________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः । त्वस्य हलि लोपस्य यणगुणवृद्धिसवर्णदीर्घपूर्वरूपादीनां नैकव्येन बाहुल्यमश्रव्यताहेतुः । एवमिमे सर्वेऽप्यश्रव्यभेदाः काव्यसामान्ये वर्जनीयाः । __ अथ विशेषतो वर्जनीयाः । तत्र मधुररसेषु ये विशेषतो वर्जनीया अनुपदं वक्ष्यन्ते त एवौजविष्वनुकूलाः, ये चानुकूलतयोक्तास्ते प्रतिकूला इति सामान्यतो निर्णयः । मधुररसेषु दीर्घसमासं झय्घटितसंयोगपरबवस्य विसर्जनीयादेशसकारजिह्वामूलीयोपध्मानीयानां टवर्गझयां रेफहः कारान्यतरघटितसंयोगस्य हलां लमनभिन्नानां स्वात्मना संयोगस्य झय्द्वयघटितसंयोगस्य चासत्प्रयोगं नैकव्येन वर्जयेत् । सवर्णझयद्वयघटितसंयोगस्य शर्भिन्नमहाप्राणघटितसंयोगस्य सहदपीति संक्षेपः । दीर्घसमासो यथा'लोलालकावलिवलन्नयनारविन्द
लीलावविदितलोकविलोचनायाः । सायाहनि प्रणयिनो भवनं व्रजन्त्या
श्वेतो न कस्य हरते गतिरङ्गनायाः ॥' झयघटितसंयोगपरहवानां प्राचुर्य नैकव्येन यथा
'हीरस्फुरद्रदनशुभ्रिमशोभि किं च ___सान्द्रामृतं वदनमेणविलोचनायाः । वेधा विधाय पुनरुक्तमिवेन्दुबिम्ब
दूरीकरोति न कथं विदुषां वरेण्यः ॥' अत्र भ्रिशब्दपर्यन्तं शृङ्गाराननुगुणम् । शिष्टं तु रमणीयम् । उत्तराधे ककारतकाररूपझयद्वयसंयोगस्य सत्वेऽपि प्राचुर्याभावान्न दोषः ।
तेषां मध्ये । ये चेत्यादौ यथाक्रमं सप्तम्यन्तद्वयानुषङ्गः । समासमित्यस्य वर्जयेदित्यत्रान्वयः । अग्रिमसर्वषष्ठयन्तानामसकृत्प्रयोगमित्यत्रान्वयः । सवर्णेति । तुल्यास्यमिति सवर्णसंज्ञकेत्यर्थः। अपिनासकृत्समुच्चयः । नैकट्येन प्रयोगं वर्जयेदित्यस्यानुषङ्गः। 'चलन्' इति पाठेऽपि स एवार्थः । वशंवदितानि स्वाधीनीकृतानि । सायाहनि सायंकाले। हीरेति । हीरैरिवद्वा स्फुरन्तो ये रदना दन्तास्तेषां शुभ्रिम्णा शुभ्रत्वेन शोभते तच्छीलम् । सान्द्रं धनममृतं यस्मिंस्तत् । यद्वा नञ् काक्काम् । अपि तु दूरीकरो.
For Private And Personal Use Only