________________
Shri Mahavir Jain Aradhana Kendra
२७२
www. kobatirth.org
काव्यमाला |
संकीर्णोऽपि दृश्यते । यथाआलोक्य सुन्दरि मुखं तव मन्दहासं नन्दन्त्यमन्दमरविन्दधिया मिलिन्दाः । किं चालि पूर्णमृगलाञ्छन संभ्रमेण चक्षूपुटं चटुलयन्ति चिरं चकोराः ॥ ' अकग्रहणरूपया भ्रान्त्या समुदायात्मक उल्लेखः संकीर्णः । ‘वनितेति वदन्त्येतां लोकाः सर्वे वदन्तु ते । यूनां परिणता सेयं तपस्येति मतं मम ॥'
अत्र विषयतावच्छेकस्य परसंमतत्वेन निषेध्यतयोपन्यासादपह्नुत्या संकीर्णः ।
1
---
Acharya Shri Kailassagarsuri Gyanmandir
अप्पदीक्षितास्तु - " एवमपि यदि -
------
'कान्त्या चन्द्रं विदुः केचित्सौरभेणाम्बुजं परे । वक्रं तव वयं ब्रूमस्तपसैक्यं गतं द्वयम् ॥' इत्यपह्नवोदाहरणविशेषेऽतिव्याप्तिः शङ्कया । तदानीमनेकधोलेखनं निषेधास्ष्टष्टत्वेन विशेषणीयम् । तत्राद्योल्लेखनद्वयं परमतत्वोपन्यास सामर्थ्याद्गम्यमाननिषेधमिति नातिव्याप्तिः" इत्याहुः । तन्न । 'द्विविधश्वायमुलेखः, शुद्धोऽलंकारान्तरसंकीर्णश्च' इत्युक्त्वा "श्रीकण्ठजनपदवर्णने, 'यस्तपोवनमिति मुनिभिरगृह्यत' इत्यादौ शुद्धः, 'यमनगरमिति शत्रुभिः, वज्रपञ्जरमिति शरणागतैः' इत्यादौ भ्रान्तिरूपकादिसंकीर्णः" इति स्वयमेवोक्तत्वात् । इहाप्यपह्नुत्या संकीर्ण उल्लेख इत्यस्य सुवचत्वात् । यदि चैवंविधापह्नतिवारणाय निषेधास्टष्टत्वं विशेषणमुच्यते तदा
For Private And Personal Use Only
•
कस्य वोक्तिः । चिरं चकोरा इति । स्वस्वप्रियाहारलिप्सा च निमित्तम् । एवां नायिकां नायकोक्तिरियम् । अवच्छेकस्य वनितात्वस्य । निषेध्येति । आर्थिकेत्यादिः । एवमपि उक्तविशेषणदानेऽपि । गम्येति । बहुव्रीहिः । श्रीकण्ठेति । शुद्धस्यैकमुदाहरणं सोपपादनमुक्त्वान्यदाह हर्षचरिते । इत्यादौ यस्तपोवनमित्यादिगये । अगृह्यतेत्यस्य सर्वत्र संबन्धः । यच्छब्दार्थः श्रीकण्ठजनपदः । शुद्ध इति । तत्र तपोवनादिभूनिष्ठत्वादिति भावः । यमनगरत्वादीनां ताद्रूष्यानुभवगोचरतयान्वये आहभ्रान्तीति । यदि तेषामुपरञ्जकतामात्रेणान्वयस्तदाह - रूपकेति । एवंविधेति ।