________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६८
काव्यमाला । च्छेदकानवगाहिनि 'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः' इति संशयेऽतिप्रसङ्गात्, कमलमिति चश्चरीकाश्चन्द्र इति चकोरास्त्वन्मुखमनुधावन्ति' इति भ्रान्तिसमुदायात्मन्युल्लेखेऽतिव्याप्तेश्च । अत्र भ्रान्त्या संकीर्ण उल्लेख इति चेत्, नह्येतावतोल्लेखांशातिव्याप्तिर्न दोषः । नहि दुग्धभागजलभागानां व्यामिश्रतास्तीति दुग्धलक्षणं जलांशातिव्याप्तिकं कर्तुं युक्तम् । यच्चापि भिन्नकर्तृकोत्तरोत्तरभ्रान्तावुदाहृतम् - ___ 'शिक्षानैमञ्जरीति स्तनकलशयुगं चुम्बितं चञ्चरीकै. स्तनासोल्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः । तल्लोपायालपन्त्यः पिकनिनदधिया ताडिताः काकलोकै
रित्थं चोलेन्द्रासंह त्वदरिमृगदृशां नाप्यरण्यं शरण्यम् ॥' इति। तत्र विचार्यते-स्तनकलशयुगे हि न तावन्मञ्जरीसादृश्यं कविसमयसिद्धम्, येन तन्मूला चञ्चरीकाणां भ्रान्तिरुपनिबध्येत । दोषान्तरमूला तु सा नालंकार इत्यनुपदमेव निरूपितम् । अपि च धर्मिणि कलशरूपका
नुवादेन मञ्जरीभ्रान्तिरूपमलंकारान्तरमुपनिबध्यमानमुटेजकमेव सहृद. यानाम् । नहि सादृश्यमूलैकालंकारावच्छिन्ने सादृश्यमूलमलंकारान्तरं
शोभते । यथा “मुखकमलं तव चन्द्रवत्प्रतीमः' इति प्रागेव निवेदनात् । प्रत्युत कलशरूपकेण मञ्जरीसादृश्यतिरस्काराच्च । 'तत्रासोब्लासलीलाः किसलयमनसा पाणयः कीरदष्टाः' इत्यत्र विधेयाविमर्शाननु नामसंशयेऽतिप्रसङ्गः । विषयस्यैवेति प्रतिपादनादत आह-कमलमिति । अत एव वक्ष्यति भ्रान्त्या संकीर्ण इति । अतिव्याप्तेश्चेति । उल्लेखत्वभ्रान्तित्वयोरत्र संकीर्णस्वम् । बाधकाभावात् । भूतत्वमूर्तत्वयोरिव । नरैर्वरगतिप्रदेत्यत्रोल्लेखत्वस्य, कनक इवेत्यत्र भ्रान्तित्वस्य सावकाशत्वादिति कश्चित् । वनितेति वदन्त्येतां लोका इति त्वदुदाहतापहुतिसंकीर्णोल्लेखे उपमेयतावच्छेदकनिषेधसामानाधिकरण्येनोत्थाप्यपद्धतिलक्षणातिव्याप्तिस्तवाप्यस्ति । एवं तत्तदलंकारसंकीर्णे तत्तदसंकरलक्षणस्य सा दर्वारेति चिन्त्यमिदमित्यपरे । तावदादौ । उपेति । वय॒तेत्यर्थः । ननु यथाकथंचित्सादृश्यमप्यस्तीत्यत आह-अपि चेति । धर्मिणि स्तनरूपे । मुखकमलमिति रूपकम् । अभ्युपेत्याहप्रत्युतेति । एवमाये दोषमुक्त्वा द्वितीये दोषमाह-तत्रासोलेति । भ्रमरभयजननजातचेष्टा इत्यर्थः । विधेयाविमादिति । विधेयस्याकथनादित्यर्थः । उद्देश्यकोटिप्र. विष्टं सर्वमिति भावः । पाणो उद्दिश्य विशिष्टस्य कीरकर्तकदष्टत्वस्य विधेयत्वे को दोष
For Private And Personal Use Only