________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४०२
काव्यमाला।
त्वावगमो घटं प्रति दण्डादेरिवास्तु । न त्वाश्रयत्वावगमः । स तु पुनस्तहृत्तित्वज्ञानाधीनः । इह हि सभङ्गश्लेषस्य शब्दद्वयवृत्तित्वं जतुकाष्ठन्यायेन, अभङ्गस्य चार्थद्वयत्तित्वमेकवृन्तगतफलद्वयवच्च स्फुटमेवेत्येकस्य शब्दालंकारत्वमपरस्यार्थालंकारत्वम् । यद्यपि द्वितीयस्यापि 'प्रतिप्रवृत्तिनिमित्तं शब्दभेदः' इति नये शब्दद्वयवृत्तित्वाच्छब्दालंकारत्वमुचितम्, तथापि शक्ततावच्छेदकानुपूर्व्यभेदादभेदाध्यवसानाच्छब्दहयवृत्तित्वज्ञानं दुःशकम् । अन्यथा 'प्रत्यर्थ शब्दनिवेशः' इति नये पराभिमतोऽर्थश्लेषोऽपि शब्दालंकार एव स्यात् । इत्यलंकारसर्वस्वकारादयः। ___ अयं चोपमेव स्वतन्त्रोऽपि तत्र तत्र सकलालंकारानुग्राहकतया स्थितः सरस्वत्या नवं नवं सौभाग्यमावहन्नानाविधेपु लक्ष्येषु सहृदयैर्विभावनीय इति ।
इति रसगङ्गाधरे श्लेषप्रकरणम् । अप्रस्तुतेन गम्येन वाच्यस्य प्रस्तुतस्योपकरणे समासोक्तिरुक्ता । इदानी तद्वैपरीत्येनाप्रस्तुतप्रशंसोच्यते__ अप्रस्तुतेन व्यवहारेण सादृश्यादिवक्ष्यमाणप्रकारान्यतमप्रकारेण प्रस्तुतव्यवहारो यत्र प्रशस्यते साप्रस्तुतप्रशंसा ।
प्रशंसनं च वर्णनमात्रम्, न तु स्तुतिः । ‘धिक्तालस्योन्नततां यस्य च्छायापि नोपकाराय ।' इत्यादावव्याप्त्यापत्तेः।।
इयं च पञ्चधा-अप्रस्तुतेन स्वसदृशं प्रस्तुतं गम्यते यस्यामित्येका । कार्येण कारणमित्यपरा । कारणेन कार्यमिति तृतीया । सामान्येन विशेष इति चतुर्थी । विशेषेण सामान्यमिति पञ्चमी । आद्या यथा--- 'दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः
करिण्यः कारुण्यास्पदमसमशीलाः खलु मृगाः । येति । एकस्य आद्यस्य । अपरस्य द्वितीयस्य । अयं च श्लेषश्च । इतिः समाप्तौ ॥ इति रसगङ्गाधरमर्मप्रकाशे श्लेषप्रकरणम् ॥
अथ वक्तव्याप्रस्तुतप्रशंसायाः संगतिमाह-अप्रस्तुतेनेति । हरिदिति इन्द्रादय
For Private And Personal Use Only