________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
सरसादृश्योक्तिरसंगता स्यात् । यतो ह्यम्बुजतादात्म्यसाधकं दन्तालिकान्तीनां केसरतादात्म्यं न तु केसरसादृश्यम् । उपमितसमासे तु वदनाम्बुजयोर्धर्मिणोरौपम्ये केसरदन्तालिकान्तीनामपि तद्धर्माणामौपम्योक्तिरुचितैव । अतोऽधिकरणतावच्छेदकोपमामादाय वाचकधर्मलुप्तोदाहृता । विधेयतावच्छेदिका तु पूर्णेव । वाचकोपमेयलुप्ता क्यज्गता धर्मोपमानवाचकलुप्ता समासगा च यथा
'तया तिलोत्तमीयन्त्या मृगशावकचक्षुषा ।
___ममायं मानुषो लोको नाकलोक इवाभवत् ॥' तिलोत्तमीयन्त्येति तिलोत्तमामिवात्मानमाचरन्त्येत्याचारार्थके क्यचि तिलोत्तमापदस्य तिलोत्तमासादृश्ये लाक्षणिकतया वाचकस्य स्फुटत्वेन प्रतीयमानतया आत्मन उपमेयस्य चानुपादानाल्लोपः । स्वयं तु सा नोपमेया । आचारकर्मण उपमानस्य तिलोत्तमारूपस्य तत्कामुपमेयायामुपमानत्वासंगतेः । अत आत्मैवात्रोपमेयतयोन्नेयः। मृगचक्षुषेति मृगस्य चक्षुषी इव चक्षुषी अस्या इति 'सप्तम्युपमानपूर्वस्य' इति समासोत्तरपदलोपौ । मृगपदस्य मृगचक्षुःसदृशलाक्षणिकत्वपक्षे सत्तेविशिष्टार्थतावाचकपक्षेऽपि स्वस्वमात्रबोधकपदाभावात्रयाणां लोपः । इति पञ्चविंशतिरुपमाभेदाः।
इहान्यानपि भेदानन्ये निगदन्ति–वाचकलुप्ता षड्डिधोपवर्णिता । 'कर्तर्युपमाने' इति णिनौ सप्तम्यपि दृश्यते । कोकिल इवालपति कोकिलालापिनीति । तथाष्टम्यपि-'इवे प्रतिकृतौ' इति कनि 'लुम्मनुष्ये' इति लुपि. चञ्चेवेत्यर्थे 'चञ्चा पुरुषः सोऽयं यः स्वहितं नैव जानीते इत्यत्र । नवम्यपि—आचारक्विपि पदान्तरेण प्रतिपादिते समाने धर्म दृश्यते । 'आह्लादि वदनं तस्या शरद्राकामृगाङ्कति' इत्यादौ । त्यामित्यर्थः । वच्छेदिका विति । उपमेति शेषः । कान्तयः केसरा इव काशन्ते इ. त्यत्रत्येति भावः । वाचकस्येति । इवशब्दस्येत्यर्थः । उपमेयानुपादाने हेतुमाहस्फुटत्वेनेति ।स्वयं त्विति। तिलोत्तमीयन्तीति बोध्येत्यर्थः । तत्कामाचारकाम् । तयोः समानरूपस्य तत्र तन्त्रत्वादिति भावः । शरद्राकेति । शारदपूर्णिमाचन्द्र इवा
For Private And Personal Use Only