________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः। पूर्णत्वाभावे । अथ तदन्तिकगमनस्य लक्षणावेद्यत्वेऽपि रमणस्य फलांशस्य लक्ष्यशक्तिमूलध्वननवेद्यत्वमव्याहतमेवेति चेत्, 'अधमत्वमप्रकृष्टत्वं तच्च जात्या कर्मणा वा भवति । तत्र जात्यापकर्ष नोत्तमनायिका नायकस्य वक्ति' इत्यादिना संदभैण भवतैवार्थापत्तिवेद्यतायाः स्फुटं वचनात् । अन्यलभ्यस्य च शब्दार्थताया अस्वीकृतेः । अन्यच्च यथाकथंचिदङ्गीकुरु वात्र व्यञ्जनाव्यापार तथापि न तवेष्टसिद्धिः । वाच्यानां निःशेषच्युतचन्दनस्तनतटत्वादीनामधमत्वस्य च त्वदुक्तरीत्या प्रकारान्तरेणानुपपद्यमानतया दूतीसंभोगमात्रनिष्पाद्यत्वेन गुणीभूतव्यङ्गचत्वप्रसङ्गात् । एवं चोपपत्तिविरोधोऽपि स्फुटतर एव । तस्माद्वाच्यार्थसाधारण्यमेवोचितमतिविदग्धनायिकानिरूपितानां विशेषणवाक्यार्थानाम् । तथा हि 'अयि बान्धवजनस्याज्ञातपीडागमे स्वार्थपरायणे स्नानकालातिक्रमभयवशेन नदीमदीयप्रिययोरन्तिकमगत्वैव वापी स्नातुमितो ममान्तिकाद्गतासि न पुनस्तस्य परवेदनानभिज्ञतया दुःखदातृत्वेनाधमस्यान्तिकम् । यतो निःशेषच्युतचन्दनं स्तनयोस्तटमेव नोरःस्थलम् । वापीगतबहुलयुवजनत्रपापारवश्यादंसद्वयलग्नाग्रस्वस्तिकीकृतभुजलतायुगलेन तटस्यैवोन्नततया मुमते तत्सूपपादमिति सूचितम् । त्वदुक्तेति । तटादिघटितत्वरूपयेत्यर्थः । निषेधस्येति । यथाक्रममन्वयः । उन्मीलिते प्रकटिते । कर्टविशेषणं लठन्त इति । तदनुपपत्त्यधीन उल्लासो यस्य विरोधिलक्षणया पूर्णत्वाभावस्य तत्र यथा न व्यञ्जनावेद्यतेत्यर्थः । लक्ष्येति । लक्ष्यं तदन्तिकगमनं तस्य या शक्तिः सामर्थ्य तन्मूलं यद्ध्यञ्जनं तद्वेद्यत्वमित्यर्थः । आदिना 'नापि स्वापराधपर्यवसायिदूतीसंभोगादिहीनकर्मा तिरिक्तेन कर्मणा तादृशं हि दूतीप्रेषणात्प्राचीनं सर्व सोढमेवेति नोद्धाटनाहेमन्यथा स्वयं दृतीसंप्रेषणानुपपत्तेः' इत्यादि परिग्रहः । तस्यापि रमणस्यापि । ननु तद्वद्यत्वेऽपि व्यञ्जना कुतो नात आह-अन्येति । 'अनन्यलभ्यो हि शब्दार्थः' इति न्यायादिति भावः । यथाकथंचिदिति । अर्थापत्तिप्रमाणस्यातिरिक्तस्याभावादिति भावः । अत्र रमणे । संभोगमात्रेति । तदन्येन वाच्यस्य सिद्धेरेवाभावादितिभावः । उपसंहरति-एवं चेति। उक्तरीत्या गुणीभूतव्यङ्गत्वप्रसङ्गे चेत्यर्थः । एवं चात्र तदनुरोधेन तथोक्तावुपपत्तिविरो
धवत्तत्र तदनुरोधत्यागेनासाधारण्यप्रतिपादनं तद्विरुद्धमेव तदाह-अपीति । कथं तर्हि • तस्य व्यङ्गयत्वं प्रकाशाद्युक्तमाह-तस्माद्वाच्याति।वापीस्नानेत्यर्थः । निरूपितेति । बोधितेत्यर्थः । गमे इत्यन्तव्याख्या स्वार्थेति । अन्तिकमित्यत्र गतासीत्यनुषङ्गः । एवं
For Private And Personal Use Only