________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रसगङ्गाधरः ।
१०५
विनाशसंधिशबलतानां तत्संबन्धिनां भावानां च समानायां चर्वणाविषयतायां न प्राधान्यं विनिगन्तुं शक्यते । तथापि स्थितौ भावेषु प्रधानतायाः क्लृप्तत्वात्, भावशान्त्यादिष्वपि तेष्वेव शान्तिप्रतियोगित्वादिभिर्व्यज्यमानेषु तस्याः कल्पयितुमौचित्यात् । किं च यदि भावशान्त्यादौ भावो न प्रधानम्, किं तु तदुपसर्जनकशान्त्यादिरेवेत्यभ्युपेयते तदा व्यज्यमानभावेष्वभिहिततत्प्रशमादिषु काव्येषु भावप्रशमादि ध्वनित्वं न स्यात् ।
तथाहि ।
'उषसि प्रतिपक्षनायिकासदनादन्तिकमञ्चति प्रिये । सुदृशो नयनाब्जकोणयोरुदियाय त्वरयारुणद्युतिः ॥' अत्रोत्पूर्वकेणैतिना भावोदयस्य वाच्यतयैव प्रत्यायनात्, उदयस्य वाच्यत्वेऽपि भावस्यावाच्यत्वानित्वं सुस्थमिति चेत्, प्रधानस्य व्यपदेशानौपयिकत्वेऽप्रधानकृतव्यपदेशानुपपत्तेः । अस्मन्मते तूत्पत्तेर्वाच्यत्वेऽप्युत्पत्त्यवच्छिन्नस्यामर्षस्य प्रधानस्यावाच्यत्वाद्युक्त एव भावोदयध्वनि - व्यपदेशः । एवं व्यज्यमानभावप्रतियोगिकस्य प्रशमस्य वाच्यत्वे भावशान्तिध्वनित्वं न स्यात् ।
यथा
'क्षमापणैकपदयोः पदयोः पतति प्रिये । शेमुः सरोजनयनानयनारुणकान्तयः ॥'
.
ननु शब्दवाच्यानां प्रशमादीनामरुणकान्त्यैवान्वयात्, अरुणकान्तिप्रशमादेरेव वाच्यत्वं पर्यवसितम् । न तु तादृशप्रशमादिव्यङ्गयस्य रोपप्रशमादेः । व्यङ्ग्यव्यञ्जकभेदस्यावश्यकत्वात् । न चारुण्यव्यङ्गयरोपस्यैव वाच्यीभूतप्रशमाद्यन्वय इति वाच्यम् । वाच्यव्यङ्गय प्रतीत्योरानुपूर्वेण सि
For Private And Personal Use Only
तद्विषये । तेष्वेव भावेष्वेव । तस्याः प्रधानतायाः । ननु तत्र तत्कृतश्चमत्कारः, अत्र त्वेतत्कृत इति वैषम्यमत आह- किं चेति । सामान्येनोक्तमर्थं विशिष्योपपादयतितथा हीति । भवतीति सप्तमी । उत्पूर्वकेणैतिनेति । उदुपसर्गपूर्व केणेण्धातुत्यर्थः । शङ्कते - उदयेति । अनौपयिकत्वेऽप्रधानेत्यत्राकारप्रश्लेषः । उदयस्थले दोषं दत्त्वा शान्तिस्थले तमाह - एवमिति । एकपदयोरसाधारणस्थानयोः । पततीति सप्तमी । उभयत्र शङ्कते - नन्विति । वाच्यान्वयेति । सकलपदानामिति शेषः ।
1
१४