________________
Shri Mahavir Jain Aradhana Kendra
तदुक्तम्
यथा
www. kobatirth.org
-
रसगङ्गाधरः ।
उदाहरणम्
'अवधौ दिवसावसानकाले भवनद्वारि विलोचने दधाना । अवलोक्य समागतं तदा मामथ रामा विकसन्मुखी बभूव ॥ अत्रावधिकाले प्रियागमनं विभावः । सुखविकासोऽनुभावः । संस्कारजन्यं ज्ञानं स्मृतिः ।
Acharya Shri Kailassagarsuri Gyanmandir
'देवभर्तृ गुरुस्वामिप्रसादः प्रियसंगमः । मनोरथाप्तिरप्राप्यमनोहरधनागमः । तथोत्पत्तिश्च पुत्रादेर्विभावो यत्र जायते । नेवक्त्रप्रसादश्च प्रियोक्तिः पुलकोद्गमः ॥ अश्रुस्वेदादयश्रानुभावा हर्ष तमादिशेत् ॥' इति ।
'७७
'तन्म मन्दहसितां श्वसितानि तानि सा वै कलङ्कविधुरा मधुराननश्रीः । अद्यापि मे हृदयमुन्मदयन्ति हन्त सायंतनाम्बुजसंहोदरलोचनायाः ॥' चिन्ताविशेषोऽत्र विभावः । भ्रून्नतिगात्रनिश्चलत्वादय आक्षेपगम्या अनुभावाः । यद्यप्यत्रास्या एव स्मृतेः संचारिण्या नायिका रूपस्य विभावस्य हन्तपदगम्यस्य हृदयवैकल्यरूपानुभावस्य संयोगाद्विप्रलम्भरसाभिव्यक्ते रसध्वनित्वं शक्यते वक्तुम् । तथापि स्मृतेरेवात्र पुरः स्फूर्तिकत्वाच्चमत्कारित्वाच्च तद्ध्वनित्वमुक्तम् । तदादेर्बुद्धिस्थप्रकारावच्छिन्ने शक्तिरिति नये. बुद्धेः शक्यतावच्छेदकानुगमकतया न वाच्यता संस्पर्शः । बुद्धिस्थत्वं शक्यतावच्छेदकमिति नयेऽपि स्मृतित्वेन स्मृतेर्व्यक्ति वेद्यतैव ।
For Private And Personal Use Only
जायते, नेत्रेत्याद्युक्ता अनुभावा यत्र जायन्ते तं हर्षमादिशेदित्यर्थः । तदा अवधिकाले । अथ हर्षानन्तरम् । श्रीरित्यये चेति शेषः । तद्धनित्वं भावध्वनित्वम् । पूर्वमते - स्मृति-, स्वेन स्मृतेर्वाच्यत्वात्कथं भावध्वनित्वमत आह- बुद्धेरिति । शक्यतावच्छेदकतावच्छेदकस्येत्यर्थः । द्वितीयमते बुद्धिस्थत्वस्य वाच्यत्वेऽपि न स्मृतित्वस्य तत्त्वमित्याह - स्मृ