________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः । त्वीषन्निर्माणमार्मिकैकवेद्यम् । एतदप्यसकच्चेत्ततोऽधिकत्वात्साधारणैरपि वेद्यम् । 'खग कलानिधिरेष विजम्भते' । 'इति वदति दिवानिशं धन्यः । पश्चमानां मधुरत्वेन स्ववानन्तये न तथा। यथा---'तनुते तनुतां तनौं । स्वानन्तयं त्वश्रव्यमेव । यथा--'मम महती मनसि व्यथाविरासीत् । एतानि चाश्रव्यत्वानि गुरुव्यवाये नापोद्यन्ते । 'संजायतां कथंकारं काके केकाकलस्वनः'। यथा वा
'यथा.यथा तामरसायतेक्षणा मया सरागं नितरां निषेविता। . तथा तथा तत्वकथेव सर्वतो विकृष्य मामेकरसं चकार सा ॥' इदं तु दीर्घव्यवाये । संयोगपरव्यवाये तु
'सदा जयानुषङ्गाणामङ्गानां संगरस्थलम् ।
रङ्गाङ्गणमिवाभाति तत्तत्तुरगताण्डवैः ॥' इदं तु बोध्यम्-गुरुर्ययोर्व्यवधायकस्तयोरेव वर्णयोरानन्तर्यकृतमश्रव्यत्वमपवदति । तेनात्र थकारतकारानन्तर्यकृतदोषापवादेऽपि तकारथकारानन्तर्यकृतमश्रव्यत्वमनपोदितमेव । एवं त्र्यादीनां संयोगोऽपि प्रायेणाश्रव्यः । 'राष्ट्रे तवोष्ट्रयः परितश्चरन्ति' इत्येवमादयः श्रुतिकाटवभेदा अन्येऽप्यनुभवानुसारेण बोध्याः । अथ दीर्घानन्तर्य संयोगस्य भिन्नपदगतस्य सरूदप्यश्रव्यम् । असकृत्तु सुतराम् ।
'हरिणीप्रेक्षणा यत्र गृहिणी न विलोक्यते ।
सेवितं सर्वसंपद्भिरपि तद्भवनं वनम् ॥' तयोरानन्तर्ये बोध्यमित्यन्वयः । ईषत्पदार्थमाह-निर्माणेति। साधारणैरपि निर्माणमामिकभित्रैरपि । आद्योदाहरणमाह-खगेति। द्वितीयोदाहरणमाह-इतीति । चतुर्णा गतिमुक्त्वा पञ्चमानामाह-पञ्चेति । न तथा नाश्रव्यम् । स्वानन्तर्यमिति । पञ्चमानामित्यस्यानुषङ्गः । एतेषामपवादमाह-एतानीति । गर्विति । गुरुवर्णव्यवधानेनेत्यर्थः । 'काक' इति पाठे संबोधनम् । तं प्रत्युक्तिः । युक्तस्तु सप्तम्यन्तपाठः। तत्त्वकथा ब्रह्मकथा। सर्वस्माद्विषयादाकृष्य । एकरसं स्वमयं ब्रह्ममयं च । गुरुद्वैधा, दीर्घः संयोगपरश्च। तत्राद्योदाहरणमुक्तम्,अन्त्यस्योच्यत इत्याह-इदं वित्यादि। गुरुव्यवायेन तदंशे दोषाभावो न सर्वोशे इत्याह-इदं विति । प्रायेणेति । श्रुत्यकटुवे तु न तथेति भावः । उपसंहरति-एवमादय इति।आद्योदाहरणं हरिणीत्यभिप्रायम् ।
For Private And Personal Use Only