________________
Shri Mahavir Jain Aradhana Kendra
१७२
www. kobatirth.org
काव्यमाला |
नहि पूर्ववाचकः पुरशब्दः क्वापि श्रूयते । पूर्वशब्दात्तु 'पूर्वाधरावराणामसि पुरधवश्चैषाम्' इत्यसौ पुरादेशे च पुर इति भाव्यम् । न तु पुरत इति । अत एव 'अमुं पुरः पश्यसि देवदारुम्' इति प्रायुङ्क्त महाकविः । एवमेव " मुखस्य पुरतचन्द्रो निष्प्रभः' इत्यप्रस्तुतप्रशंसा" इति द्वितीयप्रकरणारम्भेऽप्यपशब्दितं तैः । तथा चाहुर्वैयाकरणाः-- "पत्या पुरतः परतः', 'आत्मीयं चरणं दधाति पुरतो निम्नोन्नतायां भुवि', 'पुरतः सुदती समागतं माम्' इत्यादयः सर्वेऽपि व्याकरणाज्ञानमूला अपशब्दाः" इति ।
इयं चैवं भेदोपमा वस्त्वलंकाररसरूपाणां प्रधानव्यङ्गानां वस्त्वलंकारयोर्वाच्ययोश्चोपस्कारकतया पञ्चधा ।
तत्र व्यङ्ग्यवस्तूपस्कारिका यथा'अनवरतपरोपकरणव्यग्रीभवदमलचेतसां महताम् ।
आपातकाटवानि स्फुरन्ति वचनानि भेषजानीव ॥'
अत्र तादृंशि वचनान्यर्थद्वारा सेवमानस्य मनागप्यक्षुभ्यतः परिणामे परमं सुखं भवतीति प्राधान्येन व्यङ्ग्यस्य वस्तुन उपस्कारिका भेषजोपमा । व्यङ्ग्यालंकारोपस्कारिका यथा-'अङ्कायमानमलिके मृगनाभिपङ्कं
पङ्केरुहाक्षि वदनं तव वीक्ष्य विभ्रत् ।
deadm
उल्लासपल्लवित कोमलपक्षमूला
Acharya Shri Kailassagarsuri Gyanmandir
श्रच पुढं चपलयन्ति चकोरपोताः ॥'
महाकविः कालिदासः । तैः अप्पदीक्षितैः । इदं चिन्त्यम् । “पुरत इति निपाताङ्गीकारात् । अत एव 'इयं च तेऽन्या पुरतो विडम्बना' इति कालिदासः, 'पश्यामि तामित इतः पुरतश्च पश्चात्' इति भवभूतिश्च संगच्छते " इति केचित् । अन्ये तु " दक्षिणोत्तराभ्यामतसुच्' इत्यत्र तसुचैव पुंवद्भावेन सिद्धेऽतसुज्विधानमन्यस्मादपीति ज्ञापनाय । तेन पचाद्यजन्तात्पुरशब्दात्तस्मिन्निष्टसिद्धिः ।" इत्याहुः । वस्तुतस्तु - 'पुर अग्रगमने' इति चौरादिकाण्णिजभावे इगुपधलक्षणे के सार्वविभक्तिकस्तसि:' इति बोध्यम् । वैयाकरणा इति । प्राञ्च इत्यादिः । एवं भेदा वक्ष्यमाणप्रकारभिन्ना । तदेव विशिष्याह- वस्त्विति । आपातेति । प्रागनुभूयमानकटुत्वकानीत्यर्थः । ताहंशि आपातकाटवानि । प्राधान्येन व्यङ्गयस्येति । तेनापातकाटवानीति पदव्यङ्गयस्ये
For Private And Personal Use Only