________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
___३९५ प्रातिभासिकी । प्रत्युत श्लेषस्यैव प्रतिभानमात्रमिति वक्तुं युक्तम् । पूगोपमाया विषयस्य सर्वस्यापि त्रिविधश्लेषेणाक्रान्तत्वान्निरवकाशतयास्य सावकाशस्य स्वविषये बाधौचित्यात् । तथा 'समरार्चितोऽप्यमरार्चितः' इत्यादौ श्लेषस्य तैमिरिकन्द्रद्वयवत्प्रतिभानमात्रमेव न त्वलंकारत्वम् । तज्जीवातोद्वितीयार्थस्याप्रतिष्ठानात् । विरोधस्य त्वाभासरूपस्याप्यलंकारत्वं न तु श्लेषस्येति स्फुटमेव । तस्मादेवमादौ श्लेषप्रतिभयोत्पाद्यो विरोध एवालंकारः, न तु विरोधप्रतिभयोत्पाद्यः श्लेषः । किं च प्रत्येकं तत्तद्रूपपुरस्कारेण कस्याप्यलंकारस्य नास्ति श्लेषविषये नाप्राप्तत्वमलंकारान्तरपुरस्कारेणेति चेत्, एवं तर्हि बाध्यसामान्यचिन्तया स्वविषये प्राप्तस्य सर्वस्यापि बाधापत्तौ श्लिष्टपरम्परितरूपकस्य श्लिष्टसमासोक्तेश्योच्छेद एव स्यात् । तस्माच्छेपस्य नापवादकत्वं संकीर्णत्वं तु स्यात् इति । ___ अन्ये तु—“अलंकारा हि प्राधान्येन चमत्काराधायकाः वां स्वामाख्यां लभन्ते । त एव परोपकारकतया वर्तमानास्तां त्यजन्ति । यथा'रराज भूमौ वदनं मृगाक्ष्या नभोविभागे हरिणाङ्कबिम्बम्' इत्यत्र प्रकृ. ताप्रकृतात्मनामेकधर्मसंबन्धो दीपकाख्यां भजते, त्यजति च 'राजते वशेषः । उत्प्रेक्षादावाह-एवमेवेति । प्रत्युत वैपरीत्येन । लप्तोपमायां सर्वत्र तदसंभवादाह---पूर्णोपमेति । तथा च तद्विषये इदमुच्यते, न तु सर्वत्रेति भावः । त्रिविधेति । प्रकृतत्वादेवेति भावः । तया पूर्णापमया । अन्यत्राप्येवमित्याह-तथेति । समरे सङ्ग्रामे । तेन वाचितोऽप्यमरर्देवैरचितः । न मा उपमा यस्य तादृशो राः धनं येषां तैरचितः । अनुपमधनाचितश्चेत्यर्थः । तैमिरिकेति । तिमिराख्यनेत्ररोगकृतेत्यर्थः । अप्रतिष्ठानादिति । सरलतयाप्रतीतेरित्यर्थः । नन्वाभासत्वे श्लेषवद्विरोधस्याप्यलंकारत्वं न स्यादत आह-विरोधस्य त्विति । अपिर्वास्तवतत्समुच्चायकः । नन्वेवं तहि समराचीत्यादौ कोऽलंकारोऽत आह-तस्मादिति । उक्तहेतोरित्यर्थः । एवमादौ समरा/त्यादौ । एवं सावकाशत्वेन न्यायाविषयत्वमुक्त्वा सामान्यचिन्तापक्षेऽसंभवाद्विशेषचिन्तापक्षेऽतिव्याप्तेश्च न न्यायविषय इत्याह --किं चेति । तत्तद्रपेति । उपमात्वरूपकत्वादित्यर्थः । विषये तद्विषयत्वावच्छिन्ने । एवं च बाध्यविशेषचिन्तापक्षे तदसंभवः । सामान्यचिन्तापक्षे आह-अलमिति । ननु मास्त्वस्य तदपवादत्वं परंतु तदग्रिमयोः पक्षयोः कोऽभिमतोऽत आह—संकीर्णत्वमिति । तलीयपक्षाशयेनाह-अन्ये त्विति । हि यतः । अत एव तेषामेव तदाख्यत्वादेव । तां स्वीयाख्याम् । नभोविभागे नभःप्रदेशे । एकधर्मेति । राजनरूपेत्यर्थः । नभसी
For Private And Personal Use Only