________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
इष्टविरहादिरत्र विभावः । त्वराचिन्तादयोऽनुभावाः ।
यदाहु:
उदाहरणम्
'संजातमिष्टविरहादुद्दीप्तं प्रियसंस्मृतेः । निद्रया तन्द्रया गात्रगौरवेण च चिन्तया || अनुभावितमाख्यातमौत्सुक्यं भावकोविदैः ||' इति ।
Acharya Shri Kailassagarsuri Gyanmandir
―――――
'निपतद्वाष्पसंरोधमुक्तचाञ्चल्यतारकम् । कदा नयननीलाब्जमा लोकेय मृगीदृशः ॥' अनर्थातिशयजनिता चित्तस्य संभ्रमाख्या वृत्तिरावेगः । उदाहरणम्-
' लीलया विहितसिन्धुबन्धनः सोऽयमेति रघुवंशनन्दनः । दर्पदुर्विलसितो दशाननः कुत्र यामि निकटे कुलक्षयः ॥' एषा स्वात्मनि मन्दोदर्या उक्तिः । रघुनन्दनागमनमत्र विभावः । कुत्र यामीत्येतद्व्यङ्ग्यस्थैर्याभावोऽनुभावः । न चात्र चिन्ता प्राधान्येन व्यज्यत इति शक्यते वक्तुम् । कुत्र यामीति स्फुटं प्रतीतेन स्थैर्याभावेनोद्वेगस्येव चिन्ताया अप्रत्यायनात् । परं त्वावेगचर्वणायां तत्परिपोषकतया गुणत्वेन चिन्तापि विषयीभवति ।
चिन्तोत्कण्ठाभयविरहेष्टानिष्टदर्शनश्रवणादिजन्यावश्यकर्तव्या
र्थप्रतिसंधानविकला चित्तवृत्तिर्जडता । इयं च मोहात्पूर्वतः परतश्च जायते ।
यदाहु:
९३
'कार्याविवेको जडता पश्यतः शृण्वतोऽपि वा । तद्विभावाः प्रियानिष्टदर्शनश्रवणे रुजा ||
For Private And Personal Use Only
निपतद्वाष्पसंरोधेन मुक्तचाचल्यास्तारका यस्येत्यर्थः । आलोकेय । लिङो रूपम् । उद्वेगस्येवेति । उद्वेगावेगौ पर्यायौ । चिन्तोत्कण्ठेति । 'चिन्तोत्कर्ष' इति पाठान्तरम् । इष्टानिष्टेति । प्रियानिष्टेत्यर्थः । तद्विभेति । जडताविभावा इत्यर्थः । रुजा