________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
७६
काव्यमाला ।
1
व्यङ्ग्यान्तरन्यायेनेत्यपरे मन्यन्ते । विभावानुभाव चात्र व्यञ्जको । न त्वेकस्मिन्व्यभिचारिणि ध्वन्यमाने व्यभिचार्यन्तरं व्यञ्जकतयावश्यमपेक्ष्यते । तस्यैव प्राधान्यापत्तेः । वस्तुतस्तु प्रकरणादिवशात्प्राधान्यमनुभवति कस्मिंश्चिद्भावे तदीयसामग्रीव्यङ्गयत्वेन नान्तरीयकतया तनिमानमावहतो व्यभिचार्यन्तरस्याङ्गत्वेऽपि न क्षतिः । यथा गर्वादावमर्षस्य, अमर्षादौ वा गर्वस्य । न चैवं सति गुणीभूतव्यङ्गयत्वापत्तिः । ष्टथग्विभावानुभावाभिव्यक्तस्य, अत एव नान्तरीयकस्य भावस्य [भावान्तरगुणीभूतस्यैव ] • गुणीभूतव्यङ्ग्यव्यपदेशहेतुत्वात् । विभावस्त्वत्र व्यभिचारिणो निमित्तकारणसामान्यम् । न तु रसस्येव सर्वथैवालम्बनोद्दीपने अपेक्षिते । यदि तु क्वचित्संभवतस्तदा न वार्यैते । हर्षादयस्तु —- हर्षस्मृतिव्रीडामोहधृतिशङ्काग्लानिदैन्यचिन्तामदश्रमगर्वनिद्रामतिव्याधित्रास सप्तविबोधामर्षावहित्थोग्रतोन्मादमरणवितर्कविषादौत्सुक्यावेगजडतालस्यासूयापस्मारचपलताः । प्रतिपक्षकृत धिक्कारादिजन्मा निर्वेदश्चेति त्रयस्त्रिंशव्यभिचारिणः । गुरुदेवनृपपुत्रादिविषया रतिश्चेति चतुस्त्रिंशत् । एतेन वात्स - ल्याख्यं पुत्राद्यालम्बनं रसान्तरंमिति परास्तम् । उच्छृङ्खलताया मुनिव चनपराहतत्वात् ।
तत्र
इष्टायादि जन्मा सुखविशेषो हर्पः ।
Acharya Shri Kailassagarsuri Gyanmandir
पादितमेतदधस्ताद्रन्थकृता । सापि तद्वतानां तेषां तथाभिव्यक्तिरपि । व्यङ्कयान्तरेति । रसापेक्षया भिन्नं यद्व्यङ्गयं वस्त्वलंकारादि तद्रीत्येत्यर्थः । तथा च रसापेक्षयापकर्षः सूचितः । अत्र भावे । तस्यैव व्यभिचार्यन्तरस्य । प्रकरणादीनां तात्पर्ये नियामकत्वेन न तदापत्तिरित्याशयेन सिद्धान्तमाह - वस्तुतस्त्विति । तदीयेति । . प्रधानभावीयेत्यर्थः । नान्तरीयकत्वे हेतुरयम् । अत एवाग्रे 'अत एव नान्तरीयकस्य * इति वक्ष्यति । तनिमानमिति । क्रशिमानमित्यर्थः । विनिगमनाविरहादाह - अम र्षादौ वेति । एवं सति व्यभिचार्यन्तरस्य प्रधानभावेऽङ्गत्वे सति । भावशरीरनिविहर्षादीनाह - हर्षादय इति । एतेन पुत्रादिविषयर तेर्मुनिना भावत्वंगणनेनेत्यर्थः । तदाह - उच्छृङ्खलति । तत्र हर्षादीनां मध्ये | देवेत्यादि उत्पत्त्यन्तौ 'विभावो यत्र
।
A
For Private And Personal Use Only