________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
४३१ त्वदुक्तविरोधाभासलक्षणातिप्रसङ्गस्यानिवारणात् । नहि लक्षणे विरोधोत्थापकनिवर्तकयोरेकवृत्तिवेद्यत्वमेकजातीयवृत्तिवेद्यत्वं वा विवक्षितम् । तथा सति 'कुसुमानि शराः' इत्यादौ प्राचीनरीत्याव्याप्तिप्रसङ्गादिति चेत् विरोधस्यात्र प्रतिभानेऽपि कविसंरम्भागोचरत्वेनाचमत्कारित्वात् । __ अयं च विरोधालंकारः कुवलयानन्दकता उत्प्रेक्षाशिरस्कोऽप्युदाहृतः। यथा-- 'प्रतीपभूपैरिव किं ततो भिया विरुद्धधर्मेरपि भेत्ततोज्झिता।
अमित्रजिन्मित्रजिदोजसा स यद्विचारहक्चारगप्यवर्तत ॥” इति । विरोधप्रतीत्यनन्तरं यत्रार्थान्तरप्रतिपत्त्या विरोधस्य समाधानं तत्र विरोधाभास इप्यते । यथा-'रिपुराजिरसभावभञ्जनोऽप्यरिपुराजिरसभावभञ्जनः' इत्यादौ । इह तूत्प्रेक्षया विरोधसमाधानात्मिकया मुखस्थितया विरोधस्योत्थानमेव भग्नमिति कथमनुत्तिष्ठन्नेव विरोधश्चमत्कारमूलमलंकारभावं वहेत् ।
इति रसगङ्गाधरे विरोधप्रकरणम् । अथ विभावना
कारणव्यतिरेकसामानाधिकरण्येन प्रतिपाद्यमाना कार्योत्पत्तिविभावना।
तदुक्तम्-'क्रियायाः प्रतिषेधेऽपि फलव्यक्तिविभावना' इति । क्रियाशब्देनात्र कारणं विवक्षितम् । अत्र कारणव्यतिरेकसामानाधिकरण्येन कार्योत्पत्तौ निबध्यमानायामापाततो विरोधः प्रतिभासमानोऽपि तदितरकारणकल्पनया निवर्तते । यथाइति जयदेवोक्तो विरोधो विरोधाभास एवेति बोध्यम् । अलंकारभावं वहेदिति । अत्रेदं चिन्त्यम्-प्रतीपभपैरित्यत्र हि विरुद्धधर्मगततया स्वाश्रयभेदकत्वत्यागोत्प्रेक्षायां विरुद्धतयावभासमानपदार्थानां श्लेषभित्तिकाभेदाध्यवसायेनाविरुद्धतादात्म्यापनानां सहवासो निमित्तम् । निमित्तप्रतिपादकं चोत्तरार्धम् । विरोधभानमन्तरेण विरुद्धधमैरपीत्याद्युत्प्रेक्षाया अनुत्थानाच्च । एवं च निमित्तांशे विरोधालंकारमुपजीव्यैव विरोधत्यागो. प्रेक्षा अर्थान्तरानुगृहीता । पश्वात्तत्साधनत्वेन स्थितेत्युत्प्रेक्षाङ्गमत्र विरोध इति ॥ इति रसगङ्गाधरमर्मप्रकाशे विरोधप्रकरणम् ।।
For Private And Personal Use Only