacidudeti manaHprasAraH // ' atra kariSyamANasya manaHprasArasya niSedho varNanIyasyAnirvAcyatAMbodhayitum / 'zvAso'numAnavedyaH zItAnyaGgAni nizcalA dRSTiH / tasyAH mubhaga katheyaM tiSThatu tAvatkathAntaraM kathaya // ' alaMkArasarvasvakArAdayastu "prAkaraNikasyArthasya niSedho'pratiSThitatvAdAbhAsamAtrarUpaH kasyacidarthavizeSasya vidhAnaM vyanakti sa ekH| yazcAprAkaraNikasya vidhistAdRza eva sanniSedhe paryavasyati so'para ityubhyvidho'pyymaakssepH|" tatra niSedhAbhAsarUpa AkSepastAvadvividhaH-uktaviSayo vakSyamANaviSayazceti / uktaviSayo'pi dvividhaH-kvacidvastumAtraniSedhAtkvaciddastukathananiSedhAt / vakSyamANaviSayastu vastukathananiSedhAtmaka evaM sAmAnyadharmAvacchinnapratiyogitAkaH zabdAtsamayamANo'pi vizeSarUpeSTaniSedhAtmanA sthito niSidhyamAnagataM vizeSAntaramAdhatte / so'pi dvividhaHsAmAnyAzrayayatkicidvizeSanirUpaNAnirUpaNAbhyAm / tatra nirUpiteSu yatkicidvizeSeSu prayojanAbhAvAdapravartamAno niSedho vakSyamANeSTaviSaya eva saMpadyate / anirUpiteSu tu sutarAm / caturvidhe'pyasminnAkSepe iSTo kecidAhuH / so'pi dvividha iti / vakSyamANaviSayo'pItyarthaH / vyanaktItyasyAne For Private And Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 423 srthaH, tasya ca niSedhaH, tasyApyasatyatvam, arthagatavizeSapratipAdanaM ceti catuSTayamupayujyate / tena nAtra niSedhavidhiH / na vA vihitaniSedhaH / api tu niSedhenAsatyena vidherAkSipyamANatvAdyogArthadAkSepaH / sa ca prAguktadizA caturvidhaH / vidhinA tvasatyena niSedhasyAkSepe aparo'yamAkSepaH / atrApi aniSTo'rthaH, tasya vidhiH, tasyApyAbhAsatvam, arthagatavizeSapratipAdanaM ceti catuSTayamupayujyate / " ityAhuH / eteSAM mate cetyamudAharaNaM nirmANIyam - ' na vayaM kavayastava stavaM nRpa kurvImahi yanmRSAkSaram / raNasIni tavAvalokane taruNArko dinakauzikAyate // ' 'mAM pAhIti vidhirvidheyaviSayo vAcyaH svatantre kathaM nopekSyo bhavatAsmi dIna iti gIH zlAdhyA na saMkhyAvatAm / evaM doSavicAraNAkulatayA deva tvayi pronmukhe vaktavyapratibhAdaridramatayaH kiMcinnahi ghUmahe // ' 're khala tava khalu caritaM viduSAmagre vivicya vakSyAmi / alamathavA pApAtmankRtayA kathayApi te hatayA || ' zvAso'numAnavedyaH zItAnyaGgAni nizcalA dRSTiH / tasyAH kiM vA pRcchasi nirdaya tiSThatvasau hatA vArtA // ' tatrAdyapadye kaveruktau kavitvaniSedho bAdhito mithyAvAditvaniSedhAtmanA paryavasyannuttarArdhagatasyArthasya satyatvarUpaM vizeSaM vyanakti / evaM dvitIyapadye rakSaNadAnayoH kathanasyeSTatvAnniSedho bAdhitastayorvivakSitatve paryavasyannavazyAnuSTheyatAm / tRtIye khalasaMbandhivRttAntakathanatvena sAmAnyarUpeNa prakRtapaizunyAdivRttAntakathanasya vakSyamANasya niSedhaH kathyamAnastasya cintitaduHkhapradatAm / caturthe kaMcana tatsaMbandhinyA vArtAyA aMzaM zvAsatAnavAdikaM kathayitvA kriyamANo niSedho vakSyamANamaraNavArtAviSayaH saMstasyA mukhAdaniHsaraNIyatAm / eSu niSedhasyApratiSThAnAnna vihitaniSedhaH, nApi niSedhavidhiH / For Private And Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 424 kaavymaalaa| 'taponidhe kauzika rAmacandraM ninISase cennaya kiM vikalpaiH / nirantarAlokanapuNyadhanyA bhavantu vanyA api jIvabhAjaH // ' atra putrasnehAkulasya dazarathasya vAkye nayeti vidhirbAdhito mA nayeti niSedhe paryavasito'nyathA tu mama prANaviyogo bhaviSyatItyartha vyanaktIti vidhyAbhAsarUpo'yamAkSepaH / evamudAharaNeSu sthiteSu prAcInamatAnusAriNyAkSepodAharaNAnyeteSAM mate'nudAharaNAnyeva / itthaM ca prAthamikamatasiddha AkSepaH pratIpaprabhedaH / dvitIyamatasiddhastu vihitaniSedha eva na punarAkSepaH / tatra niSedhasyAnAbhAsarUpatvAt / iti tdaashyH| itare tu "niSedhamAtramAkSepaH / ' camatkAritvaM cAlaMkArasAmAnyalakSaNaprAptameva / tacca vyaGgayAthai sati saMbhavatIti savyaGgayo niSedhaH sarvo'pyAkSepAlaMkAraH / evaM copameyarutopamAnakaimarthakyapakSAntarAlambanakRtaprAcInapakSakaimarthakyavizeSapratipAdanaprayojakoktavakSyamANakathanakaimarthakyAnAmanupadoktaniSedhavidhyAbhAsayozca saMgrahaH" itypyaahuH| athAkSepadhvanistanmatAnusAreNodAhiyate 'tvAmavazyaM sisRkSanyaH sRjati sma kalAdharam / kiM vAcyaM tasya vaiduSyaM purANasya mahAmuneH // ' atra yeSAmupamAnakaimarthyamAkSepasteSAM tvayi sati kiM kalAdhareNetyaMzamAdAya, yeSAM ca niSedhamAtramAkSepasteSAM vRddhasya brahmaNo vaiduSyaM nAstItyaMzamAdAya ca dhvaniH / nanu kiM vAcyaM tasya vaiduSyamiti vaidupyokteH sabAdhAyA jhaTiti vaiduSyAbhAve paryavasAnAdupamAnakaimarthyasyApi jhagityeva pratItarvAcyakalpatvAtkathaM nAma dhvanitvaM syAditi / naiSa doSaH / brahmaNo hi tvAM sisRkSataH karaNapATavasaMpattyarthamAdau pANDulekhavadin, nimitavataH kiM vaiduSyaM vAcyamiti vaiduSyokternirbAdhatvAdAdau satyAM vizrAntau pazcAdavazyaM purANasyetyetadarthaparyAlocanena vaiduSyAbhAvacandrakaimarthyayoH paryavasAnamiti na dhvanitvaskhalanam / yeSAM tvAbhAsarUpa eva niSedha AkSepasteSAM na prAgukta AkSepadhvanirapi tvayam / For Private And Personal Use Only Page #441 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 'tvAM gIrvANaguruM sarve vadantu kavayastu te / samAnakakSastenAsItyeSo'rthastu mato mama // ' ___ atra kavervAkye bAdhitatvAdAbhAsarUpo nAhaM kaviriti niSedho gamyamAno mithyAvAditvAbhAvarUpeNa paryavasannuttarArdhArthasya satyatArUpaM vizeSa gamayati / itthaM svasvAbhimAnabhedAdAkSepANAM bhedAttaddanInAM sthite viveke 'sa vaktumakhilAzakto hayagrIvAzritAnguNAn / yo'mbukumbhaiH paricchedaM jJAtuM zakto mahodadheH // ' iti padyaM dhvanikArairAkSepadhvanitvenodAhRtaM 'svAbhimatAkSepAnabhivyakteranudAharaNamevaitat' iti niyuktikaM vadannalaMkArasarvasvakRtparAstaH / nadyAbhAsarUpa eva niSedha AkSepa ityasti vedasyAjJA / nApi prAcAmAcAryANAm / na cApi yuktiH / yena dhvanikAroktamupekSya tvaduktaM zraddadhImahi / pratyuta vaiparItyamevocitam / dhvanikatAmAlaMkArikasaraNivyavasthApakatvAt / na. hyasmizAstre AkSepAdizabdasaMketagrAhakaM pramANAntaramasti / Rte prAcInavacanebhyaH / anyathA sakalaviparyAsApatteH / yattu- . __ 'narendramaule na vayaM rAjasaMdezahAriNaH / __ jagatkuTumbinaste'dya na zatruH kazcidiSyate // ' iti padyamalaMkArasarvasvakAramatenodAhRtyetthamuktaM kuvalayAnandakRtA'atra saMdezahAriNAmuktau na vayaM saMdezahAriNa iti niSedho'nupapannaH saMdhikAlocitakaitavavacanaparihAreNa yathArthavAditve paryavasyansarvajagatIpAlakasya tava na kazcidapi zatrubhAvenAvalokanIyaH kiM tu sarve'pi rAjAno bhRtyabhAvena saMrakSaNIyA iti vizeSamAkSipati' iti, tanna / tvaduktasya vizeSasya niSedhAvyaGgayatvAt / nahi na vayaM rAjasaMdezahAriNa ityukte tava na kazcidapi zatrubhAvenAvalokanIyaH kiM tu sarve'pi rAjAno bhRtyatridhvanuSaGgaH / vaiduSyaM pANDityam / sarvasvakAraH parAsta iti / tadguNavaktA nA. stIti niSedhasya guNAparimitatvavyaGgayasahitasyAkSeparUpasya vyaGgayasya sattvAditi bhAvaH / alaMkArasarvasvakArastu-niSedhAbhAsa AkSepaH / 'nAhaM dUtI tanostApastasyAH kAlAnalopamaH' ityadAharaNamiti / tasyAyaM bhAvaH-yo niSedho bAdhitaH sannarthAntaraparyavasito For Private And Personal Use Only Page #442 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 426 kAvyamAlA | bhAvena saMrakSaNIyA iti vizeSo'vagamyate / avagamyate ca jagatkuTumbina ityAdyuttarArdhe prayukte / yo hi niSedhamAtrasAmarthyAkSipto vizeSastaM niSedha AkSipatIti yuktaM vaktum, na tu parakIyaM vizeSam / tathA hi rAjasaMdezahAriNA prayukte na vayaM rAjasaMdezahAriNa iti vAkye svasminsvaniSedhasya bAdhAdrAjasaMdezahAripadena lakSaNayA rAjasaMdezahAriniSThakaitavavacanaprayoktRtvAdidharmavanta upasthApyante / prayojanaM ca tanniSedhe sati svagatasya satyavaktRtvAdeH svavacanagatasya satyatvAdeva pratyayaH / ayameva ca vizeSasyAkSepaH / evaM sthite kimucyate tava na kazcidapi zatrubhAvenetyAdi / yadi tu pUrvoktAdeva bAdhAdrAjapadasya zatrulakSaNayA na vayaM zatrusaMdezahAriNa iti prAptenArthenAsmatsvAminaH zatrava eva na bhavanti kiM tu bhRtyabhAvena pAlanayA iti vizeSo'vagamyata ityucyate tadA tRtIyakakSyArUDho nAsmatsvAmina iti niSedha AkSepaH syAt, na tadutthApakastvadukto yathAzrutaniSedhaH / yadi tu paramparayA yathAkathaMcidvizeSotthApako'pyAkSepa ityucyate, tathApi 'saMdhikAlocitakaitavavacanaparihAreNa yathArthavAditve paryavasyan' ityAdestvadvacanasyAsaMgatireva / nahi yathArthavAditvena kevalena tvadukto vizeSa AkSeptuM zakyate, kiM tUttarArdhenAkSiptaH paripoSTum / tasmAdyatra tvayA niSedhasya paryavasAnamuktaM sa eva vizeSastasyAkSepyaH, na tu vizeSAntaram / ata eva " bAlaka nAhaM dUtI - ' ityatra dUtItvasya vastuno niSedhena vastuvAditvAdivizeSo vyajyate" ityalaMkArasarvasvakRtoktaM saMgacchate / iti rasagaGgAdhara AkSepaprakaraNam / vizeSAkSepa kasmizcidvizeSe AkSeptavye sAhAyakaM karoti sa AkSepa iti tadarthaH / nAhaM dUtItyasya dUtyA uktau bAdhitatvAhUtIpadena mithyAvAditvaviziSTA lakSyate / tanniSedhazca satyavAditve paryavasyati / evaM ca tadbodhyasatyavAditvasahakRtaM tanostApa iti vAkyamidAnImevAgatyojjIvayeti vizeSamAkSipati / anyathA saMghaTanamAtraprayojanakatvAvagama eva tasya syAditi tatkAlocitakaitavavacanatve vAkyasaMbhAvanA syAditi / yattu satyavAditvarUpavizeSamAdAyaivAkSepatvamiti, tanna / tasyAcamatkAritvAt / tanostApa ityAdinoktavizeSe vyaJjanIye sahakAritvaM tu tasyAstItyanubhavasiddham / taM vinA tenApi tasyAnAkSepAt / etena 'narendramaule' iti kuvalayAnandoktamapi vyAkhyAtam / evaM yattu narendramaule' ityAdi, 'natu vizeSAntaram' ityantagrantho'pi cintya evetyAhuH / tavetyAdi SaSThI kartuH zeSatve // iti rasagaGgAdharamarmaprakAze AkSepaprakaraNam // For Private And Personal Use Only Page #443 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 427 atha virodhamUlAlaMkArAHekAdhikaraNasaMbaddhatvena pratipAditayorarthayorbhAsamAnakAdhikaraNAsaMbaddhatvamekAdhikaraNAsaMbaddhatvabhAnaM vA virodhH| yahA ekAdhikaraNAsaMbaddhatvena pratipAdanaM sH| sa ca prarUDho'prarUDhazca / prarohazca bAdhabuddhayanabhibhUtatvam / tadvaiparItyamaprarohaH / tatrAdyo doSasya viSayaH, dvitIyazcAlaMkArasya / ata evemaM virodhAbhAsamAcakSate / A ISadbhAsata ityAbhAsaH / virodhazcAsAvAbhAsazceti / Amukha eva pratIyamAno jhagiti jAyamAnAvirodhabuddhitiraskRta iti yAvat / tatrApi kAryakAraNAdibuddhyanAlIDho virodhAbhAso virodhAlaMkAraH / tadAlIDhastu vibhAvanAdirvakSyamANaH / asya ca jAtiguNakriyAdravyANAM padArthAnAM madhye jAterjAtiguNakriyAdravyaiH, guNasya guNakriyAdravyaiH, kriyAyAH kriyAdravyAbhyAm, dravyasya dravyeNetyapunaruktA daza bhedAH / kriyA cAtra na vaiyAkaraNAnAmiva zuddhA bhAvanA / nApi naiyAyikAnAmiva spandarUpA / kiM tu tattaddhAtuvAcyA viziSTavyApArarUpA / udAharaNam-- 'kusumAni zarA mRNAlajAlAnyapi kAlAyasakarkazAnyabhUvan / mudRzo dahanAyate sma rAkA bhavanAkAzamathAbhavatpayodhiH // ' atra puraH sphurannapi jAtyAdInAM virodho virahiNIduHkhajanakatvavimarzanAnnivartate / 'tvayi dRSTe tvayA dRSTe bhavanti jagatItale / mahAnto'pyaNavo rAjannaNavazca mahattarAH // ' 'khalAnAmuktayo hanta komalAH zItalA api / hRdayAnIha sAdhUnAM chindantyatha dahanti ca // ' prAgvadAha-atheti / saMbaddhatvena pratIti / zanirazanizcetyAdi vAraNAye. damiti kazcit / vinigamanAvirahAdAha-ekAdhIti / tayostattvena bhAne bhramamalakatvAdAha-yadveti / viSaya ityasyAgre'pyanuSaGgaH / kAlAyasaM loham / deva rAjan / For Private And Personal Use Only Page #444 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 kAvyamAlA / 'vicArita mahimAna tvadIye nityanirgale / paramAtmangaganamapyAdhatte paramANutAm // ' 'harSayanti kSaNAdeva kSaNAdeva dahanti ca / yUnaH smaraparAdhInAnnirdayA hanta yoSitaH // ' 'kAntAre vilapantInAM tvadarAtimRgIdRzAm / devitAni samAkarNya haridbhirapi cukSubhe // ' ityAdi svayamUhyam / ___ atra jAtyAdiriti dharmamAtraM vivakSitam / upalakSaNaparatvAt / tena 'yaH kila bAlako'pi purANapuruSaH', 'vizuddhamUrtirapi nIlAmbudanibhaH', 'jagadvitakadapi jagadahitakat', 'agodvArako'pi nAgoddhArakaH', i. tyAdau sakhaNDopAdherabhAvasya ca parigrahaH / vastuto jAtyAdibhedAnAmahRdyatvAcchuddhatvazleSamUlatvAbhyAM dvividho jJeyaH / nanu 'hitahadapyahitakRt', 'agoddhArako'pi nAgoddhArakaH' ityAdau virodhasya pratibhAmAtram, zleSa eva tvalaMkAraH / tasya svaviSaye prAyazaH sarvAlaMkArApavAdakatvAditi cet, kaTiH zRNoti / idaM tu bodhyam-yatrApizabdAdivirodhasya dyotakastatra virodhaH zAbdaH, anyatra tvArtha iti tAvatprAcAM siddhAntaH / tatra zAbdatvaM zabdakaraNakapratItigocaratvaM virodhasya na ghaTate / 'trayo'pyatrayaH' ityAdau niyateSu vizeSaNavizeSyasaMsargeSu virodhasya kutrApyasamAvezAt / na ca tadadhikaraNAttitvamiva tatpratiyogikatvamapi virodhaH / tathA ca prakRte naarthottarapadArthayoH pratiyogitvasya saMsargatvAtsaMsarga eva virodhasya samAveza iti vAcyam / 'supto'pi prabuddhaH' ityAdau tathApyasamAvezAt / nahi suptaH suptatvaviruddhaprabuddhatvavadabhinna iti zAbdadhIranubhavasiddhA / yena lakSaNAdi kusRSTau yatemahi / atrAhu:--'supto'pi prabuddhaH', 'trayo'pyatrayaH' ityAdiSu virodhodAharaNeSu zabdadvayena zayitatvajAgaritatvAdidharmadvayasyAdAvupasthitau saMbandhijJAnAdapi zabdasAcivyAttadgato virodho'pi smayate / anantaraM ca pratibandhakajJAnasAmagryA balavattvAdviruDAvimau dharmAviti mAnase vaiyaJjanika vA virodhabodhe jAte tena pratirodhAcchayitajAga For Private And Personal Use Only Page #445 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / ritayorabhedabuddheranutpAdAdvitIyazaktyA prAdurbhAvitaM dvitIyArthamAdAyAnvayabodhaH, na tu viruddhArtham / virodhadhI zithilamUlA nivartamAnApi kavisaMrambhagocaratayA camatkArakAraNamiti prAcAM niSkarSa: / navyAstu -- 'a 429 prAdurbhAvaM vinA virodhAbhAsa eva na saMbhavati / tatraiko virodhasyochAsakaH dvitIyazrAnvayabodhaviSaya iti tatsatyam / paraM tu anvayabodhaviSaye dvitIyArthe virodhollAsako'pyartho bhede'pi zleSabhittikAbhedAdhyavasAya ityuktadizA abhinnatayA bhAsate / evaM cAviruddhaM dvitIyArthamAdAyAnvayabodhe satyapi svAspadIbhUtasya viruddhArthasya niHzeSatayA nivRtterabhAvAdardhamRtaH zvasanniva virodho'pi mAnasaM bodhAntaramArohati / ata eva camatkArItyucyate / nahi niHzeSatayA nivRttazcamatkAraM janayitumISTe / na cAntareNa camatkArajanakatAmalaMkAro bhavati / tasmAdvirodhiyo nAtIva zithilamUlatvam, nApi cAtyantikI nivRttiH' ityAhuH / nanu apizabdAdInAM prayoge zAbdo virodho bhAsata iti tathApyasaMgatam / nipAtAnAM zAbdikanaye zakterasvIkArAditi ceta na / nirUDhalakSaNAyA iva nirUDhadyotanAyA api zaktisamakakSatvAt / atha jAtyordravyayozca virodhAlaMkAro na bhavitumISTe / 'kusumAni zarAzcandro vADavo duHkhite hRdi' ityAdAvAropamUlasya rUpakasyaivollAsAt / yadi ca satyapyArope virodhAbhAsa ucyate, ucyatAM tarhi 'mukhaM candraH' ityatrApi sa eva / na ca rUpakaviSayasya sarvasyApi virodhenAkrAntatvAnnirviSayatvApatyA svaviSaye rUpakaM virodhasya guNAdau sAvakAzasyApavAda iti vAcyam / 'kusumAni zarA:', 'mRNAlavalayA For Private And Personal Use Only haridbhirdigbhiH / na ca nahi / nivRttirityAhuriti / vayaM tu brUmaH - supto'pi ddha ityAdI samAnAdhikaraNavibhaktyarthayorabhedaH / apizabdena ca samabhivyAhRtaikapadArthatAvacchedakaviruddhatvamaparapadArthatAvacchedake yotyate / tatra gamakadvayasattvAtprakaraNAderniyAmakasyAbhAvAccArthadvayamapi yugapadavabhAsate / tatrAbhedasya mukhyavAkyArthatvAttadyogyArthasya viruddhArthazleSabhittikAbhedAdhyavasAyena vizeSaNatvaM viruddhArthasya tatreti yuktam / evaM ca svApaviruddha jAgaraNA bhinnaviziSTajJAnAzraya iti bodhaH / yatra tvapizabdAbhAvastatra prathamataH zAbdAnvayabodhe jAte sahRdayatAvazAdvitIyArthopasthitau virahAdyudbodhakasahakRtaikasaMbandhijJAnavidhayA virodhopasthitau vyaJjanayaiva tAdRzabodhaH / ataevApizabdAbhAve vi rodho vyaGgaya ityAhuH / virodhasyAbhAsattvaM cAhAryabodhaviSayatvAtkAryaniSpAdakatvAbhA - Page #446 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 430 kaavymaalaa| didanadahanarAziH', 'candro vADavaH', 'zaMkaracUDApagA kAlindI' ityAdau tvadabhISTavirodhasyAptiddhiprasaGgAditi cet, satyam / iha hi alaMkAravarge yo yatra sahRdayacamatkRtipathamavatarati sa eva tatrAlaMkAra iti nirvivAdam / evaM ca rUpake 'mukhaM candraH' ityAdau yadyapyasti virodhastathApi na sa tatra pratipipAdayiSitaH / api tu candraniSThAlAdakatvAdisakalaguNAnAM mukha pratipattyarthaM candrAbheda eveti sa camatkArI, na virodhaH / pratyuta sannapi virodho vivakSitArthAnanuguNatvAnudUSita iti nAlaMkAraH / vidyamAnatAyA akiMcitkaratvAt / 'kusumAni zarAH' ityAdau tu virahiNyAdInAmavasthAyA atyadrutatvasya vivakSitatvAttadAnuguNyAyAntargabhito'pyArthoM virodhaH samullasatIti sa evAlaMkAraH / na caivamapi rUpakasthale virodho'vivakSitatvAnmA nAmAbhUdalaMkAraH, virodhasthale tu 'kusumAni zarAH' ityAdau virodhotthApanArthamabhedasyAvazyaM vivakSaNIyatvAdrpakApattiriti vAcyam / virodhavivakSAnAliGgitatvasya rUpakalakSaNe nivezyatvAt / yahA abhedasyAtra virodhotthApanArthamupAttasyAcamatkAritvAdrUpakAlaMkAratvamayuktam / tattadalaMkAralakSaNeSu alaMkArasAmAnyalakSaNe vA camatkAritvasyotatvAt / yadi tu virahiNyAdyavasthAyA atyadbhutatvAdi na vivakSitamapyarthazca na garmIkRtaH kiM tu pIDAjanakatvazyAmatvAdyatizayamAnaM vivakSyate tadAtra rUpakameva / yadi vA nagaravizeSasthiteradrutatvavivakSayA yatra hi nArINAM mukhaM candra ityucyate tadA virodhAbhAsa eveti dhyeyam / nanu 'supto'pi prabuddhaH' ityAdau yathaikenArthena virodhasyotthApanamapareNa ca nivRttiH, evam 'gaGgAyAM ghoSaH', 'maJcAH krozanti', 'kuntAH pravizanti' ityAdAvapi zakyena tasyotthAnaM lakSyeNa ca nivRttiriti virodhAbhAsaprasaGgaH / na ca dRSTAnte virodhotthApakanivartakayorarthayoH zaktyaivopasthitiH, dArTAntike tu pRthagvRttyeti vailakSaNyamiti vAcyam / satyapi vailakSaNye veneti / tadanivezajalAghavAdAha-yadveti / atra kusumAnItyatra / nanu tarhi gauravaM ta. tprayuktamastyevAta Aha-tattaditi / ito'pi lAghavAdAha-alaMkAreti / zyAmatvAdyatizayeti / zaMkaracaDApagetyatretyarthaH / eveti dhyeyamiti / evaM ca 'virodhAnupapattizcedguNadravyakriyAdiSu / amandacandanasyandaH svacchandaM dahatIha mAm // ' For Private And Personal Use Only Page #447 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 431 tvaduktavirodhAbhAsalakSaNAtiprasaGgasyAnivAraNAt / nahi lakSaNe virodhotthApakanivartakayorekavRttivedyatvamekajAtIyavRttivedyatvaM vA vivakSitam / tathA sati 'kusumAni zarAH' ityAdau prAcInarItyAvyAptiprasaGgAditi cet virodhasyAtra pratibhAne'pi kavisaMrambhAgocaratvenAcamatkAritvAt / __ ayaM ca virodhAlaMkAraH kuvalayAnandakatA utprekssaashirsko'pyudaahRtH| yathA-- 'pratIpabhUpairiva kiM tato bhiyA viruddhadharmerapi bhetttojjhitaa| amitrajinmitrajidojasA sa yadvicArahakcAragapyavartata // " iti / virodhapratItyanantaraM yatrArthAntarapratipattyA virodhasya samAdhAnaM tatra virodhAbhAsa ipyate / yathA-'ripurAjirasabhAvabhaJjano'pyaripurAjirasabhAvabhaJjanaH' ityAdau / iha tUtprekSayA virodhasamAdhAnAtmikayA mukhasthitayA virodhasyotthAnameva bhagnamiti kathamanuttiSThanneva virodhazcamatkAramUlamalaMkArabhAvaM vahet / iti rasagaGgAdhare virodhaprakaraNam / atha vibhAvanA kAraNavyatirekasAmAnAdhikaraNyena pratipAdyamAnA kaaryotpttivibhaavnaa| taduktam-'kriyAyAH pratiSedhe'pi phalavyaktivibhAvanA' iti / kriyAzabdenAtra kAraNaM vivakSitam / atra kAraNavyatirekasAmAnAdhikaraNyena kAryotpattau nibadhyamAnAyAmApAtato virodhaH pratibhAsamAno'pi taditarakAraNakalpanayA nivartate / yathAiti jayadevokto virodho virodhAbhAsa eveti bodhyam / alaMkArabhAvaM vahediti / atredaM cintyam-pratIpabhapairityatra hi viruddhadharmagatatayA svAzrayabhedakatvatyAgotprekSAyAM viruddhatayAvabhAsamAnapadArthAnAM zleSabhittikAbhedAdhyavasAyenAviruddhatAdAtmyApanAnAM sahavAso nimittam / nimittapratipAdakaM cottarArdham / virodhabhAnamantareNa viruddhadhamairapItyAdyutprekSAyA anutthAnAcca / evaM ca nimittAMze virodhAlaMkAramupajIvyaiva virodhatyAgo. prekSA arthAntarAnugRhItA / pazvAttatsAdhanatvena sthitetyutprekSAGgamatra virodha iti // iti rasagaGgAdharamarmaprakAze virodhaprakaraNam / / For Private And Personal Use Only Page #448 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 432 kAvyamAlA / 'vinaiva zastraM hRdayAni yUnAM vivekabhAjAmapi dArayantyaH / anantamAyAmayavalgulIlA jayanti nIlAbjadalAyatAkSyaH // ' atra hi dAraNe zastraM kAraNam / tadabhAve'pi dAraNamupanibadhyamAnamApAtato viruddhamapi kAminIvilAsarUpahetukatayA paryavasyati / nanvatra yasya kAyasthotpattirnibadhyate nahi tadIyakAraNatvenAvagatasya vyatirekaH pratIyate / yadIyakAraNavyatireka zca pratIyate nahi tasya kAryasyotpattinibadhyate / dAraNaM ceha pIDAvizeSo vivakSitaH, na tu dvidhAbhAvaH / zastraM ca na kAmapIDAyAH kAraNam, api tu dvaidhIkaraNasyeti cet, na / mukhyaM hi dAraNaM dvidhAbhAvanam / gauNaM ca kAmAdijanitapIDAvizeSaH / tayorgauNamukhyayordAraNayoH sAdRzyamUlenAbhedAdhyavasAnarUpeNAtizayena sati bhedasthagane dvidhAbhAvanakAraNamapi zastraM kAmapIDAkAraNaM saMpadyate / tadabhAve cAtra kAryAbhinnatayAdhyavasitasya pIDAvizeSasyopanibandhanAnna doSaH / evaM cAsminnalaMkAre sarvatrApi kAryAze abhedAdhyavasAnarUpAtizayoktiranuprANakatayA sthitA / tayA ca pAyasAdipiNDavadekIkRtasya vastutaH sadRzavastudvayasyaikAvayavasaMbandhikAraNavyatirekasAmAnAdhikaraNyenAparAvayavamAdAya paryavasAnaM bhavati / tatra ca kAryAzaH kAraNabhAvarUpavirodhino bAdhyatayaiva sthitaH, na bAdhakatayA / kAryAzasya kalpitatvAtkAraNAbhAvasya ca svabhAvasiddhatvAt / ata eva kAryAMzo rUpAntareNa paryavasyati / ata eva ca samabalavirodhidvayaghaTitAdvirodhAlaMkArAdasya vailakSaNyam / tathA coktam 'kAraNasya niSedhena bAdhyamAnaH phalodayaH / vibhAvanAyAmAbhAti virodho'nyonyabAdhanam // ' ityAhuH / athAtizayoktirna sarvasyAM vibhAvanAyAmanuprANikA / kiM tu kvacit / 'nirupAdAnasaMbhAramabhittAveva tanvate / jagaccitraM namastasmai kalAzlAdhyAya zUline / ' prAgvadAha--atheti / sAdRzyemUleneti / zveSamUlenepi bodhyam / kAryAbhinnatayeti / zastrakAdvidhAbhAvenAbhinnatayetyarthaH / vastutaH sadRzavastudvayasyeti / idaM SaSThayantaM paryavasAnamityatrAnveti / tatra sAmAnAdhikaraNyenetyanta hetuH / For Private And Personal Use Only Page #449 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| ityatra vibhAvanAyAmatizayokteradhyavasAnamUlAyA ananuprANakatvAditi / nanu kAraNAbhAve kAryotpattirasaMbhavantI kavinA abhiprAyavizeSeNa nibadhyamAnA hi vibhAvanA / na cAtropAdAnAntarAbhAve jagata utpattiH paramezvarAdasaMbhavantI yena vibhAvanA syAt / 'nAsadAsIt', 'sadeva saumyedamagra AsIt', 'AtmA vA idameka evAgra AsIt', 'asahA idamagra AsIttato vai sadajAyata' ityAdizrutibhyaH, 'ahamevAsamevAgre nAnyadyatsadasatparam' ityAdismRtibhyazca sRSTikAle bhagavadatiriktavastujAtapratiSedhAvagamAt / tasmAdatra