________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
इदं चान्यत्तस्मिन्नेव प्रस्तावे चित्रमीमांसाकृद्भिरभ्यधीयत" नृणां यं सेवमानानां संसारोऽप्यपवर्गति । तं जगत्य भजन्मर्त्यश्वश्वा चन्द्रकलाधरम् ||'
१७१
अत्र क्विप्कनोर्लोपे प्रत्येकं वाचकधर्मलोप उभयत्रापि" तदरमणीयमेव । कनो वाचकस्य लोपेऽपि तं चन्द्रकलाधरमभजन्निति चन्द्रकलाधर - भजन राहित्यरूपस्य धर्मस्य चञ्चामर्त्यसाधारणस्योक्तत्वात्कथं तावद्धर्मस्य लोपः । न चोपमेयमर्त्यविशेषणतयोपात्तस्य चन्द्रकलाधर भजन राहित्यस्य सादृश्योपसर्जने चञ्चायामनन्वयान्न साधारण्यमिति वाच्यम् । 'यद्भक्तानां सुखमयः संसारोऽप्यपवर्गति । तं शंभुमभजन्मर्त्यश्चश्चैवात्महिताकृतेः ॥'
For Private And Personal Use Only
इति पाठे धर्मश्रवणमप्युभयत्रापि संभवति" इति स्वोक्तेरसंगतत्वापत्तेः । इहाप्युपमेयसंसार विशेषणतयोपात्तस्य सुखमयत्वस्य सादृश्योपसर्जनेऽपवर्गेऽन्वयाभावात्कथंकारं धर्मस्य साधारण्यम् । उपमेयगतत्वेनोपमानगतत्वेन वा उपात्तस्य धर्मस्य शाब्दे उभयान्वये सत्यपि वस्तु उभयवृत्तित्वज्ञानमेव साधारणतया नियामकमिति चेत्, चन्द्रकलाधरभजनराहित्येऽपि दीयतामेवमेव दृष्टिः । यदि चोपमेयतावच्छेदकतयैव चन्द्रकलाधरभजनराहित्यं मम विवक्षितम्, साधारणधर्मश्व स्वात्महिताकरणरूपः स चात्र लुप्त एवेति शपथेन स्वाभिप्रायः प्रकाश्यते तदा निवारितोऽयं दोषः । तुष्यतु भवान् ।
इदमप्यन्यत्तैरेव वाचकोपमेयलुप्तायामुदाहरणं निरमीयत'रूपयौवनलावण्यस्पृहणीयतराकृतिः ।
पुरतो हरिणाक्षीणामेष पुष्पायुधीयति ॥'
इदं च पद्यमपशब्ददुष्टमवैयाकरणतां कर्तुः प्रकाशयति । तथा हि पुरत इति नगरवाचिनः पुरशब्दात्त सिलि हरिणाक्षीणां नगरादित्यर्थस्यासंगतेः । मिदम् । इदं चान्यदिति । वक्ष्यमाणमन्यच्चेत्यर्थः । क्विन्लोपे तथोक्तेर्युक्तत्वेऽपि कलोपेsयुक्तत्वमित्याह -- कन इति । तामुपपादयति — इहापीति । कथंकारं कथं कृत्वा । पाठान्तरवादी स्वाशयमाह - उपमेयेति । एवमेवेति । एवं च तुल्यतेति भावः । प्रकारान्तरेण स स्वाशयमाह - यदि चेति । इदमप्यन्यदिति । वक्ष्यमाणमित्यर्थः । तसिलीति । इदं चिन्त्यम् । तदप्राप्तेः । आद्यादित्वात्तसावित्युचितम् ।
NO