________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
क्त्यादि । अयं च मदस्त्रिविधः । तरुणमध्यमाधमभेदात् । अव्यक्तासंगतवाक्यैः सुकुमारस्खलद्गत्या च योऽभिनीयते .स आद्यः । भुजाक्षेपस्खलितपूर्णितादिभिर्मध्यमः । गतिभङ्गस्मृतिनाशहिक्काचर्यादिभिरधमः । उदाहरणम्'मधुरतरं स्मयमानः स्वस्मिन्नेवालपञ्शनैः किमपि ।
कोकनदयंस्त्रिलोकीमालम्बनशून्यमीक्षते क्षीबः ॥' अत्र मादकद्रव्यसेवनं विभावः । अव्यक्तालापाद्यनुभावः । अत्र मत्तस्वभाववर्णनस्य तन्निष्ठमदव्यञ्जनार्थत्वान्मदभाव एव प्रधानमिति न स्वभावोक्त्यलंकारस्य प्राधान्यम्, अपि तु तद्वन्युपस्कारकत्वमेव ।
इदं वा पुनरुदाहरणम्' 'मधुरंसान्मधुरं हि तवाधरं तरुणि महदने विनिवेशय ।
मम गृहाण करेण कराम्बुजं पपपतामि हहा भभभूतले ॥' अत्रापि स एव विभावः । अधिकंवोच्चारणादिरनुभावः । पूर्वार्धगता ग्राम्योक्तिरुत्तरार्धे च तरुणीकरेऽम्बुजोपमेयतया निरूपणीये खकरस्य तदुपमेयतया निरूपणं च मदमेव पोषयतः । . बहुतरशारीरव्यापारजन्मा निःश्वासाङ्गसंमर्दनिद्रादिकारणीभूतः खेदविशेषः श्रमः। यदाहुः
'अध्वव्यायामसेवाद्यैर्विभावैरनुभावकैः ।
गात्रसंवाहनैरास्यसंकोचैरङ्गमोटनैः ।। शेते रोदित्यधमसत्त्वः ॥' इति प्रदीपविरुद्धमेतत् । अव्यक्तेति । अस्पष्टाक्षरासंबद्धवाक्यै रित्यर्थः । सुकुमारेति कर्मधारयद्वयम् । शनैरित्यनेनाध्यक्तत्वं किमपीत्यनेनासंगतत्वम् । त्रिलोकी कोकनदयन् । आलम्बनेति क्रियाविशेषणम् । तनिष्ठति । मत्तनिष्ठेत्यर्थः । तद्धन्युपति । मदभावध्वन्युपेत्यर्थः । ननु क्षीबपदेन विशेषणविधया वाच्यस्य मदस्य कैथं ध्वनितास्पदत्वम्, कथमपि वाच्यवृत्त्यनालिङ्गितस्यैव व्यङ्गयस्य चमकारित्वमिति स्वयमेव प्रागावेदनात् । एवं च स्वभावोक्त्यलंकार एवायमत. आहइदं वा पुनरिति । हि यतो मधुरसान्मधुरं तव स्वस्य । स एव मादकद्रव्यसेवनरूपः' प्रागुक्त एवेत्यर्थः । अधिकति । पपहभभेत्यर्थः । पणं चेत्यस्योभे इति शेषः । अवेति त्रयाणां द्वन्द्वगर्भो पहुव्रीहिः । अनुभावकैरित्यस्याओतनैरन्वयः । संवाहनं सेवनम् । मो
For Private And Personal Use Only