________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
इदानी लोकेऽस्मिन्ननुपमशिखानां पुनरयं
नखानां पाण्डित्यं प्रकटयतु कस्मिन्मृगपतिः ॥ यथा वा'यस्मिन्खेलति सर्वतः परिचलत्कल्लोलकोलाहलै__ मन्थाद्रिभ्रमणभ्रमं हृदि हरियूथाधिपाः पेदिरे । सोऽयं तुङ्गतिमिङ्गिलाङ्गगिलनव्यापारकौतूहलः
क्रोडे क्रीडतु कस्य केलिरभसत्यक्तार्णवो राघवः ॥' यथा वा'पुरा सरास मानसे विकचसारसालिस्खल
त्परागसुरभीकते पयसि यस्य यातं वयः । म पल्वलजलेऽधुना मिलदनेक भेकाकुले
____ मरालकुलनायकः कथय रे कथं वर्तताम् ॥' श्लिष्टविशेषणाप्येषा दृश्यते'नितरां नीचोऽस्मीति त्वं खेदं कूप मा कदापि कृथाः ।
अत्यन्तसरसहृदयो यतः परेषां गुणग्रहीतासि ॥' समासोक्तिरत्रानुग्राहिकेति तु न वक्तव्यम् । तस्याः प्रकृतालंकारविरुद्वात्मिकात्वेनानुग्राहिकात्वायोगात् । यत्तु 'येनास्यभ्युदितेन चन्द्र गमितः कान्ति रवी तत्र ते युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः' इत्यत्र समासोक्तिरनुग्राहिका' इति मम्मटभट्टरुक्तं तत्र विचार्यते--अत्र विशेषणसाम्यमहिना प्रतीयमानः कापुरुषत्तान्तः किं प्रस्तुत आहोस्तिदप्रस्तुतः । आद्ये समासोक्तेविषय एव नास्ति । 'परोक्तिभैदकैः श्लिष्टैः समासोक्तिः' इति समासोक्तेर्लक्षणस्य तैरेवाभिधानात् । परस्याप्रकृतस्थति तदर्थात् । द्वितीयेऽप्रस्तुतप्रशंसाया नास्ति विषयः । 'अप्रस्तुतप्रशंसा सा या सैव प्रस्तुताश्रया' इति तल्लक्षणात् । प्रस्तुत आश्रयः प्रधानं यस्या इति तदर्थात् । तस्माच्छिष्टविशेषणोपक्षिप्तद्वितीयार्थमात्रं समासोक्तिरित्यभिप्रायेण यथाकथंचित्संगमनीयम् । इत्यर्थः । विकचेति । विकसितकमलपटीत्यर्थः । भेको मण्डूकः । अलिभ्रमरः ।
For Private And Personal Use Only