vibhAvanAyA eva saMbhAvanA nAsti va punaratizayoktyanuprANitatvavyabhicAra iti cet / na / atra hi bhagavataH sakAzAkevalasya jagata utpatti kaverabhipretA / yena tasyA upAdAnAntaravyatireke'pi bhagavataH sakAzAtsaMbhavAdasaMbhavamUlA vibhAvanA na syAt / kiM tu jagadrUpasya citrasya / citrasya ca kevalasyopAdAnAnAM maSIharitAlAdInAmAdhArasya bhittyAdezvAbhAve kevalAkAze jAgatyevotpatterasaMbhavaH / sa ca tasya jagadrUpatAnusaMdhAnAttatkAraNatadAzrayavyatirekamAdAya nivartata iti 'nirupAdAnasaMbhAraM' ityatra niSpratyUhaiva vibhAvaneti bhavatyatizayoktyanuprANitatvavyabhicAraH / etena 'vibhAvanAyAM sarvatrAtizayoktiranuprANikA' iti sarvasvakAroktirapAstA / tathA "nirupAdAnasaMbhAraM' ityatra vibhAvanAyA evAbhAvAtkutra vyabhicAraH" iti vadan vimarzinIkAro'pi pratyukta iti / ucyate--mA sma bhUtsarvatra vibhAvanAyAmatizayoktiranuprANikA / AhAryAbhedabuddhimAtrabhevAnuprANakam / tacca kvacidatizayoktyA kvacicca rUpakeNeti na dopaH / __yattu--"kAraNaM vinA kAryotpattirekA vibhAvanA / kAraNAnAmasamagratve dvitIyA / satyapi pratibandhake kAryotpattistRtIyA / akAraNAtkAryotpattizcaturthI / virudvAtkAryajanma paJcamI / kAryAtkAraNajanma paSThI / krameNodAharaNAni 'apyalAkSArasAsiktaM raktaM tanvyA padAmbujam / ' 'astrairatIkSNakaThinairjagajjayati manmathaH / ' For Private And Personal Use Only Page #450 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 434 kaavymaalaa| 'sAtapatraM dahatyAzu pratApatapanastava / ' 'zaGkhAhINAninAdo'yamudeti mahadadbhutam / ' 'zItAMzoH kiraNA hanta dahanti sudRzo dRzau / ' 'yazaHpayodhirabhavatkarakalpatarostava / " iti SaTprakArAM vibhAvanAmudAjahAra kuvalayAnandakRt / tatredaM vaktavyam - 'kAryotpattistutIyA syAtsatyapi pratibandhake / akAraNAtkAryajanma caturthI syAdvibhAvanA // ' / ityAdibhirvibhAvanAprakArAnAlakSayatA vinApi kAraNaM kAryotpattirityapyeko vibhAvanAprakAra ityuktaM bhavati / anyathA caturthItvAdyasaMgateH / evaM ca yathA-'sAdRzyamupamA bhede', 'tadrUpakamabhedo ya upamAnopameyayoH' ityAdibhirlakSitasyopamArUpakAdisAmAnyasya pUrNAdayaH sAvayavAdayazca bhedA uktAstatheha kiM tadvibhAvanAsAmAnyalakSaNam, yallakSitasya vibhAvanAsAmAnyasyAmI bhavatoktAH prakArA upapadyeran / kAraNaM vinA kAryAtpattestu prakArAntaHpAtitvAt / athAtizayoktyAdiSviva tAdRzasakalaprakArAnyatamatvaM sAmAnyalakSaNamunneyamiti cet, evamapi prathamaprakArAdvitIyaprakArasya vailakSaNyaM durupapAdameva / kAraNAbhAve'pi kAryotpattirityatra kAraNatAvacchedakasaMbandhena kAraNatAvacchedakAvacchinnapratiyogitAkAbhAvasya vivakSitatvAt / prakArAntarasvIkArApekSayA tAdRzavivakSAyA eva laghutvAt / evaM pratibandhakamapi kAraNAbhAva eva / pratibandhakAbhAvasya kAraNatvAt / iti tRtIyo'pi bhedo na vilakSaNaH / caturthe'pi bhede kAraNAbhAva ArthaH / 'zaGkhAhINAninAdo'yam' ityukte vINAM vinaiveti pratyayAdavailakSaNyam / tasmAdAyena prakAreNa prakArAntarANAmAlIDhatvAtpaTa prakArA ityanupapannameva / yadi tu yathAkathaMcitkuvalayAnandoktiH samarthanIyetyAgrahastadetthaM samarthyatAm-tathA hi vinApi kAraNaM kAryajanmeti vibhAvanAyAH sAmAnyalakSaNam / iyaM ca tAvadvedhA-zAbdI, ArthI ca / zAbdI zAbdI ArthI ceti / atra kecit--zAbdatve aadyaa|aarthtve uttarAH paJca / tatra For Private And Personal Use Only Page #451 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| trividhA-- pratibandhakAtiriktakAraNavyaktipratiyogikAbhAvoktipUrvikA, satyAmapi kAraNavyaktau yadavacchinnatvavaikalyaprayuktaH kAryAbhAvastadvaikalyoktipUrvikA, sa ca kAraNatAvacchedakadharmaH kvacitkAraNatAvacchedakasaMbandhazca, pratibandhakoktipUrvikA ceti / Arthyapi trividhA-prakRtakAryasamAnajAtIyakAryAntarasya kAraNAt / prakRtakAryaviruddhakAryasya kAraNAt / svakAryAdvA prakRtakAryasyotpattiriti / etadarthakameva hyakAraNAdityAdi / __ iyaM ca vibhAvanA dvividhA----uktanimittAnuktanimittA ca / tatrAnuktanimittA 'vinaiva zastraM' ityatra darzitA / vilAsAnAM manmathapIDAjanakAnAmanupAttatvAt / uktanimittA yathA 'yadavadhi vilAsabhavanaM yauvanamudiyAya candravadanAyAH / dahanaM vinaiva tadavadhi yUnAM hRdayAni dahyante // ' atra hi upAtte yauvane dAhahetutvaM paryavasyati / yattu"asaMbhRtaM maNDanamaGgayaSTeranAsavAkhyaM karaNaM madasya / kAmasya puSpavyatiriktamastraM bAlyAtparaM sAtha vayaH prapede / / atra dvitIyacaraNe AsavAbhAve'pi madasya pratipAdanAdyauvanasya cotatvAduktanimittA vibhAvanA / na tu prathamatRtIyacaraNayoH / saMbharaNapuSpayormaNDanamastraM ca pratyahetutvAt / " ityalaMkArasarvasvakArAdibhiruktaM tatra vicAryate--virodhamUlA hi vibhAvanAdyalaMkArAH / virodhasyaiva vidyutprabhAvadApAtataH pratibhAsamAnasya camatkArabIjatvAt / atra hyAsavabhinnadvitIye kAraNe kAraNatAvacchedakaguNAdivaikalyadarzanena tadavacchinnakAraNAbhAvapratIti. rArthI / astu vA zAbdI / tathApi svarUpataH kAraNAbhAvakathanAtkAraNagatadharmavaikalyadvAreNa tadviziSTakAraNAbhAvakathane vicchittivizeSAt / etena prathamaprakArAdvitIyaprakArasya vailakSaNyaM netyapAstam / tRtIye pratibandhakAmAvasya kAraNatvanaye tadabhAvakathanaM zAbdam / abhAvAbhAvasya pratiyogitvanaye tasyAkAraNavanaye bhAvAbhAvasyAtiriktatvanaye vA ityrthH| Aye bhAvokteti puurvsmaadvishessH| caturthI prakRtasajAtIyakAryAntarasya kAraNa bhinnAkathanamiti kAraNAbhAva Artha eva / paJcamyAM ca prakRtakAryaviruddha kAryasya kAraNAtkathanamiti sa Artha eva / SaSThayAM tu kAryAtkAraNasyeti sa evetyAhuH // iti rasagaGgAdharamarmaprakAze vibhAvanAprakaraNam // For Private And Personal Use Only Page #452 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 436 kaavymaalaa| tvaviziSTaM madakAraNatvaM yauvanasyoktam / evaM ca yauvanasya madakAraNatAyAH zabdenaivopAttatvAt yAge nIhiyavayoriva made yauvanAsavayoH parasparanirapekSakAraNatvAvagatevirodhasya lezato'pyapratibhAnAdvibhAvanaiva nAsti / kutaH punaruktanimittA vibhaavnaa| na cAsavasya prasiddhamadakAraNatvAttena vinA madotpattivarNane virodhapratibhA bhavatyeveti vAcyam / bhavetsA, yadi yauvanasya madakAraNatvaM kavinA sAkSAnna pratipAdyeta / pratipAdite tu tasminprasiddhakAraNAtiriktatayA kavinA pratipAditamidamaNi prasiddhakAraNamiva kAraNAntaraM bhaviSyatIti vaikalpikakAraNatApratibhAnAnna virodhapratibhAnaM bhavitumarhati / tasmAdatra prathamatRtIyacaraNayoyUnAbhedarUpakam / dvitIyacaraNe tu pratIyamAnotprekSeti vivekaH / asmannirmite tUdA. haraNe dahanasyaiva prasiddhadAhakAraNatvAdyauvanasya dAhakAraNatAyA azrutatvAdahanamantareNa dAhotpattivarNane virodha ApatataH pratIyata eveti sahadayairAkalanIyam / atha 'lubdhakadhIvarapizunA niSkAraNavairiNo jagati' ityatra vibhAvanApattirnanvastu, kiM nazchinnamiti cet / AlaMkArikairatra tasyAnaGgIkArAt / nanu kAraNatAvacchedakarUpAvacchinnapratiyogitAkavena kAraNAbhAvo vishessnniiyH| prakRte ca kAraNatvAvacchinnapratiyogitAkaH prasiddhakAraNatvAvacchinnapratiyogitAko vA bhAvo na tAdRzarUpAvacchinnapratiyogitAka iti cet, 'khalA vinaivAparAdhaM bhavanti khalu vairiNaH' ityatra tathApyativyApanAt / aparAdhAbhAvasya tathAtvAt / na ca kAryAMzo'tizayoktyAlIDhatvenAbhedanizcayAlIDhatvena vA vizepaNIya iti vAcyam / 'khalA vinavAparAvaM dahanti khalu sajjanAn' ityAdau tathApi dopAnudvArAditi cet / maivam / kAryAze yadvipayitAvacchedakaM tadavacchinnakAryatAnirUpitAyAH kAraNatAyA avacchedakamiha grAhyam / dAhatvaM ceha vipayitAvacchedakam / tadavacchinnAbhinnatvena pIDAyA adhyavasAnAt / nahi dAhatvAvacchinna kAryatAnirUpitakAraNatAyA avacchedakamaparAdhatvam / api tu dAhatvAvacchinnAbhinnatvenAdhyava For Private And Personal Use Only Page #453 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / sitA yA pIDA tanniSThakAryatAnirUpita kAraNatAyA iti tadavacchinnapratiyogitAkA bhAvasAmAnAdhikaraNyena kAryotpattivarNane'pi nAtra vibhAvanAprasaGgaH / yadi tu 'khalA vinaiva dahanaM dahanti jagatItalam' iti kriyate tadA bhavatyeva vibhAvanA / evam - 'kamalamanambhasi kamale ca kuvalaye tAni kanakalatikAyAm / sA ca sukumArasubhagetyutpAtaparamparA keyam // ' iti parakIyapadye'tizayoktyudAharaNe'pyastyeva vibhAvanA / paraMtu 'kamalamanambhasi' ityaMze zAbdI / 'kamale ca' ityAdau svArthIti saMkSepaH / iti rasagaGgAdhare vibhAvanAprakaraNam / www..c Acharya Shri Kailassagarsuri Gyanmandir atha vizepoktiH prasiddhakAraNakalApa sAmAnAdhikaraNyena varNyamAnA kAryAnutpattirvizepoktiH / tatra satyapi kAraNasamavadhAne kAryasyAnutpattau virodhaH pratibhAsamAnaH prasiddhetarakAraNavaikalyadhiyA nivartate / yathA 437 'upaniSadaH paripItA gItApi ca hanta matipathaM nItA / tadapi na hA vidhuvadanA mAnasasadanAdvahiryAti // ' yathA vA For Private And Personal Use Only 'pratipalamakhilAMllokAnmRtyumukhaM pravizato nirIkSyApi / hA hatakaM cittamidaM viramati nAdyApi viSayebhyaH ||' atropaniSadarthavimarza sakalalokAnityatvajJAne prasiddhaviratihetau satyapi viratyanutpattivarNanAdrAgAdhikyarUpaM pratibandhakaM pratIyate / iyamanukvanimittA / viratyanutpattinimittasya pratibandhasyAnupAttatvAt / atrava ' rAgAndhaM cittamidaM' iti nirmANe uktanimittA / kecidacintyanimittAM tRtIyAmAmananti / udAharanti ca - 'sa ekastrINi jayati jaganti kusumAyudhaH / haratApi tanuM yasya zaMbhunA na balaM hRtam // ' Page #454 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 438 kaavymaalaa| anuktanimittAyAM nimittaM nimittatAvacchedakarUpeNa cintyamAnaM pra. tIyate / iha tu na tathA / kiM tu bhaviSyati kiMcinnimittamityAkAraNetyanuktanibhittAto'cintyanimittAyA bheda iti hyeSAmAzayaH / anye tu'nAnuktanimittAyAM cintyatvaM nimittavizeSaNam / bhedAntarakalpanAgauravaprasaGgAt / kiM tu cintyamacintyaM ceti dviprakArakamapi nimittaM yatra noktaM sAnuktanimittA / tenAcintyanimittA anuktanimittAto na pRthagbhAvamarhati' ityAhuH / atra ca kAraNasamavadhAna kAryAnutpatterbAdhyamiti bahavaH / vastutastu kAryAnutpattirevAsminnalaMkAre bAdhyA / 'karpUra iva dagdho'pi zaktimAnyo jane jane / namo'stvavAravIryAya tasmai makaraketave // ' 'sa ekastrINi jayati jaganti kusumAyudhaH / haratApi tanuM yasya zaMbhunA na balaM hRtam // ' iti prAcInaprasiddhodAharaNeSu kAraNasamavadhAnasya kAmazarIranAzarUpasya pramANasiddhatvena bAdhyatvAyogAt / yataH kAmasya zarIranAze'pi zaktibalayo zaH kuto na jAta ityeva sarvajanInaH pratyayaH, na tu zaktibalayoH satoH kathaM zarIranAza iti / 'dRzyate'nudite yasminnudite naiva dRzyate / - jagadetannamastasmai kasmaicidbodhabhAnave // ' / ityatrodayAbhAve jagadarzanasya, udayasatve darzanAbhAvasya varNane'pi na vibhAvanAvizeSoktI / nAtra sAhajikasUryodayo varNyate / yena tayoH prasaGgaH syAt / tathAtve tUktisaMbhava eva na syAt / kiM tu brahmAtmyaikyabodhasUryodayaH / tasya ca jagadadarzanameva kAryam / na tu jagaddarzanam / tathAtve tu sUryodayasyevAsyApyuktisaMbhavo na syAt / ata eva vyatirekolAsastAdrUpyarUpakAlIDhe saMgacchate / kAraNabhAvakAryAbhAvayoryatra pratiyo prAgvadAha-atheti / tAdrapyarUpakAlIDha iti / vaidharmyasya zabdopAttatvAdabhedasya pratItyasaMbhavAdacamatkAritvAcca tadvRttidharmavattvasyaiva pratIterasya tAdrapyarUpakatva For Private And Personal Use Only Page #455 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 439 rasagaGgAdharaH / gitAvacchedakaviziSTavaiziSTayena zrutyA pratipAdanaM tatra vibhAvanAvizeSoktyoH zAbdatvam / anyatrArthatvam / yathA-- 'bhagavadvadanAmbhoja pazyantyA apyaharnizam / tRSNAdhikamudeti sma gopasImantinIdRzaH // ' loke hyasaMnikarSastRSNAkAraNam / tadabhAve saMnikarSe'pi tRSNopanibahA / tathA saMnikarSastRptikAraNam / tasminsatyapi tRptyabhAvo bodhitaH / paraMtu kAraNAbhAvakAryAbhAvayorna prAguktaprakAreNa pratipAdanamityArthatvameva tadubhayasaMzayasaMkarasya / amumeva cArtha manasikatya mammaTabhaTTaiH 'yaH komAraharaH' iti padyamudAhRtyoktam---'atra sphaTo na kazcidalaMkAraH' iti / vAmanastu--'ekaguNahAnikalpanAyAM sAmyadAyaM vizeSoktiH' ityAha / udAjahAra ca-'ghutaM hi nAma puruSasyAsiMhAsanaM rAjyam' iti / atra hi dyUte rAjyaM tAdAtmyenAropyate / tatra siMhAsanarahitaM hi dyUtaM siMhAsanasahitarAjyatAdAtmyaM kathaM vahedityAroponmUlakayuktinirAsAyAropyamANe rAjye'pi siMhAsanarAhityaM kalpyate / tena dRDhAropaM rUpakamevedam / na vizeSoktiH / evaM ca 'acaturvadano brahmA dvivAhuraparo hariH / __ abhAlalocanaH zaMbhubhagavAnvAdarAyaNaH // ' iti paurANapadye'pi rUpakameva / tathA guNAdhikyakalpanAyAmapi tadeva / yathA-'dharmoM vapuSmAnbhuvi kArtavIryaH' ityAdau / etena 'ekaguNahAnyupacayAdikalpanAyAM sAmyadAya vizeSaNam' iti vizeSAlaMkAraM lakSayanto'pi prtyuktaaH| iti rasagaGgAdhare vizeSoktiprakaraNam / athAsaMgatiHviruddhatvenApAtato bhAsamAnaM hetukaaryyovaiydhikrnnymsNgtiH| vyavahAra iti dik / na prAguktaprakAreNeti / pratiyogitAvacchedakavaiziSTayena zrutyA pratipAdanAbhAvAdityarthaH // iti rasagaGgAdharamarmaprakAze vizeSoktiprakaraNam // For Private And Personal Use Only Page #456 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 440 www. kobatirth.org kAvyamAlA | 'mRzati tvayi yadi cApa svApaM prApanna ke'pi narapAlAH / zoNe tu nayanakoNe ko mapAlendra tava sukhaM svapitu // ' atra cApasparzanayanazoNitrIhatvoH svApanAzarUpakAryavaiyadhikaraNye'tiprasaGgavAraNAya viruddhetyAdi / iha ca vibhinnadezasthayoreva tayoH kAryaprayojakatayA virodhAnavakAzAt / nanu zoNimAbhivyaktasya roSasya kAlikasaMbandhena hetutvAdastu nAma kAryabhinnadezatvam cApasparzasya tulI - layA kRtasya svarUpato hetutvAbhAvAttajjJAnaM svApanAze hetutvenAbhyupagantavyam / evaM ca tasya kathaM vaiyadhikaraNyamiti cet / na / prayojakasyApi hetupadanAtra grahaNAdadoSaH / prayojakatvaM ca cApasparzasya bhramAtmakaropAnumitiliGgatvAt / udAharaNam yathA vA Acharya Shri Kailassagarsuri Gyanmandir 'aGgaiH sukumArataraiH sA kusumAnAM zriyaM harati / maharati hi kusumatrANI jagatItalavartino yUnaH // ' 'dRSTigIdRzo'tyantaM zrutyantaparizIlinI / mucyante bandhanAtkezA vicitrA vaidhasI gatiH // atrAdyodAharaNe zuddhA, dvitIye tu SopabRMhiteti vizeSaH / praharatItyatrAbhedAdhyavasAyalakSaNenAtizayenAparAdhanimittakatADanarUpatayAvasthite kAmapIDane viSayyaMzamAlambya taM prati samAnAdhikaraNatayA prasiddhasya hetoraparAdharUpasya vaiyadhikaraNyajJAnAtpuraH spharanvirodho viSayAMzavimarzottaraM taM prati kusumazrI haraNAbhivyaktazobhA vizeSasya bhAvanopanItasya tadvAbanAyA vA hetutvasya pratimaMdhAnAnnivartata ityabhedAdhyavasAnamanuprANakam virodhAbhAsotkarSakaH / evamanyatrApi bodhyam / asyAM ca vibhAvanAyAmiva kAryAze'tizayoktyanuprANanamAvazyakam / anyathA virodho duSparihara eva syAt, ityalaMkAra sarvasvakArAdInAM matam / prAgvadAha-- atheti / vaiyadhikaraNyaM bhinnadezatvam / prayojaketi / yata ityAdiH / bhramAtmakaroSAnumitIti / lIlayA karaNAdramAtmakatvam / zleSopabRMhiteti / For Private And Personal Use Only Page #457 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 441 tacca 'dRSTirmagIdRzaH' ityasmannirmitodAharaNa vyabhicArAdasaMgatam / nahi 'mucyante bandhanAtkezAH' ityatra keza dhanamuktyaMze'tizayoktirasti / kiM tu zleSabhittikAbhedAdhyavasAnamAtram / tasmAdyena kenApi prakAreNa kAryAMze'bhedAdhyavasAnamAvazyakamiti tu saMgatam / yadyapi 'dRSTirmagIdRzaH' ityAdI kAraNAMze'pi zleSAdinAbhedAcyavasAyaH saMmavati, tathApi nAsau tadaMze niytH| 'khidyati sA parthi yAntI komalacaraNA nitambamAreNa / khidyanti hanta paritastadrUpavilokinastaruNAH // ityAdI bhArajanitakhedAMze tadabhAvAt / na ca tatrApi jalapUrNaghaTAdibhArajanitakhedena saha nitambamArajanitakhedasyAbhedAdhyavasAyo'styeveti vAcyam / nitambamArajanitakhedasya svasvarUpeNApi khedajanakatvena bhArAntarajanitakhedAbhedAdhyavasAyAnapekSaNAt / 'sA bAlA vayamapragalbhamanasaH sA strI vayaM kAtarAH' iti prAcInAnAM padye bAlAtvastrItvAdyaMze tallezasyApyasaMbhavAcca / yattu 'virodhAlaMkAre hyekasminnadhikaraNe dvayoH saMbandhAdvirodhapratibhAnam, asaMgatau tvadhikaraNadvaya iti tasmAdasya vailakSaNyam' iti vizinIkAra Aha tadasat / ihApi tatkAryatAvacchedakadharmatattatkAraNavaiyadhikaraNyarUpayodharmayorekasminkAryarUpe'dhikaraNe saMbandhAdeva virodhapratibhAnotpatteH / tasmAdvirodhAlaMkAre utpattivimarza vinaiva virodhapratibhAnam / iha tUtpattivimarzapUrvikaiva virodhapratibhotpattiH iti vailakSaNya. miti / vastutastu-vyadhikaraNatvena prasiddhayoH samAnAdhikaraNatvenopanibandhane virodhaalNkaarH| samAnAdhikaraNatvena prasiddhayoIyorvaiyadhikaraNyenopanibandhane'saMgatiH / prAguktAsaMgatilakSaNe hetukAryayoriti ca samAnAdhikaraNamAtropalakSaNam / tena 'netraM niraJjanaM tasyAH zUnyAstu vayamadbhutam' ityatra niraJjanatvazUnyatvayorutpAdyotpAdakabhAvalakSaNasaMbandhAnantarbhAveNa zuddhasamAnAdhikaraNatvena prasiddhayorapyasaMgatiH saMgacchate / yathAzrute tu sA na syAt / itthaM ca sphuTa eva virodhAlaMkArAdasaMgatebhedaH / yastu punarvirodhAlaMkArAdatiriktaH zuddhavirodhAMzo virodhamUleSu sarveSvapyalaMkAreSvanusyataH, 56 For Private And Personal Use Only Page #458 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 442 kAvyamAlA / aupamyAMza ivopamAmUleSu, soDalaMkArANAM katipayAnAM nivartakaH natu svayaM STathagalaMkArAspadam / alaMkArANAM bhaNitivizeSamAtrarUpatvAt / evaM ca vimarzinIkAroktamapi padyamanayaiva dizA nIyate tadA na doSaH / yattu - " anyatra karaNIyasya tato'nyatra kRtizca yA / anyatkartuM pravRttasya tadviruddhakRtistathA // apArijAtAM vasudhAM cikIrSandyAM tathA kRthAH / gotroddhArapravRtto'pi gotrodaM purAkaroH // ' Acharya Shri Kailassagarsuri Gyanmandir atra zrIkRSNaM prati zukrasyopAlambhavAkye bhuvi cikIrSitatayA tatra karaNIyamapArijAtatvaM divi kRtamityekAsaMgatiH / purA gotrAyA uddhAre pravRttena varAharUpiNA tadviruddhaM gotrANAM dalanaM khurakuchanaiH kRtamiti dvitoyA / yathA vA -- 'tvatkhaGgakhaNDitasapatnavilAsinInA bhUSA bhavantyabhinavA bhuvanaikavIra | netreSu kaMkaNamathoruSu patravallI colendrasiMha tilakaM karapallaveSu // 'mohaM jagatrayabhuvAmapanetumeta dAdAya rUpamakhilezvara dehabhAjAm / niHsImakAntirasanIradhinAmunaiva mohaM pravardhayasi mugdhavilAsinInAm // ' atrAdyodAharaNe kaMkaNAdInAmanyatra karaNIyatvaM prasiddhamiti nopanyastam / bhavatinA bhAvanArUpAnyatra kRtirAkSipyate iti lakSaNAnugatiH" iti kuvalayAnandakRtAsaMga teranyadbhedadvayaM lakSayitvodAhRtam, tanna / tatra tAvat 'apArijAtAM vasudhAM cikIrSandyAM tathA kRthAH' ityatra pArijAtarA - hityacikIrSayA kAraNabhUtayA saha pArijAtarAhityasya kAryasya viruddhavaiyadhikaraNyopanibandhAt 'viruddhaM bhinnadezatvaM kAryahetvorasaMgatiH' iti prAthamikAsaMgatito vailakSaNyAnupapatteH / AlambanAkhyaviSayatAsaMbandhena cikIpAyAH sAmAnAdhikaraNyena kAryamAtraM prati hetutvasya prasiddheH / na ca pA For Private And Personal Use Only Page #459 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / 443 I rijAtarAhityasyAbhAvarUpasya nityatvAtkAraNAprasiddhiriti vAcyam / AlaMkArikanaye tasyApi janyatvasyeSTeH / lakSaNe kAryakAraNapadayorupalakSaNatvasyoktatvAcca / 'gotroddhArapravRtto'pi' ityudAharaNe tu 'viruddhAtkAsaMpattirdRSTA kAcidvibhAvanA' iti paJcamavibhAvanAlakSaNAkrAntatvAdvibhAvanayaiva gatArthatvAdasaMgatibhedAntarakalpanAnucitA / gotroddhAraviSayakapravRtte - gotrodarUpakArye viruddhatvAt / siddhAnte'pi vibhAvanAvizeSoktyoH saMkara evAtrocitaH / ' netreSu kaMkaNaM' ityAdau kaMkaNatvanetrAlaMkAratvayorvyadhikaraNatvena prasiddhayoH sAmAnAdhikaraNyavarNanAdvirodhAbhAsatvamucitam / evaM mohanivartakatvamohajanakatvayorapIti / nanu tavApi virodhAbhAsenaivopapattervibhAvanAdikalpanAnarthakyamiti cet, na / dattottaratvAt / iti rasagaGgAdhare'saMgatiprakaraNam / www Acharya Shri Kailassagarsuri Gyanmandir atha viSamAlaMkAraH ananurUpasaMsargo viSamam / anurUpamiti yogyatAyAmavyayIbhAvaH / anurUpaM yatra na vidyata iti vigRhItena bahuvrIhiNA yogyatArahitamucyate / yogyatA ca yuktamidamiti - For Private And Personal Use Only bandhazabde zleSaH / gotrAyAH pRthivyAH / gotrANAM parvatAnAm / janyatvasyeSTheriti / janyatve'pi cikIrSAyAH kRtyAnyathAsiddhatayA kAryajanakatve mAnAbhAvaH / adhikaraNAtabhI sA cikIrSAyA ahetutvAt / anyatra cikIrSitasyApi pramAdAdinAnyatrakaraNe vyabhicArAt / evaM ca vaiyadhikaraNyaM viruddhameva na / kiM cAtra na tatkAryakAraNavaiyadhikaraNyakRtacamatkAraH, api tvanyatra kartavyasyAnyatra karaNaprayukta evetyarthasya sarvasaMmatatvena tato bhedaucityAt / kiM ca pUrvodAharaNa ivAnayoH kAryakAraNayorvirodhasya duHsamAdhAnatvena nAtra saH / ApAtato viruddhatvena bhAsamAnameveti tatpUrvAsaMgatiriti cintyam / paJcamavibhAvanota / viruddhatvena prasiddhayoreva seti kecit / kiM copAlambharUpe'sminvacasi viruddhakRtimAnakRta eva camatkAraH, tatra tu virodhanivRttikRto'pIti mahAnvizeSaH / virodhAbhAsatvamucitamiti / samAnavibhaktikAbhAvAtsAmAnAdhikaraNyasya zabdAdapratIterabhedasyAbhAnAcca cintyamidam / yayovirodhapratItistayorarthAntaramAdAyApi sAmAnAdhikaraNyapratItezca // iti rasagaGgAdharamarmaprakAze'saMgatiprakaraNam // prAgvadAha - atheti / tatrAntaraprasiddhArthanirAsAyAha-yogyatA ceti / dvitI Page #460 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 444 kaavymaalaa| laukikavyavahAragocaratA / saMsargazca tAvavividhaH-utpattilakSaNaH saMyogAdilakSaNazca / tatrotpattilakSaNasya saMsargasyAyogyatvaM kAraNAtsvaguNavilakSaNaguNakAryotpattyA / iSTasAdhanatayA nizcitAtkAraNAdaniSTakAryotpattibhiH saMyogAdilakSaNasyApi / saMsargiNoranyataraguNasvarUpatiraskAryAnyataraguNasvarUpatayA ayogyatvam / evaM cAnanurUpasaMsargatvena sAmAnyenoktA vakSyamANAzca sarve prabhedAH saMgRhyante / krameNodAharaNAni 'amRtalaharIcandrajyotsnAramAvadanAmbujA nyadharitavato nirmaryAdaprasAdamahAmbudhaH / udabhavadayaM deva tvattaH kathaM paramolbaNa pralayadahanajvAlAjAlAkulo mahasAM gaNaH // ' atra mAdhuryazaityAhlAdakatvaprasAdAdyanekaguNayuktAtkAraNAttadviruddhaguNayuktasya pratApasyotpattirityananurUpaH kAryakAraNabhAvaH / abhedAdhyavasAnalakSaNenAtizayena samavAyikAraNarUpatayA sthite nimittakAraNe samavetakArtharUpatayA sthite nimittikArye vA viSayAMzamAlambya sphurito virodho viSayAMzavimarzIttaraM nivartata itIhApyabhedAdhyavasAnasyAnuprANakatvam, tadutthApitavirodhAbhAsasya ca paripoSakatvam / ayameva cAMzo'tra kavipratibhAnirmitatvAdalaMkAratAbIjam / iSTasAdhanatayA jJAtAtkAraNAdaniSTakAyotpattirityatraikazeSaghaTita ekazeSo bodhyaH / na iSTamaniSTam anarthaH / tAdRzakAryotpattizca / na iSTakAryotpattiraniSTakAryotpattiH sA cetyaniSTakAryotpattI / te ca aniSTakAryotpattizca [aniSTakAryotpattizca] aniSTakAryotpattayaH tAbhiriti / aneneSTakAryAnutpattyaniSTakAryotpattI milite eko bhedaH / pratyakaM ca bhedadvayam / iti trayo bhedAH saMgRhItA bhavanti / iSTaM ca-svasya kiMcitsukhasAdhanavastuprAptirduHkhasAdhanavastunitrattizca