________________
Shri Mahavir Jain Aradhana Kendra
आद्या यथा
www. kobatirth.org
रसगङ्गाधरः ।
२५७
मानविरोधकेति । उत्प्रेक्षाव्यावृत्तये समबलेति समानभासक सामग्रीत्वार्थकम् । एतद्विशेषणद्वयप्राप्तस्यैवानेकत्वस्य स्फुटत्वार्थे नानेति । स्थाणुर्वा पुरुषो वेति लौकिकसंशयनिवृत्तये रमणीयेति । चमत्कारिणीत्यर्थः । एतच्च विशेषणं सामान्यालंकारलक्षणप्राप्तमेव । एवमुपस्कारकत्वमपि बोध्यम् । एतद्विशेषणद्वयस्य सादृश्यमूलत्वस्य चाभावे संशयमात्रमेव । यद्वा 'सादृश्यहेतुकानिश्चयसंभावनान्यतरभिन्ना धी रमणीया संशयालंकृतिः' । सा च शुद्धा निश्चयगर्भा निश्चयान्ता चेति त्रिविधा ।
ww
Acharya Shri Kailassagarsuri Gyanmandir
'मरकतमणिमेदिनीधरो वा तरुणतरस्तरुरेष वा तमालः । रघुपतिमवलोक्य तत्र दूरादृषिनिकरैरिति संशयः प्रपेदे ॥' द्वितीया यथा
'तरणितनया किं स्यादेषा न तोयमयी हि सा
मरकतमणिज्योत्स्ना वा स्यान्न सा मधुरा कुतः । इति रघुपतेः कायच्छायाविलोकन कौतुकैर्वनवसतिभिः कैः कैरादौ न संदिदिहे जनैः ॥'
तत्रापि तयोस्तुल्यबलस्य सत्त्वादत आह- समानेति । तत्र तु विधेयांशे भासक सामग्री उत्कटेति भावः । नन्वेवं नानेतिमात्रं व्यर्थमत आह-- एतदिति । भासमानेति समबलेत्येतदित्यर्थः । अनेकेति । अनेकधर्मकस्य संशयस्येत्यर्थः । एतदिति । रमणीयत्वोपस्कारकत्वद्वयेत्यर्थः । ननु संशये विरोधो न भासते । मानाभावात् । किं त्वविरोधित्वज्ञानाभावविशिष्टनानाकोटिकज्ञानमेव संशय इति कथमुक्तलक्षणमत आहयद्वेति । अन्यतरत्रोभय भेदसत्त्वात्तथोक्तौ तत्रातिप्रसङ्गापत्तेराह - अन्यतरेति । तथा च संभावना भिन्नत्वे सति निश्चयभिन्नत्वमित्यर्थलाभान्न रूपकोत्प्रेक्षादावतिप्रसङ्ग इति भावः । तत्रालिनेत्रं वेति वाक्याद्विरोधभानवादिमतेऽलित्ववानयमलित्वविरुद्ध नेत्रत्ववानिति विशिष्टवैशिष्टयन्यायेन, एकत्र द्वयमिति न्यायेन वा बोधः । अलिशब्दस्य च वाशब्दसमभिव्याहारे उभयत्रान्वयः । व्युत्पत्तिवैचित्र्यात् । केचित्तु वाशब्दद्वयवलालित्वविरुद्ध नेत्रत्ववानयं नेत्रत्वविरुद्धालित्ववानिति बोधमाहुः । तदभानवादे तु अलित्ववानयं नेत्रत्ववानिति बोधः । समुच्चये त्वेतन्मतेऽविरोधमानमङ्गीकार्यमिति दिक् । मरकतेति । व्याख्यातं प्राक् । इति पूर्वार्धोक्तः । प्रपेदे प्राप्तः । तरणीति । कालिनदीत्यर्थः । सा तज्ज्योत्स्ना । इयं तु मधुरेति भावः । वसतिर्वासः । अत्र निश्वयस्य
३३
For Private And Personal Use Only