________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९२
काव्यमाला।
नराकतिरिवाम्बुधिगुरुरिव क्षमामागतो
नुतो निखिलभूसुरैर्जयति कोऽपि भूमीपतिः ॥' अत्र राजगतानां द्विनेत्रत्वादीनां वासवादितादात्म्यविरोधिनां विरोधनिवर्तनाय विषयिषु वासवादिष्वारोपेण साधारणीकरणम् । न चात्रोपमा शक्यनिरूपणा । द्विनेत्रत्वादीनामुक्तेर्निप्प्रयोजनकत्वापत्तेः । न चोपमाया निष्पादकं तेषां साधारण्यम् । तदभावेऽपि परमैश्वर्यादिभिः प्रतीयमानस्तस्या निष्पत्तेः । असुन्दरत्वादुपमानिप्पादकत्वेन कवेरनभिप्रेतत्वाच्च । नात्र द्विनेत्रत्वादिभिर्धर्मेसिवादिसादृश्यं राज्ञः कवेरभिप्रायविषयः । एवं द्वितीयत्वादीनां चन्द्रादिप्वारोपोऽप्युपमायां सत्यामनर्थक एव स्यात् । अभेदप्रतिपत्तौ तु सहस्रनेत्रेण सहस्रकरेण विधिसृष्टावेकेन वपुर्विहीनेन जलाकारेण स्वर्गगतेन च तेन तेन कथमस्याभेदः स्यादिति प्रतिकूलधियमपसारयतां विषयिगतानां द्विनेत्रत्वाद्यारोपाणामस्त्येवोपयोगः । अत्रैवेवशब्दस्याभावे दृढारोपं रूपकम् । विषयिगतविशेषणानामभावे उपमा । उभयेषामेकतरस्याप्यभावे शुद्धरूपकमिति विवेकः। एवं स्वरूपोत्प्रेक्षा दिगुपदर्शिता । अथ हेतूत्प्रेक्षा । यथा
'त्वत्प्रतापमहादीपशिखाविपुलकजलैः ।
नूनं नमस्तले नित्यं नीलिमा नूतनायते ॥' अत्र नीलिमासामानाधिकरण्येनोत्प्रेक्षितस्य हेतुत्वेनोत्प्रेक्षणम् । 'कजललेपनैः' इति कृते इयमेव क्रियाहेतृत्प्रेक्षा । रोपेणेति तदर्थः । अतियुक्त पाठे तु स एवार्थः । स आरोपेणेत्यग्रे योज्यः । ननूपमैवात्रास्तु इत्याशङ्कते-न चेति । साधेति । उक्तरोत्येति भावः । तस्या उपमायाः। ननपात्तधर्माभावे प्रतीयमानादरोऽत आह-असुन्दरेति । विच्छित्त्यजनकत्वादित्यर्थः । उक्तधर्मस्येति । उक्तमेव विशदयति-एवमिति । राजसदृशस्य द्वितीयस्य । सत्त्वाद्राज्ञि स्वारसिकं द्वितीयत्वमित्याशयेनाह-चन्द्रादीति । ननुत्प्रेक्षापक्षेऽपि तदुक्तिवैयर्थ्यमत आह-अभेदेति । वासवादीत्यादिः । करेण किरणेन । तेन तेन वासवादिना । अस्य राज्ञः । उभयाभावस्यैकस्मिन्नपि सत्त्वादाह-एकतरेति । उपसंहरति-एवमिति । त्वदिति । राजानं प्रति कव्युक्तिः । उत्प्रेक्षितस्य कज्जलस्य । हेतुत्वेनेति । नूतनीकरण इति भावः । हेतूत्प्रेक्षेति । नीलिम्नः
For Private And Personal Use Only