________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
इति चेत् । नायिकामानोपशान्तये कृतानेकयत्नायास्तदीयं हितमुपदिशन्त्याः सख्याः सक्रोधत्वस्य व्यञ्जनीयतया तथाविन्यासस्य साफल्यात् । किं बहुना रसस्यौजस्विनोऽमर्षादेर्भावस्य चाविवक्षायामणि वक्तरिक्रुद्धतया प्रसिद्धे वाच्ये वा क्रूरतरे आख्यायिकादौ प्रबन्धे वा परुषवर्णघटनेष्यते । यथा वा
'कचा निर्मलया मुधामधुरया यां नाथ शिक्षामदा-. __ स्तां स्वप्नेऽपि न संस्टशाम्यहमहंभावाटतो निस्त्रपः । इत्यागःशतशालिनं पुनरपि स्वीयेषु मा बिभ्रत
स्त्वत्तो नास्ति दयानिधिर्यदुपते मत्तो न मत्तः परः ॥' अत्र गुणान्तरासमानाधिकरणः प्रसादः ।
इदानी तत्तद्गुणव्यञ्जनक्षमाया निर्मितेः परिचयाय सामान्यतो विशेषतश्च वर्जनीयं किंचिन्निरूप्यते---वर्णानां स्वानन्तर्य सकृदेकपदगतत्वे किंचिदश्रव्यम् । यथा--'ककुभसुरभिः, विततगात्र, पललमिवाभाति' इत्यादौ । असकच्चेदधिकम् । यथा-'वितततरस्तरुरेष भाति भूमौ ।' एवं भिन्नपदगतत्वेऽपिं । यथा--'शुक करोषि कथं विजने रुचिम्' इत्यादौ । असद्भिन्नपदगतत्वे ततोऽप्यधिकम् । यथा--'पिक ककुभो मुखरीकुरु प्रकामम्' । एवं स्वसमानवानन्तर्य सकदेकपदगतत्वे किंचिदश्रव्यम् । यथा-'वितथस्ते मनोरथः' । असकच्चेदधिकम् । यथा'वितथतरं वचनं तव प्रतीमः' । एवं भिन्नपदगतत्वे । यथा-'अथ तस्य वचः श्रुत्वा' इत्यादौ । असद्भिन्नपदगतत्वे तु ततोऽप्यधिकम् । 'अथ तथा कुरु येन सुखं लभे' । एतच्च वर्गाणां प्रथमद्वितीययोस्तृतीयचतुर्थयोरानन्तर्यम् । प्रथमतृतीययोद्वितीयतृतीययोर्वानन्तर्य तु तथा नाश्राव्यम् । किं
चन्द्रे सर्वथा साम्या प्रसिद्धिरिति भावः । तथा ओजोनुकूलवर्णेत्यर्थः । रसस्य वीररौ.. द्रबीभत्सात्मकस्य । भावस्य च व्यभिचारिभावस्य च । प्रसादस्योदाहरणान्तरमाहयथा वेति । उदाहरणान्तरदाने बीजमाह-अत्रेति । स्वानन्तये स्वाव्यवहितोत्तर-, त्वम् । किंचिदीषत् । एवं वर्णानां स्वानन्तर्य सकृत्किचिच्छ्रव्यमित्यर्थः । एवमग्रेऽपि । अत एवाग्रे ततोऽप्यधिकमित्युक्तम् । एतच्चेति । स्वसमानवानन्तर्य चेत्यर्थः । तेषां
For Private And Personal Use Only