________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
रसगङ्गाधरः ।
श्वास दीर्घस्तदवधि मुखे पाण्डिमा गण्डयुग्मे शून्या वृत्तिः कुलमृगदृशां चेतसि प्रादुरासीत् ॥'
यथा वा
----
Acharya Shri Kailassagarsuri Gyanmandir
'नयनाञ्चलावमर्श या न कदाचित्पुरा सेहे । आलिङ्गितापि जोषं तस्थौ सा गन्तुकेन दयितेन ॥' इहापि सहजचाञ्चल्यनिवृत्तिर्जडता चानुभावव्यभिचारिणौ । इमं च पञ्चविधं प्राश्चः प्रवासादिभिरुपाधिभिरामनन्ति । ते च प्रवासाभिलाषविरहेशापानां विशेषानुपलम्भान्नास्माभिः प्रपञ्चिताः ।
करुणो यथा
३५
'अपहाय सकलबान्धवचिन्तामुद्वास्य गुरुकुल प्रणयम् ।
हा तनय विनयशालिन्कथमिव परलोकपथिकोऽभूः ॥' अत्र प्रमीततनय आलम्बनम् । तत्कालावच्छिन्न बान्धवदर्शनाद्युद्दीपनम् । रोदनमनुभावः । दैन्यादयः संचारिणः ।
शान्तो यथा
'मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः ।
श्वपचात्मभुवोर्निरन्तरा मम जाता परमात्मनि स्थितिः ॥ ' अत्र प्रपञ्चः सर्वोऽप्यालम्बनम् । सर्वत्र साम्यमनुभावः । मत्यादयः संचारिणः । यद्यपि प्रथमार्धे उत्तमाधमयोरुपक्रमाद्दितीयार्धेऽधमोत्तमवचनं
For Private And Personal Use Only
ग्लापितोऽधरोष्ठो यस्य प्राणेशस्य तत्र । शिव शिवेति खेदातिशये । यदवधि यद्दिनादारभ्य | मधुस्यन्दिनी मधुस्राविणी । तदाकर्षणविषयकं यत्कार्मणं मन्त्रतन्त्रादि तज्ज्ञा । नयनेति । लोचनपक्ष्मस्पर्शमित्यर्थः । जोषं तूष्णीम् । गन्तुकेन गन्तुकामेन । इमं च विप्रलम्भं च । ते च प्रवासाद्युपाधयः । षष्ठयन्तपाठे चैवम् । अग्रे प्रथमान्तपाठे उपाधय इत्येवार्थः । प्रवासाभिलाषेति । प्रवास: प्रसिद्धः । अनादिसङ्गाभावेऽपि गुणश्रवणादिजन्याभिलाषे इच्छारूपे सति तदप्राप्तौ यः सोऽभिलाषहेतुक उच्यते । गुरुजनादिल. ज्जादितः संगमप्रतिबन्धो विरहः । ईर्ष्या असूयादिशब्देन मानहेतुक उच्यते । प्रिये सपत्नीरते कोप ईर्ष्या । तत्कृतो गुणेषु दोषारोपोऽसूया । शापायथा शकुन्तलादेर्दुर्वा - सस इति प्राचामाशयः । प्रमीतो मृतः । तत्कालेति । मृतिकाळेत्यर्थः । भोगिभोगः सर्पफणा । श्वपचेति । चण्डालज्ञानिनोरित्यर्थः । निरन्तरां तारतम्यशून्या । प्रपञ्च