parasya duHkhasAdhanavastuprApaNaM sukhasAdhananivRttizceti caturvidham / teneSTAprAptighaTite bhedadvaye'pi cAturvidhyam / aniSTaM ca-vasya duHkhayasya tadAha-iSTeti / evaM satyAha-saMgiNoriti / tamevAha-anetyAdi / aniSTakAryotpattizceti / Aye natrA iSTakAryotpattizabdena samAsaH, dvitIye iSTazadeneti / sukhasAdhanavastunAzazcetIti / atrApi parasyetyeva bodhyam / gAva i. For Private And Personal Use Only Page #461 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| sAdhanavastuprAptiH parasya sukhasAdhanavastuprAptirduHkhasAdhanavastunAzazceti trividham / svasyeSTAprAptistu gaNiteti nAniSTe gaNyate / tenAniSTaprAptighaTite bheda ye'pi traividhyam / diDmAtraM tUpadarzyate-udAharaNam___ 'dUrIkartuM priyaM bAlA pajhenAtADayadruSA / sa bANena hatastena tAmAzu pariSasvaje // ' atra priyadUrIkaraNarUpeSTArtha prayuktena padmatADanarUpeNa kAraNena priyadUrIkaraNaM tu durApAstam, pratyuta tatkartRkaparipvaGgarUpAniSTasyotpattiH / yathA vA 'khaJjanadazA nikuJja gatavatyA gAM gaveSayitum / apahAritAH samastA gAvo harivadanapaGkajAlokAt // ' pUrvodAharaNe vAstamevAniSTam iha tu sakalendriyaharaNaM yadyapi loke'nissttpraaymev| tathApitatpuraskAreNeha camatkRtirAhityAgoharaNapuraskAreNaiva camatkArAt / zleSamUlakAbhedAdhyavasAne sakalasurabhiharaNarUpAniSTAtmanA sthitaM taditi vizeSaH / gaveSyamANagavIrUpeSTAprApteranuktatvAtkevalAniSTaprApteridamudAharaNam, pUrva tUbhayasyeti vizeSo na vaacyH| samastagavIharaNena sAmAnyena gavepyamANAyA api gorapahArasya pratyayAt / ___ evamiSTAprAptyaniSTaprAptyubhayakatA saMsargasyAnanurUpatA sAmAnyenoktA / pUrvoktacaturbhedAyA iSTAprApteH pUrvoktatribhedenAniSTena saMsRSTAviyameva dvAdazavidhA / tatra svasya sukhasAdhanavastvaprAptiduHkhasAdhanavastuprAptirUpa ubhayabhedastAvadudAhRtaH / svasya duHkhasAdhanavastvanivRttiduHkhAntarasAdhanAvAptirUpadvayaM yathA 'rUpAruciM nirasituM rasayantyA harimukhendulAvaNyam / sudRzaH ziva ziva sakale jAtA sakale vare jagatyaruciH // ' atra yadyapi brahmadarzanottaraM jAtAyAmapi jagati vairAgyalakSaNAyAmarucau bhagavadvadanalAvaNyadarzanAdrUpArucivilakSaNA yA kAcitsA nivRttaiveti vaktuM zakyate, tathApi jagadarucitvena sakalArucInAmabhedAdhyavasAyAdrUpA For Private And Personal Use Only Page #462 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| rucinihatterapratyaya eva / anyathA sukhahetorvairAgyalakSaNAyA arucerduHkhAntarasAdhanatvaM durupapAdaM syAditi bhavatyubhayodAharaNam / parasya duHkhasAdhanAnavAptiH svasya duHkhAntarasAdhanaprAptirityubhayaM yathA 'puro gIrvANAnAM pulakitakapolaM prathayato - bhujaprauDhiM sAkSAdbhagavati zaraM saMmukhayitum / smarasya svarbAlAnayanasumamAlArcitamaho vapuH sadyo bhAlAnalabhasitajAlAspadamabhUt // ' parasya sukhasAdhanAnivRttiH svasya duHkhasAdhanaprAptirityubhayaM yathA-- 'na mizrayati locane sahasitaM na saMbhASate kathAsu tava kiM ca sA viracayatyarAlA bhruvam / vipakSasudRzaH kathAmiti nivedayantyA puraH priyasya zithilIkRtaH svaviSayo'nurAgagrahaH // ' atra kayAcitprauDhanAyikayA sapanyAM priyeNAjJAtayauvanAtvenaiva viditAyAM tadanurAgapratibandhArtha priyasya purastadIyadurguNAnAvedayantyA cikIrSito'rtho na saMpAditaH, svasminnanurAgakSatizca saMpAditeti yadyapi sukhasAdhananivRtterduHkhasAdhanarUpatvAnna pRthaggaNanocitA, tathApi duHkhasAdhananivRttau sukhasyeva sukhasAdhananivRttau pratiniyatakAraNaM janyatvena duHkhasyAnaiyatyAtpTathagupAdAnam / evamaSTAvanye'pyubhayabhedA uhyAH / kevalepTAprAptiyathA 'prabhAtasamayaprabhAM praNayini buvAnA rasA damuSya nayanAmbujaM sapadi pANinAmIlayat / anena khalu padminIparimalAlipATaccaraiH samIrazizukaizcirAdanumito dinezodayaH // ' atra priyatamakartRkaprabhAtaviSayakajJAnAbhAvaH kAminyAH sukhasAdhanatayeSTaH / sa ca tayA sAdhyamAno'pi na siddha itISTAprAptireva / yahA tAdRzajJAnaM tasyA duHkhasAdhanam, tannivRttirUpaM ceSTaM sAdhyamAnamapi na ta For Private And Personal Use Only Page #463 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 447 theti saiva / evaM ca dviprakArApISTAprAptirevAtra saMbhavati / prakArAntaraM cAsyA apyUhyam / kevalAniSTaprAptiryathA-- 'mukulitanayanaM kariNo gaNDaM kaNDUyato viSadrutaTe / udabhUdakANDadahanajvAlAjAlAkulo dehaH // ' atra neSTAprAptiH / mukulitanayanamityanena kaNDUyanajanyamukhasya prApteH kiM tvaniSTaprAptireva / asyA api bhedadvayaM yathAyathamUhyam / granthavistarabhayAnnehodAhiyate / ete ceSTasAdhanatvena nizcitAtkAraNAdaniSTakAryotpattInAM sarve'pi prabhedA vakSyamANaviSAdanAlaMkArasaMkIrNA eveti tatprakaraNe nirUpayiSyAmaH / ___ yattu-'aniSTasyApyavAptizca tadiSTArthasamudyamAt' iti viSamabhedalakSaNaM nirmAya 'apizabdasaMgRhItatayA iSTAnavAptizceti pratyekamapi viSamapadenAnvayaH' ityuktaM kuvalayAnandakatA, tanna / avyutpatteH / asmingrAme devadattasya dravyasyApi lAbho'stItyAdau dravyazabdottarApizabdasamuccitasya vidyAdevyAnvayinyevAnvayAvyasya lAbho vidyAyAzca lAbha iti dhIriti nirvivAdam / prakRte tvaniSTasyApnotinAnvayaH, iSTAnavAptezca tacchabdaparAmRSTena viSameNeti vaiSamyAt / pratyuta lakSaNavAkye'pizabdo'niSTAM dhiyamutpAdayati / aniSTasyAvAptiriSTasya ceti pratIteH / cakArasamuccitayA iSTAnavAptyA aniSTAvApterekavAraM militAyAstatpadaparAmRSTena viSameNAnvayAdvAkyArattyA vArAntare ca pratyekamanvayAdbhedatrayasaMgraha iti tu syAdapi / na tvapizabdavikatthanam / yadapi tenaivodAhRtam-'bhakSyAzayA hi maJjUSAM dRSTvAkhustena bhakSitaH' iti / atra ktvAprakRtikriyAkartRkartRkottarakAlavartikriyAntarasyAprayuktatvAdagamyamAnatvAcca praviSTa iti padAkAztiyA nyUnapadatvam / yadapi kevaleSTAnavAptau tenaivodAjahve 'khinno'si muJca zailaM bibhRmo vayamiti vadatsu zithilabhujaH / bharabhunavitatabAhuSu gopeSu hasanharijayati / / ndriyANi / na tvapizabdavikatthanamiti / apizabdasyAvAptipadottaramutkarSeNAnvaye tu na kiMcidadhikam / kriyAntarasyAprayuktatvAditi / tena bhakSita ityanvaye, tvidaM For Private And Personal Use Only Page #464 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| iti| tadapi na ramaNIyam / atra bharamugnavitatetyAdinA bAhugatAsthisaMdhibhaGgarUpAniSTaprApteH sAkSAdupAttatvAtsarvAGgacUrNIbhAvagarvApahArarUpAyAzca sphuTa gamyamAnatvAtkathamiSTAprAptimAtramityucyate / etena 'zailapatanarUpAniSTAvAptistu bhagavatkarAmbujasparzamahinA na jJAtA' iti yaduktaM tadapyasArameva / aniSTAnAmuktatvAt / evamutpattilakSaNasaMsargasyAnanurUpatvaM nirUpitam / saMyogAdilakSaNasaMsargasyAnanurUpatvaM yathA'vanAntaH khelantI zazakazizumAlokya cakitA bhujaprAntaM bhartuH zrayati bhayahartuH sapadi yA / aho seyaM sItA ziva ziva parItA zruticala___ karoTIkoTIbhirvasati khalu rakSoyuvatibhiH // ' atra satIzikhAmaNerbhagavatyA rAghavadharmapatnyAH paramaprabhAvayuktatvAdrAkSasIbhiranAzyatve'pi rakSaHkartRkanAzasvarUpayogyatAvacchedakamanuSyatvajAtiyogena svarUpasya rakSodarzanena saundaryasaukumAryAdInAM guNAnAM ca nAzyatvena viruddhatvAtsamAnAdhikaraNasaMyogarUpaH saMsargo'nanurUpaH / nanu-- 'kva zuktayaH ka vA muktAH ka paGkaH kva ca paGkajam / kva mRgAH kva ca kastUrI dhigvidhAturvidagdhatAm // ityAdau vastukathanamAtre viSamAlaMkAraprasaGgaH / na ceSTApattiH / vastuvRttasya lokasiddhatvenAlaMkAratvAyogAt / yato bahirasantaH kavipratibhAmAtrakalpitA arthAH kAvye'laMkArapadAspadam / naca 'yathA pamaM tathAmukham' ityAdau sAdRzyasya lokasiddhatvAtkavipratibhAnutthApitatve'pi kathamalaMkAratvamiti vAcyam / sAdRzyarUpe sAdRzyotthApake vA abhinnadharme'bhedAMzasya kavipratimAmAtrAdhInatvAt / nahi padmamukhayoH zobhArUpo dharmoM jAtyAdivadvastuta eko'sti / yo hi jAtyAdirUpo vastuta ekastadutthApitaM cintyam / atreti / yata ityAdiH / bAhugatAsthisaMdhIti / tasyA dhAtvarthatvAt, bhagavatkarasparzamahimnA tasyApyajAtatvAcca nedaM yuktam / yattu kuTilIbhavanaM tatrAtarki. totkaTaparvatadhAraNe tasya saMbhAvitatvena tadaGgIkRtatvAta, garveNa gopaanaamprvRtteshc| khinno'sItyuktyA tathaiva lAbhAcca // iti rasagaGgAdharamamaprakAze viSamaprakaraNam // For Private And Personal Use Only Page #465 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| sAdRzyamalaMkArabahirbhUtameva / yathA--'padmamivAsyA mukhaM dravyam' i. tyAdau / evaM ca 'vanAntaH khelantI' iti padyapratipAdyAyAH sItArAkSasavadhUsaMsargAnanurUpatAyA laukikItvena kavipratibhAnapekSatvAnnAlaMkAratvam / etena 'araNyAnI kveyaM dhRtakanakasUtraH kva sa mRgaH kka muktAhAro'yaM ka ca sa patagaH keyamabalA / kva tatkanyAratnaM lalitamahibhartuH kva ca vayaM svamAkRtaM dhAtA kamapi nibhRtaM pallavayati // ' ityalaMkArasarvasvakRtodAhRtamapi pratyuktam / iyameva ca padyAntare'pi kavipratibhAnutthApitArthake saraNirita satyam / evaM tarhi 'kka sA kusamasArAGgI sItA candrakalopamA / ka rakSaHkhadirAGgAramadhyasaMvAsavaizasam // ' iti padyamudAharaNaM gRhANa / atra hi kevalasItAyAH kevalarAkSasInAM ca saMsargasyAnananurUpatAyAM satyAmapi na sA kavervivakSitA / kiM tu yA kusumasArakhadirAGgArasaMsargasyAnanurUpatA seti sphuTamevAsyAmalaukikatvAkavipratibhApekSitvam / iti rasagaGgAdhare viSamAlaMkAraprakaraNam / atha samAlaMkAraHanurUpasaMsargaH samam / saMsargaH pUrvavahividhaH / tatrotpattilakSaNasya saMsargasyAnurUpatvaM kAraNAtsvasamAnaguNakAryotpattyA, yAdRzaguNakavastusaMsargastAdRzaguNotpattyA, yatkicidiSTaprAptyarthaM prayuktAtkAraNAttatprAptyA ca / utkaTeSTAntaraprAptI tu praharSaNaM vakSyate / saMyogAdilakSaNasyApi saMsargiNoranyataraguNasvarUpAnugrAhyAnyataraguNasvarUpatayAnurUpatvam / evaM cAnurUpasaMsargatvena sAmAnyalakSaNena sarve bhedAH saMgRhItA bhavanti / yathA 'kuvalayalakSmI harate tava kIrtistatra kiM citram / yasmAnnidAnamasyA lokanamasyAGgripaGkajastu bhavAn / / ' For Private And Personal Use Only Page #466 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| natanUbhuvaH / ayodhanaH // bAra yathA vA-- __ 'mantrArpitahavirdIptahutAzanatanUbhuvaH / zikhAsparzena pAJcAlyAH sthAne dagdhaH suyodhanaH // ' pUrva kAraNakAryadharmayoH zleSeNaikyasaMpAdanam, iha tu maraNadAhayorabhedAdhyavasAnarUpeNAtizayeneti vizeSaH / dvitIyo bhedo yathA'vaDavAnalakAlakUTalakSmImakaravyAlagaNaiH sahaidhitaH / rajanIramaNo bhavennRNAM na kathaM prANaviyogakAraNam // ' lakSmIrapyatra mArakatvenaiva kavervivakSitA / tRtIyo yathA-- 'nitarAM dhanamApnumarthibhiH kSitipa tvAM samupAsya yatnataH / nidhanaM samalambhi tAvakI khalu sevA janavAJchitapradA // ' [atra maraNabahudhanayoH zleSeNaikye bahudhanarUpepTAtmanA vAJchitArthAptirUpasamAlaMkAracamatkAraH / ] atra vyAjastutau mukhe dhanaprAptirUpastutisphUrtidazAyAM samAlaMkArastAvadapratyUha eva / maraNaprAptipratItidazAyAM tu vyAjastutereva pUrNAGgatayA tayA viSamAlaMkAro bAdhyate / yattu kuvalayAnandakRtA'uccairgajairaTanamarthayamAna eva tvAmAzrayanniha cirAduSito'smi rAjan / uccATanaM tvamapi lambhayase tadeva mAmadya naiva viphalA mahatAM hi sevA // ' ityudAhRtya, 'atra vyAjastutau yadyapi stutyA nindAbhivyaktivivakSAyAM viSamAlaMkAraH, tathApi prAthamikastutirUpavAcyakakSAyAM samAlaMkAro prAgvadAha-atheti / sthAne yuktam / mukhe prArambhe / atreti / yata ityAdiH / yathAkathaMcidgatyarthatAmiti / "naveti vibhASA' iti sUtre harati bhAramityatrAprApto 'hako:-' iti vibhASA" iti bhASyokteryathAkathaMcidgatyarthAnAM tatrAgrahAccintyamidam / 1. 'atra maraNa-' ityAyekasminneva pustake samupalabhyate, For Private And Personal Use Only Page #467 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| na nivAryate' ityuktam / tatrodAharaNe mAmuccATanaM lambhayase iti dvikarmakatvaM katham / 'gati-' AdisUtrasya prAcInarItyA niyamavidhitvapakSa labheraNyantakartuH karmatvasya vyAvartanAt / yadA tu 'paratvAdantaraGgatvAdupajIvyatayApi ca / prayojyasyAstu kartRtvaM gatyAdevidhitocitA // iti navInarItyA apUrvavidhitvamucyate, zrautaM NijantArthakriyAyAH prAdhAnyamutsRjyArtha pUrvakriyAyA eva prAdhAnyamanurudhyate tadA tvprsktireveti| uccATanaM mayA lambhayase iti tu bhAvyam / evamapi labheryathAkathaMcidgatyarthatAM saMpAdya prayoga upapAdyate tathApi prAthamikakakSAyAM samAlaMkAro na nivAryate / ityanena dvitIyakakSyAyAM viSamAlaMkAro'stu nAma' ityAgUritamasadeva / tAdRzavaiSamyasya nindArUpasya vyAjastutiviSayatvena tayApavAdasyaiva nyAyyatvAt / na ca vaiparItyam / paripUrNacamatkArabhUmeAjastutestvayApyapahavAt / saMyogAdilakSaNasyAnurUpatA dedhA-stutiparyavasAyinI, nindAparyavasAyinI ca / AdyA yathA 'anAthaH snehAdI vigalitagatiH puNyagatidAM patanvizvohI gadavidalitaH siddhAbhiSajam / tRSArtaH pIyUSaprakaranidhimatyantazizukaH savitrI prAptastvAmahamiha vidadhyAH samucitam // ' anAthatvAdiviziSTasya tnehArdratvAdiviziSTena saMsargasyAnurUpatA bhAgIrathIstutiparyavasAyinI / dvitIyA yathAuccATanaM mAM lambhayase iti tu saMyogAnukUlavyApArAnukUlavyApArArthakavahasamAnArthakatvAt / NyantalabheH 'akathitaM ca' iti sUtreNa bodhyam / saMyogAnukUlavyApAro hi labherarthaH / gatyAdi niyamazca pAcayatyodanaM devadattenetyAdi cyAvRttyA caritArthaH / apavAdasyaiva nyAyyatvAditi / atredaM cintyam-mahatAM sevA viphalA neti stutiH| tato dUranirasanaprApaNarUpAntaraparigraheNa viSayAvasphUrtipUrvakanindAyAM paryavasAnam / parasparaviSayaparihAreNa dvayoH sAvakAzatvAtsaMkara evocitazceti / gadeti / rogara(sa)hita ityarthaH // iti rasagaGgAdharamarmaprakAze samAlaMkAraprakaraNam // For Private And Personal Use Only Page #468 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 452 kAvyamAlA | 'yuktaM sabhAyAM khalu markaTAnAM zAkhAstarUNAM mRdulAsanAni / subhASitaM cItkRtirAtitheyI dantairnakhAyaizca vipATanAni // ' atrAprastutagatatvena sthitA nindA tadAkSipte prastute paryavasyati / evaM yathA viSamAlaMkArastribhedastathA tadviparItabhedatrayayuktaH samAlaMkAro'pi prapaJcitaH / yattu -- 'virUpakAryAnarthayorutpattirvirUpasaMghaTanA ca viSamam' iti viSamAlaMkAraM lakSitavatA, ' tadviparyayaH samam' iti samAlaMkAraM lakSayitvA, ' tatpadenAtra viSamAlaMkArasaMbandhI virUpasaMghaTanArUpazvarama evaM bhedo gRhyate / tadviparyayasyaiva cArutvAt / na tvAdyabhedadvayam / tadviparyayasya kAraNAdanurUpakAryotpattirUpasya, vAJchitArthaprAptirUpasya ca vastusiddhatayA cArutAvirahAt / evaM cAnurUpasaMghaTatAtmaka evaM samAlaMkAraH / na tu vipamAlaMkAra iva bhedatrayAtmakaH' ityalaMkArasarvasvakRtoktam / vivecitaM ca vimarzinIkRtA -- ' kAraNAdanurUpakAryotpattirhi lokaprasiddhA / nahi tasyA upanibandhazcArutAmAvahati' iti / tadubhayamasat / vastuto'nanurUpayorapi kAryakAraNayoH zleSAdinA dharmaikyasaMpAdanadvArAnurUpatAvarNane, vastuto'niSTasyApi tenaivopAyeneSTaikyasaMpattAviSTaprAptivarNane ca cArutAyA anupadameva darzitatvAt / tasmAtsamamapi trividhameva / iti rasagaGgAdhare samAlaMkAraprakaraNam / Acharya Shri Kailassagarsuri Gyanmandir atha vicitrAlaMkAraH -- iSTasiddhyarthamiSTepaNA kriyamANamiSTaviparItAcaraNaM vicitram | viparItatvaM ca pratikUlatvam / yathA 'bandhonmuktyai khalu makhamukhAnkurvate karmapAzA nantaH zAntyai munizatamatAnalpacintAM vahanti / tIrthe majjantyazubhajaladheH pAramArodukAmAH sarva prAmAdikamiha bhavabhrAntibhAjAM narANAm // ' atra prathamacaraNagataM vicitraM rUpakAnuprANitam / yajJAdikarmakaraNasya yajJAdInAM pAzatvAsiddha bandhamuktiviparItatvAsaMgateH / dvitIyacaraNagataM For Private And Personal Use Only Page #469 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 493 tu zuddham / zAntau cintAyAH svarUpeNaiva viparItatvAt / yadi tu iSTaSiNI bhrAntatvAbhivyaktestulyatvAtsvataH siddhe iSTe tadanukUlAbhAsaprayogo'poSTaiSikartRko vicitramityucyate, lakSaNe ca viparItapadasthAne'nanukUlapadaM nyasyate tadA idamapyudAharaNam / yathA 'vipvadrIcA bhuvanamakhilaM bhAsate yasya dhAnA sarveSAmapyahamayamiti pratyayAlambanaM yaH / taM pRcchanti svahRdayagatAvedino viSNumanyA nanyAyo'yaM ziva ziva nRNAM kena vA varNanIyaH // ' atra jIvarUpeNa sakalalokapratyakSasiddhasya paramezvarasya pratipattyarthaM parAnprati prazno'nukUlabhAsaH / mukhyamanukUlaM tu svahRdayameva / 'yatsAkSAdaparokSAt' iti vacanAt / na ca kAraNAnanurUpaM kAryamiti viSamabhedo'yaM vAcyaH / viSame puruSakRteranapekSaNAt / kAryakAraNaguNavailakSaNyenaiva tadbhedanirUpaNAcca / iti rasagaGgAdhare vicitrAlaMkAraprakaraNam / athAdhikAlaMkAraH-- AdhArAdheyayoranyatarasyAtivistRtatvasiddhiphalakamitarasyAtinyUnatvakalpanamadhikam / yathA'lokAnAM vipadaM dhunoSi tanuSe saMpattimatyutkaTA mityalpetarajalpitai DadhiyAM bhUpAla mA gA madam / yatkIrtistava vallabhA laghutarabrahmANDasadmodare piNDIkRtya mahonnatAmapi tanuM kaSTena hA vartate // ' atra brahmANDasyAtisUkSmatvakalpanena kIrterAdheyAyAH paramamahattvaM phalitam / tena ca vyAjastutiH paripopyate / 'girAmaviSayo rAjanvistArastava cetsH| sAvakAzatayA yatra zete vizvAzrayo hariH // ' vicitrAdhikAlaMkArau spssttau| For Private And Personal Use Only Page #470 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 454 kaavymaalaa| atra sAvakAzatayetyanena kalpitayA AdheyanyUnatayA AdhArasya mahakhaM paryavasyati / yadi tu sAvakAzatayeti vizeSaNaM vizvAzraya ityatrApi yojyate tadA zRGkhalArUpasyAdhArAdhikAlaMkArasyedamevodAharaNam / 'brahmANDamaNDale mAnti na ye piNDIkatA api / parasparAparicitA vasanti tvayi te guNAH // ' atrobhayavidhasyApyasyAlaMkArasya sAmAnAdhikaraNyam / lakSaNe kalpanamityanena yatrAdhArAdheyayoranyatarasya nyUnatvamadhikatvaM ca vAstavaM tatra nAtiprasaGgaH / evaM ca 'kvAhaM tamomahadahaMkhacarAgnivA - saMveSTitANDaghaTasaptavitastikAyaH / kedagvidhAvigaNitANDaparANacaryA vAtAdhvaromavivarasya ca te mahitvam / / ' iti shriibhaagvtdshmskndh(14|11)gtN brahmastutipadyamasyAlaMkArasyAnudAharaNameva / dikAlAnavacchinnasya pAramezvarasya bhUmnaH sarvavedasiddhatvena kavipratibhAnullikhitatvAt / etena 'dyauratra kvacidAzritA pravitataM pAtAlamatra kvaci kvApyatraiva dharA dharAdharajalAdhArAvadhirvatate / sphItasphItamaho nabhaH kiyadidaM yasyetthamebhiH sthitai dUre pUraNamastu zUnyamiti yannAmApi nAstaM gatam // ' ityalaMkArasarvasvakAreNa yadudAhRtaM tadapi pratyuktam / iti rasagaGgAdhare'dhikAlaMkAraprakaraNam / 1. 'nanu brahmANDavigrahastvamapIzvara eveti cettatrAha-vAhamiti / tamaH prakRtiH / mahAnmahattattvam / ahamahaMkAraH / khamAkAzaH / caro vAyuH / agniH / vArjalam / bhazca / prakRtyAdipRthivyantairetaiH saMveSTito'NDaghaTaH sa eva tasminvA svamAnena saptavitastiH kAyo yasya so'haM kva, ka ca te mahitvam / kathaMbhUtasya / IdRgvidhAni yAnyavigaNitAnyaNDAni ta eva paramANavasteSAM caryA paribhramaNaM tadartha vAtAdhvAno gavAkSA iva ro. mavivarANi yasya tasya tava / ato'titucchatvAttvayAnukampyo'hamiti' iti bhAgavataTokA zrIdharo. For Private And Personal Use Only Page #471 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / athAnyonyAlaMkAraHdvayoranyonyenAnyonyasya vizeSAdhAnamanyonyam / vizeSazca kriyAdirUpaH / yathA'sudRzo jitaratnajAlayA surtaantshrmbindumaalyaa| alikena ca hemakAntinA vidadhe kApi ruciH parasparam // ' atra guNarUpavizeSAdhAnam / rucerguNatvAt / na ca vidhAnarUpakriyAtmakavizeSAdhAnamiha zaGkayam / bhAvanAsAmAnyarUpasya vidhAnasyAcamatkAritvenAvizeSatvAt / 'parapUrupadRSTipAtavajAhatibhItA hRdayaM priyasya sItA / avizatparakAminIbhujaMgIbhayataH satvarameva so'pi tasyAH // ' atra kriyArUpavizeSAdhAnam / yattu "yathokSiH pibatyambu pathiko viralAGguliH / tathA prapApAlikApi dhArAM vitanute tanum // ' atra prapApAlikAyAH pathikena svAsayA pAnIyadAnavyAjena bahukAlaM svamukhAvalokanamabhilapantyA viralAGgulikaraNatazciraM pAnIyapAnAnuvRttisaMpAdanenopakAraH kRtaH / tathA prapApAlikayApi svamukhAvalokanamabhilaSataH pathikasya dhArAtanUkaraNatazciraM pAnIyadAnAnuvRttisaMpAdanenopakAraH kRtaH / " iti kuvalayAnandakAra Aha / tanna / tAvadiyaM padaracanaivAyupmato granthakartuyutpattizaithilyamudriti / tathA hi-svamukhAvalokanamabhilaSantyA ityatra svazabdasya prapApAlikAvizeSaNaghaTakatvena prapApAlikAbodhakatvameva nyAyyam, na pAnthabodhakatvam / evaM svamukhAvalokanamabhilaSata ityatrApi pAnthabodhakatvameva, na tvadiSTaprapApAlikAbodhakatvam / evaM sthite'rthAsaMgatiH spaSTaiva / na ca sarvanAmnAM buddhisthaprakArAvacchinne zaktatvAdiSTabodhopapattiriti vAcyam / tadidamasmadyupmadAdiSviva tattadvizeSavyutpatterapi kalpanIyatvAt / sA ca prakate yadvizeSaNaghaTakatvena svanijAdayaH zabdA upAttAstadvodhakA ityevaMrUpA / tena svadAraratAnAM For Private And Personal Use Only Page #472 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / viprANAmahaM bhaktaH, devadattasya putraH svamAtRbhaktaH ityAdau madIyadAraratAnAmiti, devadattamAtRbhakta iti ca na kasyApyabhrAntasya svarasavAhinI pratItiH / ata eva-'nijatanuHsvacchalAvaNyavApIsaMbhUtAmbhojazobhAM vidadhadabhinavo daNDapAdo bhavAnyAH' ityatra 'daNDapAdagatA tanuH pratIyate / bhavAnIgatA tu sA apekSitA' iti vyutpanna ziromaNibhirmammaTabhaTTaiH kAvyaprakAze'bhihitam / na cedaM zrutikATavAdivatkAvyamAtraviSayaM dUSaNamiti vAcyam / zabdavyutpattau kAvyasyAnantarbhAvAt / madIyadAraratAnAmiti, devadattamAtRbhakta iti ca tAtparyeNa prAguktavAkyaprayokturanupahasanIyatApattezca / kiM ca parasparopakAro hi svavyadhikaraNavyApArasAdhya eva camatkAritvAllakSaNaghaTakaH, na tu svasamAnAdhikaraNatatsAdhyo'pi / tatra hi tupArazizirIkaraNanyAyenAnyavyApArasyAnAvazyakatayA camatkAritAvirahAt / iha hi dhArAtanUkaraNAGguliviralIkaraNayoH kartRbhyAM svasvakartRkacirakAladarzanArtha prayuktayostatraivopayogazcamatkArI, nAnyakartRkacirakAladarzana ityanudAharaNamevaitadasyAlaMkArasyeti sahRdayA vicArayantu / iti rasagaGgAdhare'nyonyAlaMkAraprakaraNam / atha vizeSAlaMkAraHprasiddhamAzrayaM vinA AdheyaM varNyamAnameko vizeSaprakAraH / yaccaikamAdheyaM parimitayatkicidAdhAragatamapi yugapadanekAdhAragatatayA varNyate so'paro vishessprkaarH| prAgvadAha-atheti / anupahasanIyatApattezceti / atredaM cintyam-svazavdAdayo yadvizeSaNaghaTakAstadvizeSyAnvitatadvizeSyetarAbodhakA iti vyutpatteH samabhivyAhRtapadArthe tadbodhakatvavyutpattereva cAnubhavabalena sviikaarH| nahi pathikastadvizeSyAnvita iti / anudAharaNamevaitaditi / svasvopakArasattve'pi parasparopakAro'pyastyeva / sa na camatkArIti tu riktaM vacaH / kiM ca yathAtathA zabdavyatyAsena pUrvottarArdhavyatyAsena cAsya punaH pAThe parasparopakArasyaiva camatkRtasya pratItestadabhiprAyeNodAharaNatvameva / api ca prakaraNAdisahAyenApi parasparopakArapratItizcamatkRtaiveti cintyamidamiti dik|| iti rasagaGgAdharamamaprakAze'nyonyAlaMkAraprakaraNam / / For Private And Personal Use Only Page #473 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 457 yugapaditi vizeSaNAdvakSyamANe paryAye nAtivyAptiH / evaM ca gra nthAntaragatAni lakSaNAnyatiprasaktAnyeva / yacca 'kiMcitkAryamArabhamANasyAsaMbhAvitAzakyavastvantaranirvartanaM sa tRtIyo vizeSaprakAraH / evaM caitadanyatamatvaM vizeSAlaMkArasAmAnyalakSaNam' iti prAJcaH / tatra prathamaH prakAro dvividhaH - AdhArAntaragatatvenAdheyaM varNyamAnama, nirAdhAratvena ca / krameNodAharaNAni - 'aye rAjannAkarNaya kutukamAkarNanayana tvadAdhArA kIrtirvasati kila maulau dazadizAm / tvakAlambo'yaM guNagaNakadambo guNanidhe mukheSu prauDhAnAM vilasati kavInAmaviratam // ' atra damauligatatvena / 'yuktaM tu yA divamAsaphendau tadAzritAnAM yadabhUdvinAzaH / idaM tu citraM bhuvanAvakAze nirAzrayA khelati tasya kIrtiH // ' dvitIyaH prakAro yathA 'nayane sudRzAM puro ripUNAM vacane vazyagirAM mahAkavInAm / mithilApatinandinIbhujAntaH sthita eva sthitimApa rAmacandraH // ' tRtIyaH prakAro yathA - 'kodaNDacyutakANDamaNDalasamAkIrNatrilokItalaM rAmaM dRSTavatAM raNe dazamukhaprANApahArodyatam / durdarzo'pi nRNAmabhUdurumarudvegapracaNDIkRtajvAlAbhirjagatItalaM kavalayankAlAnalo gocaraH // ' atra rAmadarzanaM kurvatAM . kAlAnaladarzana rUpAzakvastvantaranirvartanam / nanu -- 'lobhAdvarATikAnAM vikretuM takramAnizamaTantyA / labdho gopakizoryA madhyerathyaM mahendranIlamaNiH // ' iti vakSyamANapraharSaNaviSamAlaMkArayoge tRtIya prakArasyAsyAtivyAptiH / dadhivikrayamArabhamANAyA nIlamaNiprAptivarNanAditi cet, na / atra cAza 58 For Private And Personal Use Only Page #474 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 458 kaavymaalaa| kyavastvantaranirvatane tadabhedAdhyavasAnanibandhanatvaM vizeSaNam / 'kAlAnalo vIkSitaH' ityanupadamudAhRte vizeSAlaMkAre yathA azakyavastvantararUpakAlAnalavIkSaNa rAmakAlAnalayostadarzanayorvA abhedAdhyavasAnena nirvartitam, na tathA 'dadhivikretumaTantyA' ityatra mahendranIlamaNidarzanamityadopaH / na ca bhagavati nIlamaNyabhedAdhyavasAnena nirvartitameva taditi vAcyam / kiMcitkAryamArabhamANasyetyatra yatkAryaM vizeSaNatayA praviSTaM tena sahAzakyavastvantarasyAbhedasya vivakSitatvAt / prakRte ca takravikrayeNa saha nIlamaNerabhedasyAnadhyavasAnAt / na cAtizayoktyA vizeSAlaMkAratRtIyaprakArasya gatArthatvaM vAcyam / etadudAharaNe rAmasya viSayasya kAlAnalena viSayiNA nigaraNAbhAvAt / nApi rUpakeNa / viSayaviSayiNoH sAmAnAdhikaraNyaviraheNAropAsiddheH / na ca smRtyA / kAlAnalasya vIkSaNakarmatvazravaNena smRtikarmatvAsiddheH / tasmAdazakyavastvantarakaraNaM vizeSAlaMkArasyaiva prabheda iti prAcAmAzayaH / ___ atra vicAryate--vizeSAlaMkArasyAyaM prabheda iti kathaM vijJAyate / nahi rUpakAdivadalaMkArasyAsya kiMcitsAmAnyalakSaNamasti, yena tadAkrAntatvenAzakyavastvantarakaraNatvasya tatprakAratAmabhyupagacchema / na cAnyatamatvameva tathAvidhamastIti vAcyam / anenaiva prakAreNetarAlaMkArabhedatvasyApi suvacatvAt / anugatalakSaNaM vinA prAcInoktirAjJAmAtrameva rAjJAmiti tadapekSayA pRthagalaMkAratoktireva ramaNIyA / api ca 'yena dRSTo'si deva tvaM tena dRSTo hutAzanaH', 'tena dRSTA vasuMdharA' ityAdau vastvantarasya hutAzanavasudhAdarzanAderazakyAsaMbhAvitatvayorabhAvAtprakRtAlaMkArAsaMbhavena nidarzanA svIkriyate yadi, tadA 'yena dRSTo'si deva tvaM tena dRSTaH surezvaraH' ityAdau vizeSAlaMkAre'pi saiva zaraNIkriyatAm / nahi. hutAzana ityatra surezvara ityatra ca vicchittibhedo'sti / evaM ca prAcInAnusAreNa 'kodaNDacyuta-' ityAdi yadasmAbhirudAhRtaM tadapi na vizeSasaraNimAroDhamISTe / etena tvAM pazyatA mayA labdhaM kalparakSanirIkSaNam' ityAdi kuvalayAnandoktamudAharaNaM gatArtham / tasmAdidamudAharaNamprAgvadAha--atheti / udAharaNaM gatArthamiti / azakyavastvantarakaraNakRtA For Private And Personal Use Only Page #475 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasaMgaGgAdharaH / 'kiM nAma tena na kRtaM sukRtAM purAre dAsIkatA na khalu kA bhuvaneSu lakSmIH / bhogA na ke bubhujire vibudhairalaMbhyA yenArcito'si karuNAkara helayApi / ' atra yAvatrivargaprAptirazakyakaraNam / nadyatra bhagavadarcanena sukRtakaraNAdInAM sAdRzyaM vivakSitam, yena nidarzanAdi saMbhAvyeta / kiM tu kAryakAraNabhAvaH / evaM cedAnImazakyavastvantaranirvatane abhedAdhyavasAnanibandhanatvaM na vizeSaNam / na ca 'dadhi vikretumaTantyA' ityatrAtivyAptiH / dvayoH saMkarasya tatrepTeriti vadanti / iti rasagaGgAdhare vizeSAlaMkAraprakaraNam / atha vyAghAtaH yatra okena kaLa yena kAraNena kArya kiMciniSpAditaM niSpipAdayiSitaM vA tadanyena ka; tenaiva kAraNena tadviruddhakAryasya nippAdanena niSpipAdayiSayA vA vyAhanyate sa vyAghAtaH / atra vyAghAte pUrvakapekSayA karjantarasya vailakSaNyapratyayAvayatirekasiddhiH phalam / kartRtvaM ceha kAryodezena pravartamAnatvam / prayojanaM cAsyA vivakSAyA anupadameva vakSyAmaH / udAharaNam 'dInagumAnvacobhiH khalanikarairanudinaM dalitAn / pallavayantyulasitA nityaM tairava sajjanadhurINAH / / ' iha zrutipratipAditavacanatvarUpaikadharmapuraskAreNAbhinnIkRtayoH parupamadhuravacanayorekatvAdhyavasAnAtpuraH sphurAnvarodhaH prAtisvikarUpeNa tattakAryahetutAvimarzAnnivartata iti virodhamUlatvam / idaM tu nodAharaNam 'pANDityena pracaNDena yena mAdyanti durjanAH / tenaiva sajjanA rUDhAM yAnti zAntimanuttamAm // ' dhika camatkArasattvAdidaM cintyam / / iti rasagaGgAdharamarmaprakAze vizeSAlaMkAraprakaraNam / / prAgvadAha-atheti / vyAhanyate bAdhyate / lubdho na visajatItyadAharaNe tAtkA For Private And Personal Use Only Page #476 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| atra durjanasajanayormadazamakartRtve'pi na taduddezena pravRttiritilakSaNagatakartRvizeSaNenAsaMgrahaH / na cAsya vyAghAtodAharaNatve ko doSa iti vAcyam / AzrayavizeSasvabhAvasAcivyenaikasyaiva kAraNasya viruddhakAryadvayajanane bAdhakavirahaddayAhaterevAbhAvAdudAharaNatvAsaMgateH / nahi lokasiho'rthaH kAvyAlaMkArAspadaM bhavitumarhati / aparo vyAghAto yathA--- 'vimuJcasi yadi priya priyatameti mAM mandire tadA saha nayasva mAM praNaya yantraNAyantritaH / atha prakRtibhIrurityakhilabhItibhaGgalamA ___ na jAtu bhujamaNDalAdavahito bahirbhAvaya // ' idaM daNDako pravivikhaM bhagavantaM dAzarathiM prati bhagavatyA jAnakyA vAkyam / ubhayavidhe'pyasminvyAghAte pUrvakarturabhISTavyAhananaM tulyamiti prAcAM siddhAntaH / tathA ca tepAmudAharaNam 'dazA dagdhaM manasijaM jIvayanti dRzaiva yAH / virUpAkSasya jayinIstAH stuve vAmalocanAH // ' iti / atra vicAryate-vyatireka evAtrAlaMkAraH / jayinIvirUpAkSasya vAmalocanA iti tasyaiva prakAzanAt / na cAtra vyatirekotthApakatayAM vyAghAtaH sthita iti vAcyam / evamapi tasyAlaMkAratAyA asiddheH / na hyalaMkArotthApakenAlaMkAreNaiva bhavitavyamityasti niyamaH / 'AnanenAkalaMkena jayatIndaM kalaGkinam' ityAdAviva vastumAtreNApi vyatirekotthApanopapatteH / nAsyoktaprakAravyatirekanirmukto viSayo'sti yena svAtantryamabhyupagacchema / tasmAdalaMkArAntarAvinAbhUtAlaMkArAntaravadihApyavAntaro'sti vicchittivizeSo'laMkArabhedaka iti prAcAmuktirevAtra zaraNam / . __ yattu 'lubdho na visRmatyartha naro dAriyazaGkayA / dAtApi visRjatyartha tayaiva nanu zaGkayA // ' iti kuvalayAnanda udAhRtam, tanna / likajanmAntarIyadAriyazaGkayorabhedAdhyavasAnAnna lakSaNAsamanvaya ityAhu: / / iti rasaga For Private And Personal Use Only Page #477 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / evaM zlepAtizayoktyAdyupAyonmIlitena kiMcidaMzAbhedAdhyavasAnenAmukha eva prAdurbhAvito yo virodho vicchittimAtrAtmA kSaNaprabhAvadananuvartamAnastanmUlakA virodhAbhAsAdayo vyAghAtAntA alaMkArA nirUpitAH / te ca nAnArUpaM vaicitryaM bhajanto virodhAbhAsasyaiva prabhedAH, na tu tato'tiritAH, kAJcanasyeva kaNAdaya ityeke / rUpakadIpakAdInAmaupamyagarbhANAmupamAbhedatvApatterbahu vyAkulI syAditi parasparacchAyAmAtrAnusAriNo bhitravicchittayo bhinnA evetyapare / iti rasagaGgAdhare vyAghAtaprakaraNam / atha zRGkhalAmUlA alaMkArAHtatra, patirUpeNa nivaddhAnAmarthAnAM pUrvapUrvasyottarottarasmin, uttarottarasya vA pUrvapUrvasminsaMsRSTatvaM zRGkhalA / tacca kAryakAraNatAvizeSaNavizepyatAdinAnArUpam / iyaM ca na svatantro'laMkAraH / vakSyamANaprabhedairgatArthatvAt / nAsyAstairvinA vivikto viSayo'sti / yathA hi rUpakAdipvanuprANakatayA sthito'pyabhedAMzaH samAnadhamAzo vA na pRthagalaMkAraH evaM prakRte'pItyAhuH / tadapare na kSamante / sAvayavAdibhedai rUpakasya, pUrNAluptAdibhirupamAyAzca gatArthatvAtsvatantrAlaMkAratA na syAt / nahi vizepanirmuktaM sAmAnyamasti yena vivikto vipayaH syAt / tasmAcchRGkhalAyA eva kAraNamAlAdayo bhedA iti / matayoranayostattvamupariSTAdvivecayiSyAmaH / maiva zRGkhalA AnuguNyasya kAryakAraNabhAvarUpatve kAraNamAlA / tatra pUrva pUrva kAraNaM paraM paraM kAryamityekA / pUrva pUrva kArya paraM paraM kAraNamityaparA / yathAkrameNa yathA--- 'labhyeta puNyaigRhiNI manojJA tayA suputrAH paritaH pavitrAH / sphItaM yazastaiH samudeti nUnaM tenAsya nityaH khalu nAkalokaH // ' gAdharamarmaprakAze vyAghAtaprakaraNam // For Private And Personal Use Only Page #478 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 462 kAvyamAlA / 'svargApavargoM khalu dAnalakSmIrdAnaM prasUte vipulA samRddhiH / samRddhimalpetarabhAgadheyaM bhAgyaM ca zaMbho taka pAdabhaktiH // ' iha ca yadyAdau kAraNoktireva prastUyate tadA punastasya kAraNaM tasyApi kAraNamiti, tatkasyacitkAraNaM tadapi kasyaciditi vA kAraNamAlA yuktA / yadA tu kAryoktistadA tasya kArya tasyApi kAryamiti, tatkasyacitkAryaM tadapi kasyaciditi vA yuktA / sarvathaiva yaH zabdaH kAryakAraNatopasthApaka Adau prayuktaH sa eva nirvAhyaH / evaM krameNa nibandhanamAkAGkSAnurUpatvAdramaNIyam / anyathA tu bhagnaprakrama syAt / yathA prAcInAnAM padyam'jitendriyatvaM vinayasya kAraNaM guNaprakarSo vinayAdavApyate / guNAdhike puMsi jano'nurajyate janAnurAgaprabhavA hi saMpadaH // ' atra jitendriyatvaM vinayasya kAraNaM zrutvA jitendriyatvasyApi kiM kAraNamiti, vinayaH kasya kAraNamiti vA AkAGkSodeti / kAraNasyaiva zrutivazAtpUrvamupasthiteH / kAraNaM tu jJAtaM kArya punarasya kimiti kvacidAkAGkSA tu kAryatvakAraNatvayoH saMbandhipadArthatvAtkAraNazrutyuttaramekasaMbandhijJAnAdhInakAryatvopasthityA saMgamanIyA / na tvasau sArvatrikI / evaM ca vinayaH kasya kAraNamityAkAGkSAyA guNaprakarSoM vinayAdavApyata iti vAkyaM yadyapi phalataH paripUrakaM bhavati tathApi na sAkSAdityahRdayaMgamameva / tathA guNaprakarSA tkimApyata ityAkAGkSAyAM guNAdhike puMsIti ca / atra ca kathitapadatvaM na doSaH / pratyuta padAntareNa tasyArthasyoktau rUpAntareNa sthitasya naTasyeva pratyabhijJApratirodhakatvAdvivakSitArthasiddherakuNThitatvavirahAdoSaH syAt / zabdAdupasthite'rthe pravRttinimittamiva zabdo'pi vizeSaNatayA bhAsate / tathA coktam-'na so'sti pratyayo loke yaH zabdAnugamADhate' iti / tattacchabdasya viziSTa zvArthaH svarUpeNAbhinno'pi vizepaNabhedAdvilakSaNaH pratIyate kuNDagolakAdivat / nanu kuNDagolakAdipadeSu mRtAmRtabhartRkatvAdirUpavizeSaNaghaTitaM pravRttinimittamityastu bhinnAkAraH pratyayaH / tAmraH zoNo rakta ityAdau tu tAmrAdizabdAnAM zaktatvena For Private And Personal Use Only Page #479 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| zakyatAnavacchedakatvAcchakyatAvacchedakasya ca guNagatajAtivizeSasyAbhinatvAdabhinnAkAraH pratyaya evocita iti cet, satyam / 'udeti savitA tAmrastAmra evAstameti ca / saMpattau ca vipattau ca mahatAmekarUpatA // ' ityatra vailakSaNyazUnyatArUpasyaikarUpyasya yathA pratyayaH, na tathA 'udeti savitA tAmro rakta evAstameti ca' ityatra, iti sakalAnubhavasiddham / evaM ca pravRttinimittabhinnasyApi zabdasya yadi zakyavizeSaNatvaM vailakSaNyAnyathAnupapattyAnubhavabalena ca siddhaM tadA tadanuguNaiva vyutpattiH zabdAnAM kalpyate / sA ca vRttisaMbandhenArthaviziSTazabdajJAnatvena zabdaviziSTArthopasthititvena ca sAmAnyakAryakAraNabhAvarUpA / ghaTatvAditattatpraSTattinimittaprakArakabodhatvena tu vRttisaMbandhena vaTaviziSTapadajJAnatvAdinA ca vizeSato'paraH kAryakAraNabhAvaH / vizeSasAmagrIsahitAyA eva sAmAnyasAmagryA janakatati na kazciddoSaH / yahA vRttisaMbandhena ghaTAdiviziSTapadajJAnatvena ghaTAdipadaghaTatvobhayaprakArakaghaTAdivizepyakopasthititvena ca kAryakAraNabhAvaH / padArthopasthitizAbdabodhayoH samAnAkAratvAcchAbdabodhe'pi yadabhAnam / anubhavabalAcca prAmANikaM gauravaM na doSAya / etadabhi* saMdhAyaivoktam-'na so'sti' ityAdi / iti rasagaGgAdhare kAraNamAlAprakaraNam / athaikAvalIsaiva zRGkhalA saMsargasya vizeSyavizeSaNabhAvarUpatve ekAvalI / sA ca pUrvapUrvasyottarottaraM prati vizeSyatve vizeSaNatve ceti dvidhA / tatrAdye uttarottaravizeSaNasya sthApakatvApohakatvAbhyAM daividhyam / svasaMbandhena vizeSyatAvacchedakaniyAmakatvaM sthApakatvam / svavyatirekeNa vizepyatAvacchedakavyatirekabuddhijanakatvamapohatvam / udAharaNam 'sa paNDito yaH svahitArthadarzI hitaM ca tadyatra parAnapakriyAH / pare ca te ye zritasAdhubhAvAH sA sAdhutA yatra cakAsti keshvH||' kAraNamAlA spaSTA // prAgvadAha-atheti / parAnapeti / parAnapakAra ityarthaH / teSAM zRGkhalAvayavAnAM For Private And Personal Use Only Page #480 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 464 www. kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir atra sthApakam / 'nAryaH sa yo na svahitaM samIkSate na taddhitaM yanna parAnutoSaNam / te pare yairnahi sAdhutAzritA na sAdhutA sA nahi yatra mAdhavaH // ' atrApohakaM pUrvapUrvasyottarottaram / yadyapi sthApake'pyapohakatvaM ga myate yo na svahitArthadarzI sa na paNDita ityAdi, tathA apohake'pi sthApakatvam, yo hitaM samIkSate sa Arya ityAdi, tathApi zabdena nocyata ityadoSaH / 'dharmeNa buddhistava deva zuddhA buddhyA nibaddhA sahasaiva lakSmIH / lakSmyA ca tuSTA bhuvi sarvalokA lokaizca nItA bhuvaneSu kIrtiH // ' iha pUrveNa pUrveNa svAvyavahitamuttarottaraM vizeSyate / asmizcaikAvalyA dvitIye bhede pUrvapUrvaiH parasya parasyopakAraH kriyamANo yadyekarUpaH syAttadAyameva mAlAdIpaka zabdena vyavahniyate prAcInaiH / tathA coktam -- 'mAlAdIpakamAdyaM cedyathottaraguNAvaham' iti / tatra mAlAzabdena zRGkhalocyate dIpakazabdena dIpa iveti vyutpattyA ekadezasthaM sarvopakArakamucyate / tenaikadezastha sarvopakArakakriyAdizAlinI zRGgaleti padadvayArthaH / evaM ca dIpakAlaMkAraprakaraNe prAcInairasya lakSaNAddIpakavizepo'yamiti na bhramitavyam / tasya sAdRzyagarbhatAyAH sakalAlaMkArika siddhatvAt / iha ca zRGkhalAvayavAnAM padArthAnAM sAdRzyameva nAstIti kathaMkAraM dIpakatAvAcaM zraddadhImahi / teSAM prakRtAprakRtAtmakatvavirahAcca / vivecitaM cedaM sodAharaNaM dIpakaprakaraNe'smAbhiriti nehAtIvAyasyate / etena 'dIpakaikAvalI - yogAnmAlAdIpakamipyate' iti yaduktaM kuvalayAnandakRtA tadrAntimAtravilasitamiti sudhIbhirAlocanIyam / I iti rasagaGgAdhara ekAvalIprakaraNam / padArthAnAm / tadbhAntimAtreti / tatrApi dIpakazabdasyopakArakaparatvam / ata evaM tairdIpakaprakaraNAtpRthagekAvalyuttaramukto'yamityetaduktireva bhrAntA // iti rasagaGgAdhara mamaM - prakAza ekAvalIprakaraNam // For Private And Personal Use Only Page #481 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| atha sAraH-- saiva saMsargasyotkRSTApakRSTabhAvarUpatve saarH| tatrApi pUrvapUrvApekSayottarottarasyotkarSApakarSAbhyAM daividhyam / 'saMsAre cetanAstatra vidvAMsastatra sAdhavaH / sAdhuSvapi sTahAhInAsteSu dhanyA nirAzayAH // ' imaM cAlaMkAramekAnekaviSayatvena punardvividhamAmananti / ekaviSayatAyAmavasthAdibhedAzrayaNamAvazyakam / utkarSApakarSayobhadaniyatatvAt / nahyavasthAdibhedakaM vinA kiMcidapi vastu svApekSayA svayamadhikaM nyUnaM vA bhavituM prabhavati / ekaviSaya uttarottarotkarSoM yathA'jambIrazriyamatilaGghaya lIlayaiva vyAnamrIkRtakamanIyahemakumbhau / nIlAmbhoruhanayane'dhunA kucau te spardhete khalu kanakAcalena sArdham / / ' atra pUrvapUrvAvasthAviziSTAbhyAM kucAbhyAmuttarottarAvasthAviziSTayostayorevotkarSa ityekaviSayatvam / yadyapi parimANabhedena dravyabhedo'pi matavizeSe zakyate vaktuma, tathApi kucatvenAbhedAzrayaNena tatrApyekaviSayatvaM sUpapAdam / yadi ca vakSyamANa ekAzraye krameNAnekAdheyasthitirUpaH paryAyo'tra pratIyate tadA so'pyastu / nahi tena pUrvapUrvApekSayottarottarotkagharUpaH sAro'nyathAsiddhaH zakyaH kartum / anekaviSayaH sa eva yathA'girayo guravastebhyo'pyurvI gurvI tato'pi jagadaNDam / / jagadaNDAdapi guravaH pralaye'pyacalA mahAtmAnaH // ' vede'pyayamalaMkAro dRzyate 'mahataH paramavyaktamavyaktAtpuruSaH prH| puruSAnna paraM kiMcitsA kASThA sA parA gatiH // ' pUrva tu guNakRta utkarSaH, iha tu svarUpamAtrakRta iti vizeSaH / na cAtra guNakRta utkarSoM vAcyaH / puruSasya nirguNatvenAbhyupagamAt / na ca tatrApi vinAzarahitatvAdirgamyamAno guNa utkarSaka iti vAcyam / tasya prAgvadAha-atheti / tatrApi purusse'pi||iti rasagaGgAdharamamaprakAze sAraprakaraNam / / 59 For Private And Personal Use Only Page #482 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 466 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA | --- tAdRzAdhikaraNabhinnatve mAnAbhAvAt / anayaiva dizApakarSo'pyudAhAryaH / idaM tu bodhyam -- ekaviSaye zRGkhalAyA acArutvAttadanuprANitaH sAro na cArutAM dhatte / tasyAH svAbhAvikabhedApekSitvenAvasthAdikRtabhede'nullAsAt / ata evAsminviSaye vardhamAnakAlaMkAro'nyairaGgIkRtaH / tallakSaNaM ca 'rUpadharmAbhyAmAdhikye vardhamAnakam' iti kRtam / tasmAtkAraNamAlAdiryathA zRGkhalaikaviSayaH, na tathA sAraH zakyo vaktum / ekaviSaye'laMkArAntarAbhyupagamaprasaGgAt / 'guNasvarUpAbhyAM pUrvapUrvavaiziSTye sAraH' iti tu lakSaNaM sArasya yuktam / sa ca kvacicchRGkhalAnuprANitaH kvacitsvatantra ityanekaviSayatvamekaviSayatvaM ca sustham / evaM zRGkhalAviSayANAmalaMkArANAM vicchittivailakSaNyasyAnubhavasiddhatvAtSTathagalaMkAratve siddhe zRGkhalAyA virodhAbhedasAdharmyAdivadanuprANakataivocitA, na pRthagalaMkAratA / tathAtve bhedAdInAmapi pRthagalaMkAratApatteH / pUrNAluptAdau tu na vicchittivailakSaNyam, api tUpamAvicchittireveti saMpradAyaH / nanu keyaM vicchittiH / ucyatealaMkArANAM parasparavicchedasya vailakSaNyasya hetubhUtA janyatAsaMsargeNa kAvyaniSThA kavipratibhA, tajjanyatvaprayuktA camatkAritA vA vicchitiH / iti rasagaGgAghare sAraprakaraNam / For Private And Personal Use Only Overthe atha kAvyaliGgam - anumitikaraNatvena sAmAnyavizeSabhAvAbhyAM cAnAliGgitaH prakRtArthopapAdakatvena vivakSito'rthaH kAvyaliGgam / upapAdakatvaM ca tannizcayajanakajJAnaviSayatvam / anumAnArthAntaranyAsayorvAraNAyAnAliGgitAntam / upamAdivAraNAyopapAdakatvenetyantam / pacamyAdizabdapratipAditahetutvakasya hetoreva vAraNAyopapAdakatvena vivakSita iti / na tu zabdAttena rUpeNa bodhita ityetadarthaphalakam / tena 'bhayAnakatvAtparivarjanIyo dayAzrayatvAdasi deva sevyaH' ityAdau nAyamalaMkAraH / gamyamAnahetutvakasyaiva hetoH sundaratvenAlaMkArikaiH kAvyaliGgatAbhyupagamAt / tacca subantatiGantArthatvAbhyAM tAvadvividham / Adyamapi prAgvadAha - atheti / tacca kAvyaliGgam / atrApi anayorapi / vrAtaM samUhaH / Page #483 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 467 zabdAntarArthavizeSitazarIram, zuddhaikasubantArtharUpaM ceti dvedhA / atrApyAdyaM sAkSAtparamparayA vA vAkyArthavizeSitam subantArthamAtravizeSitaM ceti dvibhedam / tiGantArthabhUtamapi sAkSAtparamparayA vA vAkyAntarArthavizeSitam, subantArthamAtravizeSitaM ceti dviprakAram / zuddhabhedastu tiGantArthasya na saMbhavati / kriyAyAH kArakavizeSitatvAvazyaMbhAvAt / ziSTamagre nirUpayiSyate / udAharaNam - 'vinindyAnyunmattairapi ca parihAryANi patitairavAcyAni vrAtyaiH sapulakamapAsyAni pizunaiH / harantI lokAnAmanavaratamenAMsi kiyatAM kadApyazrAntA tvaM jagati punarekA vijayase // ' atra hyananyasAdhAraNatayA pratipAditasya bhagavatyA bhAgIrathyA utkarSasyApAtato'ghaTamAnasyopapAdanAyAnavarata sakalalokapApaharaNasamAnAdhikaraNaH zramAbhAvaH subantamAtrArthavizeSitaH subantArtho vizeSavapurhetutvenopAttaH / ' trapante tIrthAni tvaritamiha yasyoddhRtividhau karaM karNe kurvantyapi kila kapAliprabhRtayaH / imaM taM mAmamba tvamatha karuNAkrAntahRdaye punAnA sarveSAmaghamathanadarpa dalayasi // ' atra sakaladevatIrthadarpadalanasya siddhaye svAtmapavitrIkaraNaM vA nibaddham / tacca kSudratvAttAdRzasiddhyasamartha vizeSakAntaramAkAGkSatIti tIrthakartRkatrapAkaraNam, kapAliprabhRtikartRkakarNamudraNaM ceti vAkyArthadvayaM svAtmarUpakarmadvArA vizeSakamupAttam / tadviziSTaM ca tAdRzapavitrIkaraNaM bhAgIrathyupArUDhaM tAdRzakAryopapAdanasamarthamiti bhavati hetuH / 'padmAsana pramukhanirjara cittavRttiduSprApadivyamahimanbhavato guNaughAn / tuSTaSato mama nitAntavizRGkhalasya mantuM zizo ziva na mantumihAsi yogyaH // ' For Private And Personal Use Only Page #484 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / atra zizutvaM zuddhakasubantArtho'parAdhakSamAkaraNe hetuH / tathA divyamahimatvamacintyamAhAtmyaM subantArthavizeSitasubantArtharUpaM brahmAdicittaduprApatve / evaM tAdRzaparamezvaraguNakarmakastavo mantau / tAdRzastave ca vizaGgalatvamiti zuddhasubantArthodAharaNe viziSTasubantArthasyApyudAharaNam / 'tavAlambAdamba sphuradalaghugarveNa sahasA mayA sarve'vajJApurapathamanIyanta vibudhAH / idAnImaudAsyaM yadi bhajasi bhAgIrathi tadA nirAdhAro hA rodimi kathaya keSAmiha puraH // ' atra nirAdhAra ityAdinAbhivyakte vaktRniSThasakalakartRkadveSe AtmakartRkAvajJApurapathanayanarUpaH subantArthavizeSitastiGantArtha upapAdakaH / 'vizvAsya madhuravacanaiH sAdhUnye vazcayanti namratayA / / tAnapi dadhAsi mAtaH kAzyapi yAtastavApi ca vivekaH // ' atrApi ethivIvivekanAzopapAdane tiGantArthasya dhAraNasya subantArthavizeSitasya tasyaiva janadhAraNAtmano vA asAmarthyAtsAdhuvaJcanarUpapUrvavAkyArthavizeSitaM dhAraNaM hetuH / vizeSaNatvaM ca karmaNi vizeSaNatvAtparamparayA bodhyam / ete ca bhedAH prAcInakalpitapadArthavAkyArthabhedadvayavaccAturyamAtreNa kalpitAH, na tu vaicitryavizeSeNa / athAnumAnAdasya ko vizeSaH / nanu vyApyatvapakSadharmatvAbhyAM jJAyamAnamevArthasAdhakamanumAnam, svarUpeNa jJAyamAnaM prakRtArthopapAdakaM kAvyaliGgamiti vizeSa iti cet, na / upapAdakaM hi satyAM yuktau / sA tu sati vyabhicArapakSAvRttitvayoranyatarasyApi jJAne na saMbhavati / yathA 'vinindyAnyunmattaiH' ityudAhRtapadye tAhazazramAbhAva utkarSavyabhicarito bhAgIrathyattiti jJAne jAtvapi na savotkarSaH seDumISTe / sehamISTe ca sarvotkarSAvyabhicarito bhAgIrathIvRttizceti jJAne / evaM hetoH sarvatrApyupapAdyAvyabhicaritajJAna evopapattiH / anyathA tu idamevamanevaM vA syAditi saMdeha eva / tasmAdupapattisamarthanAdivilakSaNazabdaprayogA AlaMkArikANAmanumitisaraNimevAbhinivizante / na ca samarthanA dRDhapratyayaH, na tvanumitiriti vAcyam / sa hIndriyasaMnikarSAbhA For Private And Personal Use Only Page #485 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 469 1 vAnna prAtyakSikaH / anumitisAmagryA balavattvAnna zAbdaH / ata