________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२४
काव्यमाला। र "रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणै
स्त्वामायान्ति शिलीमुखाः स्मरधनुर्मुक्ताः सखे मामपि । कान्तापादतलाहतिस्तव मुदे तद्वन्ममाप्यावयोः ।
सर्व तुल्यमशोक केवलमहं धात्रा सशोकः कृतः ॥' अत्र सशोकत्वेनाशोकापेक्षयापकर्षः पर्यवस्यति" इति, तदपि चिन्त्यम् । रत्याद्यनुकूलतया कुतश्चिदङ्गादूषणापसारणं यथा शोभाविशेपाय भवति एवं प्रकृते उपमालंकारदरीकरणमात्रमेव रसानुगुणतया रमणीयम्, न व्यतिरेकः । अत एवासमालंकारं प्राञ्चो न मन्यन्ते । अन्यथा तवालंकारान्तरतया तत्स्वीकारापत्तेः । यथा--- 'भुवनत्रितयऽपि मानवैः परिपूर्ण विबुधैश्च दानवैः ।
न भविष्यति नास्ति नाभवनृप यस्ते भजते तुलापदम् ॥' अत एव ध्वनिकता सहृदयधुरंधरेण 'सुकविस्तु रसानुसारेण क्वचिदलंकारसंयोगं क्वचिदलंकारवियोगं च कुर्यात्' इत्युक्त्वा 'रक्तस्त्वं-' इति पद्यं सादृश्यदूरीकरणे उदाजहे । अत एव च मम्मटभट्टैः 'आधिक्यत्पुंस्त्वमपि । तद्धर्मस्य यौवनधर्मस्य । रक्त इति । सीतापहारोत्तरं श्रीरामस्याशोकतरुं प्रतीयमुक्तिः । रक्तो रक्तवर्ण: अनुरक्तश्च । शिलीमुखा बाणा भ्रमराश्च । कान्ता. पादेति । कामिनीपादाघातेनाशोकस्य पुष्पोद्गम इति प्रसिद्धिः । नायके तु पद्माख्य. बन्धाभिप्रायेण । तदुक्तम् -'धृतैकपादा जघने कुर्वत्यन्यपदाहतिम् । शनैः शनैनिधुवने पद्मवन्धस्तदा मतः ॥' इति । रत्याद्यनुकूलतयेति । अत्रेदं चिन्त्यम् ---उपमानाद्धयुपमेये वर्ण्यमानं वैलक्षण्यमेव गुणाधिक्यकृतं व्यतिरेकः । तच्च वचिदपमेयोत्कर्षपर्यवसायि, कचित्तदपकर्षपर्यवसायि, कचित्तदनुभयपर्यवसायि । आधिक्यन्यूनत्वशब्दावप्युत्कर्षापकर्षपरावेव । तत्रापकर्षपर्यवसायि रक्तस्त्वमित्यत्र । अत्रोपमेये सशोकत्वादिगम्यचेतनत्वसहृदयत्वादिभिः शोकरहितत्वशोकसहितत्वाभ्यां च तत्तद्गुणाधिक्यप्रतीतावपि शोकस्य स्वरूपेणापकृष्टत्वाद्विहिवाक्यत्वाच्च वरमचेतनत्वमेव सम्यक् । न पुनः प्रियावियोगादिजन्यशोकास्पदचैतन्यादीति प्रतीतिपर्यवसानात् विरहानुगुणकविनिबद्धतापर्यविषयकोऽपकर्षः पर्यवस्यति । अत एव प्रियावियोगाद्यपि तुमित्यर्थकमावयोः सर्व तुल्यमिति वाक्यं चरितार्थम् । एतेन रत्याद्यनुकूलेत्यादि उदाजद इत्यन्त. मपास्तम् । सशोकत्ववर्णनेऽपि रक्तत्वादिधर्में: सादृश्यस्य विप्रलम्भपरिपोषकतया चमकारिणः सत्त्वेन तदपनवस्य कर्तुमशक्यत्वात् । अन्यथा औनत्यादिकृतसादृश्यस्यापि
For Private And Personal Use Only