________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
१३७
कारा हि वाच्यसौन्दर्यसाराः प्रायशः स्वान्तर्गतं प्रतीयमानं पृष्ठतः कु
र्वन्ति ।
Acharya Shri Kailassagarsuri Gyanmandir
'देवा के पूर्वदेवाः समिति मम नरः सन्ति के वा पुरस्तादेवं जल्पन्ति तावत्प्रतिभटष्टतनावर्तिनः क्षत्रवीराः । यावन्नायाति राजन्नयनविषयतामन्तकत्रासिमृर्ते
मुग्धारिप्राणदुग्धाशनमसृणरुचिस्त्वत्कृपाणो भुजंगः ||' अत्र कविप्रौढोक्तिसिद्धेन रूपकेण त्वय्युद्यतकरवाले सति का परेषां जीवनस्याशेति वस्तु व्यज्यते ।
'साहंकारसुरासुरावलिकराकष्टभ्रमन्मन्दरक्षुभ्यत्क्षीरधिवल्गुवीचिवलय श्रीगर्वसर्वकषाः । तृष्णाताम्यदमन्दतापसकुलैः सानन्दमालोकिता
भूमीभूषण भूपयन्ति भुवनाभोगं भवत्कीर्तयः ॥ ' अत्र कीर्तेः सानन्दालोकनेन वस्तुना कविकल्पितेन दुग्धभ्रान्तिस्तापसगता व्यज्यते । न च सानन्दालोकनस्यैव चाक्षुषभ्रान्तिरूपतया व्यङ्गयव्यञ्जकयोरविवेको व्यङ्गयत्वानुपपत्तिश्चेति वाच्यम् । वस्तुन एकत्वेऽपि कीर्तिरूपविशेष्यावृत्तिदुग्धप्रकारकत्वात्मक भ्रान्तित्वेन सानन्दावलोकनत्वेन च व्यङ्ग्यव्यञ्जकविवेकस्य व्यङ्गयतावच्छेदकरूपेण वाच्यताया अभावाद्व्यङ्ग्यत्वस्य चोपपत्तेः । तथा चाहु: - 'यदेवोच्यते तदेव व्यङ्ग्यम् । यथा तु व्यङ्ग्यं न तथोच्यते' इति ।
१८
योक्तेति । 'पर्यायोक्तं तु गम्यस्य वचो भङ्गयन्तराश्रयम् । इत्युक्तेरिति भावः । हि यतः । देवा इति । कविप्रौढोक्तिनिष्पन्नालंकारेण वस्तुनो यथेत्यादिः । के इति म ध्यमणिन्यायेनान्वेति । पूर्वदेवा असुराः । समिति सङ्ग्रामे । मम पुरस्तादित्यन्वयः । नर इति सन्तम् । मुग्धेति । मुग्धरूपशत्रु संबन्धिप्राणरूपदुग्धभोजन कृत स्निग्धकान्तिरित्यर्थः । रूपकेण खड्गसर्परूपकेण । साहंकारेति । कविप्रौढोक्तिनिष्पन्नवस्तुना अलंकारस्य यथेत्यादिः । व्याख्यातमिदमधस्तात् | अविवेकोऽभेदः । इदं च व्यङ्गयत्वमभ्युपेत्य वस्तुनस्तदेव नेत्याह-व्यङ्ग्यत्वेति । वाच्यत्वात्तस्येति भावः । कीर्तीति । यथासंख्यमन्वयः । उपपत्तेरिति । 'शयिता सविधे -' इत्यत्र । 'व्यङ्गचतावच्छेदकेच्छात्वरूपजातिरूप' इति पाठः । तेन रूपेणैव मनोरथपदेन बोधनान्न पूर्वग्रन्थविरोधः ।
For Private And Personal Use Only
-