________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
२२७
कमपि तु निदर्शनेत्युच्यते तदा । मुखचन्द्रः' इत्यपि निदर्शनेत्युच्यताम् । निरस्यतां च रूपकदाक्षिण्यकोपीनम् । किं च 'त्वत्पाद-' इत्यत्र किं पदार्थनिदर्शना आहोस्विद्वाक्यार्थनिदर्शना । नाद्यः। बिम्बप्रतिबिम्बभावापन्नपदार्थघटितविशिष्टार्थयोरेवात्राभेदप्रतीतेः । कुवलयानन्दगतनिदर्शनाप्रकरणे त्वयोक्तमार्गेण धर्म्यन्तरे पदार्थ तदवृत्तिधर्मस्य पदार्थस्य भेदेनारोपस्याभावाच्च । न द्वितीयः । वाक्यार्थरूपकोच्छित्यापत्तेः । इ. ष्टापत्तौ वैपरीत्यस्य सुवचत्वाच्च । अस्माभिर्निदर्शनाप्रकरणे वक्ष्यमाणया सरण्या अभेदस्य श्रौतत्वार्थत्वाभ्यामुद्देश्यविधेयभावालिङ्गनानालिङ्गनाभ्यां च रूपकनिदर्शनयोलक्षण्येन सकलव्यवस्थोपपत्तेः । तस्मादत्र वाक्यार्थरूपकमेव, न वाक्यार्थनिदर्शना । तस्याश्चैवमुदाहरणं निर्मातव्यम्
'त्वत्पादनखरत्नानि यो रञ्जयति यावकैः ।
इन्दु चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥' अत्र कोरभेदस्य शाब्दत्वेऽपि क्रिययोरभेदस्याशाब्दत्वात्तस्यैव च समग्रभरसहिष्णुत्वान्निदर्शनैव । ननु यदीदमुदाहरणं निदर्शनायां न स्यात्तदा कथमलंकारसर्वस्वकता तत्प्रकरण उदाहृतमिति चेत्, भ्रान्तेनैव प्रतारितोऽसि । नहि प्रामाणिकेन भवता कदापि परेणानुक्तं किंचिदुच्यते । यदपि रूपके बिम्बप्रतिबिम्बभावो नास्तीत्युक्तं तदपि भ्रान्त्यैव । तथा च सर्वस्वटीकायां विमर्शिन्यामुदाहृतं बिम्बप्रतिबिम्बभावेन रूपकम्'कंदर्पद्विपकर्णकम्बु मलिनैर्दानाम्बुभिाञ्छितं
संलग्नाञ्जनपुञ्जकालिमकलं गण्डोपधानं रतेः । क्षिण्येति । रूपकमुखसंकोचरूपकौपीनमित्यर्थः । निर्लज्जत्वादिति भावः । विशिष्टार्थयोः वाक्यार्थयोः । त्वदुक्त पदार्थनिदर्शनालक्षणमपि नास्तीत्याह-कुवलयेति । वैपरीत्यस्य वाक्यार्थनिदर्शनोच्छित्तेः । स्वमते न कस्याप्युच्छेद इत्याह-अस्माभिरिति । श्रौतत्वेति । यथासंख्येनान्वयः । नन्वेवं तर्हि तस्याः किमुदाहरणमत आह-तस्या. श्शेति । वाक्यार्थनिदर्शनाया इत्यर्थः । याक्कैः अलक्तकरसैः । ननु कौरभेदमादाय वाक्यार्थरूपकमेवास्त्वित्यत आह-तस्यैव चेति । क्रिययोरभेदस्यैव चेत्यर्थः । समग्रेति । मुख्यत्वादित्यर्थः । इदं दीक्षितोक्तम् । भ्रान्तिनैवेति । भ्रान्तेनैवेति मुख्यः पाठः । कंदर्पद्विपेति । सर्वत्र षष्ठीतत्पुरुषः । कम्बु शङ्खः । कलं रमणीयम् । अनो
For Private And Personal Use Only