________________
Acharya Shri Kailassagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
१४६
www. kobatirth.org काव्यमाला।
र्थान्वयानुपपत्तेः । तन्त्रत्वे तु 'काकेभ्यो दधि रक्ष्यताम्' इत्यत्र लक्षणोत्थानं न स्यात् । 'गङ्गायां घोषः' इत्यत्र सामीप्यम्, 'मुखचन्द्रः' इत्यादौ सादृश्यं व्यतिरेकलक्षणायां विरोधः । 'आयुर्घतम्' इत्यादी कारणत्वादयश्च सबन्धा यथायोगं लक्षणाशरीराणि ।
इयं तावहिविधा, निरूढा प्रयोजनवती च । तत्रापि द्वितीया द्विविधा, गौणी शुद्धा च । तत्राद्या सारोपा साध्यवसाना चेति द्विविधा । अन्त्या चतुर्विधा—जहत्स्वार्था, अजहत्स्वार्था, सारोपा, साध्यवसाना चेति प्रयोजनवती पविधा संपद्यते । तत्र निरूढलक्षणाया अनुकूलप्रतिकूलानुलोमप्रतिलोमलावण्यादय उदाहरणम् । नीलादयश्च धर्मस्य । 'अयमनुकूलः' इत्यादौ मुख्यार्थस्य कुलानुगतत्वादेवांधात् । अनादिप्रयोगप्रवाहवशादेकवस्तुप्रवणत्वात्मना कूलानुगतादिरूपशक्यस्य सादृश्येन संबन्धेनानुकूलादिशब्दैरनुगुणादयो लक्ष्यन्ते । एवं नीलादिपदानां लाघवाद्गुणगतजातेरेव शक्यतावच्छेदकतया गुणद्रव्ययोः 'नीलो घटः' इत्यादौ सामानाधिकरण्येनान्वयस्यानुपपत्तेः । समवायात्मना गुणरूपशक्यस्य संबन्धेन नीलादिशब्दैर्गुणिनो लक्ष्यन्ते । तत्राद्यवर्ग साहश्यसंबन्धेन द्वितीयवर्ग च तदितरसंबन्धेन लक्षणायाः प्रत्तेः । निरूढायामपि गौणीत्वशुद्धत्वाभ्यां दैविध्यमामनन्ति । विषयविषयिणोः एथनिदिष्टयोरभेद आरोपः । अष्टथनिर्दिष्टे विषये विषय्यभेदोऽध्यवसानम् । तत्राद्येन सहिता सारोपा । द्वितीयेन तु साध्यवसाना । उदाहरणानि च 'मुखं चन्द्रः' इत्यादीनि । गौण्याः सारोपायाः 'पुरेऽस्मिन्सौधशिखरे च. न्द्रराजी विराजते' इत्यादीनि च तस्याः साध्यवसानायाः । अत्राद्यायां विषयिप्रतिपादकैश्चन्द्रादिशब्दैर्लक्षणयोपस्थापितानां चन्द्रादिसदृशानामत्यर्थः । तन्त्रं कारणम् । व्यतिरेकलेक्षणति । 'उपकृतं बहु नाम-' इत्यादौ । यथायोगं यथासंभवम् । लक्षणाशरीराणीति । लक्षणाज्ञानकार्यतावच्छेदकं च ता. दृशशक्यसंबन्धप्रकारकलक्ष्यविशेष्यकशाब्दबुद्धित्वमिति प्राचीनालंकारिकमतम् । तदनन्तरं व्यञ्जनया तादृशशक्यतावच्छेदकप्रकारकलक्ष्यबोध इति च । एकप्रवणत्वं तदेकसक्तत्वम् । विषयविषयिणोरिति । उपमेयोपमानयोरित्यर्थः । आयेनारोपेण । द्वितीयेन विति। अध्यवसानेत्यर्थः । सहितेत्यस्यानुषङ्गः । तस्या इति । गोण्या इत्यर्थः।
For Private And Personal Use Only