________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
१७३ अत्र प्राधान्येन व्यङ्गये आरोप्यमाणचन्द्रके भ्रान्तिमत्यलंकारे उपपादकस्य भालस्थमृगमदपङ्कविषयकस्याङ्काभेदारोपस्याङ्कसादृश्यरूपदोषमूलकत्वादुपमात्रालंकारः ।।
रसोपस्कारिका तु 'दरदलदरविन्द-' इत्यत्र प्रागेवोदाहृता । रसपदेनासंलक्ष्यक्रमस्योपलक्षणादावाद्युपस्कारिकाप्यत्रैवान्तर्भाव्या । यथा---- 'नैवापयाति हृदयादधिदेवतेव', 'वन्यकुरङ्गीव वेपते नितराम्' इत्यादिषु प्रागुदाहृतेषु। वाच्यवस्तूपस्कारिका यथा'अमृतद्रवमाधुरीभृतः सुखयन्ति श्रवसी सखे गिरः ।
नयने शिशिरीकरोतु मे शरदिन्दुप्रतिमं मुखं तव ॥' अत्र नयनशिशिरीकरणरूपे वस्तुनि वाच्ये मुखस्य शरदिन्दूपमोपस्कारिका । वाच्यालंकारोपस्कारिका यथा'शिशिरेण यथा सरोरुहं दिवसेनामृतरश्मिमण्डलम् ।
न मनागपि तन्वि शोभते तव रोषेण तथेदमाननम् ॥ अत्र वाच्यस्य दीपकस्योपमोपस्कारिका । रसादिस्तु न वाच्य इति प्रागेवाभिहितम् ।
अथ कथमलंकारस्यालंकारान्तरोपस्कार्यत्वमुच्यते । प्रधानस्यैवालंकायत्वादिति चेत्, मैवम् । अलंकारस्योपमादेव॑न्यमानतायां प्राधान्याद्र. सादिवदलंकारान्तरोपस्कार्यत्वे न कोऽपि तावदस्ति विरोधः । एवमेव मुख्यतया वाच्यतायामपि । यथा ह्यापणादौ विक्रीयमाणतायां कनकताटकस्य रत्नाद्यलंकारान्तरोपस्कार्यत्वे तस्यैव च कामिनीकर्णालंकरणतायां पुनः प्रधानान्तरसांनिध्यात्ताटङ्कस्य तद्गतरत्नानां च साक्षात्परम्परया च कर्णादिशोभोपस्कारकतया यथा तदलंकारत्वम्, एवमेव रसादिसांनिध्ये रू. पकादेस्तदुपस्कारकस्यालंकारान्तरस्य च रसाधलंकारतेति । त्यर्थः । नन्वत्रोपमालंकारो नैवात आह–अत्र प्राधान्येनेति । व्यङ्गये इति । वाक्यव्यङ्गये इत्यर्थः । अलंकारे सतीति शेषः । उपपादकत्यस्य तस्येत्यादिः । अत्रालंकार इति । तथा च तदुपस्कारकत्वमस्याः स्पष्टमिति भावः । ननु वस्त्वलंकारयोरिव रसस्यापि वाच्यत्वे न पोटा वक्तुमुचितेयमत आह-रसादिरिति । प्रधानस्यैवेति । अ
For Private And Personal Use Only