________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
नागेशभः ।
पालन्धजीवनो बहून्ग्रन्थान्प्रणीतवान्. तत्राद्यावधि ज्ञाता ग्रन्थास्त्वेते--(१) काव्यप्रदीपोद्दयोतः, (२) परमलघुमञ्जूषा, (३) परमार्थसारविवरणम्, (४) परिभाषेन्दुशेखरः, (५) प्रायश्चित्तेन्दुशेखरः, (६) बृहच्छब्देन्दुशेखरः, (७) बृहन्मअषा, (८) भाष्यप्रदीपोद्दयोतः, (९) योगसूत्रवृत्तिः, (१०) रसगङ्गाधरमर्मप्रकाशः, (११) रसतरङ्गिणीटीका, (१२) रसम बरीटीका, (१३) लघुमञ्जूषा, (१४) लघुशब्देन्दुशेखरः, (१५) वृत्तिसंग्रहः, (१६) वेदान्तसूत्रवृत्तिः, (१७) सप्तशतीस्तोत्रटीका, (१८) सांख्यसूत्रवृत्तिः, (१९) सापिण्ड्यनिर्णयः.
काव्यप्रकाशोहयोतः, न्यायसूत्रत्तिः, मीमांसासूत्रवृत्तिः, वैशेषिकसूत्रवृत्तिः, एतद्न्यचतुष्टयमन्यदपि नागेशप्रणीतमस्तोति केचिद्वदन्ति, स्वगुरोर्हरिदीक्षितस्य नाना शब्दरत्नम्, स्वप्रभोः शङ्गवेरपुराधीशरामस्य नाम्नाध्यात्मवाल्मीकीयरामायणयोष्टीकाद्वयं च नांगशभनेव प्रणीतमित्यपि प्रसिद्धिरस्ति.
मणा ||-----सेतुः परोपकृतयेऽध्यात्मरामायणाम्बुधौ।' एते श्लोका अध्यात्मरामायणटीकाप्रारम्भ सन्ति. ३. शृङ्गवेरपरं गङ्गातीरे वर्तत इति वाल्मीकीयरामायणेऽयोध्याकाण्डे पञ्चाशन्मिते सर्गेऽस्ति. अध्यात्मरामायणेऽयोध्याकाण्डे पञ्चमे सर्गे च 'गङ्गातीरं समागच्छच्छृङ्गिवेराविदूरतः ।' इत्यादि (६०)श्लोकटीकायां 'ङ्गिवेर ङ्गीऋष्याश्रमः । तदविदरतस्तत्पर्वभागे।' इत्यस्ति. कोलबुक (11. ''. Colebrooke) पण्डितोऽपि 'मिस्सेलेनिअस् एस्सेस्' (Miscellaneous Essays) नामकग्रन्थे (द्वितीयभागे १३ पृष्ठे टिप्पणे) 'शृङ्गवेरपुरं गङ्गातटोपरि सिंघोरनाम्ना ख्यातं प्रयागादुपरिभागे वर्तते' इति वदति.
१. शब्दरत्ने नागेशस्य तत्कृतशेखरमञ्जूषयोश्च नाम समुपलभ्यते.
For Private And Personal Use Only