SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४६ काव्यमाला। इति पद्ये इतिपदोत्तरं बोधयन्बोधयितुं वा इत्यस्याभावादुत्प्रेक्षाया असंभवे बोधननिदर्शना युक्ता। 'हालाहलं खलु पिपासति कौतुकेन कालानलं परिचुचुम्बिपति प्रकामम् । व्यालाधिपं च यतते परिरधुमन्हा यो दुर्जनं वशयितुं कुरुते मनीषाम् ॥' यथा वा व्योमनि बीजाकुरुते चित्रं निर्माति सुन्दरं पवने । रचयति रेखाः सलिले यस्तु खले चरति सत्कारम् ॥' बीजाकरणं बीजप्रक्षेपपूर्वकं कर्षणम् । इदं चापरं बोध्यम् --- 'यान्ती गुरुजनैः साकं स्मयमानाननाम्बुजा । तिर्यग्ग्रीवं यदद्राक्षीत्तन्निप्पत्राकरोजगत् ॥' अत्र 'भावप्रधानमाख्यातं' इति यास्कोक्तरीत्या क्रियाविशेष्यकबोधवादिनां शाब्द एवाभेदारोपः क्रिययोराित मुखं चन्द्र इत्यादाविव रूपकमुचितम् । प्रथमान्तविशेप्यकबोधवादिनां त्वार्थः स इति निदर्शनेति भेदः । निप्पत्राकरणं च सपुङशरस्यापरपार्श्वे निर्गमनात्पत्रराहित्यकरणम् । इति रसगङ्गाधरे निदर्शनाप्रकरणम् । अथ व्यतिरेकः-- उपमानादुपमेयस्य गुणविशेषवत्वेनोत्कर्षों व्यतिरेकः । अन्यथा वैयाकरणरीत्या तत्सत्त्वेऽपि तदप्रसकन्या तथोक्तिसंगतिः स्यादिति भावः । क्त्वा. न्तयोरुदाहृते इत्यत्रान्वयः। प्रकाममत्यन्तम् । प्रक्षेपेति । प्रक्षेपस्य पूर्वकमित्यर्थः । तत्फलकम् । तेन सहेति यावत् । 'कृओ द्वितीय-' इति डाच । भेदान्तरमाह-इदं चेति । मः क्रिययोरभेदः । पत्रराहित्येति । स्वार्थ घ्यञ् । बहुव्रीहिः । पत्ररहितकरणमित्यर्थः । 'मपत्र-' इति डाचप्रत्ययः ॥ इति ग्मगङ्गाधरमर्मप्रकाशे निदर्शनाप्रकरणम् ॥ व्यतिरेकं निरूपयति-अथेति । नन गुणविशेषवत्त्वेनेत्युक्तावपि तत्रातिप्रसङ्ग एव । For Private And Personal Use Only
SR No.020600
Book TitleRas Gangadhar
Original Sutra AuthorN/A
AuthorJagganath Pandit
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages533
LanguageSanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy