________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला। निःश्वासैजृम्भितैर्मन्दैः पादोत्क्षेपैः श्रमो मतः ॥ इति ।
'श्रमः खेदोऽध्वगत्यादोर्नेद्राश्वासादिकन्मतः । इति च । अयं च सत्यपि बले जायते । शारीरव्यापारादेव च जायते । न तु ग्लानिः । अतो ग्लानेः श्रमस्य भेदः । उदाहरणम्'विधाय सा महदनानुकूलं कपोलमूलं हृदये शयाना । चिराय चित्रे लिखितेव तन्वी न स्पन्दितुं मन्दमपि क्षमासीत् ॥' अत्र विपरीतसुरतरूपः शारीरव्यापारो विभावः । स्पन्दराहित्यशयनादयोऽनुभावाः । न चात्र निद्राभावध्वननेन गतार्थतेति शङ्कयम् । सुषुप्तौ हि ज्ञानराहित्येनैव यत्नराहित्यान्मन्दमपि स्पन्दितुं न क्षमासीदित्यस्यानतिप्रयोजनकत्वापत्तेः । शीडाभिहिततया तस्या व्यङ्गचत्वानुपपत्तेश्च । श्रमे त्वानुगुण्यमुचितम्। रूपधनविद्यादिप्रयुक्तात्मोत्कर्षज्ञानाधीनपरावहेलनं गर्वः। उदाहरणम्'आ मूलाद्रत्नसानोर्मलयवलयितादा च कूलात्पयोधे
यविन्तः सन्ति काव्यप्रणयनपटवस्ते. विशङ्कं वदन्तु । मृबीकामध्यनिर्यन्मसृणरसझरीमाधुरीभाग्यभाजां
__ वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥ ___ अत्र स्वकीयकविताया अनन्यसाधारणताज्ञानं विभावः । पराधिक्षेपपरैतादशवाक्यप्रयोगोऽनुभावः । इमं चास्यापि लेशतः पुष्णाति । उत्साहप्रधानो गूढगर्वो हि. वीररसध्वनिः, अयं तु गर्वप्रधान इति तस्मादस्य विशेषः । तथा हि वीररसप्रसङ्गे प्रागुदाहृते 'यदि वक्ति-'इत्यादि पद्ये
टनं मोडनमिति भाषाप्रसिद्धम् । मन्दै रित्युत्तरान्वयि । अतो ग्लानेरिति । उक्तहेतुद्वयागानेः सकाशादित्यर्थः । दृष्टान्तेन सुषुप्तेरेव लाभः, न तु स्वप्नस्येत्याशयेनाहसुषप्तौ हीति । नैवेति । यक्ष प्रति तस्य कारणत्वादिति भावः । नन स्पष्टार्थमेव तदस्तु, अत आह-शीति ।प्रकारतयेति भावः । तस्या निद्रायाः । रत्नसानः सुमेरुः । मदीका द्राक्षा । निर्यनिःसरन् । झरी प्रवाहः। तस्माद्वीररसध्वनेः । मदन्य
For Private And Personal Use Only