________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
४
काव्यमाला |
नोरमायामाकुल्यकार्षुः । सा च प्रक्रियाप्रकाशकृतां पौत्रैरखिलशास्त्र महार्णवमन्याचला[य]मानसा[ना]मस्मद्गुरुपण्डितवीरेश्वराणो (णां) तनयैर्दृषितापि स्वमतिपरीक्षार्थ पुनरस्माभिर्निरीक्ष्यते । तत्र तावत्सार्वधातुकमपिदिति सूत्रगकौस्तुभवद्भिरुपहसनीयमर्थं निरूपयताम्, तथाणुदित्सूत्रगत कौस्तुभेक्षणं स्वव्युत्पत्तिपाटवमुहिरताम् भवतेर इति सूत्रगतमनोरमायांयमानानां गुरुद्वेषदूषितमतीनां यद्यपि पुरुषायुषेणापि न शक्यन्ते गणयितुं प्रमादास्तथापि दित्रेण कानपि कुशाग्रीयधिषणेषु निरूपयामः ।" इत्यादि वर्तते.
-इत्यादिना संख्या-इत्यर्थस्य निर्णयेन विल-शपः प्रवृत्ति सम
(१०) यमुनावर्णनम् -- गद्यनिबद्धोऽयं ग्रन्थो नाद्याप्युपलब्ध: रसगङ्गाधर उदाहृतानि द्वित्राणि गद्यान्यस्य समुपलभ्यन्ते.
(११) लक्ष्मीलहरी - काव्यमालायां मुद्रितैव. ( १२ ) सुधालहरी - काव्यमालायां मुद्रितैव.
(१३) रसगङ्गाधरः - अयं पण्डितजगन्नाथस्य मुख्यो ग्रन्थः, किंतु सर्वत्रासमाप्त एव लभ्यते. अद्यावधि दृष्टेष्वस्माभिर्नवसु पुस्तकेष्वेकमप्युत्तरालंकारप्रकरणं नातिक्रामति पण्डितराजात्स्वल्पकालानन्तरं समुत्पन्नेन नागेशभट्टेनाप्ययं ग्रन्थ उत्तरालंकारप्रकरणान्तमेव प्राप्तः, यतस्तत्प्रणीता रसगङ्गाधरटीकाप्युत्तरालंकारप्रकरणपर्यन्तमेवास्ति. अतः पञ्चाननात्मकः संपूर्णोऽयं ग्रन्थः कदाचिदुपलप्स्यत इति दुराशा - मात्रम् ग्रन्थसमाप्तिं कर्तुमपारयन्मध्य एवं पण्डितराजः परलोकं गत इत्यपि वक्तुं न युज्यते. यतश्चित्रमीमांसाखण्डनमनेन रसगङ्गाधरानन्तरं प्रणीतमिति तत्त्रारम्भे स्फु टमस्ति. केवलमेतावदनुमीयते - अप्पदीक्षित द्वेषेण चित्रमीमांसानुकरणप्रवृत्तः पण्डित - राजोऽपि स्वग्रन्थं चित्रमीमांसावदसमाप्तमेव स्थापितवान् चित्रमीमांसा तु बुद्धिपूर्वमे• वाष्पदीक्षितेन समाप्तिं न नीतेति तत्समाप्तिस्यश्लोकतो ज्ञायते.
Acharya Shri Kailassagarsuri Gyanmandir
एवं त्रयोदशग्रन्थाः पण्डितराजप्रणीता ज्ञायन्ते. शशिसेना. पण्डितराजशतकं चेत्यन्यदपि ग्रन्थद्वयं पण्डितराजप्रणीतमस्तीति केचिदुच्यते.
(१) अश्वघाटी - रतिमन्मथ- वसुमतीपरिणयकर्ता तऔरनगरवासी जगन्नाथः, (२)
१. मनोरमा २. पुस्तकपञ्चकमस्माभिः साक्षाद्दृष्टम्, पुस्तकचतुष्टयस्य त्वन्तिमा परिस्मन्मित्रैः काश्यादि नगरेभ्यो लिखित्वा प्रहिता दृष्टा. ३. 'नामनाम घनश्यामं धाम तामरसेक्षणम् । पण्डितेन्द्रो जगन्नाथशर्मा निर्माति कौतुकम् ॥', 'रसगङ्गाधरे चित्रमीमांसाया मयोदिताः । ये दोपास्तेऽत्र संक्षिप्य कथ्यन्ते विदुषां मुदे ॥', 'सूक्ष्मं विभाव्य मयका समुदीरितानामप्पय्यदीक्षितकृताविह दूषणानाम् । निर्मत्सरो यदि समुद्धरणं विदध्यादस्याहमुज्ज्वलमतेश्वरणौ वहामि ||' इति चित्रमीमांसाखण्डनप्रारम्भश्लोकाः. ४. 'अप्यर्धचित्रमीमांसा न मुदे कस्य मांसला । अनूरुरिव तीक्ष्णांशोरन्दुरिव धूर्जटेः ॥' अयं चित्रमीमांसासमाप्तौ श्लोकः ५. काव्यमालाया द्वितीयेऽङ्के प्राणाभरणप्रारम्भटिप्पणेऽश्वघाटी रतिमन्मथं वसुमतीपरिणयं चेति ग्रन्थत्रयं पण्डित - राजप्रणीतग्रन्थनाममालायां भ्रमेण लिखितमासीदिति ज्ञेयम्.
For Private And Personal Use Only