________________
Shri Mahavir Jain Aradhana Kendra
३५८
www. kobatirth.org
काव्यमाला |
'अनुकूल भावमथवा पराङ्मुखत्वं सहैव नरलोके । अन्योन्यविहितमन्त्रौ विधिदिल्लीवल्लभो वहतः ॥' इत्यत्र प्रसङ्गवारणायावच्छिन्नान्तम् ।
उदाहरणम्
'केशैर्वधूनामथ सर्वकोषैः प्राणैश्च साकं प्रतिभूपतीनाम् ।
त्वया रणे निष्करुणेन राजंश्चापस्य जीवा चकृषे जवेन || अत्र चापाकर्षणकार्याणां केशाकर्षणादीनां पौर्वापर्यविपर्ययेणानुप्राणितः सहभावः, निष्करुणत्वेन च पौर्वापर्यविपर्ययः ।
यथा वा-
'भाग्येन सह रिपुणामुत्तिष्ठमि विष्टरात्कुवाविष्टः । महसैव तसि तेषु क्षितिशासन मृत्युना साकम् ॥' पूर्व तु कर्मणः सहोक्तिः इह कर्तुरिति भेदः ।
WAS
Acharya Shri Kailassagarsuri Gyanmandir
'त्वयि कुपिते रिपुमण्डलखण्डलपाण्डित्य संपदुद्दण्डे । गिरिगहनेऽरिवधूनां दिवसैः सह लोचनानि वर्षन्ति ॥ अत्र वर्षणवर्षवदाचरणयोः श्लेषेणाभेदाध्यवसितिः ।
यथा वा
'बहु मन्यामहे राजन्न वयं भवतः कृतिम् । विपद्भिः सह दीयन्ते संपदो भवता यतः ॥' पूर्वा कर्तृसहोक्तिः, इयं तु कर्मसहोक्तिर्व्याजस्तुतिसंवलिता । 'पद्मपत्रैर्नृणां नेत्रैः सह लोकत्रयश्रिया । उन्मीलन्तो निमीलन्तो जयन्ति सवितुः कराः ॥'
व्यवसानरूपयेत्यर्थः । अतिशयोक्त्या तत्सहकारेण । अन्वयानुयोगिना इति शेषः । अनुप्राणने पोषणे । अन्योन्येति । अन्योन्यं विहितो मन्त्रो विचारो याभ्यां तौ । अदृष्टादिलीशावित्यर्थः । अत्र तादृशहार्थ (?) संबन्धसत्त्वेऽपि तयोः समप्राधान्येन गुणप्रधानभावाभाव इति भावः । प्रतिभूपतीनामित्यस्य त्रिषु संबन्ध: । जोवा प्रत्यञ्चा । ननु विपर्यय एव कथमत आह--निष्केति । 'कुधाविष्ट:' इति पाठः । 'क्रोधाविष्ट:' इत्यपपाठः । तेषु रिपुषु । क्षितिशासनेति । द्वितीयभेदोदाहरणमाह- त्वयीति । कृतिक्रियां (?) । अत्र शत्रूणां विपन्मित्राणां संपदिति बोध्यम् / तृतीयभेदोदाहरणमाह - पद्मेति ।
For Private And Personal Use Only