________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
इत्यत्रापि । नापि सारः । उत्तरोत्तरस्योत्कर्षापकर्षयोरभावात् । तस्मादेवमादौ शुद्धक्रमालंकारोऽतिरिक्त इत्यप्याहुः । इहान्यदप्यवधेयम्यत्राधाराधेयतत्संबन्धक्रमेषु क्वचिदपि कविकल्पनापेक्षा तत्रैवायमलंकारः। यत्र तु सर्वांशे लोकसिद्धत्वं न तत्र कश्चिदलंकारः । अत एक 'श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पद्भ्यां मुक्तास्तरलगतयः संश्रिता लोचनाभ्याम्' इति काव्यप्रकाशलता, 'प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना वससि वाचि पुनः खलानाम्' इति सर्वस्वकृता च निदशितम् । अत्रोभयत्राप्याधारभेदाद्भिन्न आधेयः कविना एकताध्यवसानेनैकीकृतः । अस्मद्दत्तोदाहरणेषु तु क्रमोऽपि कल्पितः । नहि ब्रह्मलोकस्थया देवतया पयोधिस्थया सुधया च वाचो वाङ्माधुर्यस्य चाभेदो लोकसिद्धस्तादृशक्रमो वा । एवं स्थिते 'अधुना पुलिनं तत्र यत्र स्रोतः पुराभवत्' इति कुवलयानन्दगतमुदाहरणं 'यत्र पूर्व घटस्तत्राधुना पटः' इति वाक्यवल्लौकिकोक्तिमात्रमित्यनुदाहार्यमेव । .
इति रसगङ्गाधरे पर्यायप्रकरणम् । अथ परिवृत्तिःपरकीययत्किचिद्वस्त्वादानविशिष्टं परस्मै स्वकीययत्किचिद्वस्तुसमर्पणं परिवृत्तिः । __ क्रय इति यावत् । सा च तावद्विविधा-समपरिवृत्तिविषमपरिवृत्तिश्चेति । समपरिवृत्तिरपि द्विविधा–उत्तमरुत्तमानां न्यूनैयूनानां चेति । विषमपरिवृत्तिरपि तथा-उत्तमैन्यूनानां न्यूनरुत्तमानां चेति । क्रमेणोदाहरणानि
'अङ्गानि दत्त्वा हेमाङ्गि प्राणान्क्रीणासि चेन्नृणाम् ।
युक्तमतन्न तु पुनर्लोचनाम्बुरुहद्वयम् ॥ अत्र पूर्वार्ध एव समपरिवृत्तिः, उत्तरार्धे तु विषमैव । त्रापि नोक्तरीत्या पर्याय इति शेषः । लौकिकोक्तिमात्रमिति । अत्रेदं चिन्त्यम् - गभीरजलस्य स्रोतस्त्वेनाल्पजलविद्यमानतायां सुशकगमनत्वेन कविना पुलिनत्वारोपे उदाहरणत्वं सम्यगेव ।। इति रसगङ्गाधरममप्रकाशे पर्यायप्रकरणम् ।। प्राग्वदाह- अथेति । तथा द्विधा । बिम्बफलं तत्सदृशम् । प्रविकचेति । प्र
For Private And Personal Use Only