eva na mAnaso'pIti satyaM kAvyaliGgaM prakRtArthopapAdakam / upapattizcAnumitireva / vyabhicAritve'pi hetostadAnIM vyabhicArAsphUrteH / tathApi nAnumAnAlaMkArasyAtra viSayaH / zroturyaliGgakAnumitibubodhayiSayA kaviH kAvyaM nirmimIte taGgikamanumAnAlaMkRterviSayaH kAvyavyApAragocarIbhUtAnumitikaraNamiti niSkarSaH / kAvyaliGgajJAnajAnumitistu na kavinA zroturbubodhayiSitA / ata evAsau na kAvyavyApAragocaraH / zrotuH kevalaM kAraNavazAjjAyata iti nAstyevAtra jAyamAnAyAmapyanumitAvanumAnAlaMkRterviSayaH / ' tasminmaNivrAta mahAndhakAre' iti vakSyamANapadye tu bubovayiSitaivAnumitirityastyanumAnaviSayaH / api ca kavinibaddhapramAtrantaraniSThA hyanumitiranumAnAlaMkRti prayojayati / zrotRniSThA mahAvAkyArthanizrayAnukUlA tu kAvyaliGgamiti mahAnvizeSaH / evaM ca kAvyaliGgAtiprasaGgavAraNAyAnumAnalakSaNapraviSTAnumitau kAvyavyApAragocaratvaM vizeSaNaM deyam / yattu 'samarthanIyasyArthasya kAvyaliGgaM samarthakam' iti kuvalayAnandakAro lakSaNamakArSIttadapi sAmAnyavizeSabhAvAnAliGgitatvavizeSaNarahitaM cedarthAntaranyAse syAdevAtiprasaktam / yadapi, "yattvannetrasamAnakAnti salile manaM tadindIvaraM mevairantaritaH priye tava mukhacchAyAnukAraH zazI / yespi tvagamanAnukArigatayaste rAjahaMsA gatA - stvatsAdRzyavinodamAtramapi me daivena na kSamyate // ' 'mRgyaca darbhAGkuranirvyapekSAstavAgatijJaM samabodhayanmAm / vyApArayantyo dizi dakSiNasyAmutpakSmarAjIni vilocanAni // ' pUrvatra pAdatrayArtho'nekavAkyArtharUpa caturthapAdArtha hetuH / uttaratra tu saMbodhane vyApArayantya iti mRgIvizeSaNatvenAnekapadArthoM heturuktaH" ityamAtramavadhAraNe / upasaMharati - evaM ceti / anviti / yata ityAdiH / nyAse syAdevAtiprasaktamiti / prAcInamate samarthanIyetyanenaiva vAraNAt / matAntare tu sAmAnyavizeSabhAvAnAliGgitatvaM vizeSaNaM deyamityarthAntaranyAsaprakaraNe tadrantha evaM sphuTam For Private And Personal Use Only Page #486 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 470 kAvyamAlA / laMkArasarvasvakatoktam, anumoditaM ca kuvalayAnandakRtA / tadubhayamasat / anumAnArthAntaranyAsaviSaye hetvalaMkAro neti tAvatsarvasaMmatam / anyathA tayorucchedApatteH / ayaM cAnumAnasyaiva viSayaH / caturthacaraNe daivarUpe pakSe nAyikAGgasAdRzyadarzanajanyasukhAsahiSNutvarUpasAdhyasya caraNatrayavedyena tattadaGgasAdRzyAdhAravighaTakatvena hetunA siddheH sphuTatvAt / daivaM nAyikAGgasAdRzyadarzanajanyamaniSTasukhAsahiSNu / tattannAyikAGgasAdRzyAdhAravighaTakatvAt / madIyazatrubhUtayajJadattAdivaditi ca prayogaH / mRgyazceti dvitIyapadye yadyapi saMbodhane vaktRniSThe mRgInetravyApAro jJAyamAna utpAdakaH, tathA nAsAvutpAdakatA anumitikaraNatAyA atizeta ityanumAnAlaMkAra eva yuktaH / iyAMstu vizeSaH-yatpUrvapadye'numitirgamyA, iha punarbudhyate vAcyA / mRgyo dakSiNAnilasaMparkavatyaH, dakSiNAbhimukhavilakSaNanetravyApAravatvAditi ca prayogaH / vailakSaNyaM cotpakSmetyAdinoktaM bodhyam / atra vadanti-kAvyaliGgaM nAlaMkAraH / vaicitryAtmano vicchittivizeSasyAbhAvAt / sa hi janyatAsaMsargeNa kavipratibhAvizeSaH, tanirmitatvaprayuktazcamalkRtivizeSo vetyuktam / na cAnayoranyatarasyApyatra saMbhavaH / hetuhetumadbhAvasya vastusiddhatvena kavipratibhAnirvaya'tvAyogAt / ata eva camatkRtirapi durlabhA / zleSAdisaMmizraNena vicchittivizeSo'trApyastIti tu na vAcyam / tasya zleSAdyaMzaprayojyatvena kAvyaliGgasyAlaMkAratAyAstathApyasiddheH / yatra tUpaskArakavacitryAdvilakSaNaM tadupaskAryavaicitryaM tatrAstu nAmopaskArakAdupaskAryasya pRthagalaMkAratvam / yathAtizayoktehetuphalotprekSayoH / yatra tUpaskArakavaicitrya eva vizrAntistatropaskAryamanalaMkAra eva / yathA prakRte / evaM tarhi bahUnAmalaMkAratvena prAcInairUrIkatAnAmanalaMkAratApattiriti cet, astu / kiM nazchinnam / tasmAt 'nihaturUpadoSAbhAvaH kAvyaliGgam' ityapi vadanti / iti rasagaGgAdhare kAvyaliGgaprakaraNam / iha punarbudhyate vAcyeti / atredaM cintyam ---evaM hi kAvyaliGgamAtre gamyAnumA. nasya sattvena taducchedApatteH / tasmAdanumiterbodhane gamyatve cedamiti vyavasthAzrayaNAna For Private And Personal Use Only Page #487 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / athArthAntaranyAsaHsAmAnyena vizeSasya vizeSeNa sAmAnyasya vA yatsamarthanaM tdrthaantrnyaasH| ___ samarthanaM cedamevamanevaM vA syAditi saMzayasya pratibandhaka idamittha meveti dRDhapratyayaH / nizcaya iti yAvat / tatra prakRtayoH sAmAnyavizeSayoH samarthyatvam, aprakRtayorvizeSasAmAnyayoH samarthakatvaM prAyazo dRzyate / tacca tAvatsAdharmyavaidhAbhyAM dvividham / udAharaNam 'karikumbhatulAmurojayoH kriyamANAM kavibhirvizRGkhalaiH / / kathamAli zRNoSi sAdaraM viparItagrahaNA hi yoSitaH // ' atra saMbodhyakartRkasya tadIyakucavRttikarikumbhatulAsAdarazravaNasyAnaucityaM pratipAdyate / tacca tasyAniSTasAdhanatve saMgacchate / aniSTasAdhanatvamapi tAdRzazravaNamitrasAdhanamiti buddhyA zravaNaM kurvANAyAH kAntAyA bhrAntAtvaM vinA durupapAdamiti strItvena bhrAntAtvaM pratipAdyate / tacca saMbodhyastrIvizeSabhrAntatvarUpasya vizeSasya sAmAnyaM samarthakaM ca / __'upakArameva kurute vipadgataH sadguNo nitarAm / / mUrchA gato mRto vA rogAnapaharati pAradaH sakalAn // ' atra vipadgatasadguNakartRkopakArasya sAmAnyasya prakRtasya mUcchitamRtapAradakartRkaM rogApaharaNaM vizeSaH, udAharaNatayA samarthakaM ca / pAradavRttAnte prakRte tu pUrvArdhottarArdhayorvyatyAse kRte sAmAnyasya vizeSasamarthakatApyatraiva saMbhavati / tathA 'ahanneko raNe rAmo yAtudhAnAnanekazaH / asahAyA mahAtmAno yAnti kAMcana vIratAm // ' atra vizeSasya sAmAnyaM samarthakam / vaiparItye tu sAmAnyasya vishessH| 'asahAyA-' ityAdyuttarArdhamapAsya 'nUnaM sahAyasaMpattimapekSante balojjhitAH' itikRte vizeSo vaidhamryeNa sAmAnyasya / ardhavaiparItye durbalavRttAnte pradoSaH / atra magnaM antaritaH gatA iti kriyA antarbhAvitaNyarthAH / tAdRzakriyAkarmIbhUtendIvarAdayo daivaniSThatvAttatsAdRzyadarzanajanyasukhAsahiSNutvopapAdakAH / majitatvAdyupapAdakAni tvanetrasamAnakAntItyAdikAnIti bodhyam // iti rasagaGgAdharamarmaprakAze kAvyaliGgaprakaraNam // For Private And Personal Use Only Page #488 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 472 kaavymaalaa| kRte tu vaiparItyam / asminnalaMkAre samarthyasamarthakabhAva ArthaH zAbdazcAlaMkAratAprayojakaH / na tu kAvyaliGge hetuhetumadbhAva ivArtha eva / hi yat yataH ityAdeH pratipAdakasyAbhAve ArthaH / sa tu kathitaH 'mUrchA gato mRto vA' ityatra / tatsattve zAbdaH / so'pi 'viparItagrahaNA hi' ityatra / yathA vA bhavatyA hi vrAtyAdhamapatitapASaNDapariSa tparitrANasnehaH zlathayitumazakyaH khalu yathA / mamApyevaM premA duritanivahevamba jagati ___ svabhAvo'yaM sarvairapi khalu yato duSpariharaH // ' atra bhagavatyA bhAgIrathyAH stotuzca vRttAntayorvizeSayoH samarthakasya caturthacaraNapratipAdyasya sAmAnyasya samarthakatA yata ityanenocyate / nanu sAmAnyArthoM vizeSArthasamarthaka ityasya sAmAnyavyAptijJAnaM vizeSAnumitiprayojakamityevArthaH paryavasyati / anyathA svabhAvAderduSpariharatvAdivyabhicArajJAnadazAyAM tAdRzArthasya samarthakatvApatteH / pratItivizadIkaraNaM samarthakena kriyate, nAnumAnamiti prAcInapravAdastvavicAritaramaNIya iti nAyaM bhedo'numAnAdatizete / atizete ca vizeSArthena sAmAnyArthasamarthanarUpo'dhikaraNavizeSArUDhasahacarajJAnAhitavyAptijJAnadAAtmeti cet, kaviH zRNoti / na caivamapi vizeSasya sAmAnyasamarthanaM nArthAntaranyAsabhedo bhavitumISTe / prAguktodAharaNAlaMkAreNaiva gatArthatvAditi vAcyam / ivAdiprayogAbhAvasyaivAtra tato lakSaNyAt / evamapi vAcakAbhAvAdArtho'yamudAharaNAlaMkAro'stu, na tvarthAntaranyAsabheda iti cet, idamasti vailakSaNyam-sAmAnyArthasamarthakasya vizeSavAkyArthasya dvayI gatiH / anuvAdyAMzamAtre vizepatvam, vidheyAMzastu sAmAnyagata evetyekA / anuvAdyavidheyobhayAMze'pi vizeSatvamityaparA / tatrAdyA udAharaNAlaMkArasya viSayaH, dvitIyA tvarthA-. ntaranyAsabhedasya / evaM ca 'mUchI gato mRto vA nidarzanaM pArado'tra rasaH' ityudAharaNAlaMkAragate vizeSa upakArameva kuruta iti prAcInasAmAnyArthagataiva yathoktarUpeNa kriyA vidheyA / 'rogAnapaharati pAradaH sakalAn' ityarthAntaranyAsagate tu pRthagupAttavizeSarUpeNeti / lakSaNe tvasya vizeSaNe For Private And Personal Use Only Page #489 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 473 tyatrobhayAMzavizeSo grAhyaH / tenodAharaNAlaMkRtI nAtiprasaGgaH / yadi cAyamalpo vizeSo nAsyodAharaNAlaMkArAtpTathagalaMkAratAM sAdhayituM prabhavati, api tu tadvizeSatAmityucyate, tadA udAharaNAlaMkAro'rthAntaranyAsasya, dRSTAntasya prativastUpamA, rUpakasyAtizayoktizca vizeSaH, upamaiva cArthI smaraNabhrAntimatsaMdehA ityapi suvacaM syAt / tatrApi vizeSasyAlpatvAt / kiM codAharaNAlaMkAro na prAcAM manaHsaMtoSamAvahati / upamayaiva taistasya nirAsAt / atasteSAM vizeSeNa sAmAnyasya samarthanamarthAntaranyAsaM vinAnyatra praveSTumISTa iti / atra hi pratijJAhetvavayavayorivAkAGkSAkramaprApta samarthyasamarthakavAkyayoH paurvAparyamiti na mantavyam / nAtra samarthakaM samAnupapattyutthApitAyAmAkAGkAyAM satyAmevAbhidhIyata ityasti niyamaH / anupapatterabhAve'pi pratItivaizadyArtha kavibhistasyAbhidhAnAt / evaM ca vaiparItye'pi na doSaH / yathA'dInAnAmatha parihAya zuSkasasyAnyaudArya vahati payodharo himAdrau / aunnatyaM vipulamavApya durmadAnAM jJAto'yaM kSitipa bhavAdazAM vivekaH // ' __ atra dAnenAsaMbhAvitasya viduSo rAjAnaM prati kopavacane pUrvArdhagato vizeSa uttarArdhagato mAmAnye prastute samarthakaH / evamaprakRtaiH prakRtasya samarthanamudAhRtam / prakRtena prakRtasamarthanaM yathA-- 'kastRpyenmArmikastanvi ramaNIyeSu vastuSu / hitvAntikaM sarojinyAH pazya yAti na paTpadaH // ' jalakrIDAyAM dUraM gaccheti vadantIM kAminI prati nAyakasyoktiriyam / asyAM vRttAntadvayamapi prakRtam / kvacitprakRtenAprakRtasya samarthana saMbhavati / paraMtu tadaprakRtaM prAnte prakRtaparyavasannaM bhavati / ApAtatastu tasyAprakRtatvam / sarvathaivAprakRtasya samarthanAprasakteH / yathA 'prabhurapi yAcitukAmo bhajeta vAmoru lAghavaM sahasA / yadahaM tvayAdharArthI sapadi vimukhyA nirAzatAM nItaH // ' prAgvadAha-atheti / kaviH zRNotIti / kavinibaddha pramAtrantaraniSTA hyanu. mitiranumAnAlaMkArasya viSaya ityAdinA kAyaliGgAlaMkAre dattottaratvAditi bhAvaH / For Private And Personal Use Only Page #490 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 474 www. kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir atra kAmukayoH prakrAntena vRttAntena vizeSeNa dAtRyAcakavRttAntoprastutaH sAmAnyAtmA samarthyate / yattu ' kAraNena kAryasya kAryeNa vA kAraNasya samarthanam' ityapi bhedadvayamarthAntaranyAsasyAlaMkAra sarvasvakAro nyarUpayat, tanna / tasya kAvyaliGgaviSayatvAt / anyathA ' vapuH prAdurbhAvAt -' iti sakalAlaMkArikasiddhaM kAvyaliGgodAharaNamasaMgataM syAt / aparArdhe vAkyArthadvayasya kAraNatvenArthAntaranyAsodAharaNatApatteH / yadapi vimarzinIkAra Aha-- "vizeSeNApi sAmAnyasamarthane yatra sAmAnyavAkyArthasyopapAdanApekSatvaM tatrArthAntaranyAsaH / yatra punaH svataHsiddhasyaiva vizadIkaraNArthaM tadekadezabhUto vizeSa upAdIyate tatrodAharaNAlaMkAraH / yathA 'nimajjatIndoH kiraNeSvivAGkaH' ityatra " iti / tadapi na / 'nijadoSAvRtamanasAmatisundarameva bhAti viparItam / pazyati pittopahataH zazizubhraM zaGkhamapi pItam // ' iti prAcInasaMmatodAharaNe sAmAnyavAkyArthasyAsaMdigdhatvenopapAdanAnapekSatvAt / nahi doSeNa bhramo bhavatItyarthe pAmarasyApyasti saMzayaH, yenopapAdanApekSA syAt / astyeva tarkasthala ivAhAryo'trApi saMzaya iti cet, tvaduktodAharaNAlaMkAre'pi tasya sAmrAjyAt / tasmAdasmaduktava vyavasthAnusartavyA / kuvalayAnandakArastu - " yasminvizeSasAmAnyavizeSAH sa vikasvaraH', 'anantaratnaprabhavasya -' ityAdi / 'karNAruMtudamantareNa raNitaM gAhasva kAka svayaM mAkandaM makarandazAlinamiha tvAM manmahe kokilam | dhanyAni sthala sauSThavena katicidvastuni kastUrikAM nepAlakSitipAlabhAlatilake paGke na zaGketa kaH // ' pUrvamupamArItyA iha tvarthAntaranyAsarItyA vikasvarAlaMkAraH" ityAha / tadapi tuccham / 'upakArameva kurute' ityudAharaNAlaMkAroktAsmadudAharaNe prAthamikavizeSasyAbhAvAcvadukto vikasvarAlaMkAro na saMbhavatIti kazcida For Private And Personal Use Only Page #491 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / laMkArastvayApi vAcyaH / evaM cArthAntaranyAsasya tasya cArthAntaranyAsaprabhedayozca saMsRSTacaivodAharaNAnAM tvaduktAnAM gatArthatve navInAlaMkAraravIkArAnaucityAt / anyathopamAdiprabhedAnAmanugrAhyAnugrAhakatayA saMniveze'laMkArAntarakalpanApatteH / 'vIkSya rAmaM ghanazyAmaM nanRtu: zikhino vane' ityatrApyupamApoSitAyAM bhrAntAvalaMkArAntaratvaprasaGgAcca / iti rasagaGgAdhare'thAntaranyAsaprakaraNam / athAnumAnAlaMkAra:anumitikaraNamanumAnam / anumitizcAnumititvavatI / anumititvaM cAnuminomIti mAnasasAkSAtkArasAkSiko jAtivizeSaH / vyAptiprakArakapakSadharmatAnizcayajanyajJAnaM vAnumitiH / tasyAzca karaNaM vyAptiprakArakaliGganizcaya ityeke / vyApyatvena nizcIyamAnaM liGgamityapare / idaM ca sAdhAraNamanumAnam / asya ca kavipratibhollikhitatvena camatkAritve kAvyAlaMkAratA / yathA'tasminmaNivrAtahatAndhakAre pure nizAlopavidhAnadakSe / sadyo viyuktA divasAvasAnaM kokAH sazokAH kathayanti nityam // ' atra kathanaM sphuTabodhaH / sa cAnumityAtmakaH kokaviyogarUpasya liGgasya vyApyatvena nizcayAtkaraNAdutpadyate / tatra cAndhakAravizeSAbhAvasya tatsAmAnyabhAvatvenAdhyavasAne sati nizAlopavidhAnadakSatAsiddhau divasAvasAnasiddhyabhAvaprayuktA divasAvasAnAnumitirityasti kavipratibhollikhitatvam / vakSyamANamunmIlitamiti na mantavyam / tasyApyanumAnatAyA eva sthApayiSyamANatvAt / yathA vA'amlAyanyadarAtikairavakulAnyaglAsiSuH satvaraM dainyadhvAntakadambakAni parito nezustamAM tAmasAH / sanmArgAH prasaranti sAdhunalinAnyullAsamAtanvate tanmanye bhavataH pratApatapano deva prabhAtonmukhaH / / ' prabhedayAzca saMsRSTayaiveti / zRGkhalakRtacamatkArasyAdhikasya sattvAccintyamidam / / ti rasagaGgAdharamarmaprakAze'rthAntaranyAsaprakaraNam // prAgvadAha-atheti / vinigamanAvirahAdAha-vyAptIti / sAdhAraNaM tantrAnta For Private And Personal Use Only Page #492 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 476 kAvyamAlA / pUrvatvAliGgaliGginoH zuddhatvam, iha tu rUpakAnuprANitatvamiti vishessH| kavipratibhollikhitatvaM punaH sphuTameva / iha yatra liGgaliGginoH sattvaM tatra manye zaGke avami jAne ityAdipadAnAmanumitibodhakatvam, yatra tu sAhazyAdinimittasadbhAvastatrotprekSAbodhakateti vivekaH / tena manmathAmAtyamAyAntamahaM manye mahAmaham / cakSuzcamatkRti dhatte yadaho kila kokilaH // ' ityAdAvanumaiva, notprekSA / atredaM bodhyam-manye ityAdivAcakapadopAdAne vAcyamanumAnam / yathAnantarokte / vaktikathayatItyAdilakSakapadopAdAne lakSyam / yathA 'kokAH sazokAH' ityAdau / tadanyatarAnupAdAne sAdhyAkSiptAyAmanumitau pratIyamAnam / yathA 'amlAyan-' iti padye 'tahAvI tava deva saMprati mahomArtaNDavimbodayaH' iti caturthacaraNanirmANe / sAdhyasyApyanupAdAne liGgamAtropAdAnena yatrAgUryamANaM sAdhyaM tatra dhvanyamAnam / yathA 'guJjanti maJju parito gatvA dhAvanti saMmukham / Avartante vivartante sarasISu madhuvratAH // ' atra zaradAgamasya sAdhyasyAnumAnaM dhvanyate / evameSA vyavasthA na prAgukte karaNamanumAnamiti naye saMgacchate / karaNasya jJAyamAnaliGgatvapakSe vAcyatAyAH kevalAyA ApatteH / liGgajJAnatvapakSe vAcyatvalakSyatvayoranApatteH / ato'numitirevAnumAnam / tasyAzca vAcyatvalakSyatvapratIyamAnatvadhvanyamAnatvAnAM sAmrAjyam / lyuTazca karaNa iva bhAve'pIti / iti rasagaGgAdhare'numAnaprakaraNam / atha yathAsaMkhyam-- upadezakrameNArthAnAM saMvandho yathAsaMkhyam / padArthAnatirattirUpe yathArthe'vyayIbhAvaH / saMkhyAyA anativRttizca rAdisAdhAraNam / zaGkate-vakSyati / iha anumAnAlaMkAre / punastvarthe / ubhayati bhAvaH / bhAve'pIti / vidhiriti zeSaH / / iti rasagaGgAdharamarmaprakAze'numAnaprakaraNam / / For Private And Personal Use Only Page #493 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / prathamasya prathamenaiva dvitIyasya dvitIyenaivetyAdi krameNa saMbandhe bhavatIti yogArtha eva lakSaNam / yathA 'yauvanodgamanitAntazaGkitA zIlazauryabalakAntilobhitAH / saMkucanti vikasanti rAghave jAnakInayananIrajazriyaH // ' atra yauvanodgamanitAntazaGkitAH saMkucanti, zauryabalakAntilobhitA vikasantIti prathamadvitIyakriyayoH krameNa prathamadvitIyavizeSaNAvacchinnena kartrAnvayaH / sa ca zAbdaH / samAsAbhAvena zabdAnAmapyanvayAt / bhAvasaMdhivAtra pradhAnam / yathA vA 'drumapaGkajavidvAMsaH sarvasaMtoSapopakAH / mudhaiva hanta hanyante kuThArahimadurjanaiH ||' iha dIpakAnuprANakam / yathA vA'vRndApitRgahanacarau kusumAyudhajananahananazaktidharau / arizUlalAJchitakarau bhIti meM hariharau haratAm // ' 477 ihobhayatrArthaH / pUrvaM samAsena samAsAnvaye'vayavAnAmanvayasya pArthikatvAt / ityAdiraparimito'sya viSayaH / atha krameNAnvayabodhe kiM niyAmakam / atra kecit -- "yogyatA jJAnameva niyAmakam / tathAhi 'vRndApitRgahanacarau' ityatra harau zmazAnacAritvasya hare vRndAvanacAritvasya For Private And Personal Use Only - bAdhitatvAdanvayabodhAbhAve harau nRndAvanacAritvasya hare zmazAnacAritvasya ca yogyatvAdanvayabodho jAyamAnaH kramikAnvayabodhaH paryavasyati / evamanyatrApi" ityAhuH / anye tu - "yogyatAjJAnasya niyAmakatve kramabhaGgasya doSatA na syAt / 'kIrtipratApau bhAtaste sUryacandramasAviva' ityAdau kIrtau candrasAdRzyasya pratApe sUryasAdRzyasya ca vyutkramoktasyApi yogyatAvazAdeva pratItyupapatteH / nahi kramikameva yogyam, apakramamayogyam, yena tava mukhyArthahatiH syAt / bhavati cAnubhavasiddhA sA / ta prAgvadAha - atheti / saMbandhe satIti zeSaH / pUrvato vizeSamAha - iheti / vRndA tadAkhyaM vanam / pitRgahanaM zmazAnam / ariH sudarzanaH / ArthaviSaye zaGkate - atheti / Page #494 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 478 kAvyamAlA / smAdanvayisamasaMkhyapadArthajJAnasya yathAsaMkhyAnvayavodhatvaM kAryatAvacchedakaM vAcyam / evaM ca 'kIrtipratApau' ityatra ca yathAzrutAnAM yathAsaMkhyAnvayabodho bAdhanizcayaparAhata iti mukhyArthahatisadbhAvAtkramabhaGgasya doSatvasAmrAjyam / nanvanvayisamasaMkhyapadArthAnAM yadi yathAsaMkhyAnvayabodho vyutpattisiddhastadA 'yathAsaMkhyamanudezaH samAnAm' iti sUtraM vyarthaM syAt / tadudAharaNeSu 'lomAdipAmAdipicchAdibhyaH zanelacaH' ityAdiSu laukikasAmagrIvalAdeva yathAsaMkhyAnvayabodhopapatteogyatAmAtrabalAt / tathA boghopapAdakamate tu zAstramAtracakSupkaiH prakRtivizeSapratyayavizeSasaMvandharUpAyA yogyatAyA ajJAnAtteSAM yathAsaMkhyAnvayabodhArtha 'yathAsaMkhyaM' iti sUtram iti cet, na / mamApi prAguktavyutpattirahitAnAM tAdazavodhArtha sUtrasArthakyAt" ityAhuH / idaM tu bodhyam-yathAsaMkhyAnvayabodho yathAtathAstu nAma / nAtrAgRhNImaH / yathAsaMkhyamalaMkArapadavImeva tAvatkathamArohUM prabhavatIti tu vicAraNIyam / nAsmillokasiddha kavipratibhAnirmitatvasyAlaMkAratAjIvAtolezato'pyupalabdhirasti / yenAlaMkAravyapadezo manAgapi sthAne syAt / ato'pakramatvarUpadopAbhAva eva yathAsaMkhyam / evaM coTamatAnuyAyinAmuktayaH kUTakArSApaNavadaramaNIyA eva / etena yathAsaMkhyameva kramAlaMkArasaMjJayA vyavaharato vAmanasyApi giro vyAkhyAtAH iti tu navyAH / iti rasagaGgAdhare yathAsaMkhyaprakaraNam / atha paryAyaHkrameNAnekAdhikaraNakamekamAdheyamekaH paryAyaH / krmennaanekaadheykmekmdhikrnnmprH| sthAne yuktaH / navyA iti / vastutastu yathAsaMgkhyasUtrabalAtpANinIyaprayoge pASTikatayAnvayabodhe dvandvAdeH sAdhutve'pi nAnyatra sAdhutvam / kiM tu samaditAnvayavodhamAtra eveti tadabhiprAyakAste prayogA asAdhava eva / alaMkArastu dvitIyarItyA vyaste caritArtha iti bodhyam // iti rasagaGgAdharamarmaprakAze yathAsaMkhyaprakaraNam / / For Private And Personal Use Only Page #495 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 479 etadanyAnyatvaM ca sAmAnyalakSaNam / na tu yogArthamAtram / atiprasakteH / 'parAvanupAtyaya iNaH' iti pANinismRtyA anupAtyayamAtrasya ghaapAdhitvenokteH / nApyanyat / anyataratvAghaTitasya nirvaktumazakyatvAt / atrAdyalakSaNe prAguktavizeSAlaMkAradvitIyabhede'tiprasaGgavAraNAya krameNeti / tatra cAdheyasya yugapadanakAdhArasaMbandhAnnAtiprasaGgaH / dvitIyalakSaNe vakSyamANasamuccayAlaMkArAtivyAptivAraNAya taditi vivekaH / udAharaNam 'AyAtA kamalAsanasya bhavanAdraSTuM trilokItalaM __ gIrvANepu dinAni kAnicidatho nItvA punaH kautukAt / bhrAntvA bhUvalaye mahAkavikulopAsyA tavAsyAmbuje rAjansaMprati satyadhAmani girAM devI sukhaM vartate // ' atra prathamacaraNagatamadhikaraNamArtham / vizleSAvadhipaJcamyAM vizleSasyopazleSamantareNAsiddhyA aupazleSikAdhikaraNasyAkSepagamyatvAt / kamalAsanasya bhavane sthitvA AyAteti lyablopapaJcamyAmapi lyabantArthakriyAdhikaraNe paJcamyA lAkSaNikatvAdavAcyataiva / 'lyablope karmaNyadhikaraNe ca' iti vArtikasya nirUDhalakSaNAsamarpakateti rAdvAntAt / itaracaraNatrayagataM tu zAbdam / yathA vA 'makarAlayasya kukSau sthitvA sadane'mRtAzinAM ca ciram / saMprati nirdoSe te rAjanvadanAmbuje sudhA vasati // ' pUrvamavarohaH iha tvArohaH pUrvapUrvatyAge'rucibIjopAdAnaM ceti vizeSaH / aparaH paryAyo yathA 'vidUrAdAzcaryastimitamatha kiMcitparicayA dudaJcaccAJcalyaM tadanu paritaH sphAritaruci / gurUNAM saMvAte sapadi mAya yAte samajani pApUrNattAraM nayanayugamindIvaraDhazaH // ' atra kvacidanapAvRte sthalavizeSe gurUzuzrUpamANAyAzciraproSitamasaMbhAvitAgamanaM priyamakasmAdAlokitavatyAH kasyAzcinnayanayugarUpa ekasminnadhikaraNe vizeSaNIbhUtAnAM stimitatvAdInAmAdheyAnAM yugapadasaMbhavAkAraNakramavazAcca Rmikatvam / yathA vA For Private And Personal Use Only Page #496 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| 'prathamaM zritakaJjakorakAbhAvatha zobhAmanubhUya kandukAnAm / adhunA zrayituM kucau yatete dayite te karizAvakumbhalIlAm // ' atrApi kucatvenaikILate kucarUpe'dhikaraNe parimANavizeSANAm / yadi ca kucayoH pUrvapUrvasvarUpApekSayA uttarottarasvarUpasyotkarSaH pratIyate tadA ekaviSayaH sAro'pyastu, viSayabhedAcca na bAdhyabAdhakabhAvaH / yattu-- 'bimboSTha eva rAgaste tanvi pUrvamadRzyata / adhunA mRgazAvAkSi hRdaye'pyeSa dRzyate // ' iti kuvalayAnandakRtA vikAsaparyAyo nijagade taccintyam / ekasaMbandhanAzottaramaparasaMbandhe satyeva paryAyapadasya loke prayogAt / 'zroNIbandhastyajati tanutAM sevate madhyabhAgaH' iti kAvyaprakAzodAhRte, 'prAgarNavasya hRdaye-' ityAdisarvasvakArodAhRte ca tathaiva dRSTatvAcca asminnalaMkAralakSaNe'pi kramapadena tAdRzavivakSAyA aucityAt / tasmAdatraikaviSayaH sArAlaMkAra ucitaH / yaM ratnAkarAdayo vardhamAnakAlaMkAramAmananti / sa cAyupmatA noGkita eva / idaM tu bodhyam--- 'prathamaM cumbitacaraNA javAjAnUrunAbhihRdayAni / Azlipya bhAvanA me khelatu viSNormukhAnnazobhAyAm // ' atra na tAvatparyAyaH / uttarottarasaMbandhasya pUrvapUrvatyAgapUrvakatvAvivakSaNAt / yato'tra mukhaviSayakabhAvanAyAH sarvAGgaviSayakatvaM vakturabhipretam, na tu mukhamAtraviSayakatvam / ata eva khelatvityuktam, na tu majatviti / tathA 'pUrva nayanayolamA tato magnA manasyabhUt / atha saiva priyasyAsItsarvavedanagocarA // ' prAgvadAha -atheti / vastutI dvitvAdAha-kucatveneti / vizeSaNAnAmuktarItyA Rmikatvamiti zeSaH / sArAlaMkAra ucita iti / atredaM cintyam --bhedapratIto satyAmeva sAra ityasya prAcInasaMmatatvena tadabhAvAt / atra hi rAgayoH zleSeNAbhedAdhyavasAyAt / vardhamAnakarUpAlaMkArAntarasvIkArApekSayA paryAyapadArthasya sAdhAraNyamAdhityAnena saMgrahasyaivocitatvAcca / ata eva prakAzakRtApIdaM padyaM paryAya udAhRtam / itya For Private And Personal Use Only Page #497 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| ityatrApi / nApi sAraH / uttarottarasyotkarSApakarSayorabhAvAt / tasmAdevamAdau zuddhakramAlaMkAro'tirikta ityapyAhuH / ihAnyadapyavadheyamyatrAdhArAdheyatatsaMbandhakrameSu kvacidapi kavikalpanApekSA ttraivaaymlNkaarH| yatra tu sarvAMze lokasiddhatvaM na tatra kazcidalaMkAraH / ata eka 'zroNIbandhastyajati tanutAM sevate madhyabhAgaH padbhyAM muktAstaralagatayaH saMzritA locanAbhyAm' iti kAvyaprakAzalatA, 'prAgarNavasya hRdaye vRSalakSmaNo'tha kaNThe'dhunA vasasi vAci punaH khalAnAm' iti sarvasvakRtA ca nidazitam / atrobhayatrApyAdhArabhedAdbhinna AdheyaH kavinA ekatAdhyavasAnenaikIkRtaH / asmaddattodAharaNeSu tu kramo'pi kalpitaH / nahi brahmalokasthayA devatayA payodhisthayA sudhayA ca vAco vAGmAdhuryasya cAbhedo lokasiddhastAdRzakramo vA / evaM sthite 'adhunA pulinaM tatra yatra srotaH purAbhavat' iti kuvalayAnandagatamudAharaNaM 'yatra pUrva ghaTastatrAdhunA paTaH' iti vAkyavallaukikoktimAtramityanudAhAryameva / . iti rasagaGgAdhare paryAyaprakaraNam / atha parivRttiHparakIyayatkicidvastvAdAnaviziSTaM parasmai svakIyayatkicidvastusamarpaNaM parivRttiH / __ kraya iti yAvat / sA ca tAvadvividhA-samaparivRttiviSamaparivRttizceti / samaparivRttirapi dvividhA-uttamaruttamAnAM nyUnaiyUnAnAM ceti / viSamaparivRttirapi tathA-uttamainyUnAnAM nyUnaruttamAnAM ceti / krameNodAharaNAni 'aGgAni dattvA hemAGgi prANAnkrINAsi cennRNAm / yuktamatanna tu punarlocanAmburuhadvayam // atra pUrvArdha eva samaparivRttiH, uttarArdhe tu viSamaiva / trApi noktarItyA paryAya iti zeSaH / laukikoktimAtramiti / atredaM cintyam - gabhIrajalasya srotastvenAlpajalavidyamAnatAyAM suzakagamanatvena kavinA pulinatvArope udAharaNatvaM samyageva / / iti rasagaGgAdharamamaprakAze paryAyaprakaraNam / / prAgvadAha- atheti / tathA dvidhA / bimbaphalaM tatsadRzam / pravikaceti / pra For Private And Personal Use Only Page #498 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 482 www. kobatirth.org .. Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / 'asthimAlAmayIM dattvA muNDamAlAmayIM tanum / gRhNatAM tvatpuraHsthAnAM ko lAbhaH smarazAsana // ' 'garimANamarpayitvA laghimAnaM kucayugAtkuraGgadRzAm ! svIkurvate namaste yUnAM dhairyAya nirvivekAya // ' 'kimahaM kathayAmi yoSitAmadharaM vimbaphalaM samarpya yAH / surasAni haranti hanta hA viduSAM puNyaphalAni satvaram // ' eSu dAnAdAnavyavahAraH kavikalpita eva, na tu vAstavaH / yatra vAstavastatra nAlaMkAraH / yathA - ' krINanti pravikacalocanAH samantAnmuktAbhirbadaraphalAni yatra bAlAH / ' idaM cAparaM bodhyam -- atra parasmai svakI - yayatkiMcidvastusamarpaNamityetAvatparyantaM lakSaNe vivakSitam, na tu svakIyayatkicidvastutyAgamAtram / 'kizorabhAvaM parihAya rAmA babhAra kAmAnuguNAM praNAlIm' ityatrAtivyAptyApatteH / na cedaM lakSyameveti vAcyam / pUrvAvasthA tyAgapUrvakamuttarAvasthAgrahaNasya vAstavatvenAnalaMkAratvAt / evaM sthite vinimayo'tra kiMcityaktvA kasyacidAdAnam' ityalaMkAra sarvasva - kRtA yalakSaNaM parivRtteH kRtam yacca kimityapAsyAbharaNAni yauvane dhRtaM tvayA vArdhakazobhi valkalam' ityudAhRtam, tadubhayamapyasadeva / iti rasagaGgAdhare parivRttiprakaraNam / atha parisaMkhyA- sAmAnyataH prAptasyArthasya kasmAccidvizeSAdvyAvRttiH parisaMkhyA / niyamo'pyasmindarzane niruktalakSaNAkrAntatvAtparisaMkhyaiva / pAkSikaprAptiyugapatprAptirUpasyAvAntaravizeSasyAvivakSaNAt / ata eva vaiyAkaraNAnAM mate parisaMkhyApi niyamazabdenocyate / tathA hi - ' kRttaddhitasamAsAzca' ityatra samAsagrahaNaM niyamArthamiti hi teSAM siddhAntaH / tatra hi. samAse pAkSikyAH prAtipadikasaMjJA [yAH ] prApterabhAvAtkathaM nAma parAbhimato niyama upapadyate / yugapaddhi samAsasamAsetarapadasaMghAtayoH 'arthavat - ' vikasitetyarthaH / praNAlI mArgaH / yauvanodgamarUpA // iti rasagaGgAdharamamaprakAza paritratiprakaraNam // prAgvadAha - atheti / nyUnatAM nirAcaSTe - niyamo'pIti / asminnalaMkAra - For Private And Personal Use Only Page #499 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 483 sUtraM prAptamiti parisaMkhyA bhavitumarhati / pUrvatantre tu niyamaparisaMkhyayobhaidena paribhASaNam / yadAhuH 'vidhiratyantamaprApte niyamaH pAkSike sati / tatra cAnyatra ca prApte parisaMkhyeti gIyate // vidhiH-'svargakAmo yajeta' ityAdiH / yAgAdeH prakArAntareNAprApteH / niyamaH-brIhInavahAnta, same deze yajeta' ityAdiH / puroDAzanirmANaphalopadhAyakatAvacchedakakoTipraviSTAyA vituSatAyAH saMpAdakatvenAvahananasya prApternakhavidalanasamavadhAnakAlAvRttitvena, yAgAdhikaraNatayA samadezaprApteviSamadezasamavadhAnakAlAvRttitvena ca pAkSikatvAt / parisaMkhyA'imAmagRhNanrazanAmRtasyetyazvAbhidhAnImAdatte, paJca paJcanakhA bhakSyAH' i. tyAdiH / razanAgrahaNaliGgenAzvAbhidhAnI gardabhAbhidhAnyorAdAnasya yugapatprAptatvAt / ityalamaprakRtacintayA / iyaM ca tAvahividhA-zuddhA praznapUrvikA ca / dvividhApyArthI zAbdI ceti caturvidhA / yathA'sevAyAM yadi sAbhilASamasi re lakSmIpatiH sevyatAM cintAyAmasi sasTahaM yadi ciraM cakrAyudhazcintyatAm / AlApaM yadi kAGkSase madhuriporgAthA tadAlapyatAM svApaM vAJchAsa cennirargalasukhe cetaH sakhe supyatAm // ' atra yadighaTitavAkyaniveditasya rAgaprAptasya sevAdeH karmatAyAH paramezvare viSayAntare ca prAptatvena loDarthaghaTitavAkyArthavaiyarthyaprasaGgAdviSayAntaraM na sevyatAmityAdirUpA viSayAntare tattatkriyAkarmatvavyArattistAtparyaviSayatayA kalpamAnatvAdArthI zuddhA ca / 'kiM tIrtha haripAdapadmabhajanaM kiM ratnamacchA matiH kiM zAstraM zravaNena yasya galati dvaitAndhakArodayaH / kiM mitraM satatopakArarasikaM tattvAvabodhaH sakhe kaH zatrurveda khedadAnakuzalo durvAsanAsaMcayaH // ' zAstre / pUrvatantre pUrvamImAMsAyAm / yadAhuAtikakArAH / dvitIye Aha-yAgeti / For Private And Personal Use Only Page #500 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 484 kaavymaalaa| - atra haripAdabhajanAdikameva tIrthAdikaM nAnyadityarthastAtparyamaryAdayA pratIyata ityArthI praznapUrvikA ca / tIrtha gaGgA taditaramapAM nirmalaM saMghamAtraM devau tasyAH prasavanilayau nAkino'nye varAkAH / sA yatrAste sa hi janapado mRttikAmAtramanya ttAM yo nityaM namati sa budho bodhazUnyastato'nyaH // ' atra mAtrAdipadaistIrthatvAdivyAvRttiH pratIyata iti zAbdI zuddhA / 'kiM mitramante sukRtaM na lokAH kiM dhyeyamIzasya padaM na tokAH / kiM kAmyamavyAjasukhaM na bhogAH kiM jalpanIyaM harinAma nAnyat // ' atra zAbdI praznapUrvikA ceti prAcAM matam / anye tu 'vyAvRtterArthatva eva parisaMkhyAlaMkAraH, anyathA tu zuddhA parisaMkhyaiva / yathA hetutvasyArthatva eva hetvalaMkAraH, anyathA hetumAtram / ato bhedadvayamevAsyAH' i. tyAhuH / apare tu "vyAvRtterArthatve'pi nAlaMkAratvam / 'paJca paJcanakhA bhakSyAH , same yajeta, rAtsasya' ityAdAvapi tadApatteH / kiM tu kavipratibhAnirmitA yA tAdRzavyAvRttistasyAH / yathA-'yasminzAsati vasumatIpAkazAsane mahAnaseSu saMtApaH, zaradhihRdayeSu sazalyatA, maJjIreSu maukharyam, bherISu tADanam, kAminInAM kuntaleSu kauTilyam, gatiSu mAndyam' ityAdau / atra hi prathamAntArthaH kavipratibhayA ekIkata iti tahArA tapratiyogikavyAvRttinirmitA / evaM ca 'sevAyAM yadi sAbhilASamAsa' ityatra nAnyaH sevya ityarthasya pratIteH parisaMkhyAstu, na tu parisaMkhyAlaMkAraH / vyArattervAstavatvena kavipratibhAnapekSaNAt / 'kiM tIrtha haripAdapadmabhajanam' ityatra tu praznapUrvakaM dRDhAroparUpakam / anyathA 'na viSaM viSamityAhubrahmakhaM viSamucyate' ityatrApi parisaMkhyApatteH / 'kiM zAstra' i. tyaMze tu parisaMkhyAmAtram / 'tIrtha gaGgA taditaramapAM nirmalaM saMghamAtram' ityatrApi parisaMkhyaiva zuddhA / prAguktAddhetoranArthatvAt / tasmAt 'mahAnaseSu saMtApaH' ityAdikamevAsyA udAharaNam" ityAhuH / iMti rasagaGgAdhare parisaMkhyAprakaraNam / evaM sati pUrvavirodhaM pariharati-prAcIneti // iti rasagaGgAdharamamaprakAze parisaMkhyAprakaraNam // For Private And Personal Use Only Page #501 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| athArthApattiHkenacidarthena tulynyaaytvaadrthaantrsyaapttirpttiH| nyAyazca kAraNam / sA ca prakRtena prakRtasya, aprakRtenAprakRtasya, prakatenAprakRtasya, aprakRtena prakRtasyeti tAvaccaturbhadA pratyekamarthAntarasya sAmyanyUnAdhikyai'dazavidhA / tato bhAvatvAbhAvatvAbhyAM caturvizatibhedA / diGmAtreNodAhiyate-- 'lIlAluNThitazAradApuradhiyAmasmAdRzAnAM puro vidyAsadmavinirgalakaNamuSo valganti cedvaalishaaH| adya zvaH phaNinAM zakuntazizavo dantAvalAnAM zazAH __ siMhAnAM ca sukhena mUrdhani padaM dhAsyanti sAlAkAH // ' atra prakRtenAprakRtasyApAdyamAnasya sAmyaM mAlArUpatA ca / 'yadi te caraNAmbujaM hRdA vahato me na hato vipadgaNaH / atha caNDakareNa maNDite dinamadhye'pi jitaM tamogaNaiH // ' atra na hata iti vidyamAnatArUpAtprakRtArthAjjitamityApAdyamAnasyAprakRtArthasya sarvotkarSaNa vartanarUpasyAdhikyam / na cAtra vipadgaNasyAvasthAnamAtreNa tamogaNAnAmavasthAnamApAdayitumucitam, na tu jayaH anAnurUpyAt, iti zaGkacam / bhagavaJcaraNasaMnidhAne yadyekasya vipadgaNasya svAsthya tadA samucita eva bahUnAM tamogaNAnAM sUryasaMnidhAne jaya iti na doSaH / 'sadaiva snehATTai surataTini niSkicanajane ___yadi tvaM nAdhatse surabhiriva vatse mayi kRpAm / tadA cintAratnatridazapatibhUmIruhamukhA dadIrannathibhyaH kimiti kaNabhikSAmapi jaDAH // ' atrAbhAvenAbhAvApAdAnam / snehArdrajAhavIrUpaprakRtArthApekSayA cintAratnAdInAM jaDatvena nyUnatvaM caiteSvApAdyamAnamaprakRtam / 'mAmanuraktAM hitvA yadi rAjanpuruSasiMha yAto'si / muktvA vanamidameSyati vanalakSmImatra kiM citram // ' For Private And Personal Use Only Page #502 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / iyaM rAjJA nalena mukkAyA araNye damayantyA dhyAnopanItaM tameva pratyuktiH / atrApAdyamAno vanavRttAnto'pi saMnihitatvAtprakRta eveti dvayamapi prakRtam / puruSasiMhApekSayA vanasya napuMsakatvAnyUnatvam / ata eva kiM citramityuktam / 'udumbaraphalAnIva brahmANDAnyatti yaH sadA / sarvagarvApahaH kAlastasya ke mazakA vayam / / ' atrAprakRtena brahmANDAdanena samastabhUtAnAmanityatvaM kaimutikanyAyena prakRtaM pratipAdyate / 'na bhavAniha me lakSyaH kSatravarNavilopinaH / ke vA viTapino rAma kulAcalabhidaH paveH // ' rAmaM prati jAmadagnyasyeyamuktiH / atra prativastUpamA mahAvAkyArthaH / tasyAzca daladvayamupameyavAkyArtha upamAnavAkyArthazca / tatropameyavAkyArthagatAyAmApattAvApAdyamAnastannimittabhUtazcetyubhAvapyau~ prakRtau / upamAnavAkyArthagatAyAM tvaprakRtAviti / anayA dizAnyadapyUhyam / ___ atra vicAryate-neyaM vAkyavitsaMmatAyAmApattau nivizate / ApAdakasyArthasyApatitamartha vinAnupapatteratrAbhAvAt / nApyanumAne / ApAtato'rthasyApAdakAsamAnAdhikaraNatvena vyApyatvapakSadharmatvayordUrApAstatvAt / na ca yena kAraNenaikArthasiddhistenaiva liGgenAparArthAnumAnamiti vAcyam / arthAntarAsiddheranumityAtmakatAvirahAt / yato'yamartho'pi bhavitumarhatIti buddherAkAraH na tu bhavatyeveti nApi yadyarthAtizayoktau / tasyA viparItArtha eva dvayorvizrAnteH / na ceha tathA / ApAdakasya siddhatvAdapatatazca saMbhAvyamAnatvAdyathAzruta eva vizrAnteH / tasmAdyena nyAyenaiko'rthaH siddhastenaiva nyAyenAparo'pyarthaH seDumarhatItyevarUpeyamarthApattiH / asyAM cArthAntaraM loke'vidyamAnamapi kavinA svapratibhayA kalpayitvA yadyApAdyate tadAlaMkAratvam / yathA 'phaNinAM zakuntazizavaH' ityAdau / anyathA tu kaimutikanyAyatAmAtram / yathA 'udumbaraphalAnIva' ityAdau / prAcInarItyA For Private And Personal Use Only Page #503 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| tu prAgidamudAhRtamasmAbhiH / ata eva tatra kaimutikanyAyenetyuktam / evaM ca 'kamaparamavazaM na viprakuryuvibhumApi taM yadamI sTazanti bhAvA', 'avastheyaM sthANorapi bhavati sarvAmaragurovidhau vakre mUrdhni sthitavAta vayaM ke punaramI' ityAdi sarvasvakatA yadudAhRtaM tannAtIva hRdayaMgamam / yattu'kaimutyenArthasaMsiddhiH kAvyArthApattiriSyate' iti kuvalayAnandakRtA asyA lakSaNaM nirmitaM tadasat / kaimutikanyAyasya nyUnArthaviSayatvenAdhikArthApattAvavyApteH / yathA 'tavAgre yadi dAridyaM sthitaM bhUpa dvijanmanAm / zanaiH saviturapyagre tamaH sthAsyatyasaMzayam // ' atra zanaiHzabdamahimnA rAjAgre dAridyasthityapekSayA sUryAgre tamo'vasthAnaM duHzakamevetyavagatamapi nyAyasAmyAdApAdyate, na tu kaimutikanyAyeneti / iti rasagaGgAdhare'rthApattiprakaraNam / atha vikalpaHviruddhayoH pAkSikI prAptirvikalpaH / ekasmindharmiNi svasvaprApakapramANaprAptayorata eva tulyabalayoviruddhayoviruddhatvAdeva yugapatprApterasaMbhavAtpAkSikyeva prAptiH paryavasannA / ayaM ca samuccayasya pratipakSabhUtaH / vyatireka ivopamAyAH / atra ca vikalpyamAnayoraupamyamalaMkAratAbIjam / tadAdAyaiva camatkArasyollAsAt / anyathA tu vikalpatAmAtram / yathA 'jIvanaM maraNaM vAstu naiva dharma tyajAmyaham' ityAdau / atra jIvanamaraNayonaupamyasya pratItiH / udAharaNam__ prAgvadAha-atheti / tatra arthApattyalaMkAre / na tu kaimutikanyAyeneti / atredaM cintyate-tavAgre yadItyatra vakSyamANasaMbhAvanA yadyarthAtizayoktirvAlaMkAraH / na ca yadyarthAtizayoktAvApAdyApAdakayorviparItArthavizrAntatvam / iha tvApAdakasya siddhatvAdApAyasya saMbhAvyamAnatvamiti vizeSa iti vAcyam / nyUnatvAdhikyAdibhirarthApattibhedasya tvayA kalpanavattasyA eva tathAvidhabhedasya kalpane kSatyabhAvAt / na ca kaimutyena siddhirapi tadbheda evAstu / prAcAmanurodhena bhinnatayokteH / [na ca] kaimutyakRtazcamatkAro'pi tadbhedakatAyA eva sAdhako'stviti vAcyam / tatkRtacamatkArasyAlaMkArabhedajanakatAyA durapahavAcceti dik / / iti rasagaGgAdharamamaprakAze'rthApattiprakaraNam / / prAgvadAha-atheti / sA ca na zAbdItyAha-ekasminniti / [bhaja]neSu ta. For Private And Personal Use Only Page #504 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 488 kaavymaalaa| 'prANAnarpaya sItAM vA gRdhrAMstarpaya vA dvijAn / yamaM bhajasva rAmaM vA yathecchasi tathAcara // ' atrArpaNatarpaNabhajaneSu mAnarakSaNapramANena yathAkramaM karmatayA prANagRdhrayamAnAM jIvanarakSaNapramANena ca sItAdvijarAmANAM prAptAnAM yogapadyAsaMbhavAtparyAyeNa prAptiH / karmaNoH kriyAphalenaiva samAnadharmeNaupamyam / nanvatra yathApitAdidhAtvarthaphalarUpadharmaikyAtkarmaNoraupamyaM gamyate, tathA 'jIvanaM maraNaM vA' ityAdau sattArUpadharmaikyAjjIvanamaraNayoH korapi tadgantuM yujyata iti cet, yujyate, na tu gamyate / atha tatkuto hetoH, kavitAtparyavirahAditi gRhANa / nAtra maraNaM jIvanaM ca samAnamiti kaverabhipretam / kiM tu 'viSaM bhukSva, mA cAsya gRhe bhuyAH' itivat dharmAddhetomaraNamapi jyAyaH, na tu dharmatyAga iti niSaddhagatadveSAdhikyam / tadartha ca maraNasyopAttatvAdavivakSitAdhikaraNatayA aupamyasyAniSpattireva / kacilluptaM samAnadharmamAdAyApyaupamyasya gamyatve'yamalaMkAraH / yathA bhagavagItAsu 'hato vA prApsyasi svarga jitvA vA bhokSyase mahIm' atra mahIbhogasvargaprAptyoruttamatvenaupamyaM vivakSitam / tathA ca dhAtvarthayorayaM vikalpa ityeke / AkhyAtArthayorityapare / sarvathaiva na mahIsvargayoriti sthitam / tayoH kArakatvenaiva kriyAnvayaM vinA vikalpAsaMgateH / na ca dhAtvarthayorekasya kartRrUpasAdhAraNadharmasyoktatvAtkathaM luptateti vAcyam / kartRrUpasAdhAraNadharmamAdAyaupamyasyAtra sundarasyAniSpatteH / anyathA 'hato vA narakaM gantA jitvA vA bhokSyase mahIm' itytraapyaupmyprtyyaaptteH| yattu"bhaktiprahvavilokanapraNayinI nIlotpalaspardhinI dhyAnAlambanatAM samAdhiniratai tehitaprAptaye / lAvaNyasya mahAnidhI rasikatAM lakSmIdRzostanvatI yuSmAkaM kurutAM bhavArtizamanaM netre tanurvA hareH // ' atra vikalpaH / uttamatvAcca tulyapramANazliSTatvam" ityalaMkArasarvakhaLatoktam / taccintyam / bhavArtizamane tanunetradvandvayoIyorapi yugapatkartRtve virodhAbhAvAdvikalpAnutthAnAt / 'virodhe vikalpaH' iti hi For Private And Personal Use Only Page #505 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasaMgaGgAdharaH / tenaivoktam / na ca tanumadhye netrayoH praviSTatvAtpTathagabhidhAnAnaucitye'pi yatpTathagabhidhAnaM tadvaktustanunetradvandvayovirodhamabhipretaM gamayatIti vAcyam / vAstavasyaiva virodhasya vikalpotthApakatvenAvaivakSikasyAprayojakatvAt / vikalpasyAtrAsundaratvAcca / vastutastu 'sakalakalaM purametajjAtaM saMprati su. dhAMzumiva' ityAdAvivAtrApi zleSamUlopamaivAlaMkAraH / tanuvati tanurivetyarthaH / 'vA syAdvikalpopamayoH' iti vAzabdasyevArthakatvAbhidhAnAt / na ca liGgavacanabheda upamAyAM doSa iti vAcyam / sAdhAraNadharmasyopamAnasAmAnAdhikaraNye upameyasAmAnAdhikaraNye ca yatra vairUpyaM tatraiva liGgavacanabhedasya doSatAyA abhyupagateH / yathA--'haMsIva dhavalazcandraH sarAMsIvAmalaM nabhaH' / atra haMsI dhavalA, candro dhavalaH, sarAMsyamalAni, nabho hyamalamiti sAdhAraNadharmasyopamAne upameye ca daividhyenaiva pratIterupamAyAH samyaganiSpatteH / nanvevaM sati 'sarAMsIva nabhaH' ityAdau luptopamAyAM kathaM vacanabhedo doSa iti cet, tatrApi pratIyamAnasAdhAraNadharmasya vairU pyAdevetyabhyupagamAt / na ca pratIyamAnasya dharmasya svazabdAnAliGgitatayA sutarAM liGgAnAliGganena nAsti vairUpyamiti zaGkayam / zabdAliGgitasyaivArthasya pratIteriSTeH / yadAhuH- 'na so'sti pratyayo loke yaH zabdAnugamAdRte' iti / yahA zrutArthApattAvabhyupagamyamAnAyAM zabda eva kalpyate, arthastu tenAbhidhIyata ityasti vairUpyam / evaM sthite rAjate bhAsate ityAdi tiDantapratipAdye sAdhAraNadharme yathA liGgavacanabhedo na doSastathAnApIti / ata eva 'yasminnatisaraso jano janapadAzca' iti tulyayogitApi saMgacchate / anyathA upamAgarbhatvAttasyA upamAyA duSTatve duSTatApatteH / zliSTe dharmaliGgasaMkhyAbhedAdi naiva dUSaNamiti pratiprasavAcceti dik / iti rasagaGgAdhare vikalpaprakaraNam / atha samuccayaH yugapatpadArthAnAmanvayaH samuccayaH / dviSayo mAno'haMkAraH / tat aupamyam / tat agamamam / luptopeti / dharmatyAdiH / digartho'nyato'vaseyaH // iti rasagaGgAdharamarmaprakAze vikalpaprakaraNam / 62 For Private And Personal Use Only Page #506 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| yugapaditi kramavyAvRttyartham, na tvekalakSaNapratipatyartham / tena kiMcikAlabhede'pi na samuccayabhaGgaH / sa tAvahividhaH-dharmibhedadhamkyAbhyAm / dhyekye'pi daividhyam-kAraNatvAtiriktasaMbandhenaikadharmyanvaye, kAraNatayA ekadharmyanvaye ceti / evaM trividhe'sminnAdyayorbhedayorguNAnAM kriyANAM guNakriyANAM ca, tRtIye ramaNIyAnAmaramaNIyAnAM ramaNIyAramaNIyAnAM samanvayaH / na cAsminvakSyamANasamAdhyalaMkAratvamAzaGkacam / samAdhau hi ekena kArya niSpAdyamAne'pyanyenAkasmikamApatatA kAraNena saukaryAdirUpo'tizayo yatra saMpAdyate sa viSayaH / asmistu samuccayaprabhede yatraikakArya saMpAdayituM yugapadaneke khale kapotA ivAhamahamikayA saMpatanti kAryasya ca na ko'pyatizayaH saH / krameNodAharaNAni 'prAdurbhavati payode kajalamalinaM babhUva nabhaH / raktaM sa pathikahRdayaM kapolapAlI mRgIdRzaH pANDuH // " 'uditaM maNDalamindo ruditaM sadyo viyogivargeNa / muditaM ca sakalayuvajanacUDAmaNizAsanena madanena / ' atrAdye guNAnAM dvitIye kriyANAM ca yogapadyena bhinnadharmyanvayaH / 'AtAmrA sindhukanyAdhavacaraNanakhollAsikAnticchaTAbhi jyotsnAjAlai TAnAM tripuravijayino jAtajAmbUnadazrIH / svAbhAvyAdacchamuktAphalaracitalasadgucchasacchAyakAyA pAyAdAyAsajAlAdamarasaridaghavAtajAtazramAnnaH // ' 'deva tvAM paritaH stuvantu kavayo lobhena kiM tAvatA ___ stavyastvaM bhavitAsi yasya trunnshcaapprtaapo'dhunaa| kroDAntaH kurutetarAM vasumatImAzAH samAliGgati dyAM cumbatyamarAvatI ca sahasA gacchatyagamyAmapi / / atrAdye guNAnAM dvitIye kriyaannaamekdhrmynvyH| yadyapi haricaraNanakhasaMsargasamaye nAstiharajaTAsaMsarga iti raktapItavarNayoryogapadyasyAsaMbhavaH, tathApi sAhajikazcaityena saha tayoH pratyekaM tasya saMbhavo'styeveti na doSaH / prAgvadAha-atheti / sindhukanyAdhavo lakSmIpatiH / tayo raktapItavarNayoH / pra For Private And Personal Use Only Page #507 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 'samutpattiH padmAramaNapadapadmAmalanakhAnnivAsaH kaMdarpapratibhaTajaTAjUTabhavane / athAyaM vyAsaGgaH patitajananistAraNavidherna kasmAdutkarSastava janani jAgarti jagataH // ' atra triSvekenApyutkarSajananasaMbhave trayo'pyutkarSajananArtha spardhayevApatanto ramaNIyAH / 'pATIranubhujaMgapuMgavamukhodbhUtA vapustApino vAtA vAnti dahanti locanamamI tAmrA rasAladrumAH / zrotre hanta kiranti kUjitamime hAlAhalaM kokilA bAlA bAlamRNAla komalatanuH prANAnkathaM rakSatu // ' atrApi trayo'pi jIvananAzArthamApatanto'ramaNIyAH / 491 'jIvitaM mRtyunAlIDhaM saMpadaH zvAsavibhramAH / rAmAH kSaNaprabhArAmAH zalyAnyetAni dehinAm // ' atra jIvitAdayaH svAbhAvyAdramaNIyA iti niHsArayitumazakyAH, vizeSaNamAhAtmyAcca ramaNIyA iti duHkhajanakAzca, ata eva zalyatulyAH / ramaNIyAramaNIyazabde karmadhAraya AzrIyate, na dvandvaH / sahacarabhinnatvadoSApatteH / evamaramaNIyaramaNIyAnAmapyekakAryajananArthamApatatAM samuccayaH saMbhavati / 'zarIraM jJAnajananaM rogo viSNusmRtipradaH / vipadvairAgyajananI trayaM sukhakaraM satAm // ' zarIrAdayo hi svAbhAvyAdaramaNIyA api bhedakamAhAtmyAdramaNIyAH / na ca ramaNIyAnAM samuccaye aramaNIyAnAM ca samAlaMkAreNa, ramaNIyArama - NIyAnAM ca viSamAlaMkAreNa ca, saMkIrNatvAnnaite prabhedA yuktAH samuccayasya / saMkarasya prabhedatAprayojakatvavirahAt / anyathA sarveSAmalaMkArANAmanantabhedatvApatteriti vAcyam / 'samutpattiH padmAramaNa -' ityatra, 'pATIranu For Private And Personal Use Only tibhaTaH zatruH zivaH / pATIradruzcandanavRkSaH | hAlAhalarUpaM kUjitam / bhedakaM vizeSaNam / samuccaye ityasyAgre'pyanuSaGgaH // iti rasagaGgAdharamarmaprakAze samuccayaprakaraNam // Page #508 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 492 kaavymaalaa| bhujaMga-' ityatra ca samAlaMkArasyAvivakSitatvAt / nahi haricaraNanakhasaMbhUtiharajaTAjUTanivAsapatitanistAraNavyAsaGgAnAM parasparaM yogo yogya iti kaverabhipretam / kiM tu bhagavatyA bhAgIrathyA utkarSa janAyituM trayo'pi jAgarUkA iti / nApi malayAnilarasAladrumakokilakUjitAnAm / kiM tu trayo'pi bAlAyAH prANanAzArtha baddhaparikarA iti / ata eva hanteti kheda upapadyate / samAlaMkArasyAbhipretatve tu trayANAM yogasya yu. ktatvAtkhedo'nupapanna eva syAt / atha bAlAyA mArakatritayayogo'nanurUpa iti viSamAbhiprAyeNa khedopapattiriti cet, evamapi trayANAM yogAMze samAlaMkArasyAtyantamapratIteviSamasya ca bAhyabAlAMzamAdAya pratiSThAnAtsamuccayasyAsaMkIrNataiva / evaM jIvitaM mRtyunA lIDham' ityAdau jIvitAde ramaNIyasya mRtyvAlIDhatvAdikamayuktamiti kaveriha vivakSitam / ramaNIyAnAmacirasthAyitvasyotsargataH siddhestasya ca svAbhilaSitAnanuguNatvAcchalyatvaprayojakatvam / atastRtIyaprabhedasyApi na viSamasaMkIrNatvenAnyathAsiddhiH / etena 'sadyogAsadyogasadasadyogairna samuccayaH prabhedavAn / samaviSamasaMkareNaivAnyathAsiddheH' iti ratnAkaroktamapAstam / iti rasagaGgAdhare samuccayaprakaraNam / atha samAdhiHekakAraNajanyasya kAryasyAkasmikakAraNAntarasamavadhAnAhita saukarya samAdhiH / ___ tacca kAryasyAnAyAsena siddhyA sAGgasiddhyA ca / pUrvApekSayA vizeSastUkta eva / udAharaNam 'AyAtaiva nizA mano mRgadazAmunnidramAtanvatI mAno me kathameSa saMprati nirAtaGka hRdi sthAsyati / UhApohamimaM sarojanayanA yAvadvidhattetarAM tAvatkAmanRpAtapatrasuSamaM bimbaM babhAse vidhoH // ' atra rAtrisaMnidhAnAdapi siddhyato mAnavinAzasya candrodayAdanAyAsena siddhiH / yathA vA For Private And Personal Use Only Page #509 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 493 'smaradIpadIptadRSTeghanAndhakAre'pi patigRhaM yAntyAH / jhagiti prAdurabhUvansakhyAdiva caJcalAH paritaH // ' ihAkasmike niSpratyUhapatigRhayAnasya kAraNAntarasamavadhAne hetorutprekSaNAdutprekSAlIDhaH / pUrvastu zuddhaH / 'navaprasaGgaM dayitasya lobhAdaGgIkaroti sma yadA natAGgI / zlathaM tadAliGganamapyakasmAddhano ninAdairghanatAM ninAya / ' atra ghanadhvanibhirAliGganasya sAGgatA siddhiH / pUrvapadyadvaye tvanAyAsena kAryasiddhiH / 'kathaya kathamivAzA jAyatAM jIvite me malayabhujagavAntA vAnti vAtAH kRtAntAH / ayamapi bata guJjatyAli mAkandamaulau manasijamAhamAnaM manyamAno milindaH // ' atra jIvitanAzaM prati vAtavAnacaJjarIkaguJjitayorahamahamikayA hetutvAdekasyAkasmikatvAbhAvAnna prakRtAlaMkArasya viSayaH / kiM tu kartRrUpabhinnadharmikeNa vAnaguJjanakriyayoH samuccayena jIvitanAzarUpaikakAryAtmakaikarmikastayoreva kAraNayoH samuccayaH sNkiirnnH| iti rasagaGgAdhare samAdhiprakaraNam / atha pratyanIkampratipakSasaMbandhinastiraskRtiH prasanIkam / / anIkena sadRzaM pratyanIkam / sAdRzyasya yathArthatvenaiva saMgrahe punaH sAdRzyagrahaNAdgaNIbhUte'pi sAdRzye'vyayIbhAvaH / loke pratipakSasya tiraskArAyAnIkaM prayujyate / tadazaktau pratipakSasaMbandhinaH kasyacittiraskAraH kriyate / sa cAnIkasadRzatayA prayujyamAnatvAtpratyanIkamucyate / prAgvadAha-atheti / suSamA paramA shobhaa| caJcalA vidyutaH / ghano meghaH / ghanatAM niviDatAm / mAkandazcataH // iti rasagaGgAdharamarmaprakAze samAdhiprakaraNam // prAgvadAha-atheti / anIkaM sainyaM vyUharacanAkAram / saMbandhI pratipakSetyAdiH / For Private And Personal Use Only Page #510 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 494 kAvyamAlA / atra ca pratipakSagataM balavatvam, AtmagataM durbalatvaM ca gamyate / saMbandhI ca tadupajIvyopajIvakamitrAdibhedAdanekavidhaH / yathA-- 're re mano mama manobhavazAsanasya pAdAmbujadayamanAratamAmanantam / kiM mAM nipAtayasi saMsRtigartamadhye naitAvatA tava gamiSyati putrazokaH // 'jitamauktikasaMpadA radAnAM sahavAsena parAM mudaM dadAnAm / virasAdadharIkaroti nAsAmadhunA sAhasazAli mauktikaM te // ' pUrvatropajIvyasya, iha tUpajIvakasya tiraskArAdvairasyArthatvazAbdatvAbhyAM ca vailakSaNyam / evamanyadapyUhyam / ____ atra vicAryate-hetUtprekSayaiva gatArthatvAnnedamalaMkArAntaraM bhavitumarhati / tatra dvitIyodAharaNe tAvaddhatvaMzaH zAbdaH utprekSAMzamAtramArtham / prathamodAharaNe tu dvayamapyArtham / putramArakasevakatvena kAraNena vairasya tasya khAtmakarmakagatamadhyanipAtanena kAryeNa hetutAyAzca sphuTaM pratIteH / asminalaMkAre hetutvaM nizcIyamAnam, hetUtprekSAyAM tu saMbhAvyamAnamityasti vizeSa iti cet, pratIyamAnahetRtprekSAyA anutprekSAtvApatteH / vAcakasyevAderabhAvAddhetutvasya nizcIyamAnatAyAstatrApi vaktuM zakyatvAt / ___'yasya kiMcidapakartumakSamaH kAyanigrahagRhItavigrahaH / kAntavakrasadRzALati kRtI rAhurindumadhunApi bAdhate // ' ityalaMkArasarvasvakatodAhRte prAcInapadye'pi bhagavadvairAnubandhAdiva bhagavahasadRzaminduM rAhurbAdhata iti pratIterutprekSaiva gamyamAnA / 'mama rUpakIrtimaharadbhuvi yastadanupraviSTahRdayeyamiti / tvayi matsarAdiva nirastadayaH sutarAM kSiNoti khalu tAM madanaH // ' iti kuvalayAnandakAreNodAhRte tu padye hetvaMza utprekSAMzazcetyubhayamapi zAbdamiti kathaMkAramasyAlaMkArasyodAharaNatAM nItamidamAyupmateti na vidmaH / pratipakSagatabalavattva tvAtmagatadurbalatvayoH pratItehetUtprekSAnta'tatpratipakSazaGkite'sminniti cet, na' iti pAThaH / na vidma iti / matsarAdeveti / For Private And Personal Use Only Page #511 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / rAdasya vailakSaNyam / naitAvatA hetUtprekSAyA bahirbhavitumidamISTe / tadavinAbhAvitvAt / kiM tu tadavAntaravizeSIbhavitum / nahi pRthivyavAntarabhedAdaTAtpaTo vilakSaNa iti pRthivyA bahirbhavatItyapi vadanti / . iti rasagaGgAdhare pratyanIkaprakaraNam / / atha pratIpamprasiddhaupamyavaiparIsena varNyamAnamaupamyamekara tadvaiparItyaM ca tadupamAnopameyayorupameyopamAnatvakalpanayA / na tu prakArAntareNa / upamAnopameyayoranyatarasya kiMcidguNaprayuktamadvitIyatotkarSa parihartuM dvitIyapradarzanenollAsyamAnaM sAdRzyamaparaM dvividham / upamAnasya kaimarthya caturtham / sAdRzyavighaTanaM paJcamam / tatrAdye prabhede prasiddhaupamye yadupameyaM tasyaivopamAnatvAdAdhikyasya, yaccopamAnaM tasyopameyatvAnnyUnatvasya ca pratyayaH phalam / idameva caupamyasyAvizeSe'pyupamAlaMkArAdasya vailakSaNye bIjam / aupamyapratiSThAnaM ca niSidhyamAnasAdRzyAvyatirekAt / nanvaupamyasyopamAnopameyasAdhAraNye'pi yadekasyAdhikyamaparasya nyUnatvaM ca gamyate tatkasya hetoriti cet, zRNu / upamAne hi sAdhAraNadharmasaMbandho'nUdyopameye vidhIyata iti tAvanirvivAdam / vidhyanuvAdau ca sAdhyatvasiddhatvAbhyAm / te ca krameNa nyUnAdhikye upamAnopameyayoH prayojayataH / loke'pi nizcitavidyo yathA pUjyate tathA nAnizcitavidya iti sphuTameva / te ca sAdhyatvasiddhatve vaktRvivakSAdhIne / iti nAtra doSaH / dvitIyatRtIyayorbhedayostu phalaM sphuTameva / caturthasya tu niSidhyamAnavastugatasakalaguNavattvapratipattiH / pajvamasya prathamavaditi / udAharaNam - hetUtprekSAsattve'pi taddhetukapratipakSIyabAdhenaitadviSayatvAccintyamidam // iti rasagaGgAdharamamaprakAze pratyanIkaprakaraNam // prAgvadAha-atheti / nanu te apyupamAvadevAtrAta Aha-te ca sAdhyatveti / For Private And Personal Use Only Page #512 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / 'kiM jalpasi mugdhatayA hanta mamAGgaM suvarNavarNamiti / tadyadi patati hutAze tadA hatAze tavAGgavaNa syAt / / ' atra pUrvArdhopamAgamyaM suvarNAdhikyaM tiraskRtya dvitIyAdhai pratIpaM bAlAGgavarNasyAdhikyaM gamayati / hutAzapAtaM vinA pratIpamapi durlabham / upamAtuM svapne'pi na saMbhavatIti mugdhatvahatAzatvAbhyAM gamyate / 'mAhAtmyasya paro'vadhinijagRhaM gambhIratAyAH pitA ___ ratnAnAmahameka eva bhuvane ko vAparo mAdRzaH / ityevaM paricintya mA sma sahasA garvAndhakAraM gamo * dugdhAbdhe bhavatA samo vijayate dillIdharAvallabhaH // ' 'nibhAlya bhUyo nijagaurimANaM mA nAma mAnaM hRdaye vidhAsIH / gRhe gRhe pazya tavAGgavarNA mugdhe suvarNAvalayo luThanti // ' upamAnakaimarthyasya tUdAharaNamAkSepaprakaraNa eva gaditam 'abhUdapratyUhaH' ityAdi / paJcamo yathA 'karikumbhatulAmurojayoH kriyamANAM kavibhirvizRGkhalaiH / kathamAli zRNoSi sAdaraM viparItArthavido hi yoSitaH // ' atra kathaM zaNoSItyanena tulaiva na saMbhavatIti gamyate / arthAntaranyAso'pyamumevArtha puSNAti / tadevaM paJcavidhaM pratIpaM prAcAmanurodhAnnirUpitam / vastutastu-AdyAstrayo'pyupamAyAmevAntargatA bhedAH / caturthaH keSAMcidAkSepaH / paJcamastvanuktavaidhamya vyatireke / tathAhi-niSpadyamAnaM sundaraM vA sAdRzyamupamA / nahyAdye pratIpe 'mukhamiva kamalam' ityAdau sAdRzyasyAniSpattirasaundarya vAsti yenopamAto bahirbhAvaH syAt / saundaryavizeSasya tvayApyabhyupagamAt / vizeSasya sAmAnyAnivArakatvAt / na ca prasiddhakamalAdipratiyogikameva sAdRzyamupameti rAjJAmAjJAsti / na copamAviruddhavAcinaH pratIpazabdasya mAhAtmyAdeva tAdRzaM sAdRzyamupameti zakyaM vaktum / upamAvizeSaviruddhavAcakatvenApi tadupapatteH / evaM cAdyaM pratIpaM For Private And Personal Use Only Page #513 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 497 prasiddhopamAvadupamAvizeSa eva / ata eva dvitIyatRtIyAvapi bhedAvupamAvizeSAveva / upamAnopameyayostiraskArastUpamAntarAdvailakSaNyaM prayojayet, na tUpamAsAmAnyAt / tadanusyUtatvenaiva tatpratIteH / nahi drAkSA mAdhuryAtizayena pArthivAntarAdvilakSaNetyapArthivI. bhavati / api ca yadyupamAnopameyayostiraskAro'laMkAratAprayojakaH syAt, skAro'pi tathA syAt / yathA'eko vizvasatAM harAmyapaghRNaH prANAnahaM prANinA mityevaM paricintya mA sma manasi vyAdhAnutApaM kRthAH / bhUpAnAM bhavaneSu kiM ca vimalakSetreSu gUDhAzayAH sAdhUnAmarayo vasanti kati na tvattulyakakSAH khalAH // atraupamyapradarzanasya nopamAnatiraskAraH phalam / tasya garvitatvenAvivakSaNAt / kiM tu tadanutApanAzaH / evaM ca phalavailakSaNyamAtreNAlaMkArAntaratvaM bruvatA asyApyalaMkArAntaratvamabhyupeyaM syAt, pratIpaSaSThaprabhedatvaM vA / kiM ca tvaduktapratIpabhedAnAmapi parasparavailakSaNyena pRthakTathagalaMkAratvaM syAt, na pratIpaprabhedatvam / pratIpasya sakalaprabhedasAdhAraNasAmAnyalakSaNAbhAvAt / anyatamatvaM tu dUSaNasahastragrastatvAdalakSaNamevetyasaladu. ktam / upamAlakSaNaM tu sakalasAdhAraNam / caturthaH prabhedastu yeSAM mate nAkSepasteSAmastu nAma pratIpAlaMkAraH / paJcamasya tu gatiruktaiva prabhedasya / iti rasagaGgAdhare pratIpaprakaraNam / atha prauDhoktiHkasmiMzcidarthe kiMciddharmakRtAtizayapratipipAdayiSayA prasiddhatadharmavatA saMsargasyodbhAvanaM prauDhoktiH / saMsargazca sannasanvA sAkSAtparamparayA vA / tatsuvarNam / akuptetinyAyenAha-pratIpeti / lakSaNAbhAvAditi / cintymidm| tiraskAraphalakopamAnApakarSabodhAnukUlavyApArasya prtiipsaamaanylkssnntvsNbhvaat| sa ca vAcyo vyaGgayo vetyanyat // iti rasagaGgAdharamarmaprakAze pratIpaprakaraNam // 63 For Private And Personal Use Only Page #514 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 498 kAvyamAlA / 'vlmiikodrsNbhuutkpikcchuushodraaH| hA pIDayitvA nighnanti sajjanAnduSTadRSTayaH // ' atra kapikacchUsahodaratvena mArakatvaM na prApnoti, api tu pIDAjanakatvamAtram / kavastu pIDAM janayitvA mArayantItyevaMrUpo'tizayo vivakSitaH / ato valmIvAdarasaMbhUtatvaM sAdhikaraNattitArUpaM kapikacchUvizeSaNaM mArakatAvacchedakatvena svapratibhayA kavinA kalpitam / yathA vA 'manthAcalabhramaNavegavazaMvadA ye dugdhAmbudherudapatantraNavaH sudhAyAH / tairekatAmupagataivividhauSadhIbhi rdhAtA sasarja tava deva dayAdRgantAn // ' atra ganteSu na kevalaM saMjIvakatvAdayo'mRtamAtraguNA eva kaverbubodhayiSitAH, api tu nikhilajanavazIkArakatvAdayo'nye'pIti sudhAkaNeSvauSadhIsaMsargoM vizeSaNatayAtizayArthamupAttaH / utpAdyotpAdakabhAvazcAtra na lokasiddhaH, api tu kavimAtranibaddhaH / yathA vA 'tvadaGgaNasamudbhUtA siktA kuGkumavAribhiH / tvadaGgatulanAM yAti kadAcillavalIlatA // ' ___ atra kevalAyA lavalyA upamAnatAbharasahanasAmarthyasyAbhAvAttasya sidvaye nAyikAsAmAnAdhikaraNyakuGkumajalasaMyogayorupAdAnam / atra ca dharmivizeSasaMsargAdatizayo dharmyantaragato yadyAgUraNaviSayastadaivAyamalaMkAraH / vAcyavRttyA tattatprayuktatvenAbhihitazcetsamAlaMkArasyaiva viSayaH / yathA-- 'tvatto janma himAMzuzekharatanujyotsnAnimagnAtmano dugdhAmbhonidhimugdhavIcivalayaiH sAkaM parikrIDanam / saMvAsaH suralokasindhupuline vAdaH sudhAMzoH karaiH kasmAnnojjvalimAnamaJcatitamAM deva tvadIyaM yazaH // ' prAgvadAha-atheti / kapikacchUrvRzcikaH / lavalI 'rAyaAMvale' 'haraphArevaDI' For Private And Personal Use Only Page #515 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 499 atra yazaso dhavalatAtizayastattaddharmisaMbandhaprayuktatvena kathita iti tadaMze sama evAlaMkAraH aMzukRtazcandre candrakRtazca bhagavati bhagavatkRto rAjanItyevamuttarottaramupacIyamAnaH / rAjagatastvanuktatvAtprauDhoktereva viSayaH / evaM ca 'zazazRGgadhanurlasatkarA gaganAmbhoruhamAlikArAH / tanayaiH saha bhAvijanmanAM tava khelanti narendra vairiNaH // ' ityAdAvekasya mithyAtvasiddhyartha mithyAbhUtavastvantarakalpanaM mithyAdhyavasityAkhyamalaMkArAntaramiti na vaktavyam / prauDhoktyaiva gatArthatvAt / 'kezAH kalindajAtIratamAlastomamecakAH' ityAdau prAcInakRtaprauDhoktyudAharaNe yathA tamAleSu zyAmatvAtizayAthai zyAmatvAdhikaraNIbhUtakAlindIsaMbandha udbhAvyate tathA vairiSvapi mithyAtvasiddhaye mithyAtvAdhikaraNazazazRGgAdisaMbandha ityasyApi suvacatvAt / tatra zyAmatvAtizayaH iha tu mithyAtvamAtraM na tu tasyAtizayaH siddhyatIti vailakSaNyaM tu na vAcyam / tamAlastome pramANAntareNa siddhe'pi zyAmatve kAlindIsaMsaudbhAvanaM punaH zyAmatvasAdhanenAtizayAgUrakameva syAt / variSu tu mithyAtvasyAsiddhatvAcchazazRGgAdisaMbandhaimithyAtvasya siddhirityArthasamAjAdhIneyamatizayasiddhilakSaNyaM na prayojayati / yattu 'vezyAM vazayetkhanajaM vahan' iti kuvalayAnandakatA mithyAdhyavasiterudAharaNaM nirmitaM tattu nidarzanayaiva gatArtham / nidarzanAgarbhAtra mithyAdhyavasitiriti tu na yuktam / mithyAdhyavasitereva mithyAtvAt / yadi ca mithyAdhyavasitirevAlaMkArAntaraM syAt satyAdhyavasitirapi tathA syAt / yathA-- 'harizcandreNa saMjJaptAH pragItA dharmasUnunA / khelanti nigamotsaGge mAtargaGge guNAstava // ' atra harizcandrayudhiSThiranigamasaMbandhAdruNAnAM satyatvaM pratIyate / evam _ 'madhye sudhAsamudrasya sitAmayagRhodare / pUrNenduviSTare deva sthAtuM yogyaastvoktyH||' iti prasiddhA / AgUraNaM vyaJjanam / zaGkate-tatreti / tamAleti / yata ityAdiH / zaGkate--nidarzaneti / atra vezyAmityatra / yuktyantaramapyAha-yadi ceti / dharma For Private And Personal Use Only Page #516 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| atrApi sudhAsamudrAdisaMbandhAduktiSu mAdhuryAtizayaH pratIyamAnaH kasyAlaMkArasya gocaraH syAt / ato'laMkArAntaraM syAt / mama tu prauDhoktyaiva gatArthatetyAstAM tAvat / iti rasagaGgAdhare prauDhoktiprakaraNam / atha lalitamprakRtarmiNi prakRtavyavahArAnullekhena nirUpyamANo'prakRtavyavahArasaMbandho llitaalNkaarH| 'AdadAnaH paradravyaM viSaM bhakSayasi dhruvam' ityAdinidarzanAvAraNAya tRtIyAntam / aprastutaprazaMsAvAraNAya prakRtadharmiNIti / yathA 'kka vA rAmaH kAmapratibhaTalalATaMtapabala___ stava kAmI vIrA raNazirasi dhIrA makhabhujAm / didhakSostrailokyaM pralayazikhinaH padmamathana pragalbhaiH prAleyaiH prazamamasi kartu vyavasitaH // ' atra prakRte dharmiNi rAvaNe paradattapuroDAzAdikamamatA devAnAmagre dhAraiH kumbhakarNAdibhirvIrairbhagavato rAmasya parAbhavamicchannityevaM kaNTharaveNa tAdRzecchArUpaM prakRtavyavahAraM viSayamanuktvaiva tAdRzaprAleyakaraNakatAdRzAgniprazamanavyavasAyarUpo'prakRtavyavahAro viSayyupAttaH / viSayopAdAne tu nidarzanaiva / yathA vA'nAnyAsti kiM bhUmitale surUpA sItaiva vA kiM bhavato'nurUpA / AkarSatA candanazAkhizAkhAM prabodhito'yaM bhavatA phaNIndraH // ' atrApi rAghavasaMbandhinAyikAharaNaprayuktaM tadIyakrodhodbodhamanuktvaiva candanasaMbandhizAkhAkarSaNaprayuktaM phaNIndraprabodhanamupanyastam / na cAtra bhede'pyabheda ityatizayoktyA gatArthateti vAcyam / tatra hi padArthana sUnuyudhiSThiraH / AstAM tAvaditi / cintyamidam / mithyAtvakalpanakRtacamatkArasyApahavanIyatvena pRthagalaMkAratAsiddheH / kiM ca kavipratibhAmAtrakalpitA arthAH kAvye'laMkArapadabhAja iti tava siddhAntAtsatyatvapratItyarthe kalpitasyApyarthasya tatkalpitatvAbhAvena zabdamAtrAdalaMkAratvAsaMbhavAditi dik // iti rasagaGgAdharamarmaprakAze prauDho. ktiprakaraNam / / For Private And Personal Use Only Page #517 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 901 padArthasyaivAbhedAdhyavasAnaM 'kanakalavAyAM virAjate candraH' ityAdau dRSTam , na tu vyavahAreNa vyavahArasyetyaviSaya evAyamatizayokteH / nApi sAhazyamUlayAprastutaprazaMsayA / dhayaMze'prastutatvavirahAt / nApi nidrshnyaa| ekarmigatavyavahArahayopAdAna eva tasyA iSTeH / ata eva 'upAttayoH' iti tallakSaNe vizeSaNamuktam / prakRte ca prakRtavyavahArasyAnupAttatvAdalaMkArAntarameva / evaM ca 'kka sUryaprabhavo vaMzaH kva cAlpaviSayA matiH / titIryurdustaraM mohAduDupenAsmi sAgaram // ' ityatra kAvyaprakAzakAro yannidarzanAmudAhAttidasaMgatameva / lalitasyAvazyAbhyupagamyatvAnnidarzanAyA atrAprAptezca / taditthaM lalitasyAlaMkArAntaratvamurIkurvatAmAzayaH / anye tu " lalitaM nAlaMkArAntaram / nidarzanayaiva gatArthatvAt / nanvekarmigataprastutAprastutavyavahAradvayopAdAnajIvitA nidarzanA kathamaprastutavyavahAramAtropAdAne padamAdhattAmiti cet, zrUyatAmAyuSmatA / iha tAvadalaMkArAH prAyazaH zrautA ArthAzca saMbhavanti / tatra zrautebhya ArthA na ethagalaMkAratvena gaNyante / kiM tu pRthagbhedatvena / tadalaMkArasAmAnyalakSaNena kroDIkaraNAt / idaM punarvAkyArthanidarzanAsvarUpam-vyavahAradvayavaddharmyabhedapratipAdanAkSipto vyavahAradvayAbhedaH / tatra vyavahAradvayavaddharmyabhedasya pratipAdanaM zrautamevApekSitamiti na niyamaH / kiM tu pratipAdanamAtram / tena 'paradravyaM haranmayoM gilati veDasaMcayam' ityatra vyavahAradvayavaddharmiNorabhedasya zrutyA pratipAdana iva 'dhikparasvaM tathApyeSa gilati veDasaMcayam' ityatrArthaprakRtavyavahAravarmizrautAprakRtavyavahAravaddharmiNorArthAbhedasya pratipAdane'pi vAkyArthanidarzanAtvamakSatam / ekatra autItvamaparatrArthItvamiti tu vizeSo na vAryate / padArthanidarzanAsvarUpaM tUpamAnopameyadharmayorabhedAdhyavasAyamUla upameya upamAnadharmasaMbandha iti pRthageva / etadubhayAnyataratvaM ca prAcInarItyA sAmAnyalakSaNam / __ prAgvadAha-atheti / prazaMsayA gatArthatA ityasyAnuSaGgaH / evamagre'pi / evaM cetyasyArtha spaSTayati -laliteti / padaM sthAnam / punastvarthe / lalitameveti / na tura(?) For Private And Personal Use Only Page #518 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 502 kAvyamAlA | yadi tu lalitaM STathagalaMkAraH syAt luptopamAdirapyupamAdeH STathaksyAt / tvaduktayuktestulyatvAt / nanvatizayoktirevaM sati rUpaka eva vilIyeta / viSayaviSayiNordvayorapyupAdAne zrautaM rUpakam, viSayamAtropAdAne tvArthamityasyApi suvacatvAt / satyam / yatra hyalaMkArazarIramubhayatrApyavilakSaNaM tatraikAlaMkAravyapadezo yuktaH / yathAsAdRzyaM niSpAdyamAnamupamAzaroraM luptopamAdiSvavilakSaNameveti tatrApyupamayaiva vyapadezo nyAyyaH, nAlaMkArAntareNa / luptatvapUrNatvAdistu na taccharIraniviSTa iti svayaM vyAvartamAno'pi nopamAtvavyAvartakaH tathAnyatrApIti sthitiH / evaM ca viSayatAvacchedakarUpeNa bhAte viSaye viSayitAvacchedakAvacchinnAbhedasya rUpakazarIrasya viSayatAvacchedakarUpeNAbhAsamAnaviSayAtmakAdatizayoktisvarUpAdvilakSaNatvena dvayorekAlaMkAratvaM na yuktam / nidarzanAlalitayostu svarUpAvailakSaNyaM pradarzitamevetyekAlaMkAratvameva" ityAhuH / 'AhAryanizcayaviSayIbhUto viSaye viSayyabhedo rUpaka svarUpamucyate / na nivezyate ca viSayatAvacchedakAdigauravAt / evaM cAtizayokterniMgIryAdhyavasAnarUpAyA rUpakabhedatvamastu nAma | kA no hAniH / evamapahuterapi / viSayatAvacchedakanihnavAniva nigaraNAni rUpakasyaivAvAntaravizeSAH' iti tu navyAH / etanmatarItyA tu lalitasya nidarzanAtaH pRthagalaMkAratvaM manorathalalitameveti / evaM ca 'titIrSurdustaraM mohAduDupenAsmi sAgaram' ityatra nidarzanA sAdhu saMgacchate / kva sUryetyAdinA svamatisUryaprabhavavaMzayoratyantAnanurUpatvakathanottaramuDupakaraNakasAgarataraNecchAyA aprakRtAyAH kathanena tAdRzamatikaraNakavarNanecchAyAH prakRtAyAH pratipatteH / yattu - " anAyi dezaH katamastvayAdya vasantamuktasya dazAM vanasya' iti padye katamo dezastvayA parityakta iti prastutArthamanupanyasya vasantamktasya vanasya dazAmanAyIti tatpratibimbabhUtArthamAtropanyAsAchalitAlaMkAraH" iti kuvalayAnandakAra Aha / tadatyantamasaMgatam / atra kathamanyasya dazAmanyo netuM zakya iti vasantamuktavanadazAM niHzrIkatvalakSaNAmanAyIti hi paryavasanno'rthaH / tatra niHzrIkatvarUpakAryadvArA kA For Private And Personal Use Only Page #519 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / raNasya rAjakartRkatyAgakarmatvasyAbhidhAnaM paryAyokteviSayaH / dazayoreka- . tvAdhyavasAnaM tu padArthanidarzanAyA atizayoktervetyanyadetat / evaM ca padArthanidarzanopabRMhitasya paryAyoktasyaivAtra viSayaH, na lalitasya / kiM ca taduktaM lalitAlaMkAralakSaNamapi nAtra saMbhavati / tacca "prastute varNyavAkyArthapratibimbasya varNanam' prastute dharmiNi varNanIyaM vAkyArthamavarNayitvA kasyacidaprastutasya vAkyArthasya varNanaM lalitam" ityAdinA granthena bhavatA vivecitam / iha ca prastute dharmiNi dezavizeSe rAjakartRkatyAgakarmatvarUpasya varNyasyArthasyAvarNane'pyaprastutasya vasantakartRkatyAgakarmatvasyApyavarNanA kathaM saMgacchatAm / yadi punaH 'akAri dezaH katamastvayAdya nirastacandraH kaThinAzayena' iti padyaM syAttadA syAdapi tava manorathaH / na ca tAdRzavanadazAyA aprastutAyA dezavizeSe varNanamastyeveti vAcyam / dazAzabdena taddazAsazasya dazAntarasya lakSyatvena tasyAprastutatvAyogAt / anyathA padArthanidarzanocchedApatteH / evam 'rAmo vijayate yasya kSaNAtsAmarSavIkSaNAt / dAvAgnidagdhakAntAralIlAM laGkApurI dadhau / ' ityAjau lalitasyAlaMkArAntaratAmabhyupagacchatAmapi mate na tasya viSayaH, kiM tu nidarzanAyAH / ata eva 'udayati vitato+razmirajjAvahimarucau himadhAmni yAti cAstam / vahati girirayaM vilambighaNTAdvayaparivAritavAraNendralIlAm / / iti prAcAM nidarzanodAharaNamapi saMgacchate / tava tu razmirajjuniyantritapArzvadvayasaMlagnasUryacandro'yaM girirityevaM prakRtadhArUDhatayA prakRtArthAnupAdAnAlalitameva syAt / prakRtavyavahArasya lezato'pyakIrtane kevalaM prakaraNAdinA gamyatve lalitam / anyathA nidarzaneti cet 'kva sUryaprabhavaH' ityasmAtkathaM nidarzanA tarhi nirvAsiteti sarvamasamaJjasameva / iti rasagaGgAdhare lalitAlaMkAraprakaraNam / saMbhAvitamapItyarthaH / kathaM nidarzanA tarhi nirvAsiteti / vasantakartakatvAtkamatvasyAvarNane'pi tAdRzavanadazArUpasyAprastutasyAvarNanAtU / ghaTakatayA tasyApi varNa For Private And Personal Use Only Page #520 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 504 kaavymaalaa| atha praharSaNamsAkSAttaduddezyakayanamantareNApyabhISTArthalAbhaH praharSaNam / idaM ca sAmAnyalakSaNaM