________________
Shri Mahavir Jain Aradhana Kendra
पोsवहित्थम् । तदुक्तम्
www. kobatirth.org
रसगङ्गाधरः ।
८९
अनुभावौ । ननु क्रोधामर्षयोः स्थायि संचारिणोर्भावयोः किं भेदकमिति चेत्, विषयतावैलक्षण्यमेवेति गृहाण । तत्र तु गमकं झटिति परविनाशादौ प्रवृत्तिर्वचनवैमुख्यादिकं चेति कार्यवैलक्षण्यम् ।
व्रीडादिभिर्निमित्तैर्हर्षाद्यनुभावानां गोपनाय जनितो भावविशे
यथा
Acharya Shri Kailassagarsuri Gyanmandir
'अनुभावपिधानार्थेऽवहित्थं भाव उच्यते । तद्विभाव्यं भयव्रीडाधाष्टर्य कौटिल्यगौरवैः ॥'
'प्रसङ्गे गोपानां गुरुषु महिमानं यदुपतेरुपाकर्ण्य स्विद्यत्पुलकितकपोला कुलवधूः । विषज्वालाजालं झगिति वमतः पन्नगपतेः
फणायां साश्रयै कथयतितरां ताण्डवविधिम् ॥' अत्र व्रीडा विभावः । तादृशकालियकथाप्रसङ्गोऽनुभावः । एवं भयादिप्रयोज्यमप्युदाहार्यम् |
1
अधिक्षेपापमानादिप्रभवा किमस्य करोमीत्याद्याकारा चित्तवृतिरुग्रता |
यदाहु:
'नृपापराधोऽसद्दोषकीर्तनं चोरधारणम् । विभावाः स्युरथो बन्धो वधस्ताडनभर्त्सने ॥ एते यत्रानुभावास्तदग्र्यं निर्दयतात्मकम् ॥' इति ।
र्थकजुषा णमुला च गम्यं तदाह- निर्निमेषेति । इदमुपलक्षणम् । मौनमप्यनुभावो बोध्यः । किं भेदकमिति । उक्तकारणकार्ययोस्तु ऐक्यमेवेति भावः । तत्र तु विषयतावैलक्षण्ये तु । कार्येति । क्रोधामर्षयोर्यथाक्रममित्यादिः । हर्षाद्यनुभावानामिति । हर्षादिजन्यानुभावानामित्यर्थः । भावविशेषोऽभिप्रायविशेष: । अनुभावेत्यस्य हर्षादिजन्येत्यादिः । तदवहित्यम् । भयादिभिर्विभाव्यं जन्यमित्यर्थः । गुरुषु तत्समीपे । गोपानां प्रसङ्गे इत्याद्यन्त्रयः । पन्नगपतेः कालियस्य । साश्चर्यमाश्चर्येण सहितम् । ताण्डवविधि यदुपतेरिति भावः । तादृशेति । विषवमनकत्रित्यर्थः । असदिति ।
१२
For Private And Personal Use Only