________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
४५७
युगपदिति विशेषणाद्वक्ष्यमाणे पर्याये नातिव्याप्तिः । एवं च ग्र न्थान्तरगतानि लक्षणान्यतिप्रसक्तान्येव ।
यच्च ‘किंचित्कार्यमारभमाणस्यासंभाविताशक्यवस्त्वन्तरनिर्वर्तनं स तृतीयो विशेषप्रकारः । एवं चैतदन्यतमत्वं विशेषालंकारसामान्यलक्षणम्' इति प्राञ्चः । तत्र प्रथमः प्रकारो द्विविधः – आधारान्तरगतत्वेनाधेयं वर्ण्यमानम, निराधारत्वेन च । क्रमेणोदाहरणानि - 'अये राजन्नाकर्णय कुतुकमाकर्णनयन
त्वदाधारा कीर्तिर्वसति किल मौलौ दशदिशाम् । त्वकालम्बोऽयं गुणगणकदम्बो गुणनिधे मुखेषु प्रौढानां विलसति कवीनामविरतम् ॥' अत्र दमौलिगतत्वेन ।
'युक्तं तु या दिवमासफेन्दौ तदाश्रितानां यदभूद्विनाशः । इदं तु चित्रं भुवनावकाशे निराश्रया खेलति तस्य कीर्तिः ॥ ' द्वितीयः प्रकारो यथा
'नयने सुदृशां पुरो रिपूणां वचने वश्यगिरां महाकवीनाम् । मिथिलापतिनन्दिनीभुजान्तः स्थित एव स्थितिमाप रामचन्द्रः ॥' तृतीयः प्रकारो यथा -
'कोदण्डच्युतकाण्डमण्डलसमाकीर्णत्रिलोकीतलं
रामं दृष्टवतां रणे दशमुखप्राणापहारोद्यतम् । दुर्दर्शोऽपि नृणामभूदुरुमरुद्वेगप्रचण्डीकृतज्वालाभिर्जगतीतलं कवलयन्कालानलो गोचरः ॥' अत्र रामदर्शनं कुर्वतां . कालानलदर्शन रूपाशक्वस्त्वन्तरनिर्वर्तनम् । ननु —
'लोभाद्वराटिकानां विक्रेतुं तक्रमानिशमटन्त्या । लब्धो गोपकिशोर्या मध्येरथ्यं महेन्द्रनीलमणिः ॥' इति वक्ष्यमाणप्रहर्षणविषमालंकारयोगे तृतीय प्रकारस्यास्यातिव्याप्तिः । दधिविक्रयमारभमाणाया नीलमणिप्राप्तिवर्णनादिति चेत्, न । अत्र चाश
५८
For Private And Personal Use Only