trividhapraharSaNasAdhAraNam / tatrAkasmAdabhIpsitArthalAbha ityekA vidhA / vAJchitArthasiddhyartha yatne kriyamANe tato'pyadhikatarArthalAbha ityaparA / upeyasiddhyarthAdyanAtsAkSAtphalasya lAbha iti tRtIyA / asyAmevAvyAptinirAsArtha lakSaNe sAkSAdityuktam / krameNodAharaNAni'tiraskRto roSavazAtpariSvajanpriyo mRgAkSyAH zayitaH parAGmukhaH / kiM mUcchito'sAviti kAMdizIkayA kayAcidAcumbya cirAya savaje // ' atra yatnasAmAnyazUnyasyApISTalAbhaH / 'kelImandiramAgatasya zanakairAlIrapAsyeGgitaiH suptAyAH saruSaH saroruhadRzaH saMvIjanaM kurvataH / jAnantyApyanabhijJayeva kapaTavyAmIlitAkSyA sakhi zrAntAsItyabhidhAya vakSasi tayA pANirmamAdhIyata // ' atra bhAminyA roSanivAraNAya yatne kriyamANe roSanivAraNAdapyadhikatarasukhapradaH kAmukasya bhAminIkartRkaH svakarakarmakastatkucAdhikaraNaka AsaGgaH / na cAtra tRtIyabhedaH zaGkacaH / vyajanavIjanasamaye kAmukasya mAnanivAraNasyaiva mukhyoddezyatvena tadupeyakucasparzAdiphalAntarasyAnupasthiteH / yathA vA 'lobhAdvarATikAnAM vikretuM takramAnizamaTantyA / __ labdho gopakizoryA madhyerathyaM mahendranIlamaNiH // ' atra praharSaNadvitIyabhedaH sphuTa eva / ananurUpasaMbandhamAdAya viSamAlaMkArazca / tatra mahendranIlamaNirityatizayoktyAlIDhayoviSayaviSayiNorubhayorapi praharSaNe'nuguNatvam / vAJchitAdhikArthatvasya mnnibhgvdubhnaacc| nidarzanAyAmubhayorupAdAnaM niyatam, atra tu neti bhedaH / ata eva kka sUrya ityAdau vAkyArthanidarzanA veti dik / / iti rasagaGgAdharamamaprakAze lalitAlaMkAraprakaraNam // prAgvadAha-atheti / tatra tayormadhye / yathAsaMkhyenAha-vidheti / mAtrasyAnu For Private And Personal Use Only Page #521 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / yasAdhAraNatvAt / viSame tu nIlamaNirUpasya viSayimAtrasya / yato varATikArthino yathA mahendranIlamaNeH koTimUlyasya saMsargo'nanurUpo na tathA bhagavatsaMsargoM bhavituM prabhavati / na cAjJAninAM bhagavatsaMsargo'nanurUpa eveti vAcyam / evaM tarhi takravikrayakartRtvenaivAjJAnitvalAbhe varATikAlobharUpahetUpanyAsasyAnatiprayojanakatvApatteH / yAdRzavAJchitasiddhayartha yatnaH kriyate tAdRzavAJchitasiddhau tu samAlaMkAra eva / 'taddarzanopAyavimarzanArtha mayA tadAlIsadanaM gatena / tatraiva sAlakSyata pakSmalAkSI dAkSAyaNImarcayituM prayAtA / / ' atra tadarzanopAyasiddhyartha prayuktAttatsakhIsadanagamanayatnAtsAkSAdeva tadarzanalAbhaH / yattu 'cAtakastricaturAnpayaHkaNAnyAcate jaladharaM pipAsayA / __ so'pi pUrayati vizvamambhasA hanta hanta mahatAmudAratA / ' iti padyam 'vAJchitAdadhikArthasya saMsiddhizca praharSaNam' iti praharSaNadvitIyaprabhedaM lakSayitvodAhRtaM kuvalayAnandakatA / tadasat / vAJchitAdadhikArthasya saMsiddhiriti lakSaNe saMsiddhipadena niSpattimAtraM na vaktuM yuktam / satyAmapi niSpattau vAJchitustallAbharutasaMtoSAnatizaye praharSaNazabdayogArthAsaMgatyA tadalaMkAratvAyogAt / kiM tu lAbhena kRtaH saMtoSAtizayaH / evaM ca prakRte cAtakasya tricaturakaNamAtrArthitayA jaladakartRkajalakaraNakavizvapUraNena harSAdhikyAbhAvAtpraharSaNaM kathaMkAraM padamAdhattAm / vAJchitAdadhikapradatvena dAturutkarSoM bhavaMstu na vAryate / ata eva hanta hantetyAdinArthAntaranyAsena sa eva poSyate / lobhAdvarATikAnAmityasmadIye tUdAharaNe vAJchiturvAJchitArthAdadhikavastulAbhena saMtoSAdhikyAttadyuktam / iti rasagaGgAdhare praharSaNaprakaraNam / guNatvam (?) / vimarzanaM vicAraH siddhirvA / vAJchitAditi / yata ityAdiH / padaM sthAnam / cintyamidam / cAtakavRttAntasyAprastutatvAttadvayaGgayadATyAcakavRttAnte paryava. sAnena saMtoSAtizayasya durvAratvAt // iti rasagaGgAdharamarmaprakAze praharSaNaprakaraNam // For Private And Personal Use Only Page #522 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kAvyamAlA / atha viSAdanamabhISTArthaviruddhalAbho viSAdanam / asya cAbhISTArthalAbhArtha kAraNaprayogo yatra na kRtaH kevalamicchaiva kRtA jAtazca viruddhArthalAbhaH, sa yatra ceSTArtha pratyukte'pi kAraNe tasmAnna viruddhArthalAbhaH, api tu svakAraNavazAtsa ca vivikto viSayaH / yatra tviSTArtha prayuktAtkAraNAdeva viruddhArthalAbhastatra tAdRzakAraNaviruddhArthayorutpAdakotpAdyabhAvalakSaNasaMsargasyAnanurUpatvAdviSamayiSyamANaviruddhArthalAbhasattvAcca viSAdanamiti saMkIrNataiva / evaM cAsya viSamabhedairgatArthateti nAzaGkanIyam / viSamarahitasyApyetadviSayasya darzayiSyamANatvAt / yathA'svasvavyApTatimanamAnasatayA matto nitte jane caJcukoTinirAkRtArgala ito yAsyAmyahaM paJjarAt / evaM kIravare manorathamayaM pIyUSamAsvAdaya tyantaH saMpraviveza vAraNakarAkAraH phaNigrAmaNIH // ' atra hi viSamaprabhedasya nAsti viSayaH / iSTAthai kAraNaprayogAbhAvAt / iSTArthaprayuktakAraNena saha viruddhArthasyotpAdyotpAdakabhAvalakSaNasaMsargasyAnanurUpatvaM hi taccharIram / tasmAdviSAdanamevAprastutaprazaMsAghaTakatayAvasthitam / 'celAJcalenAnanazItarazmi saMvRNvatInAM haridRzvarINAm / gopAGganAnAM smarajAtakampAdakANDasaMpAtamiyAya nIvI // ' atreSTasyAnanagopanasya viruddho'rtho nIviskhalanam / kAraNIbhUtatrapAsaMghAtaparipanthitvAt / tacca sAttvikakamparUpAtsvakAraNAdevotpannam, na tu gopanAnukUlayatnAt / nApISTasAdhanatvena prayuktAtkAraNAdiSTAnutpattiratrAsti / celAJcalAvaraNenAnanagopanarUpasyeSTasyotpatteH / ato viSAdanamevAtra, na viSamam / prAgvadAha---atheti / asya cetyasya viSaya ityatrAnvayaH / vAraNakaro gajazuNDAdaNDaH / ekasya viSAdanasya // iti rasagaGgAdharamarmaprakAze viSAdanaprakaraNam // For Private And Personal Use Only Page #523 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 507 atredaM bodhyam-iSTasAdhanatvena nizcitAdaniSTotpattibhiriti yo viSamasya bhedaH / prAkpratyapAdi so'nena viSAdanena grastatvAdasyaiva prabhedo bhavitumISTe, na tu viSamasyeti kazcidyadi brUyAtsa praSTavyaH-na viSamasyeti yaduktaM tatkasya hetoH / viSAdaneneva viSameNApi kAryakAraNasaMsargAnanurUpatAlakSaNena grastatvAt / na cAtraikasyAnyApavAdakatvaM yuktam / dvayorapi sAvakAzatvAt, bhinnaviSayatvAcca / viruddhalAbhAMzo viSAdanasya, viruddhalAbheSTArthaprayuktakAraNayoH saMsargAnanurUpatAMzazca viSamasya viSaya ityavocAma / tasmAttatra kiMcidaMze viSamam, kiMcidaMze viSAdanamityubhayorapi samAvezo bodhyaH / iti rasagaGgAdhare viSAdanaprakaraNam / athollAsa:--- anyadIyaguNadoSaprayuktamanyasya guNadoSayorAdhAnamullAsaH / tacca guNena guNasya, doSasya vA, doSeNa guNasya, doSasya veti caturdhA / AdhAnaM ca tadvattAbuddhiH / krameNodAharaNAni alabhyaM saurabhyaM harati satataM yaH sumanasAM kSaNAdeva prANAnapi virahazastrakSatahRdAm / tvadIyAnAM lIlAcalitalaharINAM vyatikarA tpunIte so'pi drAgahaha pavamAnastribhuvanam // ' atra laharINAM pAvanatvAtizayena pavamAnasya pAvanatvaguNAntaraM varNitam / 'vizAlAbhyAmAbhyAM kimiha nayanAbhyAM khalu phalaM na yAbhyAmAlIDhA paramaramaNIyA tava tanuH / ayaM tu nyakkAro janani manujasya zravaNayo ryayornAntaryAtastava laharilIlAkalakalaH // ' atra zrIbhAgIrathIramaNIyatvaguNena tadrUpazabdavimukhayonayanayoH zravaNayozca naiSphalyadhikkArarUpau doSau / yathA vAprAgvadAha-atheti / vyatikaraH saMbandhaH / pavamAno vAyuH / nyakkAro dhikkAraH / For Private And Personal Use Only Page #524 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 508 www. kobatirth.org kAvyamAlA | 'hiMsApradhAnaiH khalu yAtudhAnairyAnIyatApAvanatAM sadaiva / rAmAGghriyogAdatha sApi vanyA vindhyasya dhanyAsta muneH satIba // ' atra doSeNa doSaH pUrvArdhe, dvitIyArdhe tu guNena guNa iti vizeSaH / yathA vA Acharya Shri Kailassagarsuri Gyanmandir 'bhUSitAni harerbhaktairdUSitAni parAGmukhaiH / svakulaM nagaraM dezo dvIpaM sarvA ca medinI // ' atrottarottaravyApakatayA tatheti vizeSaH / 'zvapAkAnAM vrAtairamitavicikitsAvicalitai vimuktAnAmekaM kila sadanamenaH pariSadAm / mudA mAmuddha janani ghaTayantyAH parikaraM tava zlAghAM kartuM kathamiva samartho narapazuH || ' atra vaktRgatapAparUpadoSamayuktastaduddhayaH zrIgaGgAyAH zlAdhyatvaM guNaH / yathA vA athAvajJA tadviparyayosvajJA / zvavRttivyAsaGgo niyatamatha mithyApralapanaM kutarkeSvabhyAsaH satataparapaizunyamananam / api zrAzrAvaM mama tu punarevaMvidhaguNA I nRte tvatko nAma kSaNamapi nirIkSeta vadanam // ' ihApi prAvadeva / kiM tu vyaGgyaH sa iti vizeSaH / 'kAvyaliGgena gatArtho'yam / nAlaMkArAntaratvabhUmimArohati' ityeke / 'laukikArthamayatvAdanalaMkAra eva' ityapare / iti rasagaGgAdhara ullAsaprakaraNam / vanyA vanasamUhaH / muneriti / gautamasyAhalyevetyarthaH / zvapAkAzcaNDAlAH / parikaraM kaTibandhanam / zvavRttiH sevA / tvat tvAm / bhUmiM sthAnam // iti rasagaGgAdharamarma - prakAza ullAsaprakaraNam // For Private And Personal Use Only Page #525 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org rasagaGgAdharaH / tasyollAsasya viparyayo 'bhAvaH / anyasyAnyadIyaguNadoSaprayuktaguNadoSAdhAnAbhAva iti paryavasito'rthaH / yathA-- 'niSNAto'pi ca vedAnte vairAgyaM naiti durjanaH / ciraM jalanidhau mano mainAka iva mArdavam // ' atra pUrvArdhe prapaJcAnityatvabodhakatA rUpavedAntazAstraguNaprayuktasya khale vairAgyarUpaguNAdhAnasya, uttarArdhe dravatvarUpajalanidhiguNaprayuktasya mainAke mArdavarUpaguNAdhAnasya ca viparyayo varNitaH / ' madhyegalaM viharatAM garalaM nikAmaM nAgAdhipaH zirasi bhAlatale hutAzaH / dhyAtA bhavajvalanamadhyagataistathApi tApaM tadaiva harate hara te tanuzrIH // ' atra tApakatArUpagaralAdidoSaprayuktasya bhagavanmUrtI krUratvAdidoSAdhAnasyAbhAvaH / na cAtrAtaguNo vakSyamANo'laMkAra iti vAcyam / yato yamunAjalastharAjahaMsAderyathA yamunAjalagatazyAmatvAgrahaNaM na tathA bhagavanmUtergaralAdigatakaratvAgrahaNaM vivakSitam / api tu tAdRzakrUratvaprayuktasya krUratvAntarasyAnAviSkaraNamityasti vizeSaH / ' niSNAto'pi - ' ityAdauM tu tadguNasyAprasaktireva / 'mahANi mA kuru viSAdamanAdareNa Acharya Shri Kailassagarsuri Gyanmandir mAtsaryamandamanasAM sahasA khalAnAm / For Private And Personal Use Only 509 kAvyAravindamakarandamadhuvratAnA mAsyeSu yAsyasi satAM vipulaM vilAsam // ' atra pUrvArdhe'nAdararUpakhaladoSaprayuktasya kavivANyAM viSAdarUpadoSasya niSidhyamAnatvAdapratiSThAnenAbhAvaH zAbdaH vANIgataramaNIyatArUpaguNaprayuktasya khale saMtoSarUpaguNAdhAnasyAbhAvaH punarArtha ityubhayavidhApyavajJA / uttarArdhe tu sahRdayaguNena sarasatArUpeNa vANyA ullAsarUpa prAgvadAha - atheti / viharatAmityasyAgre'pi yathAyathamanuSaGgaH / bhaveti / saMsArAmidagdhairityarthaH / punastvarthe // iti rasagaGgAdharamarmaprakAze'vajJAprakaraNam // Page #526 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| guNAdhAnamityullAsa eva / vizeSoktyaiva gatArthatvAdavajJA nAlaMkArAntaramityapi vadanti / [iti rasagaGgAdhare'vajJAprakaraNam / ] [athAnujJA-] utkaTaguNavizeSalAlasayA doSatvena prasiddhasyApi vastunaH prArthanamanujJA / yathA'praNipatya vidhe bhavantamaddhA vinibaddhAJjalirekameva yaace| janurastu kule kRSIvalAnAmapi govindapadAravindabhAjAm // ' atra haribhaktilAlasayA kRSIvalakulajanmanaH prArthanam / [iti rasagaGgAdhare'nujJAprakaraNam / ] [atha tiraskAraH-] evamdoSavizeSAnubandhAdguNatvena prasiddhasyApi dveSastiraskAraH / yathA'zriyo me mA santu kSaNamapi ca mAdyadgajaghaTA madabhrAmyadRGgAvalimadhurasaMgItasubhagAH / nimayAnAM yAsu draviNarasaparyAkulahRdAM saparyAsaukarya haricaraNayorastamayate // ' atra haricaraNabhajanacyutibhayAdrAjyasukhasya tiraskAraH / amuM ca tiraskAramalakSayitvAnujJAM lakSayataH kuvalayAnandakato vismaraNameva zaraNam / anyathA 'bhavadbhavanadehalI-' iti tadudAhRtapadye 'kimityamarasaMpadA' ityaMze tiraskArasya sphuraNAnApatteH / nanu kathamanayoralaMkArayoH saMbhavaH / yAvatA prArthanamicchA tiraskArazca dveSaH / tatra doSe iSTasAdhanatAjJAnarUpakAraNAbhAvAdicchA na yuktA / guNe ca dviSTasAdhanatA prAgvadAha-atheti / addhati sphuTAvadhAraNayoH / tattvAtizayayorityeke // iti rasagaGgAdharamarmaprakAze'nujJAprakaraNam // ] For Private And Personal Use Only Page #527 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rsgnggaadhrH| 511 jJAnAbhAvAddeSo'pi tathA / vaiparItyaM tu kAraNasattvAducitamiti cet, maivam / doSaguNayorguNadoSAMzamAdAyeSTadviSTasAdhanatAjJAnayoH sattvAttvaduktaM kAraNaM tAvadavyAhatam / utkaTadviSTAnanubandhISTasAdhanatAjJAnasyopAyecchAM prati utkaTeSTAnanubandhidviSTasAdhanatAjJAnasya copAyadveSaM prati kAraNatvasya vAcya. tvAdvaiparItyamapi nocitm| anyathA sukhaduHkhobhayasAdhaneSu cAndrAyaNakalaJjabhakSaNAdiSu harItakIdadhitrapusabhakSaNAdiSu cecchAdveSayoraniyama eva syAt / atra ca puruSakAlapraveza aavshykH| utkaTatatpuruSIyatAtkAlikadviSTAnanubandhitatpuruSIyatAtkAlikecchAviSayaphalasAdhanatAjJAnaM tatpuruSIyopAyecchAM prati kAraNam / evamutkaTatatpuruSIyatAtkAlikeSTAnanubandhitatpuruSIyatAtkAlikadveSaviSayaphalasAdhanatAjJAnaM tatpuruSIyopAyadveSaM prati / tena puruSAntarIyaM kAlAntarIyaM ca dviSTamiSTamAdAya na doSaH / idaM tu bodhyam--- phale utkaTecchayA upAye'pyutkaTecchaiva jAyate / evaM phale utkaTadveSeNopAye'pi dveSa eva / evaM ca sukhaduHkhobhayasAdhaneSu cAndrAyaNAdiSu yadi svasAmagrIvazAtprathamaM sukhe utkaTecchA tadA tatsAdhaneSu cAndrAyaNAdiSvapi saiva / atha svasAmagrIvazAtprathamaM duHkhe utkaTadveSastadA cAndrAyaNAdiSu sa eva / utkaTasAmagryA balavattvakalpanAt / utkaTatvaM ca prakRte icchAdveSagato viSayitAvizeSaH / ekasAdhanajanye iSTAniSTarUpe phaladvaye ekakAlAvacchedenaikatrotkaTecchA aparatrotkaTadveSazca na saMbhavati / tathA sati cAndrAyaNAdipvekasminneva samaye icchAdveSayoIyorapyApatteH / evaM ca balavadaniSTAnanubandhitvaM balavadiSTAnanubandhitvaM copAyecchAdveSayoH kAraNatAvacchedakena deyamevetyAhuH / anye tu phalecchAphalasAdhanatAjJAnayoIyorupAyecchAM prati, phaladveSaphalasAdhanatAjJAnayorupAyadveSaM prati ca kAraNatvam / utkaTasAmagryA balavattvAcceSTAniSTobhayasAdhane na doSa ityapi vadanti / evaM ceSTAniSTobhayasAdhane doSe guNe ca guNena doSeNa ca mi tathA na yuktaH / zaGkate-vaipeti / doSeti / yata ityAdiH / ythaasNkhymtr| dadhiyuktaM trapusaM 'phUTa' iti prasiddham / 'dadhitrapusaM pratyakSo jvaraH' [iti] mahAbhASyoktaH / atra ceti / uktakAryakAraNabhAve puruSakAlayorityarthaH / prati kAraNamityasyAnuSaGgaH // iti rasagaGgAdharamarmaprakAze tiraskAraprakaraNam // For Private And Personal Use Only Page #528 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org 512 zrite sahRdayAnAmicchAdveSayorucitaivotpattiH, harItakI kadalabhakSaNayo riveti / [iti rasagaGgAdhare tiraskAraprakaraNam / ] kAvyamAlA / Acharya Shri Kailassagarsuri Gyanmandir [atha leza:-] guNasyAniSTasAdhanatayA doSatvena, doSasyeSTasAdhanatayA guNatvena ca varNanaM lezaH / yathA api bata guruga mA sma kastUri yAsIrakhilaparimalAnAM maulinA saurabheNa / girigahanaguhAyAM lInamatyantadInaM svajanakamamunaiva prANahInaM karoSi // ' 'nairguNyameva sAdhIyo dhigastu guNagauravam / zAkhino'nye virAjante khaNDyante candanadrumAH // ' pUrvatra guNasya doSatvena varNanamAtram, uttaratra tu doSasya guNatvena varNanamarthAntaranyAsAnuviddham / 'skhalantI svarlokAdavanitalazokApahRtaye jaTAjUTagranthau yadasi vinivandvA purabhidA / aye nirlobhAnAmapi manasi lobhaM janayatAM guNAnAmevAyaM tava janani doSaH pariNataH ||' atra doSo'parAdhaH / tathA cAparAdhatvena guNAnAM doSatvamuktaM bhavati / na cAyamalaMkAro vyAjastutyA ubhayarUpayA gatArtha iti zaGkhayam / mukhapratipAditArthavaiparItyenAtra sarvatra paryavasAnAbhAvAt / nahi 'api bata gurugarva' ityatra kastUryAH stutau kavestAtparyam api tu janakaprANApahAritvena nindAyAmeva / ata evAprastutakastUrI vRttAntAbhivyakte prastutavRttAnte'pi tasyAmeva vizrAntiH / evaM 'nairguNyameva sAdhIyaH' ityatra zAkhya prAgvadAha - atheti / ubhayeti / stutinindArUpayetyarthaH / mukhaM prArambhaH / sA For Private And Personal Use Only Page #529 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rasagaGgAdharaH / 513 ntarANAM nindA na vivakSitA, kiM tu sukhAvasthAnam / guNinaH svaguNairduHkhitasya vAkye'sminnirguNAnAM nindAyA avaktavyatvAt, pratyuta stutereva vAcyatvAt / 'skhalantI svarlokAt' iti padye bhAgIrathIstutiprakaraNapaThite yadyasti bhAgIrathIstutau tAtparya tadA vyAjastutirapyastu / tasyAH sAvakAzatvenaitadvAdhakatvAyogAt / 'ravituragadiggajeSu svarNAcalajaladhidhanadakoSeSu / satsveva rAjapuMgava kiM dAtAsmIti garvamAvahasi // ' atra paryante pratIyamAnasya ravituragAdiparisaMkhyAtapadArthAtiriktasakalavastudAnarUpasya guNasya doSatvenAvarNanAt, tattvena varNyamAnasya ca ravituragAdyadAnasyAgugatvAdguNadoSayobhinnaviSayatvenAvasthAnena lezasparzalezarahitA vyAjastutiriti sphuTameva sAvakAzatvam / ata eva lezo'pi na vyAjastutebadhika iti prAguktajAhnavIstutau dvayorapi samAvezaH / iti rasagaGgAdhare lezaprakaraNam / [atha tadguNaH--] svaguNasAgapUrvakaM svasaMnihitavastvantarasaMbandhiguNagrahaNaM tdgunnH| yathA 'nIto nAsAntikaM tanvyA mAlatyAH kusumotkaraH / bandhUkabhAvamAninye rAgeNAdharavartinA // ' yathA vA-- 'adhareNa samAgamAdradAnAmaruNimnA pihito'pi zuddhabhAvaH / hasitena sitena pakSmalAkSyA punarullAsamavApa jAtapakSaH / / ' atrAdye mAlatIkusumotkarasyAdhararAgaraktatayA bandhUkabhAvopapattestaguNaH / dvitIye'pi pUrvArdhe spaSTa eva tadguNaH / paraM tUttarArdhagatena pratiprasavatulyena hAsenApohyamAnatvAdgaguraH / yadi tu hAsenAdharasitIkaraNadvArA vakAzatvamevAha --ravIti / ata eva bhinnaviSayatvAdeva // iti rasagaGgAdharamarmaprakAze lezaprakaraNam // 65 For Private And Personal Use Only Page #530 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kaavymaalaa| tadaruNimno bAdhastadA tatrApyaparastadguNaH / imaM kecitsarvarUpamAmananti / yadyapyullAse'pyanyadIyaguNenAnyasya guNAdhAnamasti, tathApi tatrAnyadIyaguNaprayuktaM guNAntaraM cUrNAdikSAratAprayuktaM haridrAdeH zoNatvamivAdhIyate / prakRte tu japAkusamalauhityaM sphaTika ivAnyadIyaguNa evAnyatreti tato'sya bhedH| iti ramagaGgAdhare tadguNaprakaraNam / athAtadguNaHtadviparyayo'tadguNaH / yathA 'kucAbhyAmAlIDhaM sahajakaThinAbhyAmapi rame . na kAThinyaM dhatte taba hRdayamatyantamRda laya / mRgAGgAnAmantarjanani nivasantI khalu ciraM na kastUrI dUrIbhavati nijasaurabhyavibhavAt / / ' atra pUrvArdhe paraguNAgrahaNaM zAbdam, svaguNatyAgAbhAvastvArthaH / uttarArdhagate dRSTAnte tu svaguNatyAgAbhAvaH zAbdaH paraguNAgrahaNaM tvArtham / na cAyamavajJAyA nAtiricyate / ullAsaviparyayo hyavajJA / tadguNaviparyayazcAtadruNa iti pratiyogibhedAdeva bhedasya siddheH / 'atra guNAgrAhakApekSayA saMnihitasya guNavata utkRSTatvasamatvAbhyAM daividhyam' iti sarvasvakAraH / ta. syAyamAzayaH-apakaSTasaMvandhiguNAgrahaNasya sAhajikatvena vaicitryAnAdhAyakatvAdanalaMkAratevetyapakRSTatvena tRtIyavidhA tu na saMbhavatIti / anye tu.-'avAntaracamatkAravizeSasyAbhAvAhavidhyamapi na' iti vadanti / apare tu-'sati guNagrahaNahetAvutkRSTaguNavastusaMnidhAne tadruNagrahaNarUpakAryAbhAvAtmako'yamatadguNo vizeSokteravAntarabhedaH, na tvalaMkArAntaram / kAryakA prAgvadAha atheti / sarvarUpaM tadAkhyam // iti ramagaGgAdharamamaprakAze tadguNaprakaraNam // prAgvadAha--atheti / uktasvarUpAtsvarUpAntaramAha-satIti / zaGkate-kAyeti / satItyasya yata ityAdiH / ma ca virodhazra // iti rasagaGgAdharamarmaprakAze'tadgaprakaraNam // For Private And Personal Use Only Page #531 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - .. . .... ... ... ... rasagaGgAdharaH / 515 raNabhAvo nAtra vivakSitaH / kiM tu saMnidhAne'pi tadguNagrahaNAbhAva ityetAvanmAtram / ato vizeSokteratadguNo bhinna iti tu na yuktam / saMnidhAne'pItyapinA virodho'pi vivakSita iti gamyate / anyathA jIvAtorabhAvAdalaMkArataiva na syAt / sa ca kAryakAraNabhAvAvivakSaNena bhavatIti kathamucyate na vivakSita iti' ityapyAhuH / iti rasagaGgAdhare'tadguNaprakaraNam / atha mIlitamsphuTamupalabhyamAnasya kasyacidvastuno liGgairatisAmyAdbhinnatvenAgRhyamANAnAM vastvantaraliGgAnAM svakAraNAnanumApakatvaM mIlitam / saMgrahazca 'bhedAgraheNa liGgAnAM liGgaiH pratyakSavastunaH / .. aprakAzo dhanadhyakSavastunastannimIlitam // ' sAmAnyavAraNAya anadhyakSeti / tatrAdhyakSasyaiva vastvantarasyAgrahaNam / tadguNe vastvantaraguNAnAM bhinnatvenAgrahaNe'pi vastvantarasya grahaNamastyeveti na tatra prasaGgaH / udAharaNam 'jalakumbhamumbhitarasaM sapadi sarasyAH samAnayantyAste / taTakuJjagUDhasurataM bhagavAneko manobhavo veda // ' atra suratagamakAnAM svedakampaniHzvAsAnAM jalakumbhAnayanatvarAjanitaistaimaidasyAgrahAtsuratasyAprakAzaH / yathA vA-- 'sarasiruhodarasurabhAvadharitabimbAdhare mRgAkSi tava / vada vadane maNiradane tAmbUlaM kena lakSayema vayam // ' atra priyeNa tAmbUlaM kuto na gRhNAsItyukte etAvantaM samayaM tAmbUlAni bhuktvaiva samAgatAsmItyuktavatIM prati tasyeyamuktiH / pUrvodAharaNe pratyakSavastuliGgAnyAgantukAni, atra tu sAhajikAnIti vizeSaH / iti rasagaGgAdhare mIlitAlaMkAraprakaraNam / prAgvadAha-atheti / liGgAnAmanyadIyaliGgAnAm // iti rasagaGgAdharamamaprakAza mIlitaprakaraNam // For Private And Personal Use Only Page #532 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 516 www. kobatirth.org kAvyamAlA | Acharya Shri Kailassagarsuri Gyanmandir atha sAmAnyam prayakSaviSayasyApi vastuno balavatsajAtIyagrahaNakRtaM tadbhinnatvena nAgrahaNaM sAmAnyam / mIlite tu nigUhyamAnavastu na pratyakSaviSaya iti na tatrAtivyAptiH / udAharaNam ' yasminhimAnInikarAvadAte candrAMzukaivalyamiva prayAte / pucchAzrayAbhyAM vikalA ivAdrau caranti rAkAsu ciraM camaryaH // ' atra candrikAntaH pRthaktvena himAcalacamarIpucchayora darzanAdutprekSotpattiriti tasyAM sAmAnyaM guNaH / kecittu - "prAguktalakSaNe 'bhinnatvenAgrahaNaM' ityapahAya 'bhinnajAtIyatvenAgrahaNaM' iti vaktavyam / tena vyaktibhedagrahe'pi sAmAnyamevAlakAraH / yathA - 'stabakabharairlalitAbhizvalitAbhirmArutairnRpa latAbhiH / vRtamupavanamevAsIdarimahilAnAM mahAvanaM bhavataH // ' atra mahAvanamiti mahAvanakAryasya nilayanasya saMpAdanAt / tacca tAsAM pratyakSeNa tvadIyairbhaTairlatAbhiH saha tattadvyaktitayA bhinnatvena grahe'pi bhinnajAtIyatvenAgrahaNAnniSpadyate / pUrvamate tvatrAlaMkArAntaramabhyupeyaM | syAt" ityAhuH / 1 nanu bhedAgraha eva mIlitasAmAnyatadguNasAdhAraNa eko'laMkAro'stu / kimalaMkAratrayeNa / mIlite tAvatprakRtAkRtadharmiguNAnAM bhedAgraha upapAdita eva / sAmAnye keSAMciguNaguNibhedAgrahaH, keSAMcitkvacidayaM kvacijAtimAtra bhedAgrahazca / tadruNe'pi raktaguNe raJjakaguNabhedAgrahaH / na cAvAntara bhedasaccAnnaikAlaMkAratvamupapadyata iti vAcyam / luptopamAditaH pUrNopamAdeH pRthagalaMkAratApatteH / tasmAdvedAgrahasya trayo mIlitAdayo prAgvadAha - atheti / nilayanaM gopanam / tAsAM nilayanaM ca / vicchittizcama For Private And Personal Use Only Page #533 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only