________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
काव्यमाला।
अत्र भ्रान्तिभृतां तिरश्चामप्येवमानन्दं जनयतीति जगदानन्दहेतुर्भगवानिति व्यज्यते । एवंरूपाया भ्रान्तोकेऽपि संभवात्स्वतः संभवित्वम् ।
'उदितं मण्डलमिन्दोरुदितं सद्यो वियोगिवर्गेण ।
मुदितं च सकलललनाचूडामणिशासनेन मदनेन ।' अत्र समुच्चयेन क्रियायोगपद्यात्मना कार्यकारणपौर्वापर्यविपर्ययात्मिकातिशयोक्तिः । एषु स्वतः संभवी व्यञ्जकः । 'तदवधि कुशली पुराणशास्त्रस्मृतिशतचारुविचारजो विवेकः । यदवधि न पदं दधाति चित्ते हरिणकिशोरटशो दृशोविलासः ॥'
अत्र कामिनीदग्विलासे चेतसि पदमर्पितवति विवेकस्य नास्ति कुशलमिति वस्तुना दृग्विलासकर्तृकपदार्पणस्य लोकसिद्धत्वाभावात्कविप्रौढोक्तिनिप्पन्नत्वेन सुनिषण्णे तस्मिन्का कुशलचर्चा विवेकस्येति वस्तु व्यज्यते ।
'कस्मै हन्त फलाय सज्जन गुणग्रामार्जने मज्जसि ___खात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय । ये भावा हृदयं हरन्ति नितरां शोभाभरैः संभृता
स्तैरेवास्य कलेः कलेवरपुषो दैनंदिनं वर्तनम् ॥' इह यद्यपि रमणीयाः पदार्थाः कलेनित्यमदनीया इति वस्तुना प्रौढोक्तिसिद्धेन मर्तु कामयसे चेद्गुणप्राप्तौ यतस्वेति वस्तु व्यज्यते, तथापि तस्य पर्यायोक्तात्मनो वाच्यापेक्षया सुन्दरताविरहाद्गुणीभूतत्वमेव । अलं
ते जनाः । हन्तत्याश्चर्यम् । पादान्किरणान्धित्सन्ति धर्तुमिच्छन्ति । किं च शुकबालका यैः संभिन्ने मिश्रिते तरुपत्राग्रनिष्ट चञ्चलाहिमकणे या दाडिमीबीजस्य बुद्धिस्तया चश्वा चाञ्चल्यं ग्रहणार्थ व्यापारमञ्चन्ति । कुर्वन्तीत्यर्थः । अत्र भ्रान्तिमानलंकारः । न व्यङ्गथमाह-अत्रेति । अपिना अतिरश्चाम् । उदितमिति । तादृशालंकारेणालंकारस्य यथेत्यादिः । तदवधीति । कविप्रोटोक्तिनिष्पन्नवस्तुना वस्तुनो यथेत्यादिः । तदवधि तावत्पर्यन्तम् । एवमग्रेऽपि। निष्पन्नेन वस्तुनेत्यन्वयः। व्यङ्गयमाह-सुनीति। दृग्विलासे सुस्थित इत्यर्थः । अस्योदाहरणाभासं खण्डयति-कस्मा इति । उपस्करणाय भूषणाय । भावाः पदार्थाः । वर्तनं वृत्तिः। जीवनमिति यावत् । उत्तरार्धार्थमाहरमेति । अदनीया भक्षणीयाः । अस्य नियमेन लोकसिद्धत्वाभावादाह-प्रौढोक्तीति । कवीत्यादिः । गुणेति । सज्जनेत्यादिः । तस्य व्यङ्गयभूतवस्तुन: । पर्या
For Private And Personal Use Only