________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
२६१
यद्यप्यत्रापि वाचकशब्दाभावाद्व्यङ्गय एव भवितुमर्हति संशयः, तथापि विषयनिरूपणेन स्फुटभावोदितत्वान्न ध्वनिव्यपदेशस्य हेतुः । अपि तु गुणीभूतव्यङ्गयप्रभेदव्यपदेशस्य | अनुगामी चात्र प्रतिप्रकारं पृथगेव निर्दिष्टः ।
यत्तु चित्रमीमांसायां संशयध्वन्युदाहरणप्रसङ्गे अप्पदीक्षिताः"कांचित्काञ्चनगौराङ्गीं वीक्ष्य साक्षादिव श्रियम् । वरदः संशयापन्नो वक्षःस्थलमवैक्षत ||'
अत्र संशयस्य शब्दोपात्तत्वेऽपि तावन्मात्रस्यानलंकारत्वात्तदलंकारताप्रयोजकस्य वक्षःस्थले स्थितैव लक्ष्मीस्ततोऽवतीर्य पुरस्तिष्ठतीत्येवं संशयाकारस्य वक्षःस्थलमवैक्षतेत्यनेन व्यङ्ग्यत्वात्संदेहालंकारध्वनिरत्रेति ।
यथा
'दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः । वीक्ष्य बिम्बमनु बिम्बमात्मनः कानि कान्यपि चकार लज्जया || ' इत्यत्र कानि कान्यपीति सामान्यतो निर्दिष्टानुभावविशेषप्रतीत्यर्थ लज्जाशब्दप्रयोगेऽपि तस्याः स्वविभावानुभावाभ्यां रसानुगुणाभिव्यक्तिरूपो ध्वनिः” इत्याहुः, तदेतद्द्वनितच्वविज्ञैरुपहसनीयमेव ।
―
तथाहि संशयाविष्ट इत्यत्र संशयपदेनैकस्मिन्पदार्थे विरुद्धनानापदार्थसंबन्धावगाहि ज्ञानं साक्षादेव निवेद्यते । तत्र कोऽसौ विरुद्धो नानार्थ इति विशेषाकाङ्क्षायां वक्षःस्थलावेक्षणेन वक्षःस्थलस्यैव लक्ष्मीस्ततोऽवतीर्य किं पुरस्तिष्ठतीत्यादिरर्थो व्यञ्जनाव्यापारेण बोध्यमानः शक्त्या संशयशब्दनिवेदितज्ञानविशेषणी भूतेन सामान्यार्थेन साकमभेदेन पर्यवस्यति ।
For Private And Personal Use Only
सीता । विषयेति । आज्ञादीत्यर्थः । व्यङ्गयेति । व्यङ्गयरूपो यः प्रभेदस्तद्रव्यव्यपदेशस्येत्यर्थः । प्रतिप्रकारं प्रतिसंदेहम् । तत्र ह्याज्ञासंदेहेऽविलङ्घनीयत्वं वनदेवतासंदेहे वनस्थितत्वं च पृथगुपात्तमिति भावः । कांचिदिति । इदं च पद्यमप्पदीक्षितमूलपुरुषवक्ष:स्थलाचार्यकृतवरदराजवसन्तोत्सवस्थम् । वरदः काञ्चोदेवता विष्णुः । तदिति । संशयेत्यर्थः । तत्र सामान्यज्ञाने । अवेक्षणेनेति । व्यञ्जनार्थवृत्तिरपीति भावः । संशय