________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
परास्ताः ।
Acharya Shri Kailassagarsuri Gyanmandir
उपमानलुप्ता वाक्यगा यथा
'यस्य तुलामधिरोहसि लोकोत्तरवर्णपरिमलोद्गारैः । कुसुमकुलतिलक चम्पक न वयं तं जातु जानीमः ॥' यत्तुलनामधिरोहसीत्याद्यचरणनिर्माणे इयमेव समासगा । उपमाभावेन सादृश्याभावस्य पर्यवसानात्सादृश्यपर्यवसानस्य चोपमाजीवितत्वादलंकारान्तरमेवात्र नोपमानलुप्तेति नाशङ्कनीयम् । यस्य तुलामारोहसि न तं वयं जानीम इत्युक्त्या अस्माकमसर्वज्ञत्वादस्मदगोचरः कोऽपि तवोपमानं भविष्यतीति सादृश्यपर्यवसानमस्ति इत्युपमानलुप्तैवेयमुपमा, नालंकारान्तरम् । एतेन
१६९
'हुँ हुँन्तो हि मरीहिसि कण्टककलिआइँ के अइवणाई | मालइकुसुमसरिच्छं भमर भमन्तो न पावहिसि ॥'
इत्यत्रासमालंकारोऽयमुपमातिरिक्त इति वदन्तोऽलंकाररत्नाकरादयः
धर्मलुप्ता श्रौती वाक्यगता यथा
yo
'कलाधरस्येव कलावशिष्टा विलनमूला लवलीलतेव । अशोक मूलं परिपूर्णशोका सा रामयोषा चिरमध्युवास ||' ‘ग्रीष्मचण्डकरमण्डल-' इति प्रागुदाहृते पूर्णाया उदाहरणे प्रावृषेण्यो वारिधर इव यो वृष्णिवरेण्यः स मे वेदनां हरत्विति वृष्णिवरेण्यमात्रगतत्वेन वेदनाहरणकर्तृत्वं विवक्षितम् । वारिधरसादृश्यं च श्यामत्वादिना यदि तदा तत्राप्येषा बोध्या । इयांस्तु विशेषः यत्पूर्णीयां वृष्णिवरेण्यमात्रमुद्दिश्य प्रावृषेण्यवारिधरसादृश्यप्रयोजकं तादृशवारिधर
For Private And Personal Use Only
ष्ठेति चम्पकविशेषणम् | यन्तुलनामिति । यस्य तुलनां यत्तुलनामित्यर्थः । शङ्कते - उपमानेति । यस्येति । यत इत्यादिः । इत्युक्तयेति । स नास्तीत्युक्तिरन्यथा स्यादि - ति भावः । एतेनेति । उक्तरीत्या सादृश्यपर्यवसानेनेत्यर्थः । अत्रापि तत्प्राप्तिस्तव दुर्लभेत्युक्तं न तु स नास्तीति भावः । ' हुं हुं कृत्वा हि मरिष्यसि कण्टककलितानि केतकीवनानि । मालती कुसुमसदृक्षं भ्रमर भ्रमन्न प्राप्स्यसि ||' लवलीलता 'हर फारेवडी' इति भाषया प्रसिद्धा । अशोक मूलमिति । 'उपान्व -' इत्याधारः कर्म । श्याम त्वादिनेति । विवक्षितमित्यनुषङ्गः । सादृश्यस्यातिरिक्तत्वे आह- प्रावृषेण्येति । धर्मरूपत्वे आह
1
1