________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२६
काव्यमाला।
दिमूलस्य स्मरणस्याप्यलंकारत्वमभ्युपेयताम् । न च स्मरणस्य भावत्वमुच्यमानं निर्विषयं स्यादिति वाच्यम् । तस्य व्यज्यमानविषयत्वेनोपपत्तेः । अप्पदीक्षितास्तु
“बिम्बाविशिष्टे निर्दिष्टे विषये यद्यनिहुते ।
उपरञ्जकतामेति विषयी रूपकं तदा ॥' अत्र बिम्बाविशिष्ट इति विषयविशेषणात्
'त्वत्पादनखरत्नानां यदलक्तकमार्जनम् ।
इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः ॥' इति निदर्शनाया निरासः । तत्र विषयस्य मार्जनस्यालक्तकादिरूपबिम्बविशिष्टत्वात् । निर्दिष्ट इति विशेषणान्निगीणविषयायाम् 'कमलमनम्भसि कमले च कुवलये तानि कनकलतिकायाम्' इत्याद्यतिशयोक्तौ नातिव्याप्तिः । अनिहते निषेधास्पष्ट इति विशेषणादपद्भुतौ नातिव्याप्तिः । उपरञ्जकतामाहार्यताद्रूप्यनिश्चयगोचरतामेतीत्यनेन ससंदेहोत्प्रेक्षासमासोक्तिपरिणामभ्रान्तिमत्स्वतिव्याप्तिनिरासः । ससंदेहोत्प्रेक्षयोनिश्चयस्यैवाभावात् । समासोक्तिपरिणामयोर्विषयिताद्रूप्यस्यागोचरत्वात् । समासोक्तौ व्यवहारमात्रसमारोपात् । परिणामे चारोप्यमाणस्यैव विषयतादूप्यगोचरत्वात् । भ्रान्तिमति च सतः कल्पितस्य वा प्रवृत्त्यादिपर्यन्तिकस्वारसिकभ्रमस्यैव निबन्धनेन तस्यानाहार्यत्वात् ।" इत्याहुः । तन्न । 'त्वत्पादनखरत्नानां' इत्यादिनिदर्शनाव्यावृत्त्यर्थ बिम्बाविशिष्टत्वं विषयविशेषणं तावदयुक्तमेव । यद्यत्र 'मुखं चन्द्रः' इत्यादि रूपकान्तर इव सत्यपि श्रौतारोपे नेदं रूपचेति । यत इति शेषः । निविषयमिति । सर्वस्यैवालंकारत्वेन तदन्यत्वाभावादिति भावः । व्यज्यमानेति । व्यज्यमानस्मरणविषयत्वेनेत्यर्थः । नखरत्नानामिति रूपकम् । बिम्बेति । अयं भावः-यथा चन्द्रः स्वतः शुभ्रत्वादनासञ्जनीयधावल्यस्तथा नखा: स्वतोऽरुणत्वादनासञ्जनीयारुणा इति सादृश्येन नखानां चन्द्रस्य च बिम्बप्रतिबिम्बभावः । अलक्तकचन्दनयोरन्यत्र स्ववर्णासञ्जकत्वेन. सः । तथा च बिम्बप्रतिबिम्बभावो यत्र नखालक्तकविशिष्ट एव रञ्जने तत्प्रतिबिम्बभूतचन्द्रचन्दन विशिष्टं पाण्डुरीकरणमुपरञ्जकमिति । निर्दिष्ट इति । उच्चारित इत्यर्थः । तत्र येन यस्य व्यावृत्तिस्तत्क्रमेणाह-सममिति । अगोचरत्वे क्रमेण हेतू आह-समेति । अत्र त्वत्पादेत्यत्र । दा
For Private And Personal Use Only