________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३२
काव्यमाला।
'व्योमाङ्गणे सरसि नीलिमदिव्यतोये
तारावलीमुकुलमण्डलमण्डितेऽस्मिन् । आभाति षोडशकलादलमङ्कभृङ्गं
सूराभिमुख्यविकचं शशिपुण्डरीकम् ॥' अस्य तु सावयवरूपकस्यानुवाद्यत्वमेव । अत्र वर्ण्यस्य . पूर्णचन्द्रस्य सूर्याभिमुख्यं ज्योतिःशास्त्रसिद्धम् । तेन सूर्याभिमुख्य चन्द्रस्य कथं विकास इति न शङ्कनीयम् । एकदेशविवर्ति सावयवं यथा'भवग्रीष्मप्रौढातपनिवहसंतप्तवपुषो
बलादुन्मूल्य द्राङिगडमविवेकव्यतिकरम् । विशुद्धेऽस्मिन्नात्मामृतसरसि नैराश्यशिशिरे
विगाहन्ते दूरीकृतकलुपजालाः सुकृतिनः ॥' अत्र सहचरैर्निगडादिरूपकैः सुकृतिषु गजरूपकमाक्षिप्यते । यथा वा-
"रूपजला चलनयना नाभ्यावर्ता कचावलिभुजंगा। __ मन्जन्ति यत्र सन्तः सेयं तरुणीतरङ्गिणी विषमा ॥' पूर्व तु कवेः समर्थ्यत्वेनाभिमतस्य रूपकस्याक्षेपः, इह तु समर्थकत्वेनाभिमतस्य नयनयो मीनरूपकस्येति विशेषः । अत्र च चमत्कारविशेषजनकतया रूपकसंघातात्मकमपि सावयवरूपकं रूपकालंकृतिभेदगणनायां गण्यते । यथा मौक्तिकालंकृतिभेदगणनायामेकं नासामौक्तिकमिव संघातात्मकमौक्तिकमञ्जर्यादयोऽपि गण्यन्ते । अन्यमालारूपस्योपमादेस्ततेंदगमाह-यथेति । लक्ष्यान्तरमाह-व्योमेति । लक्ष्यान्तरदाने विशेषमाह-अस्य विति । अत्र क्वापि पृथग्विभक्तेरश्रवणान्मिय उद्देश्यविधेयाभावेन सर्वमुद्दिश्याभाया एव विधेयत्वादिति भावः । स्पष्टत्वादितरदुपेक्ष्याह-अत्रेति । प्रौढातपेत्यत्र कर्मधारयः । व्यतिकरः संबन्धः। सहचरित्यनेनाक्षेपकत्वयोग्यता, गजरूफ्कस्य प्राधान्यं च सूचितम् । लक्ष्यान्तरदाने बीजमाह-पूर्व विति । रूपकस्य गजेत्यादिः । मीनेति । सन्त इत्यस्य तु साधवः सुहृदश्चेत्यर्थद्वयमिति भावः । जनकतयेति गणनायां हेतुः । गण्यत इति । पृथगिति शेषः । लोकदृष्टान्तेन सिद्धमर्थ प्रतिपाद्य व्यतिरेकमुखेन द्रढ. यति-तद्भेदेति । उपमालंकारभेदेत्यर्थः । प्रस्तुतौ प्रस्तावे । एवं अस्य पृथग्गणनवत् ।
HHHHHI
For Private And Personal Use Only