________________
Shri Mahavir Jain Aradhana Kendra
२९८
www. kobatirth.org
काव्यमाला |
Acharya Shri Kailassagarsuri Gyanmandir
तृतीया यथा
'चपला जलदान्च्युता लता वा तरुमुख्यादिति संशये निमनः । गुरुनिःश्वसितैः कपिर्मनीषी निरणैषीदथ तां वियोगिनीति ॥' एषु संशयेषु मञ्जूषादिगतकटकादिष्विवालंकारव्यपदेशः । एवं च - 'तं दृष्टवान्प्रथममदूतधैर्यवीर्यगाम्भीर्यमक्षणविमुक्तसमीपजानिम् । वीक्ष्याथ दीनमबलाविरहव्यथार्थ
रामो न वायमिति संशयमाप लोकः ॥'
इत्यत्रापि सत्यपि चमत्कारे सादृश्यामूलत्वाभावान्न संशयस्यालंकारत्वम् । एवमारोपमूलोऽयं संदेहालंकारः । अध्यवसानमूलोऽपि दृश्यते ।
यथा
'सिन्दूरैः परिपूरितं किमथवा लाक्षारसैः क्षालितं
लिप्तं वा किमु कुङ्कुमद्रवभरैरेतन्महीमण्डलम् । संदेहं जनयन्नृणामिति परित्रातत्रिलोक स्त्विषां
व्रातः प्रातरुपातनोतु भवतां भव्यानि भासांनिधेः ॥' अयं च संशयः सवितृविषयककविरतिपरिपोषकतया कामिनीकरगतकङ्कणादिवि मुख्यतयालंकृतिव्यपदेश्यः । अत्र च विवक्षितविवेचने क्रियमाणे किरणवा सिन्दूरत्वादिकोटिकः संशयः पर्यवस्यति । स च न सारोपः । विषयविषयिणोस्तदनुकूलविभक्तेरभावात् । अतः सिन्दूरत्वा[विना ] मध्ये प्रतिपादनात्तद्गर्भत्वम् । अत एव तृतीयाद्भेदः । कपिर्हनूमान् । वियोगिनीति | श्रीरामचन्द्रवियुक्ता सीतेत्यर्थः । नन्वेषूदाहरणेषु संशयस्यैव प्राधान्येनान्यानुपस्कारकत्वात्कथमलंकारत्वमत आह- एष्विति । तथा च तद्वत्तद्योग्यतामात्रेण गौणस्तद्व्यवहार इति भावः । एवं च उक्तरीत्या संशयलक्षणपर्यवसाने च । तं श्रीरामम् । प्रथमं संयोगदशायाम् । अद्भुतेति बहुव्रीहिः । अक्षणेति । न क्षणं विमुक्ता समीपप्रदेशाज्जाया सीता येनेत्यर्थः । अथ रावणकृत सीतापहारोत्तरम् । अस्य संशयस्य विप्रलम्भरोषवत्त्वादाह – सत्यपीति । त्रिविधस्याप्यस्य द्वैविध्यमाह - एवमिति । द्वयोरुपादानादिति भावः । भासांनिधेः सूर्यस्य । पूर्वतो भेदान्तरमाह - अयं चेति । नन्वत्र महीमण्डलस्योपादानात्सारोपत्वमेवात आह-अत्र चेति । विवेति । तात्प'त्यर्थः । नन्वेवमपि किरणत्रातस्योपादानात्सारोपात्वमेवात आह-विषयेति । तदिति । आरोपेत्यर्थः । तथा च तुल्यत्वेनानुपादानमिति भावः । उपसंहरति - अत
For Private And Personal Use Only