________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९२
काव्यमाला।
एतस्यैव किंचित्पदव्यत्यासे ब्रह्माण्डस्योपमेयतायां चायमेव दोषः ।
'द्राक्षेव मधुरं वाक्यं चरितं कौमुदी यथा । सदैवाणि चेतांसि सुधेव सुमहात्मनाम् ॥' 'वामाकल्पितवामाङ्गो भासते भाललोचनः ।
शम्पया संपरिष्वक्तो जीमूत इव शारदः ॥' अत्र जीमूतगतो भालस्थलोचनप्रतिबिम्बो नोपात्त इति न्यूनत्वम् । 'भगवान्भवः' इति कृते तु बिम्बस्यैवाभावान्न प्रतिबिम्बापेक्षेति साधुः ।
'विष्णुवक्षःस्थितो भाति नितरां कौस्तुभो मणिः ।
अङ्गारक इवानेकतारके गगनाङ्गणे ॥' अत्र तारकाणां बिम्बाभावादाधिक्यम् । 'विष्णोर्वक्षसि मुक्तालिभासुरे भाति कौस्तुभः' इत्यर्धे तु न दोषः । अत्र विशेषणविशेषणयोर्मुक्तालितारकागणयोर्बिम्बप्रतिबिम्बभावेन वक्षोगगनाङ्गणयोर्विशेषणयोबिम्बप्रतिबिम्बभावः । तन्मूला चोपमा ।
'रराज राजराजस्य राजहंसः करस्थितः ।
हस्तनक्षत्रसंसक्त इव पूर्णी निशाकरः ॥' अत्र रराजेति प्रतिपाद्ये भूतकालावच्छिन्नक्रियाविशेषे राजहंसस्यान्वय इव न निशाकरस्येत्यनुपपद्यमानकालघटितत्वं धर्मस्य ।
यथा वा'रणाङ्गणे रावणवैरिणो विभोः शराः समन्ताद्वलिता विरेजिरे । निदाघमध्यंदिनवर्तिनोऽम्बरे सहस्रभानोः प्रखराः करा इव ।।'
सुपचेलिमं अत्यन्तपक्कम् । आदिकारणेति । 'अप एव ससर्जादौ तासु बीजमवासृजत्' इति श्रुतेस्तत्त्वमिति भावः । अत्र प्रमाणत आननुरूप्यम् । तयोरत्यन्तवैलक्षण्यात् । एतत्पोषकमपि सुषचेलिममिति विशेषणम् । पक्कस्यात्यन्तसूक्ष्मत्वात् । किंचि. स्पदेति । इवप्लवत्पदयोरित्यर्थः । 'सरसीव समाभाति प्लवब्रह्माण्डमण्डलम्' इति यावत् । अयमेव प्रमाणतोऽननुरूपताख्य एव। द्राक्षेति । अत्र पूर्वाध लिङ्गोदाहरणम् । उत्तरार्ध लिङ्गसंख्योदाहरणम् । वामेति । वामया पार्वत्या कल्पितं स्वीकृतं वामानं यस्य सः । शम्पया विद्युल्लतया । जोमूतो मेघः । राजराजस्य कुबेरस्य । न निशाकरस्यति । तदीयक्रियाविशेषस्य वर्तमानत्वात् । निशाकरस्याकल्पस्थायित्वात् । एवमग्रे. ऽपि बोध्यम् । धर्मस्य क्रियाविशेषस्य । अस्यैवोदाहरणान्तरमाह-यथा वेति । एव
For Private And Personal Use Only