________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
गीष्पतिना गिरांमधिदेवतयापि साकमहं वदिष्यामीति वचनेनाभिव्यक्तस्योत्साहस्य परिपोषकतया स्थितः सर्वेभ्यः पण्डितेभ्योऽहमधिक इति गर्वः । न तु प्रकृतपद्य इव नास्त्येव महीतले मदन्य इति स्फुटोदितेन सोल्लुण्ठवचनेनानुभावेन प्राधान्येन प्रतीयमानः । श्रमादिप्रयोज्यं चेतः संमीलनं निद्रा । नेत्रनिमीलनगात्रनिष्क्रियत्वादयोऽस्यानुभावाः ।
•
यदाहु:
Acharya Shri Kailassagarsuri Gyanmandir
उदाहरणम्—
'सा मदागमनबृंहिततोषा जागरेण गमिताखिलदोषा । बोधतापि बुबुधे मधुपैर्न प्रातराननज सौरभलुब्धैः ॥' रात्रिजागरणश्रमोऽत्र विभावः । मधुरैर्बोधाभावोऽनुभावः । शास्त्रादिविचारजन्यमर्थनिर्धारणं मतिः । अत्र निःशङ्कतदर्थानुष्ठानसंशयोच्छेदादयोऽनुभावाः ।
८५
उदाहरणम्
'निखिलं जगदेव नश्वरं पुनरस्मिन्नितरां कलेवरम् | अथ तस्य कृते कियानयं क्रियते हन्त मया परिश्रमः ॥' 'शरीरमेतज्जलबुद्बुदोपमं -' इत्यादिशास्त्रपर्यालोचनमत्र विभावः । हन्तपदगम्या स्वनिन्दा राजसेवादिविरतिर्वितृष्णता चानुभावः । 'झगिति मतेरेव चमत्काराद्धनिव्यपदेशहेतुता न । शान्तस्य विलम्बेन प्रतीतेः । रोगविरहादिप्रभवो मनस्तापो व्याधिः । गात्रशैथिल्यश्वासादयो ऽत्रानुभावाः ।
'एकैकशो द्वन्द्वशो वा त्रयाणां वा प्रकोपतः । वातपित्तकफानां स्युर्व्याधयो ये ज्वरादयः ॥ इह तत्प्रभवो भावो व्याधिरित्यभिधीयते ॥'
For Private And Personal Use Only
-
इतीति गर्वाकारः । सोल्लुण्ठं साभिप्रायम् । वचनैन आ मूलादित्यादि म[द]न्य इत्यन्तेन । दोषा रात्रिः । ये ज्वरादय इति । लोके इति शेषः । इह शास्त्रे । तत्प्र