________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः।
२४९
समासगो यथा
'महासपुत्रस्य श्रावंश्रावं वचःसुधाम् ।
उप(अभिमन्युसुतो राजा परां मुदमवाप्तवान् ।' व्यधिकरणो यथा--- 'अहीनचन्द्रा लसताननेन ज्योत्स्नावती चापि शुचिस्मितेन ।
एषा हि योषा सितपक्षदोषा तोषाय केषां न महीतले स्यात् ॥' अत्र सर्वेषामेव तोषाय स्यादित्यनेन विरहिजनतोषजनकत्वमपि लभ्यते । तच्चारोप्यमाणशुक्लपक्षरजन्याः स्वात्मनाबाधितं योषारूपेण तु संगच्छत इति भवति परिणामः । स च परस्परसापेक्षबहुसंघात्मकतया सावयवः । तत्राद्यार्धगतौ द्वाववयवौ व्यधिकरणौ द्वितीयार्धगतश्चैकः समानाधिकरणः। यच्चाप्पदीक्षितै।यधिकरण्येन परिणामे उदाहृतम्'तारानायकशेखराय जगदाधाराय धाराधर
च्छायाधारककंधराय गिरिजासङ्गैकशृङ्गारिणे । नद्या शेखरिणे दृशा तिलकिने नारायणेनास्त्रिणे
नागैः कङ्कणिने नगेन गृहिणे नाथाय सेयं नतिः ॥' मन्युसुतः परीक्षितः । आननेनेति च्छेदः । एषा कामिनी शुक्लपक्षयामिनीत्यर्थः । अत्र नञ् काक्काम् । तल्लब्धमर्थमाह-अत्रेति । आरोप्येति । यो मायामित्यादिः । तस्या उद्दीपकत्वेन तत्तापजनकत्वादिति भावः । नन्वेवं समानाधिकरण एवायमिति कथं विपरीतप्रतिज्ञा अत आह-सचेति । उक्तप्रधानपरिणामप्रकरणे । 'इदं वैयधिकरण्यं रूपकेऽपि दृश्यते' इत्युक्त्वा तारानायकशेखरायेत्यायुदाहृतम्। तत्र को दोषः। किं च नद्या शेखरिणे इत्यंशे विषयात्मतयैव प्रकृतोपयोगाभावात्परिणामाभावेऽपि वाच्यमार्थ वा रूपकमपि न वाच्यम् । उपमानप्रतियोगिकाभेदस्योपमेयेऽभानात् । किं च शृङ्गारितोपपादकं शेखरादीत्यप्ययुक्तम् । नारायणेनास्त्रिणे इत्यस्य तदुपपादकत्वाभावात् । किं तु नमस्यतासंपादकशिवनिष्ठोत्कर्षबोधकानीमानि विशेषणानि । तदुपपादकता च शेखरस्य नदीतादात्म्यापत्त्येति परिणाम एवायम् । शेखरस्य नीचजनसाधारणत्वात् । इत एवास्वरसाविर्भावः पुष्पकेतोरिति पद्यान्तरमुदाहृतं तैः । तस्मात् 'यच्च इत्यादि 'कुत्रास्ति परिणामः' इत्यन्तं चिन्त्यमिति बोध्यम् । तारेति। चन्द्रशेखरायेत्यर्थः । धाराधरेति। नीलग्रीवायेत्यर्थः । नद्या गङ्गया। दृशा भालचक्षुषा । नगेन
For Private And Personal Use Only