________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। ये तु पुनरक्लिष्टतयानुन्नतस्कन्धतया च न ष्टथग्भावनामपेक्षन्ते, किं तुर: सचर्वणायामेव सुमुखं गोचरीकर्तुं शक्याः, न तेषामनुप्रासादीनां त्यागो युक्तः। यथा
'कस्तूरिकातिलकमालि विधाय सायं ___ स्मेरानना सपदि शीलय सौधमौलिम् ।
मौढिं भजन्तु कुमुदानि मुदामुदारा
_मुल्लासयन्तु परितो हरितो मुखानि ।' इत्यमेते प्रसङ्गतो मधुररसाभिव्यञ्जिकायां रचनायां संक्षेपेण निरू पिता दोषाः ।।
'एभिर्विशेषविषयैः सामान्यैरपि च दूषण रहिता। माधुर्यभारभङ्गुरसुन्दरपदवर्णविन्यासा ।। व्युत्पत्तिमुगिरन्ती निर्मातुर्या प्रसादयुता ।
तां विबुधा वैदर्भी वदन्ति वृत्तिं गृहीतपरिपाकाम् ॥' अस्यामुदाहृतान्येव कियन्त्यपि पद्यानि । यथा वा'आयातैव निशा निशापतिकरैः कीर्ण दिशामन्तरं
· भामिन्यो भवनेषु भूषणगणैरुल्लासयन्ति श्रियम् । वामे मानमपाकरोषि न मनागद्यापि रोषेण ते .
हा हा बालमृणालतोऽप्यतितमां तन्वी तनुस्ताम्यति ॥' अस्याश्च रीतेर्निर्माणे कविना नितरामवहितेन ‘भाव्यम् । अन्यथा तु परिपाकभङ्गः स्यात् ।
भवतीत्यर्थः । अनुन्नतेति । अनुन्नतविस्तारतया चेत्यर्थः । सुसुखमत्यन्तसुखं यथा तथा । कचित् 'सुखम्? इत्येव पाठः । सौधौलिं सुधानिर्मितप्राकारोलप्रदेशम् । मदां प्रौढिमित्यन्वयः । उपसंहरति----इत्थमिति । प्रसङ्गागृत्ति निरूपयति-एभिरिति । मार्यभारेण भङ्गरोऽत एव सुन्दरः पदानां वर्णानां च विन्यासो रचना यस्यां सा । निर्मातुयुत्पत्तिमुगिरन्तीत्यन्वयः । प्रसादगुणेन युता । गृहीतः परिपाको रसचर्वणा यस्यां सा । कीर्ण व्याप्तम् । श्रियं शोभाम् । तन्वी कृशा । अस्या वैदाः । भङ्गमुदा
For Private And Personal Use Only