________________
Shri Mahavir Jain Aradhana Kendra
परम्परया यथा
www. kobatirth.org
रसगङ्गाधरः ।
'नदन्ति मददन्तिनः परिलसन्ति वाजिव्रजाः पठन्ति बिरुदावलीमहितमन्दिरे बन्दिनः । इदं तदवधि प्रभो यदवधि प्रवृद्धा न ते युगान्तदहनोपमा नयनकोणशोणद्युतिः ॥'
Acharya Shri Kailassagarsuri Gyanmandir
अत्र मख्यार्थस्य राजविषयायाः कविरतेरुपस्कारकस्य यदैव तव कोपोदयस्तदैव रिपुणां संपदो भस्मसाद्भविष्यन्तीति वस्तुन उपस्कारिका नयनकोणशोणद्युतैर्युगान्तदहनोपमा । इयं चेवयथावादिशब्देवचकैः प्रतिपादिता वाच्यालंकारः । लक्ष्यापि चालंकुर्वाणा दृश्यते ।
:
यथा
'नीवीं नियम्य शिथिलामुषसि प्रकाशमालोक्य वारिजदृशः शयनं जिहासोः । नैवावरोहति कदापि च मानसान्मे
क्वचिद्वयङ्गयापि चेयमुपमालंकारः । यथा
नाभेर्निया सरसिजोदरसोदरायाः ॥' अत्रैकोदरप्रभवत्वरूपस्य मुख्यार्थस्य बाधात्तदीयशोभालक्षणसमानांशहरत्वस्य प्रयोजनस्य सत्त्वात्सोदरपदेन सदृशो लक्ष्यते । आर्थी च त1 त्रोपमा प्रतीयमाना । अवरोहतिलक्ष्यस्य विषयतया स्मृतिशून्यीभवनस्य निषेधनेन प्रतीयमानायाः स्मृतेरुपस्कारिका । एवं प्रतिभटप्रतिमल्लादिशब्दानां तदीयन्यग्भवनतदीयशोभारूप सर्वस्वापहरणादेः प्रयोजनस्य स - च्त्वात्सादृश्यवति लक्षणैव, न व्यञ्जना । मुख्यार्थस्य बाधात् । प्रयोजने पुनर्व्यञ्जनैवेति ।
१७९
'अद्वितीयं रुचात्मानं मत्वा किं चन्द्र हृष्यसि । भूमण्डलमिदं मूढ केन वा विनिभालितम् ॥'
कस्यचिद्विदेशस्थितस्य किरणैरात्मानं संतापयन्तं चन्द्रं प्रत्येषोक्तिः । अत्र च अस्ति मम प्रियायाः कदापि बहिरनिर्गतायाः, अत एव त्वया -
For Private And Personal Use Only
अवरोहतिलक्ष्यस्येति । एतत्पदलक्ष्यस्येत्यर्थः । व्यञ्जनैवेति । इत्यस्य बोध्यमिति शेषः । विनिभालितमिति । विशेषेण दृष्टमित्यर्थः । अत्र चेति । प्रतीयमानेत्यत्रा
1