________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
४ ११
इति प्राचीन पद्येऽपि शकैरावणौ मानमदमुक्तौ जाताविति व्यङ्ग्यमपि मानमदमोकमात्रस्य व्यङ्ग्यत्वे पर्यवस्यति । धर्म्यशस्याभिधागो - चरत्वात् । एवं च यो व्यङ्गयांशः स न कदापि रूपान्तरपुरस्कारेणाभिधीयते, यश्चाभिधीयते धर्मी स तु तदानीमभिधाश्रयत्वाद्वयञ्जनव्यापारानाश्रय एवेति व्यङ्गयस्य प्रकारान्तरेणाभिधानमसंगतमेव । तस्माकार्यादिमुखेनोक्तमिव पर्यायोक्तम् । तेनाक्षिप्तमित्येवार्थः । प्राचीनैर्धर्मिणोऽपि यद्वयङ्गत्वमुक्तं तद्वैयञ्जनिक बोधविषयस्य समस्तवाक्यार्थस्यैव व्यङ्ग्यत्वमित्यभिप्रायेण । तत्र च विवेके क्रियमाणे केचिदभिधामात्रस्य गोचराः पदार्थाः केचिच्च व्यक्तिमात्र गोचरा इति । अभिनवगुतपादाचार्यास्तु — ' पर्यायेण वाच्यादतिरिक्तप्रकारेण व्यङ्गयेनोपलक्षितमुक्तमभिहितं पर्यायोक्तम्' इति योगार्थं लक्षणं चाहुः । तेषामयमाशयः -- यदि पर्यायशब्देन प्रकारान्तरं धर्मान्तरमुच्यते तदा विवक्षितार्थतावच्छेदकातिरिक्तधर्म पुरस्कारेणाभिहितमिति योगार्थः स्यात् । तथा च 'दशवदननिधनकारी दाशरथिः पुण्डरीकाक्षः' इत्यादौ रामत्वातिरिक्तधर्मपुरस्कारेण रामस्यैवाभिधानात्पर्यायोक्तप्रसङ्गः । न च व्यङ्गयं यत्र तेन प्रकारेणोक्तं तत्पर्यायोक्तमिति वाच्यम् । व्यङ्ग्यस्य योगार्थानान्तर्गतत्वात् । न च योगार्थानान्तर्गतत्वेऽपि लक्षणान्तर्गतत्वं तस्येति वाच्यम् । एवं तर्हि व्यङ्ग्यस्य लक्षण प्रवेशावश्यकत्वे पर्यायशब्देन व्यङ्ग्यस्यैव ग्रहीतुमुचितत्वात् । व्यङ्गयेन ह्युपलक्षितमुक्तं प्रकारान्तरेणैव भवतीति
---
1
I
-
स्यां चेति । पर्यायोक्तौ चेत्यर्थः । हरिरिन्द्रः । इत्याह (?) शकैरेति । प्रकारान्तरेणाभिधानमसंगतमेवेति । अत्राहुः - औपाधिकभेदेन घटाकाशादिषु भेदप्रतीतिवत्तत्तद्धर्मरूपोपाधिभेदेन धर्मिणोऽपि भेदाद्व्यङ्ग्यस्याभिधाविषयत्वमस्त्येव । यद्वा व्यङ्गयतावच्छेदकापेक्षया वाच्यतावच्छेदकं यत्र चारुतरमिति लक्षणतात्पर्यम् । प्राप्ताप्राप्तविवेकेन तथैव तात्पर्योन्नयनादिति । अतिरिक्तप्रकारेणेत्यस्य व्याख्या व्यङ्गयेनेति । न च व्यङ्गयं यत्र तेनेति । व्यङ्ग्यतावच्छेदकातिरिक्तधर्म पुरस्कारेण वाच्यमित्यर्थः । प्रकृते च पुण्डरीकाक्षपदस्य भगवति योगरूढत्वेन तस्य न व्यङ्गयत्वमि - ति भावः । व्यङ्गथस्यैव ग्रहीतुमुचितत्वादिति । सर्वस्वदाशयवर्णनावसरोक्तानुपपत्तिपरिहारायेत्यर्थः । व्यङ्गयेन छुपलक्षितमिति । अन्यत्र हि वाच्यं केव
For Private And Personal Use Only